SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ | रत्नाकर विचार वेदनोपशमनार्थ यथा बलदेवः कृष्णवासुदेवस्य, स च वेदनोपशमो देवकृतो मनाकालमात्र एव भवति तत उद्धं नियमात् क्षेत्रस्वभावजा अन्या वा वेदनाः प्रवर्त्तन्ते, तथास्वाभाव्यात् ॥२॥'अज्झवसाणनिमित्तं ' इति अध्यवसायनिमित्तं सम्य॥८६॥ क्त्वोत्पादकाले, तत उर्द्ध कदाचित्तथाविधविशिष्टशुभाध्यवसायप्रत्ययं कश्चिन्नैरयिको बाह्यक्षेत्रस्वभावजवेदनासद्भावेऽपि सातोदयमेवानुभवति, सम्यक्त्वोत्पादकाले हि जात्यन्धस्य चक्षुर्लाभ इव महान् प्रमोद उपजायते, तदुत्तरकालमपि कदाचित्तीर्थकरगुणानुमोदनाद्यनुगतां विशिष्टां भावनां भावयतः, ततो बाह्यक्षेत्रस्वभावजवेदनासद्भावेऽप्यन्तः सातोदयो विजृम्भमाणो न विरुध्यते ३ । 'अहवा कम्माणुभावणं' इति, अथवा कर्मानुभावेन बाह्यतीर्थकरजन्मदीक्षाज्ञानापवर्गकल्याणसम्भूतिलक्षणबाह्यनिमित्तमधिकृत्य तथाविधस्य च सातवेदनीयस्य कर्मणोऽनुभावेन विपाकोदयेन कश्चित्सातं वेदयते, न चैतद्व्याख्यानमनार्ष यत उक्तं वसुदेवचरिते । इति श्रीजीवाभिगमसूत्रवृत्तौर तृतीयप्रतिपत्तिनारकाधिकारतृतीयोद्देशके ॥२॥ __ इह जीवयोनिलक्षाणां चतुरशीतिर्या प्रसिद्धा श्रूयते सा उपलक्षणं, ततोऽधिकानामपि श्रूयमाणत्वात् । तथा हि-- तेसि णं भंते ! जीवाणं कति जातिकुलकोडीजोणीपमुहसयसहस्सा पमत्ता ? गोयमा ! बारस जातिकुलकोडीजोणीपमुहसयसहस्सा । भुयगपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं भंते ! कतिविधे जोणीसंगहे पपत्ते ? गोयमा! तिविहे जाणा संगहे पप्पत्ते, तं जहा-अंडया पोयया संमुच्छिमा, एवं जहा खहयराणं तहेब, णाणत्तं जहन्नेणं अंतोमहत्तं उक्कोसेणं पुवकाडा, प्र उवट्टित्ता दोच्चं पुढविं गच्छति । णव जातिकुलकोडीजोणीपमुहसतसहस्सा भवतीति मक्खायं सेसं तहेव । उरगपरिसप्पथलयरNI पंचिंदियतिरिक्खजोणियाणं भंते ! पुच्छा जहेव भुयगपरिसप्पाणं तहेव णवर-ठिती जहन्नेणं अंतोमहत्तं, उक्कोसेणं पुन्बकोडी, "८५ ॥ Jain Education a l For Private Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy