________________
उपोद्घातः
विचाररत्नाकर
तत्पट्टाभ्रमुकान्तसुन्दरशिरःशृङ्गारवास्तोष्पतिः । षट्तर्कोदधिमन्दरः स्मरजयी चारित्रचूडामणिः॥ चञ्चच्चन्द्रकुलाब्धिचन्द्रसदृशश्चन्द्रोज्ज्वलश्रीयशाः । स श्रीमान विजयप्रयुक्ततिलकः सूरीश्वरः सोऽभवत् ।। २० ।। यः श्रीसूरिवरः समत्वमदधद्धाजिष्णुना जिष्णुना । लक्ष्मीदक्षकटाक्षपात्रमतनुप्रद्युम्नसम्पादकः ।। दधे येन जिनाधिराजवचनश्रेणीधरित्री ध्रुवम् । दर्पान्धोरगघोरसागरजलैरालाव्यमाना बलात् ॥ २१ ॥ तत्पट्टाधिपतिः क्षितीशततिभिः स्तुत्यक्रमाम्भोरुहः । सूरिश्रेणिशिरोमणिः स विजयानन्दः क्षमाभृद्विभुः ॥ स्वच्छश्रीस्तपगच्छराज्यमखिलं शास्ति प्रशस्ताभिध-स्तीर्थाधीशपदारविन्दविलसद्भक्तिर्विमुक्तिप्रियः ॥ २२ ॥ आजन्माऽपि रजःप्रसङ्गरहिते रत्नप्रदीपोज्ज्वले, विश्वामोदिसुवासने श्रुतधने चातुर्यचंद्रोदये । यच्चेतःसदने निरस्तमदने स्वाध्यायदौवारिके, श्रीधर्मः क्षितिपः क्षमादिगृहिणीवगैः सह क्रीडति ॥ २३ ।। यत्कीाडुतमेतदद्य विहितं शुभ्रं सृजन्त्या जगत् , कृष्णश्वेतरुचिः श्रितः श्रियमियं प्रोवाच शङ्काकुला । कस्त्वं तद्दयितो न सोऽसिततनुर्नूनं स एव प्रिये, दम्पत्योरितरेतरं सशपथं क्लृप्तः कलिनैकशः ॥ २४ ॥ कंठे सारखती हृदि कृपानीतिक्षमाशुद्धयो, वक्त्राब्जे मुखवस्त्रिका सुभगता काये करे पुस्तिका । भूपालप्रणतिः पदे दिशि दिशि श्लाघाऽभितः सम्पदः, इत्थं भूरिवधूवृतोऽपि विदितो यो ब्रह्मचारीश्वरः ।। २५ ॥ लक्ष्मीमीश्वरतां च यः परिचितामुत्सृज्य बाल्यादपि, श्रामण्यं श्रितवानगण्यगुणभृत्पुण्यप्रवीणाशयः । तत्रौज्झन्नपरान्तिकं तदितरा त्वक्षणापि नाङ्गीकृता-ऽप्येतत्पादपवित्रगेहिसदने तिष्टत्यहो रागिता ।। २६ ॥
Jain Education Int2.18
For Private & Personel Use Only
a
w.jainelibrary.org