________________
विचार
॥ १८४ ॥
तिपुरुषपरिमाणा गच्छा भवेयुः । किमुक्तं भवति । एकस्मिन् गच्छे जघन्यतस्त्रयो जना भवन्ति, गच्छस्य समुदायरूपत्वात्, तस्य त्रयाणामधस्तादभावादिति । तत ऊर्द्ध ये चतुःपञ्चप्रभृतिपुरुषसङ्ख्याका गच्छास्ते मध्यमपरिमाणतः प्रतिपत्तव्यास्तावद्यावदुत्कृष्टपरिमाणं न प्राप्नोति । किं पुनस्तत् १ इतिचेदत यह 'सहस्सबत्तीसई उसभसेणे ति । द्वात्रिंशत्सहस्राएयेकस्मिन् गच्छे उत्कृष्टं साधूनां परिमाणं यथा श्री ऋषभस्वामिप्रथमगणधरस्य भगवत ऋषभसेनस्य । इति श्रीबृहत्कल्पप्रथमखंडे १६५ पत्रे ॥ ४४ ॥
अथ साधूनां तरोरघो विदुत्सर्गः कर्त्तुं न कन्पते, इत्यक्षराणि लिख्यन्ते
सच्चित्तरुक्खमूले, उच्चारादि आचरेउ जो भिक्खु । सो आणा अणवत्थं, विराहणं श्रद्विमादीहिं ॥ १ ॥ थंडिल्लसति अद्धाण, रोधते संम्भमे भयासते । दुब्बलगहणगिलाणे, वोसिरणं होइ जयणाए || २ || इति निशीथभाष्ये पञ्चमोद्देशके ।। ४५|| पञ्चप आराध्यत्वे हेतुर्लिख्यते
भयवं ! बीयपमुहासु पंचसु तिहीसु विहियं धम्माट्ठाणं किं फलं होइ ? गोयमा ! बहुफलं होइ, जह्मा एयासु पाएं जीवो परभवाउयं समजिइ । इति श्रीमहानिशीथे ।। ४६ ।
अथ दिवसेsपि प्रथमचरम चतुर्घटिकयोर्बहिः पात्रादि न स्थाप्यं, बहिर्न गन्तव्यं यतस्तदा सूक्ष्मः स्नेहकायः प्रपतति इति लिख्यते-
अत्थि णं भंते ! सदा समितं सुहुमे सिणेहकाए पवडति ? हंता अस्थि । से भंते! किं उड्डुं पवडति ? अहे पवडइ तिरिए
Jain Education International
For Private & Personal Use Only
रत्नाकर
॥ १८४॥
www.jainelibrary.org