________________
विचार
॥१९॥
भ्रान्तिन विधेया। तद्योनिका:-तद्वस्तुयोनिकाः निगोदोरणिकप्रभृतय इत्यर्थत्वात् । सा गाथा चेयं सार्था-तजोणियाण जीवाण रत्नाकर तहा संपाइमाण य निसिभत्ते वहो दिट्ठो, सध्वदंसीहिं सम्बहा ।।२२७।। तसिन्-संसक्तानसक्तादौ भक्ते निगोदोरणिकादीनां योनिरुत्पत्तिर्येषां ते तद्योनिकास्तेषाम् । तथा सम्पातिमादीनां-आगन्तुककुन्थुपिपीलिकादीनां, चशब्दादात्मनश्च कीटिकादिभिर्मेधादिघातात , निशि मक्ते वधो विनाशो दृष्टः सर्वदर्शिभिः सर्वथा । इति श्रीश्रावकदिनकृत्यवृत्तौ २२७ पत्रे ।। ७३ ॥
अथ पञ्चविधदानस्वरूपं लिख्यते
अभयं सुपत्तदाणं, अणुकंपा उचिअकित्तिदाणाई । दुन्निहि मुक्खो भणिओ, तिमिहि भोगाइ दिति ॥१॥ जगति दानं पञ्चविधं प्रसिद्धम् , तत्र प्रथममभयदानं इह लोकेऽभयदानात् श्रेयः, दयालुः, कृपापारावार इत्यादिकीर्तिः। परलोके तु राज्यऋद्धिभोगपरिवारादिफलं भवति । सम्वेसिं जीवाणं, अणारियजणेण हम्ममाणाणं । जहसत्तीए वारण-मभयं तं विति मुणिवसहा ॥ १ ॥ पंचमहव्वयपरिपालयाण पंचसमिईइ समियाण । सम्वविरइजुत्ताणं, साणं दाणमुत्तमयं ॥ २ ॥ मंदाणं टुंटाणं, दीणअणाहाण अंधवधिराणं । अणुकंपादाणं पुण, जिणेहिं न कयावि पडिसिद्धं ॥ ३ ॥ उचियं दाणं एयं, वेलमवेलाइ दारपत्ताणं । तं दाणं दित्तेणं, जिणवयणपभावणा भणिया ॥ ४ ॥ जिणसाहुसाहुणीण य, सुकित्तिपरयाण भट्टबड्डयाणं । तं दाणं जं भणियं, सुकितिदाणं मुणिवरेण ॥५॥ अथ चतुर्थं उचितदानं अवसरेषु योग्यमभीष्टप्राघूर्णकदेवगुरुसमागमनप्रासादप्रतिमानिष्पत्तिवर्दापनिकादातृणां काव्य- 12॥१९॥
Jain Education Intern
For Private & Personel Use Only
Jaw.jainelibrary.org