________________
। इति श्रीभगवाकरएलाकत्यका तक्रादि च पा
पवडति ? गोयमा ! उड्डेवि पवडति अहेवि पवडति तिरिएवि पवडति । वृत्तिर्यथा-'अत्थि' इत्यादि, सदा-सर्वदा 'समियं'
ति सपरिमाणं न बादराप्कायवदपरिमितमपि, अथवा 'सदा 'त्ति सर्व षु समितं ' ति रात्रौ दिवसस्य च पूर्वापरयो A प्रहरयोः तत्रापि कालस्य स्निग्धेतरभावमपेक्ष्य बहुत्वमन्पत्वं चावसेयमिति । यदाह-" पढमचरिमाउ सिसिरे, गिम्हे अद्धं
तु तासि वञ्जित्ता । पायं ठवे सिणे हाइ, रक्खणट्ठा पवेसे वा ॥१॥" लेपितपात्रं बहिर्न स्थापयेत् , स्नेहादिरक्षणार्थायेति । सूक्ष्मस्नेहकाय इति-अप्कायविशेष इत्यर्थः । इति श्रीभगवतीप्रथमशतकषष्ठोद्देशके ॥ ४७ ॥
त्रिविधाहारे जलमेव कन्पते, तत्रापि फुकानीरं सीकरीकर्पूरएलाकत्थकखदिरचूर्णकसेबकपाटलादिजलं च नीतरितं गालितं वा नान्यथा । शास्त्रेषु मधुगुडशर्कराखंडादिस्वाद्यतया द्राक्षशर्करादिजलं तक्रादि च पानकतया उक्तं, परं द्विविधाहारादौ न कल्पते, उक्तं च नागपुरीयगच्छप्रत्याख्यानभाष्ये-दक्खापाणाईयं, पाणं तह साइमं गुडाईयं । पढियं सुअंमि तहवि हु, तित्तीजणगं तु नायरियं । इति श्राद्धविधौ ।। ४८॥
वासासु सगदियोवरि, पन्नरसदिणोवरिं च हेमंते । जायइ य सचित्तं से, गिम्हे मासोवरिं लोणं ॥ इति न्यवहारनियुक्तौ ॥ ४६॥
ननु इत्थं तावत्सर्वत्र भव्यस्यैव सम्यक्त्वलाभ उक्तः, अभव्यस्य तु का वार्तेत्याह-तित्थकराइयपूध, दहणमेण वावि कजेण । सुअसामाइयलंभो, होइ अभव्वस्स गंठिमि ॥” इति विशेषावश्यके ॥ ५० ॥
अभिप्रायस्तूभयत्रापि सुगम एव । अथ केचित्साध्वीनां पृथग्विहारमुचितं मन्यन्ते, अपरे तु गृहस्थैः सह साध्वीनां
ग Jain Education International
For Private Personel Use Only
"www.jainelibrary.org