SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ एवं खलु सेणिया : तेणं कालेणं तेणं समएणं काकंदीणाम णयरी होत्या उप्पि पासायवडिसए विहरति । तते थे। अहं अपदा कदाइ पुच्वाणुपुब्बीए चरमाणे गामाणुगाम दुइजमाणे जेणेव काकंदी नगरी जेणेव सहसंबवणे उजाणे तेणेव । उवागए अहापडिरूवं उग्गहं उ० २ संजमेणं जाव विहरामि, परिसा णिग्गता तहेव जाव पव्वइते जाव बिलमिव जाव आहारेति, धम्मस्स अणगारस्स पादाणं सरीरवमओ सव्वो जाव उवसोभेमाणे २ चिट्ठति, से तेणटेणं सेणिया! एवं वुच्चति-इमासिं चोद्दसन्हं समणसाहस्सीणं धले अणगारे महादुक्करकारए महाणिज्जरतराए चेव । तते णं से सेणिए राया समणस्स भगवो महावीरस्स अंतिए एयमहूँ सोचा णिसम्म हट्टतुट्ठ० समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति नमंसति २ जेणेव धणे अणगारे तेणेव उवागच्छति २ धर्म अणगारं तिक्खुत्तो आयाहिणपयाहिणं करेति करेत्ता वंदति नमंसति २ एवं वयासी-धोऽसि णं तुमं देवाणु० सुपुमेऽसि० सुकयत्थे सुकयलक्खणे सुलद्धे णं देवाणुप्पिया! तव माणुस्सए जम्मजीवितफलेत्तिकटु वंदति णमंसति २ जेणेव समणे भगवं० तेणेव उवागच्छति उवागच्छित्ता समणं भगवं. तिक्खुत्तो वंदति णमंसति २ जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगते । तते णं तस्स धमस्स अणगारस्स अमया कयाति पुव्यरत्तावरत्तकाले धम्मजागरियं० इमे एतारूवे अज्झथिए एवं खलु अहं इमेणं अोरालेणं जहा खंदो तहेव चिंता आपुच्छणं थेरेहिं सद्धिं विउलं दूरुहति मासियाए संलेहणाए णवमासपरियातो जाव कालमासे कालं किच्चा उड्डे चंदिमजाव णव य गेविअविमाणपत्थडे उड्डे दूरं वीतिवइत्ता सव्वट्ठसिद्धे विमाणे देवत्ताए उबवणे, थेरा तहेव उत्तरंति जाव इमे से आयारभंडए, भंतेत्ति भगवं गोतमे तहेव पुच्छति जहा खंदयस्स भगवं वागरेति जाव सव्वट्ठसिद्धे विमाणे For Private Personal Use Only www.jainelibrary.org Jon Education internationa
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy