SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ विचार ॥ ७ ॥ मउडिकडो 'त्ति मुत्कलकच्छ इत्यर्थः । "सायद पडिमाइठिमओ, तिलोयपुजे जिणे जियकसाए नियदोसपच्चणीयं, अन्नं वा। रत्नाकर पंच जा मासा ॥ ७॥" 'छटुं' ति षष्ठीं अब्राझवजेनप्रतिमाम्, एतत्स्वरूपश्चैवम्-“पुन्बोदियगुणजुत्तो, विसेसमो मोहणिजवजो य । वजइ अबंभमेगंतो य राइपि थिरचिचो ॥ ८॥ सिंगारकहाविरो, इत्थीए समं रहम्मि नो ठाइ । चयइ य भइप्पसंगं, तहा विभूसंच उक्कोसं ॥ ६॥ एवं जा छम्मासा, एसोहिगो उ इयरहा दिटुं। जावजीवंपि इमं, वजइ एयंमि लोगमि ॥ १० ॥" 'सत्तमं' ति सप्तमी सचित्ताहारर्जनप्रतिमामित्यर्थः, इयश्चैवम्-“सचित्तं आहार; वजइ असणाइयं निरवसेसं । सेसवयसमाउत्तो, जा मासा सत्त विहिपुच्वं ॥११॥" 'अट्टमि' ति अष्टमी स्वयमारम्भवर्जनप्रतिमाम, तद्रूपमिदम्-" वजइ सयमारंभ, सावजं कारवेति पेसेहिं । वित्तिनिमित्तं पुन्वय-गुणजुत्तो अढ जा मासा" ॥१२॥'नवमं ' ति नवमीं भृतकप्रेष्यारम्भवर्जनप्रतिमाम् , सा चेयम्-“पेसेहिं आरंभ, सावजं कारवेइ णो गुरुयं । पुव्वोइयगुणजुत्तो, णव मासा जाव विहिणाओ ॥ १३ ॥"'दसमं ' ति दशमी उद्दिष्टभक्तवर्जनप्रतिमाम्, सा चैवम्" उद्दिडकडं भत्तंपि, वजए किमुय सेसमारंभं । सो होइ य खुरमुंडो, सिहलि वा धारए कोई ॥१४॥" दव्वं पुट्ठो जाणं, जाणेइ वयइ नो य नेवेति । पुम्वोदियगुण जुत्तो, दस मासा कालमाणेणं ॥ १५॥" 'एकारसमं ' ति एकादशी श्रमणभूतप्रतिमाम् , तत्स्वरूपश्चैतत्-"खुरमुंडो लोएण व, रयहरणं उग्गहं च घेत्तृणं । समणम्भूओ विहरइ, धर्म काएण फासंतो ॥१६॥ एवं उकोसेणं एकारस मास जाव विहरति ।" इति उपासक प्रथमाध्ययनसावचूरिक २७ प्रती ८ पत्र ॥२॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्यो ॥ ७१॥ पाध्यायश्रीकीर्तिविजयगणिसमुचिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनानि श्रीउपासकविचारनामा सप्तमस्तरङ्गः ॥७॥ lain Education Intern For Private & Personel Use Only aaw.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy