SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ का येषां ते शयनासनवाहनानि चाकीर्णानि-गुणवन्ति येषां ते तथा, तत्र यानं-गंत्र्यादि वाहनं-त्वश्वादि, 'बहुधणबहुजायरूवरयया' बहु-प्रभूतं धनं गणिमादिकं तथा बढेच जातरूपं-सुवर्ण रजतं च-रूप्यं येषां ते तथा, 'आओगपोगसंपउत्ता' आयोगो-द्विगुणादिवृद्ध्यर्थप्रदानं, प्रयोगश्च-कलान्तरं तौ संप्रयुक्तौ व्यापारितौ यैस्ते तथा। 'विच्छड्डियविपुलभत्तपाणा' विच्छर्दितं-विविधमुज्झितं बहुलोकभोजनत उच्छिष्टावशेषसंभवात् विच्छर्दितं वा विविधविच्छित्तिमद्विपुलं भक्तं च पानकं च येषां ते तथा, 'बहुदासीदासगोमहिसगवेलगप्पभूया' बहवो दासीदासा येषां ते गोमहिषगवेलकाश्च प्रभूता येषां ते तथा, गवेलका| उरभ्राः, 'बहुजणस्स अपरिभूया' बहोर्लोकस्यापरिभवनीयाः, 'आसवे' इत्यादि, क्रियाः कामिक्यादिकाः अधिकरणं-गन्त्रीयन्त्रकादि । 'कुसल'त्ति आश्रवादीनां हेयोपादेयतास्वरूपवेदिनः। 'असहेजे'त्यादि अविद्यमानं साहाय्यं-परसाहायक, अत्यन्तसमर्थत्वाद्येषां ते असहाय्यास्ते च ते देवादयश्चेति कर्मधारयः, अथवा व्यस्तमेवेदं तेन असहाय्या-आपद्यपि देवादिKल साहायकानपेक्षाः स्वयं कृतं कर्म स्वयमेव भोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः । अथवा पाखण्डिभिः प्रारब्धाः सम्यक्त्वावि चलनं प्रति न परसहायकमपेक्षन्ते स्वयमेव तत्प्रतिघातसमर्थत्वात् , जिनशासनात्यन्तमावितत्वाचेति, तत्र देवा वैमानिकाः । 'असुर'त्ति असुरकुमाराः 'नाग'त्ति नागकुमाराः उभयेऽप्यमी भवनपतिविशेषाः, 'सुवामति सद्वर्णा ज्योतिष्काः यक्षराक्षस किंनरकिंपुरुषाः-व्यन्तरविशेषाः 'गरुल'त्ति गरुडध्वजाः-सुवर्णकुमाराः-भवनपतिविशेषाः, गन्धर्वा महोरगाश्च व्यन्तरविशेषाः IN 'अणतिकमणिज'त्ति अनतिक्रमणीया अचालनीयाः, 'लट्ठ 'त्ति अर्थश्रवणात् 'गहियट्ठ 'त्ति अर्थावधारणात् 'पुच्छिय?' ति सांशयिकार्थप्रश्नकरणात् 'अभिगहियदृ'त्ति प्रनितार्थस्याभिगमनात 'विणिच्छियदृ'त्ति ऐदंपर्यार्थस्यो Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy