________________
चंदप्पभवइरवेरुलियविमलदंडं कंचनमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुकतुरुक्कधूवगंधुत्तमाणुविडं धूमवट्टि विणिमुयंतं वेरुलियामयं कडुच्छयं पग्गाहित्तु पयत्तेणं धूवं दाऊण जिणवराणं अट्ठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं भत्थजुत्तेहिं अपुणरुत्तेहिं संथुणइ संथुणित्ता सत्तट्ठपयाई ओसरति सत्तट्ठपयाइं ओसरित्ता वामं जाणुं अंचेइ अंचेता दाहिणं जाणुं धरणितलंसि निवाडेइ तिक्खुत्तो मुद्धाणं धरणितलंसि णमेइ नमित्ता ईसिं पच्चुन्नमइ पच्चुनमित्ता कडयतुडियथंभियाओ भुयाओ पडिसाहरति पडिसाहरिता करतलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ठ एवं वयासी-नमोत्थु णं । इति । वृत्तिर्यथा-ततः स विजयो देवश्चतुर्भिः सामानिकसहस्रश्चतसभिः सपरिवाराभिरामहिषीभिः तिसृभिः पद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः षोडभिरात्मरक्षकदेवसहस्रः अन्यैश्च बहुभिर्विजयराजधानीवास्तव्यैर्वानमन्तरैर्देवैदेवीभिश्च सार्द्ध संपरिवृतः सर्वद्धा, 'जाव निग्घोसनादितरवेणं' ति यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः-" सव्वजुईए, सबवलेणं सव्वसमुदएणं सव्वविभूईए सव्वसंभमेणं, सव्वपुप्फगंधमलालंकारेणं सन्चतुडियसदनिनाएणं महया इड्डीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडियजमगसमगपडुप्पवाइयरवेणं संखपणवपडहभेरिझचरिखरमुहिहुडुक्कदुन्दुभिनिग्घोसनादितरवेणं" । अस्य व्याख्या प्राग्वत् । यत्रैव सिद्धायतनं तत्रैवोपागच्छति उपागत्य सिद्धायतनमनुप्रदक्षिणीकुर्वन् पूर्वद्वारेण प्रविशति प्रविश्यालोके जिनप्रतिमानां प्रणाम करोति, कृत्वा यत्रैव मणिपीठिका यत्रैव देवच्छन्दको यत्रैव जिनप्रतिमास्तत्रैवोपागच्छति उपागत्य लोमहस्तकं परामृशति परामृश्य च जिनप्रतिमाः प्रमार्जयति प्रमायं दिव्ययोदकधारया स्वपयति स्नपयित्वा सरसेनाइँण गोशीर्षचन्दनेन गात्राएयनलिम्पति भनुलिप्य अहतानि अपरिमलितानि दिव्यानि देवघ्य
Jain Education Interna
For Private & Personel Use Only
www.jainelibrary.org