________________
नद्वारेऽधश्चिन्तायां यावत्पञ्चमी चापदानां भदंत ! कतिविधी योनिता व्युत्क्रान्ताः, ते सर्वे जरायुजाः
AN द्वारेऽपि नपुंसकाः, शेषद्वारकलाजास्त त्रिविधाः प्रज्ञाताना जरायुजत्त्वात्तृतीयोऽपि
बदुस्पद्यते, नव तेषां जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, एवमुर परिसाणामपि वक्तव्यम् , नवरं तत्र च्यवनद्वारेऽधश्चिन्तायां यावत्पञ्चमी पृथिवीति वक्तव्यम् , कुलकोटिचिन्तायां दश जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञतानि । 'चउप्पयाणं' इत्यादि, चतुष्पदानां भदंत ! कतिविधो योनिसहः प्रज्ञप्तः ? भगवानाह-गौतम ! द्विविधो योनिसङ्ग्रहः प्रज्ञप्तः, तद्यथा-पोतजाः सम्मृच्छिमाश्च, इह ये अण्डजव्यतिरिक्ता गर्भव्युत्क्रान्ताः, ते सर्वे जरायुजाः अजरायुजा वा पोतजा इति विवक्षितमतोत्र द्विविधो यथोक्तस्वरूपो योनिसङ्ग्रह उक्तः, अन्यथा गवादीनां जरायुजत्वात्तृतीयोऽपि जरायुजलक्षणो योनिसङ्घहो वक्तव्यः स्यादिति, तत्र ये पोतजास्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा--स्त्रियः पुरुषा नपुंसकाच, तत्र ये ते सम्मूर्छिमास्ते सर्वे नपुंसकाः, शेषद्वारकलापः पूर्ववत्, नवरं स्थितिर्जघन्येनान्तर्मुहूर्तमुत्कर्षतस्त्रीणि पन्योपमानि, च्यवनद्वारेऽधश्चिन्तायां यावच्चतुर्थी पृथिवी, ऊर्ध्वं यावत्सहस्रारः, जातिकुलकोटियोनिप्रमुखशतसहखाणि अत्रापि दश । 'जलचराणां' इत्यादि, जलचराणां भदन्त ! कतिविधो योनिसङ्ग्रहः प्रज्ञप्तः -भगवानाह-गौतम ! त्रिविधो योनिसशहः प्रज्ञप्तः, तद्यथा--अएडजाः पोतजाः सम्मृच्छिमाश्च, अण्डजास्त्रिविधाः प्रज्ञप्ताः, तद्यथा--स्त्रियः पुरुषा नपुंसकाच, पोतजास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाच, तत्र ये ते सम्मूछिमास्ते सर्वे नपुंसकाः । शेषद्वारकलापचिन्ता | प्राग्वत् , नवरं स्थितिच्यवनजातिकुलकोटिषु नानात्वम् , स्थिति धन्येनान्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, च्यवनद्वारेऽधश्चिन्तायां यावत्सप्तमी ऊर्ध्वं यावत्सहस्रारः, कुलकोटियोनिप्रमुखशतसहस्राणि अर्द्धत्रयोदश-सार्दानि द्वादशेत्यर्थः । ' चउरिदियाणं' इत्यादि, चतुरिन्द्रियाणां भदन्त ! कति जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि ? भगवानाह-गौतम ! नव जाति
भदन्त ! कति मायानिप्रमुखशतसहस्राणिमान्तहर्त्तमुत्कर्षतः पूर्वकोटी । शेषद्वारकलाप
Jain Educatio
www.jainelibrary.org
n
For Private Personal Use Only
al