SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ श्रुतशब्देन श्रुतार्थस्य गृहीतत्वात् । यदुक्तमर्थस्यापि श्रुतत्वं स्थानाङ्गे-" दुविहे धम्मे परमत्ते तंजहा-सुअधम्मे चेव चरित्तIN धम्मे चेव । सुप्रधम्मे दुविहे पपत्ते तंजहा-सुतसुअधम्मे अ अत्थसुअधम्मे य" इति । न च वाच्यं सूत्रमर्थनुभयमपि गृह्यतामिति । राजप्रश्नीये-" लढे गहियढे पुच्छियढे अहिगयढे विणिच्छियडे"। अर्थश्रवणतः१ अर्थावधारणतः २ संशये सति३ सम्यगुत्तरश्रवणतो विमलावबोधात् ४ ऐन्दंपर्योपलम्भात् ५ इत्यादिनाऽर्थग्रहणस्यैवोक्तत्वाव, न सूत्रस्य । निशीथसूत्रायुक्तः स्पष्टनिषेधश्च प्रागुक्त एव ॥ ३७॥ ग्लानस्य प्रतिचरण महापुण्यमित्यभिप्रायो लिख्यते__ग्लानस्य प्रतिचरणे महत्फलम् । यदागमः-गोयमा! जो गिलाणं पडिअरह से मंदसणेणं पडियरइ, जे में दंसणेणं पडिवज्जइ सो गिलाणं पडियरइ आणाकरणसारं खु अरहंताणं दंसणं । इत्यादि भगवत्याम् । इति श्रीश्राद्धविधौ ॥३८ ।। अथ पुनरपि पौषधे भोजनाक्षराणि लिख्यन्ते तत्थ जइ देसओ आहारपोसहिओ तो भत्तपाणस्स गुरुसक्खियं पाराविचा, आवस्सिनं करित्ता, ईरियासमिओ गंतुं ईरियावहि पडिकमइ, आगमणलोअणं करेइ, चेइए वंदइ, तो संडासयं पमजित्ता पाउंछणे निसीयइ, भायणं पमज्जइ, जहुच्चिए भोअणे परिवेसिए पंचमंगलमुच्चारेइ, पच्चक्खाणं सरित्ता तो, वयणं पमन्जित्ता असुरसुरं अचबचवं अवड्डमविलंबिअं अपरिसाडि मणवयणकायगुत्तो भुंजइ साहुन्य उवउत्तो, जायामायाए वा भुच्चा फासुअजलेणं मुहसुद्धिं काउं नउकारसरणेण उट्ठाइ देवे वंदइ, वंदणयं दाउं संवरणं काऊण पुणोवि पोसहसालाए गंतूण सज्झायंतो चिहइ । इति प्रतिक्रमणा Jain Education In For Private & Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy