________________
Jain Education
यंति वा तत्थ तत्थ चियं तक्खणा चैव संद्यनपत्तपुप्फपल्लवसमाउलो सच्छत्तो सज्झओ सघंटो सपडाओ असेोगवरपायवो अभिसंजायइ ११, ईसिं पिट्ठओ मउडट्ठामि तेयमंडलं संजाय अंधकारे वि य णं दसदिसाओ पभासेइ १२, बहुसमरमणिञ्जे भूमिभागे १३, अहोसिरा कंटया भवंति १४, उऊ विवरीया सुहफासा भवति १५, सीयलेणं सुहफासेणं सुरभिण मारुएणं जोअणपरिमंडलं सव्वओ समता संपमजिज्जइ १६, जुत्तफुसिएण मेहेण निहयरयरेणुयं किज्जइ १७, जलथलय भासुरभूएणं चिंटट्ठाइणा दसवनेणं कुसुमेणं जाणुस्सेहप्पमाणमित्ते पुप्फोवयारे किजइ १८, मणुन्नाणं सहफरिसरसरूवगंधाणं श्रवकरिसो भवइ १६, मणुन्नाणं सदफरिसरसरूवगंधा पाउ भावो भवइ २०, पच्चाहरओ वि य णं हिययगमणीश्रो जो - नीहारी सरो २१, भगवं च अद्धमागधीए आसाए धम्ममाइक्खर २२, सावि य अद्धमागधी भासा भासिजमाणी तेसिं सव्वेसिं आरियमणारियाणं दुपयचउप्पयपसुपक्खिसरीसिवाणं अप्पप्पणो हियसिवसुहृदा सभासत्ताए परिणम २३, पुव्वबद्धवेरा वि यणं देवासुरनागसुवन्नजक्खरक्ख सकिंनरकिंपुरिसगरुलगंधव्वमहोरगा अरहओ पायमूले पसंतचित्तमाणसा धम्मं निसार्मेति २४, अन्नउत्थियपावणीया विय णं आगया वंदति २५, आगया समाणा अरहओ पायमूले निप्पडिवयणा भवंति २६, जओ जत्रो वि य णं अरहंतो भगवंतो विहरंति, तत्र तत्रविय जोयणपणवीसाएणं ईती न भवइ २७, मारी न भवइ २८, सचकं न भवइ २६, परचकं न भवइ ३०, अइबुट्टी न भवइ ३१, अणावुट्टी न भवइ ३२, दुब्भिक्खं न भवइ ३३, पुव्युप्पन्ना वि य णं उप्पाइया वाही खिप्पामेव उवसमंति ३४, इति । वृत्तिर्यथा
national
For Private & Personal Use Only
www.jainelibrary.org