________________
विचार
रत्नाकर
॥
सुमनःसन्ततिसेव्या, रसरुचिरा प्रोच्चगोत्रसंभूता । विमलीकृतजननिवहा, जिनवाणी जयति गङ्गेच ॥१॥
अथ क्रमायाताः श्री जीवाभिगमविचारा यथा५॥
देवभवाच्युत्वा पुनरपि यावता कालेन देवः स्यात्तल्लिख्यते
देवपुरिसस्स णं भंते ! कालो केवञ्चिरं होइ ? गोयमा ! जहमेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो, भवणवासि| देवपुरिसाणं ताव जाव सहस्सारो जहणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो । आणतदेवपुरिसस्स णं भंते ! केवति
कालं अंतरं होइ ? गोयमा ! जहनेणं वासपुहुत्तं उक्कोसेणं वणस्सतिकालो, एवं जावगेवेजदेवपुरिसस्सवि, अणुत्तरोववातिय| देवपुरिसस्स जहन्नेणं वासपुहुत्तं उक्कोसेणं संखेजाइं सागरोवमाइं साइरेगाई इति। वृत्चिर्यथा-'देवपुरिसस्स णं भंते !' इत्यादि,
देवपुरुषस्य भदन्त! कालतः कियच्चिरं अन्तरं भवति ? भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्त देवभवाच्युत्वा गर्भव्युत्क्रान्तिकमनुष्येषूत्पद्य पर्याप्तिसमाप्त्यनन्तरं तथाविधाध्यवसायमरणेन भूयोऽपि कस्यापि देवत्वेनोत्पादसंभवात् , उत्कर्षतो वनस्पतिकालः । एवमसुरकुमारादारभ्य निरन्तरं तावद्वक्तव्यं यावत्सहस्रारकल्पदेवपुरुषस्यान्तरम् , अानतकल्पदेवस्यान्तरं जघन्येन | वर्षपृथक्त्वं कस्मादेतावदिहान्तरमिति चेदुच्यते-इह यो गर्भस्थः सर्वाभिः पर्याप्तिभिः पर्याप्तः शुभाध्यवसायोपेतो मृतः।
सन् नतकल्पादारतो ये देवास्तेषूत्पद्यते, नानतादिषु तस्य तावन्मात्रकालस्य तद्योग्याध्यवसायविशुद्धयभावात् , ततो IN] य आनतादिभिश्युतः सन् भूयोऽप्यानतादिषूत्पत्स्यते सनियमाच्चारित्रमवाप्य, चारित्रं चाष्टमे वर्षे, तत उक्तं जघन्यतो वर्ष
पृथक्त्वं, उत्कर्षतो वनस्पतिकालः। एवं प्राणतारणाच्युतकल्पग्रैवेयकदेवपुरुषाणामपि प्रत्येकमन्तरं जघन्यत उत्कर्षतश्च वक्त-d
८५॥
Jain Education In
For Private & Personel Use Only
Yi www.jainelibrary.org