SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकरः। लोपेन समासः। भोजनं भोजयित्वा । एते चाष्टादश भेदाः-" सूओ १ दणो २ जवन्नं ३, तिनि य मंसाइ ६ ।। गोरसो ७ जूसो ८। भक्खा ९गुललावणिया १०, मूलफला ११ हरियगं १२ सागो १३ ॥१॥ होइ रसालू यी तहा १४, पाणं १५ पाणीय १६ पाणगं चेव । अट्ठारसमो सागो १८, निरुवहओ लोइओ पिंडो॥२॥” मांसत्रयं । जलजादिसत्कम्, जूषो-मुद्गतन्दुलजीरककटुभाण्डादिरसः, भक्ष्याणि-खण्डखाद्यादीनि, गुडलावणिका-गुडपर्पटिका लोकप्रसिद्धा गुडधाना वा, मूलफलान्यकमेव पदम्, हरितकं-जीरकादि, शाको-वस्तूलादिभर्जिका, रसालू-मजिका तल्लक्षणमिदम्-"दो घयपला महुपलं, दहियस्सद्धाढयं मरिय वीसा । दस खंडगुल पलाइं, एस रसालू निवइजोग्गो ॥१॥" । पानं-सुरादि, पानीयं-जलम् , पानक-द्राक्षापानादि, शाकस्तक्रसिद्ध इति । यावान् जीवो-यावजीवं यावत्प्राणधारणम् पृष्ठी-स्कन्धे अवतंस इवावतंस:-शेखरस्तस्य करणमवतंसिका पृष्ठयवतंसिका तया परिवहेत, पृष्टयारोपितमित्यर्थः। तेनापि परिवाहकेन परिवहनेन वा तस्यां वा पितुर्दुष्पतिकारमशक्यप्रतीकार इत्यर्थः, अनुभूतोपकारतया तस्य प्रत्युपकारित्वात् । आह च-"कयउपयारो जो होइ सजणो होइ को गुणो तस्स? । उवयारबाहिरा जे, हवंति ते सुंदर । सुअण ॥१॥" त्ति । 'अहे णं से त्ति' अथ चेत् णमिति वाक्यालङ्कारे स पुरुषस्तमम्बापितरं धर्म स्थापयिता-स्थापनशीलो भवति अनुष्ठानतःस्थापयतीत्यर्थः । किं कृत्वा ? इत्याह-'आघवइत्ता' धर्ममाख्याय प्रज्ञाप्य-बोधयित्वा प्ररूप्य भेदत इति, अथवाऽऽख्याय-सामान्यतो यथा कार्यो धर्मः, प्रज्ञाप्य-विशेषतो यथाऽसावहिंसादिलक्षणः, प्ररूप्य-भेदतो यथा शीलासहस्ररूप इति, ॥२६॥ JainEducation For Private Personal Use Only
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy