SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ विचार !! 2011 Jain Education Inte result श्रावक वर्णनसूत्रेण निरस्ता द्रष्टव्याः । तथा हि " तेणं कालेणं तेणं समएणं तुंगियाणामं णगरी होत्था, वाओ तीसे गं तुंगियाए नगरीए बहिया उत्तरपुरच्छि दिसीभाए पुष्फइए नामं चेइए होत्था, वमओ, तत्थ गं तुंगियाए खगरीए बहवे समणोवासया परिवसंति । अड्डा दित्ता विच्छिष्मविपुलभवणसयणास जाणवाहणाइन्ना बहुधणबहुजायरूवरयया श्राद्योगपत्रोगसंपत्ता विच्छड्डियविपुलभत्तपाणा बहुदासीदासगोमहिस गवेलगप्पभूया बहुजणस्स अपरिभूया अभिगयजीवाजीचा उवलद्धपुष्पपावा आसवसंवरणिज्जरकिरियाहिगरणबन्धमोक्खकुसला असहेज्जा देवासुरणागसुवमजक्खरक्खसकिंनर किंपुरिस गरूल गंधव्वमहोरगादिएहिं देवगणेहिं निग्गंथाओ पावयणाओ अतिकमणिज्जा णिग्गंथे पावयणे णिस्संकिया किंखिया निव्वितिगिच्छा लद्धट्ठा गहिअट्टा पुच्छियट्ठा अभिगहिया विणिच्छियट्ठा अट्ठिमिंजपेमाणुरागरता अयमाउसो निग्गंथे पावणे अयं परमट्टे से अट्ठे ऊसियफलिहा अवगुयदुवारा चियत्तंतेउरघरप्पवेसा बहूहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहिं चाउद्दसमुद्दिट्ठपुष्पिमासिणीसु पडिपुष्पं पोसहं सम्मं अणुपालेमाणा समणे निग्गंथे फासुएसणिजेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुच्छणेणं पीढफलगसेज्जासंधारएणं श्रसह भेसज्ञेण य पडिला भेमाणा ग्रहापरिगहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति"त्ति । वृत्तिर्यथा - ' अड्डू' त्ति आया- धनधान्यादिभिः परिपूर्णाः ' दित्त'ति दीप्ताः -- प्रसिद्धाः सा वा दर्पिताः ' विच्छिष्मविपुलभवणसयणास जाणवाहणाइमा ' विस्तीर्णानि - विस्तारवन्ति विपुलानि - प्रचुराणि भवनानि - गृहाणि शयनासनवाहनैराकीर्णानि येषां ते तथा, अथवा विस्तीर्णानि - विपुलानि भवनानि For Private & Personal Use Only रत्नाकरः ॥ ४७ ॥ www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy