________________
विचार- ॥१८॥
वचूर्णौ ॥ ३६॥
अथ ये केचन पौषधे भोजनं न स्वीकुर्वते, तेषामेव पूर्वजानां वाक्यं यथा--
"जो पुण आहारपोसहो देसो पुसे पच्चक्खाणे तीरीए खमासमणदुगेण मुहपत्तिं पडिलेहिय खमासमणेण वंदिन भणइ इच्छाकारेण संदिसह भत्तपाणं पारावेह पोरिसिं पुरिमड्ढे चउब्विहारं एकासणं निम्वियं आयंबिलं वा जा कावि कालवेला तीए पडिलेहियनमुक्कारपुब्वगं अरत्तदुट्ठो भुंजइ । इति श्रीजिनवल्लभारिकृतपौषधविधिप्रकरणे ॥ ४० ॥
उपधानपौषधेऽयं विधिः, अयमिति चेद्धालचेष्टितं त्यज्यतां पौषधत्वस्य तत्रापि तुल्यत्वात् ।
अथोत्सर्गतस्तावत्साधूनां यत्र चतुर्मासकस्थितास्तत्र मासद्वयं यावदुपकरणं ग्रहीतुं न कल्पतेऽपि तथा हि-अथ d चतुर्मासकानन्तरं कारणमपेक्ष्य न निर्गच्छन्ति ततो मासद्वयमध्ये गृह्णीयात्, तदेव दर्शयति
गच्छे सबालवुड्डे, असई परिहर दिवड्डमासं तु । पणतीसा पणवीसा, पन्नरस दसेव इकं च ॥१॥ सबालवृद्धे गच्छे वस्त्राभावे शीतं सोहुमसमर्थे सार्द्धमासं परिहर परिवर्जय, परिहत्य च तत ऊर्ध्व गृहीयात् । अथ सार्द्धमासमपि परिहर्जुमशक्कस्ततः पञ्चत्रिंशतं दिनानि परिहर अथैवमपि गच्छो न संस्तरति ततः पञ्चविंशतिदिनानि, तथाऽप्यशक्तौ पञ्चदशदिनानि, तथाऽप्यशक्तौ दशदिनानि, तथाऽप्यसामर्थ्ये एकमपि दिनं परिहर, इति सङ्ग्रहगाथासमासार्थः। इति श्रीबृहत्कन्पवृत्तौ । तृतीयखंडे तृतीयोद्देशके ॥४१॥
चउद्दस दस य अभिने, नियमा सम्मं तु सेसए भयणा। यस्य चतुर्दशपूणि दशपूर्वाणि अभिन्नानि परिपूर्णानि सन्ति, ॥१३॥
S
For Private Personal Use Only
www.jainelibrary.org
Jain Education Internandes