________________
परिवाडीए तहा बीयाए, नवर-सव्वत्थ पारणए विगइवजं पारेति जाव आराहिया भवति । तयाणंतरं च णं तच्चाए परिवाडीए चउत्थं करेति करेत्ता अलेवार्ड पारेति सेसं तहेव णवरं-अलेवार्ड पारेति । एवं चउत्थावि परिवाडी गवर-सव्वपारणए आयंबिलं पारेति, सेस तं चेव । पढममि सव्वकाम, पारणयं बितियए विगतिवजं । तइयंमि अलेवाडं, आयंबिलमो चउत्थंमि ॥ १॥ तते णं सा काली अजा रयणावलितवोकम्मं पंचहिं संवच्छरेहिं दोहि य मासेहिं अट्ठावीसाए य दिवसेहिं अहासुत्तं जाव आराहत्ता जेणेव अजचंदणा अजा तेणेव उवागच्छति, उवागच्छित्ता अञ्जचंदणं अजं वंदति नमंसति बहिं चउत्थं जाव अप्पाणं भावेमाणी विहरइ । इति । वृत्तिर्यथा-'रयणावलि 'त्ति रत्नावली-आभरणविशेषः । रत्नावलीव रत्नावली, यथाहि-रत्नावली उभयत आदिसूक्ष्मस्थूलस्थूलतरविभागकाहलिकारख्यसौवर्णावयवद्वययुक्ता भवति पुनमेंध्यदेशे स्थूलविशिष्टमण्यलङ्कृता च भवति, एवं यत्तपः पट्टादावुपदर्शमानमिममाकारं धारयति तद्रत्नावलीत्युच्यते, तत्र चतुर्थमेकेनोपवासेन षष्ठं द्वाभ्यामष्टमं त्रिभिः, ततोऽष्टौ षष्ठानि, तानि च स्थापनायां चत्वारि चत्वारि कृत्वा पङ्क्तिद्वयन स्थाप्यन्ते, अथवा पङ्क्तित्रयेण नव कोष्टकान् कृत्वा मध्यकोष्ठे शून्य विधाय शेषेष्वष्टासु अष्ट षष्ठानि रचनीयानि, ततश्चतुर्थादिचतुस्त्रिंशत्तमपर्यन्तं, चतुस्त्रिंशत्तमं च षोडशभिरुपवासैः, ततो रत्नावलीमध्यभागकल्पनया चतुस्त्रिंशत् षष्ठानि, एतेषां स्थूलमणितया कल्पितत्वात् , एतानि चोत्तराधर्येण द्वे त्रीणि चत्वारि पञ्च षट् पञ्च चत्वारि त्रीणि द्वे च स्थापनीयानि, अथवा अष्टाभिः षड्भिश्च रेखाभिः पञ्चत्रिंशत्कोष्ठकान् विधाय मध्ये शून्यं कृत्वा शेषेषु चतुस्त्रिंशत्षष्ठानि स्थापनीयानि, एवं चतुस्त्रिंशत्तमादीनि चतुर्थान्तानि, पुनरप्यष्ट षष्ठानि, स्थापना त्वेषां पूर्ववत् , पुनरप्यष्टमषष्ठचतुर्थानीति | प्रथमायां परि
For Private Personal Use Only
Jain Education Intern
Plw.jainelibrary.org