________________
विचार
॥१८२॥
Jain Education Inter
सालाए गंतुं ईरि पडिकमिश्र देवे वंदिन बंदणं दाउँ तिहाहारस्स चउहाहारस्स वा पञ्चकखाइ, जइ सरीरचिंताए श्रट्टो तो श्रावस् कर साध उवउत्तो निजीवे थंडिले गंतुं विहिणा उच्चारपासवर्ण वोसिरिअ सोयं करि पोसहसालाए आगंतुं ईरिअं पडिक्कमिश्र खमासणपुच्वं भगइ इच्छाकारेण संदिसह भगवन् ! गमणागमणं आलोउं इच्छं वसतिहूंता आवसीकरी अवरदक्खिणदिसि जाइत्र दिसालो करिअ अणुजाणह जस्सुग्गहुत्ति भणि संडासए थंडिलं च पमजिय उच्चारपासवणे वोसिरिय निसीहियं करि पोसहसा लाए पविट्ठा आवंत जंतेहिं जं खंडिचं जं विराहिचं तस्स मिच्छामि दुकडं । तो सज्झायं करे । " एवं सन्ध्याप्रतिलेखनाप्रतिक्रमण पौरुषी पाठनशयन पुनः प्राभातिकप्रतिक्रमणदेववन्दनस्वाध्यायकरणपौषधपारणादिकसर्वोऽपि विधिः क्रियमाणत्वेन दृश्यमान एव पाठवद्धो ज्ञेयः । यावत् “ एवं दिवसपोसहंपि । नवरं जावदिवसं पज्जुवासामित्ति भगइ | देवसियाइपडिकमणे कए पारेउं कप्पड़ । रत्तिपोसईपि एवं । नवरं मज्झन्हाओ परओ जाव दिवस तो ताव धिप्पर तहा दिवससेसं रतिं पज्जुवासामित्ति भन्नइ पोसहपारणए साहुसंभवे नियमा श्रतिहिसंविभागवयं फासिअ पारेयव्वं । इति श्राद्धविधौ पर्वकृत्याधिकारे ।। ३६ ।।
केचिदविदितपरमार्थाः समर्थयन्ति श्रावकाणां दशवैकालिकादिसिद्धान्तः पठनीय एवेति । यतः समवायांगे श्रावकवर्णके उवासगदसासु णं उपवासगाणं णगराई उज्जाणारं चेहयाईं यावत् सुपरिग्गहा तवोवहाणाई | ' अपरिग्गहा ' इति शब्देन सिद्धान्ताध्ययनस्य विहितत्वादिति । अत्रोच्यते अहो द्रष्टव्यं खलु खलस्य तव कैतवकलाविलसितम् यदत्रैव ' चेइयाई तवोवहाणाई' इति प्रदर्शनं, परमिदमपि तव तात्पर्यानवबोधसूचकमेव, यतोऽत्र
For Private & Personal Use Only
रत्नाकरः
॥१८२॥
www.jainelibrary.org