SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ विचार ॥१९॥ एव कान्तारं तव्यतिजनामार्ग, चत्वारोऽन्ता-विभागानताह' इत्यादि, कंव्यम्। नवरं-अनादिकार | ननु प्रकरणापुक्तत्वात् योगोद्वहनं नास्माकमनुमतम् । यदि काऽप्याचाराङ्गादौ श्रुते स्पष्टाक्षर्योगोद्वहनं स्यातर्हि मन्यत |2| रत्नाकरः एव । एवं वयस्य ! अतिचमत्कृता स्मः, तव मुखादप्येतादृशाक्षरोद्गमैर्विषकुण्डादिव पीयूषचुहुदैः शृणु तावत्सकों भूत्वा साचा| सिद्धान्ताक्षराणि योगोद्वहनविषयाणि-तीहि ठाणेहिं संपन्नेहिं अणगारे अणादीयं प्रणवदग्गं दीहमद्धं चाउरंतसंसारकतारं वितीवएजा तंजहा-अणिदाणताए दिद्विसंपन्नयाए जोगं वाहिताए । वृत्तिर्यथा-'तिहिं' इत्यादि, कंख्यम् । नवरं-अनादिकंआदिरहितं, अनवदग्रं-अनन्तं, । दीर्घाध्वं-दीर्घमार्ग, चत्वारोऽन्ता-विभागा नरकगत्यादयो यस्य तच्चतुरन्तदीर्घत्वं प्राकृतत्वात् , संसारं एव कान्तारं तद्व्यतिव्रजेत्-व्यतिक्रामेदिति, अनादिकत्वादीनि विशेषणानि कान्तारपक्षेऽपि विवक्षया योजनीयानि, तथा ह्यनन्तमरण्यमतिमहत्वात् , तच्चतुरन्तं दिग्भेदादिति निदानं भोगर्द्धिप्रार्थनास्भावमाध्यानं तद्वर्जितता अनिदानता तया दृष्टिसम्पन्नता सम्यग्दृष्टिता तया, योगवाहिता श्रुतोपधानकारित्वं समाधिस्थायिता वा तया । इति श्रीस्थानाङ्गवतीयस्थानकप्रथमोदेशके ३१० प्रतौ ७४ पत्रे ॥ ८ ॥ न च वाच्यमत्र योगस्य समाधिस्थायितेत्यर्थष्टीकायां व्याख्यात एव, सत्यं भवतष्टीका यदि प्रमाणं तर्हि श्रुतोपधानकारित्वमित्यनेनार्थेन किमपराद्धम् ? न च श्रुतान्तरासङ्गतोऽयमर्थ इति ब्रुवीथाः, 'जोगवं उवहाणवं' इत्याद्युत्तराध्ययनोक्तानामन्येषामपि शास्त्राक्षराणां प्रारदर्शितत्वादिति । ___अथ केचिच्छ्रमणोपासकाः साधर्मिकवात्सल्यादावादशाकादिसंस्कृतौ पापं शङ्कन्ते परं तदयुक्तम् , सदारम्भे पुण्यभूय| स्त्वात् , पापस्याल्पत्वात् । इत्थमेव च तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणं पाणं खाइमं ॥१९॥ Jain Education in all For Private Personel Use Only hellorary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy