SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ धिकमङ्गलशतं खहस्तेन पञ्चहस्तमानत्वात्तन्मतेन भगवत एकस्मिन्नात्माङ्गुल एकमुत्सेधागलं तस्य च द्वौ पश्चभागौ भवतः १२ अष्टषष्ठयधिकशतस्य विंशत्यधिकशतेन भागे हृते इयत एव लाभात् । तदेवमिहाधमतमपेक्ष्यैकमुत्सेधाडलं भगवदात्माङ्ग| लस्यार्द्धरूपतया प्रोक्तमित्यवसेयमिति । तदुच्छ्याङ्गुलं सहस्रगुणितं प्रमाणाजुलं भवति, कथमिदमवसीयते ? उच्यते-भरतश्चक्रवर्ती प्रमाणाडलेनात्मागुलेन च किल विंशतिशतमङ्गुलानां भवति, भरतात्माङ्गुलस्य प्रमाणाजुलस्य चैकरूपत्वात . उत्सेधाङ्गुलेन तु पश्चधनुःशतमानत्वात् , प्रतिधनुश्च सवत्यङ्गुलसद्भावादष्टचत्वारिंशत्सहस्राण्यङ्गुलानां सम्पद्यते, अतः सामर्थ्यादेकस्मिन् प्रमाणाङ्गुले चत्वारिशतान्युत्सेधाङ्गुलानां भवन्ति, विंशत्यधिकशतेनाष्टचत्वारिंशत्सहस्राणां च भागापहारे एतावतो लाभात । यद्येवमुत्सेधाजुलात्प्रमाणाङ्गुलं चतुःशतगुणमेव स्यात् कथं सहस्रगुणमुक्तम् ? सत्यं, किन्तु प्रमाणाहुलस्या तृतीयोत्सेधाङ्गुलरूपं वाहल्यमस्ति, ततो यदा स्वकीयबाहन्येन युक्तं यथावस्थितमेवेदं चिन्त्यते तदोत्सेधाङ्गलाचतुःशतगुणमेव भवति, यदा त्वर्द्धतृतीयोत्सेधाङ्गुललक्षणेन बाहल्येन शतचतुष्टयलक्षणं दैर्घ्य गुण्यते तदाङ्गलविष्कम्भा सहसागुलदीर्घा प्रमाणाङ्गुलविषया सूचिर्जायते, इदमुक्तं भवति-अर्द्धतृतीयाङ्गुलविष्कम्भे प्रमाणाङ्गुले तिस्रः श्रेणयः कल्प्यन्ते, एका अङ्गुलविष्कम्भा शतचतुष्टयदीर्घा, द्वितीयाऽपि तावन्मानैव, तृतीयाऽपि दैर्येण चतुःशतमानैव विष्कम्भे त्वङ्गलम् , ततोऽस्यापि दैर्ध्याच्छतद्वयं गृहीत्वा विष्कम्भोऽङ्गुलप्रमाणः सम्पद्यते, तथा च सत्यङ्गुलशतद्वयदीर्घा अङ्गुलविष्कम्भा इयमपि AM सिद्धा, ततस्तिमृणामपि एतासामुपर्युपरि व्यवस्थापने उत्सेधाजुलतोऽङ्गुलसहस्रदीर्घा अङ्गुलविष्कम्भा प्रमाणाङ्गलस्य सूचिः सिद्धा भवति, तत इमां सूचिमधिकृत्योत्सेधाजुलात्तत्सहस्रगुणमुक्तं वस्तुतस्तु चतु:शतगुणमेव, अत एव पृथ्वीपर्वतविमानान्यनेनैव व गृहीत्वा वितीयापि तावति अईतृतीतचतुष्टयलस्थितमेवेदं सत्यं, माणःतीयाऽपि प्रमाणाएयते तदा Jain Education on For Private & Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy