SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ गरपहियमाणा यावर या उत्सर्पिण्यवसागलसेंटीमेत्ते, षोडशलक्षणं ततस्तृतीयवर्गमूलेनासत्कल्पनया द्विकलक्षणेन गुण्यते, गुणिते च सति यावान् प्रदेशराशिर्भवति असत्कल्पनया द्वात्रिंशदेतावत्प्रमाणः खण्डैरपहियमाणा यावत् श्रेणिनिष्ठामियति तावन्मनुष्या अपि निष्ठामुपयान्ति, आह-कथमेकस्याः श्रेणेर्यथोक्तप्रमाणैः खण्डैरपहियमाणाया असङ्ख्येया उत्सर्पिण्यवसर्पिण्यो लगन्ति ? उच्यते-क्षेत्रस्यातिसूक्ष्मत्वात् , उक्तं च सूत्रेsपि "सुहुमो य होइ कालो, तत्तो सुहुमयरं हवइ खत्तं । अंगुलसेढीमेत्ते, उसप्पिणिो असंखिज्जा ॥१॥” इति प्रज्ञापनाद्वादशपदसूत्रवृत्तौ ४४० प्रतौ २१५ पत्रे ॥ ६॥ अथादशादी स्वच्छ वस्तुनि यत्प्रतिबिम्बं दृश्यते तरिकमात्मकं ? इति निर्णयो लिख्यते अदाय पेहमाणे मणूसे कि अदायं पेहति अत्ताणं पेहइ पलिभागं पेहइ ? गोयमा ! अदायं पेहति नो अप्पाणं पहति पलिभागं पेहति, एवं एतेणं अभिलावणं असि मणिं दुद्धं पाणिं तेल्लं फाणियं वसं ।। इति ॥ वृत्तिर्यथा-'अदायं पेहमाणे' इत्यादि, 'अदायं' इति आदर्श 'पेहमाणे ' इति प्रेक्ष्यमाणो मनुष्यः किमादर्श प्रेक्ष्यते आहोस्विदात्मानम् ? अत्रात्मशब्देन शरीरमभिगृह्यते, उत 'पलिभागं' इति प्रतिभागं-प्रतिबिम्बम् ? भगवानाह-आदर्श तावत्प्रेक्षत एव, तस्य | स्फुटरूपस्य यथावस्थिततया तेनोपलम्भात् , आत्मानं-आत्मशरीरं पुनर्न पश्यति, तस्य तत्राभावात् , स्वशरीरं हि स्वात्मनि व्यवस्थित नादर्श, ततः कथमात्मशरीरं च तत्र पश्येदिति प्रतिभागं-स्वशरीरस्य प्रतिविम्बं पश्यति । अथ किमात्मकं प्रतिबिम्बम् ? उच्यते-छायापुद्गलात्मकम् , तथा हि-सर्वमैन्द्रियकं वस्तु स्थूलं चयापचयधर्मकं रश्मिवच्च, रश्मय इति छायापुद्गला व्यवहियन्ते, ते च छायापुद्गलाः प्रत्यक्षत एव सिद्धाः, सर्वस्यापि स्थूलवस्तुनश्छाया अध्यक्षतः प्रतिप्राणिप्रतीतेः । अन्यच्च यदि यापुद्गलात्मकम् , तार च तत्र पश्येदिति ? प्रतिभा पुनर्न पश्यति, तस्य ताभादश तावत्प्रेक्षत एव, तस्य Join Education Inter For Private & Personel Use Only ANTww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy