SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ पाट्यां सर्वकामगुणितं पारयति, तत्र सर्वे कामगुणा-अभिलपणीया रसादिगुणाः सञ्जाता यसिंस्तत्तथा सर्वरसोपेतमित्यर्थः, विचार रत्नाकर N| भोजनमिति गम्यते । पारणकसङ्ग्रहगाथा-" पढममि सव्वकामं, पारणयं बीयते विगइवजं । तइयंमि अलेवाडं, आयंबि॥ ७३ ॥d लमो चउत्थमि ॥१॥" पारणक इति गम्यते, वाचनान्तरे-" पढमंमि सव्वगुणिए पारणकं" इति दृश्यते । ॥ इति श्रीमदकबरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयमूरिशिष्योपाध्यायश्रीकीतिीवजयगाणसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि अन्तगडविचारनामाऽष्टमस्तरङ्गः ॥८॥ अतीतानागता भावा, वर्तमान इव स्फुटम् । यत्प्रभावात्प्रतीयन्ते, तां जिनेशगिरं स्तुमः॥१॥ __ अथानुत्तरोपपातिकाङ्गे चतुर्दशसहस्रप्रमितेषु साधुषु महादुष्करकारितया महानिर्जरतया भगवता श्रीवीरेण स्वयं व्यावथितस्यात एव चमत्कारिचरित्रस्य धन्यकस्य स्वरूपं किञ्चिलिख्यते "तेणं कालेणं तेणं समएणं रायगिहे णगरे गुणसिलए चेतिए सेणिए राया, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे परिसा शिग्गया, सेणिए णिग्गते, धम्मकहा सोच्चा परिसा पडिगता । तते णं से सेणिए राया समणस्स अंतिए धम्मं सोचा णिसम्म समणं भगवं महावीरं वंदति णमंसति २ एवं वदासी-इमासि णं भंते ! इंद्दभूतिपामोक्खाणं चोद्दसन्हं समणसाहस्सीणं कतरे अणगारे महादुक्करतराए चेव महानिजरतराए चेव ? एवं खलु सेणिया! इमासिं N इंदभूतिपामोक्खाणं चोद्दसन्हं समणसाहस्सीणं धले अणगारे महादुक्करकारए चेव माहाणिजरतराए चेव । से केण?णं भंते ! एवं बुच्चति इमासि जाव साहस्सीणं धणे अणगारे महादुकरकारए महाणिज्जरतराए 12' Jain Education inteTTA For Private Personal Use Only
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy