SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ विचार- रत्नाकर I . ॥ विशिष्टफलदायिनां, अथवा कल्याणानां-अनर्थोपशमकारिणां कल्याणरूपं फलविपाकं पञ्चणुभवमाणा' प्रत्येकमनुभG वन्तो विहरन्ति-पासते । इति श्रीजीवाभिगमसूत्रवृत्तौ तृतीयप्रतिपत्तिमन्दरोद्देशके ॥ ४॥ प्रतिमार्चनव्यामोहनिराकरणाय हिताय सुखाय क्षमाय निःश्रेयसाय आनुगामिकतायै भविष्यतीति कृत्वा यथा MI विजयदेवेन सविस्तरं प्रतिमापूजिता तथा लिख्यते___तते णं से विजए देवे चउहिं सामाणियसाहस्सीहिं जाव अमेहि य बहुहिं वाणमंतरेहिं देवेहि य देवीहि य सद्धिं संपरिबुडे सब्बिड्डीए सव्वज्जुत्तीए जाव णिग्घोसणाइयरवेणं जेणेव सिद्धाययणे तेणेव उवागच्छति उवागच्छित्ता सिद्धाययणं अणुप्पयाहिणीकरमाणे २ पुरथिमिल्लेणं दारेणं अणुपविसति अणुपविसित्ता जेणेव देवच्छंदर तेणेव उवागच्छति उवागच्छित्ता आलोए जिणपडिमाण पणाम करेति २ त्ता लोमहत्थगं गेएहति लोमहत्थगं गेरिहत्ता जिणपडिमाओ लोमहत्थएणं पमजति२ ता सुरभिणा गंधोदएणं न्हाणेति, सुरभिगंधोदएणं न्हाणेत्ता दिव्वाए सुरभीए गंधकासाईए गाताई लहेति, गाताई लूहेचा सरसणं गोसीसचंदणेणं गाताई अणुलिंपइ अणुलिंपेक्षा जिणपडिमाणं अहयाई सेताई दिव्वाइं देवदूसजुयलाई णियंसेति नियंसेत्ता अग्गेहिं वरेहि य गंधेहि य मल्लेहि य अञ्चेति अवेत्ता पुप्फारुहणं गंधारुहणं मल्लारुहणं वमारुहणं चुलारुहणं आभरणारुहणं करेति करेत्ता आसत्तो सत्तविउलवद्वग्धारितमल्लदामकलावं करेति करेता अच्छेहि सण्हहिं सेएहिं रययामएहिं अच्छरसातन्दुलेहिं जिणपडिमाणं पुरो अट्ठमंगलए आलिहति सोत्थियसिरिवच्छ जाव दप्पणे अट्ठमंगले आलिहति आलिहित्ता कयग्गाहग्गहितकरतलपमहविप्पमुकेणं दसद्धवनेणं कुसुमेणं मुक्कपुष्फपुंजोवयारकलितं करेति करता For Private Personel Use Only alwww.jainelibrary.org Jain Education Intel alal THA
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy