________________
Jain Education Inter
क्षेत्रेऽस्यामवसर्पिण्यां चतुर्विंशतितमस्तीर्थकर उपदर्शितः, तदत्र तत्रं केवलिनो विदन्तीति ॥ ४१ ॥ एवं भूयांसि अन्यान्यपि मतान्तराणि शास्त्रे दृश्यन्ते, तेन धर्मार्थिना कुत्रापि कदाग्रहो न कार्यः । पुरातनैर्महापुरुषैर्बहुश्रुतैर्यदि किमपि नाहत्यनिर्णीतं तर्हि आधुनिकैर्मन्दप्रज्ञैः किमिव निर्णेतुं शक्यम् १, ततो यदा यो ग्रन्थो वाच्यते तदा तद्ग्रन्थस्थमुच्यते, इति जगद्गुरु श्रीहीरविजयसूरीणामनुशिष्टिरिति ॥
॥ इति श्रीमद कब्बरभूपाल विशालचित्तालवालविवर्द्धितवृषर सालसालातिशालिशील जगद्गुरु भट्टारक श्रीहीरविजयसूरिशिष्योपाध्याय श्रीकीर्त्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे मतान्तरसमुच्चयनामा आवर्त्तः समाप्तः ॥
मिथ्यात्वविषविसंस्थूलनरनिकरविकारसदगदङ्कारम् । विधिना श्रीजिनवचनं ध्येयं धीमद्भिरुरुरचनम् ॥ १ ॥ अथ श्रीमूलसूत्रविचारा लिख्यन्ते तत्र तावदावश्यकविचाराः, तत्र च प्रथमं युक्तिरसिकहृदयप्रमोदाय युक्तिशाली इन्द्रियविषयविचारो लिख्यते
पुढं सुणेइ सर्द, रूवं पुण पासई पुट्ठे तु । गंधं रसं च फासं च बद्धपुङ्कं वियागरे ॥ ६ ॥ वृत्तिर्यथा - ननु व्यञ्जनावग्रहप्ररूपणद्वारेणैव तथा श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयता प्राक् प्रतिपादिता, ततः किमर्थमेष पुनः प्रयासः इति १ उच्यतेतत्र प्रक्रमे गाथाव्याख्यानद्वारेण प्रतिपादिता, सम्प्रति तु सूत्रतः प्रतिपाद्यत इत्यदोषः, श्रोत्रेन्द्रियं कर्तु शब्दं कर्मतापनं, शृणोति —– गृह्णाति परिच्छिन्नतीति भावः स्पृष्टं तरौ वायुवदालिङ्गितमात्रम्, किमुक्तं भवति १ शब्दद्रव्याणि सकललोकव्यापीनि सूक्ष्माण्यत एव द्रव्येन्द्रियस्यान्तरपि मनाक् प्रविशन्ति, तदन्यद्रव्यवासन स्वभावानि च श्रोत्रेन्द्रियं शेषेन्द्रियग
For Private & Personal Use Only
* www.jainelibrary.org