________________
सर्वविद्वजगत्सर्व, छयस्थोऽप्यवलोकते । यत्प्रभावाभृशं भक्त्या, भजे तजिनभाषितम् ॥१॥ अथ क्रमायातादष्टमाङ्गात्किश्चित् रत्नावलीतपःस्वरूपजिज्ञासया लिख्यते
तेणं कालेणं तेणं समएणं चंपाणामं णयरी होत्था, पुषभद्दे चेतिए, तत्थ णं चपाए नयरीए कोणिए राया होत्था, वसओ, तत्थ णं चंपाए णयरीए सेणियस्स रमो भजा कोणियस्स रखो चुल्लमाउया काली नाम देवी होत्था, वसो जहा णंदा जाव सामाइयमाइयाति एक्कारसअंगाई अहिजति, बहुहिं चउत्थ जाव अप्पाणं भावेमाणी विहरति । तते णं सा काली अजा अस्मया कयाइ जेणेव आजचंदणा अजा तेणेव उवागता २ एवं वयासी-इच्छामि णं अजामो ! तुम्भेहिं अन्भणुप्माता समाणा रयणावलि तवं उपसंपजित्ता णं विहरित्तए १ अहासुहं देवाणुप्पिया!मा पडिबंध करेहि । तते णं सा काली अजा अजचंदणाए अब्भणुमाया समाणा रयणावलि उवसपज्जित्ताणं विहरति । तं जहा-चउत्थं करेइ चउत्थं करेता सन्चकामगुणियं पारेति, सम्वकामगुणियं पारेत्ता छर्ल्ड करेति छ8 करेता सन्चकामगुणियं पारेति, पारेत्ता अहम करेति करेत्ता सम्वकामगुणिय पारेति, पारेत्ता अढछट्ठाई करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता चउत्थं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता छटुं करइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता अट्ठमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता दसमं करेति करेत्ता सम्वकामगुणियं पारेइ, पारेचा दुवालसमं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता चोहसमं करेति करेत्ता सब्बकामगुणियं पारेइ, पारेत्ता सोलसमं करेति करेत्ता सव्वकामगुणिय पारेइ, पारेचा अट्ठारसमं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेता बीसइमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता बावीसइमं करेति करेत्ता सबकामगुणियं पारेइ, पारेता
For Private Personel Use Only
www.jainelibrary.org