SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ पञ्चमलोकसाराध्ययनपंचमोद्देशके २३७ प्रती १३६ पत्रे॥८॥ | केषाश्चित्सिद्धान्ततात्पर्यानभिज्ञानामेकान्ततो दयाविडम्बिनां 'सव्वे पाणा सव्वे भूया सब्वे जीवा सव्वे सत्ता न हंतव्वा' इत्याधुपदेष्टा कथं भगवान् जलपुष्पजीवोपमर्दिनीं प्रतिमापूजामुपदिशति ? इत्यादि वृथावाबदूकानामुत्सर्गापवादाद्यनेकविचारवितानगहनश्रीजिनागमसूत्रवैचित्र्यदर्शनाय तादृशं चक्रवर्तिगन्धपेषिकापेषणादनचित्तीभवदसंख्यातजीवात्मकमपि लवणमजानता गृहीतं तत्स्वामिना चानुज्ञातं कारणात्स्वयं भुंजीत साधमिकेभ्यो वा दद्यात्साधुरिति सूत्रार्थों लिख्यते। “से भिक्खू वा भिक्षुणी वा जाव समाणे सिया परो अभिहटु अंतो पडिग्गहतो बिडं वा लोणं उम्भिय वा लोणं परिभाएत्ता णीहहु दलएज्जा तहप्पगारं पडिग्गहं परहत्थंसि वा परपायंसिवा अफासुयं जाव नो पडिगाहेजा।से आहच्च पडिग्गाहिते सियातंचणातिदूरगए जाणिज्जासेतमायाए तत्थ गच्छेज्जा। पुवामेव आलोएज्जा -आउसोत्ति भइणित्ति वा इमंते किं जाणया दिन्नं उदाहुअजाणया दिन्नं?सोअभणेज्जा-णोखलुमए जाणया दिन्नं अजाणया दिन्नं, कामं खलु आउसोइयाण निसिरामितंभुंजह चणं परिभाएह च णं तंपरेहिं समणुण्णायं समणुसिटुंतत्तो संजयामेव भुंजेज्ज वा पिएज्ज वाजं च णो संचाएति भोत्तए वा पात्तए वासाहम्मिया तत्थ वसंति संभोइया समणुण्णा अपरिहारिया अदूरगया तेसिमणुप्पदायव्वं सिया” इति । वृत्तिर्यथा-'से इत्यादिस भिक्षुर्गृहादौ प्रविष्टस्तस्य स्यात्कदाचित् परो गृहस्थः । 'अभिहटु अंतो इति' अन्तः प्रविश्य पतद्गृहे काष्टच्छन्ब Jain Education a ail-jainelibrary.org For Private Personal Use Only nal
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy