________________
विचार
॥१८॥
करोति प्रतिमाप्रतिपासण। परिणामिश्र पमाणं, निच्छयमवालअक्षत्थविसोहिजुत्तस्स ॥ १॥ परमजा / रत्नाकर
निमित्तंपि हु, तौ ।। ३५॥ कर्तव्यः ।
निकायविराधना च यतनाकारिणामगारिणां कृपापरवशत्वेन सूक्ष्मानपि जन्तून् रक्षयतामविराधनैव । यदाहुः-"जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निजरफला, अज्झत्थविसोहिजुत्तस्स ॥१॥ परमरहस्समिसीणं, समग्गगणिपिडगधरियसाराणं । परिणामिश्र पमाणं, निच्छयमवलंबमाणाणं ॥२॥” यस्तु निजकुटुम्बार्थमपि नारम्भ करोति प्रतिमाप्रतिपन्नादिस्तस्य माभूजिनबिम्बादिविधानमपि । यदाह-"देहाइनिमित्तंपि हु, जे कायवहमि इह पयति । जिणा कायवहंमि, तेसिमपवत्तणं मोहो" ॥ इत्यलं प्रसङ्गेन । इति श्रीयोगशास्त्रतृतीयप्रकाशकवृत्तौ ।। ३५ ॥
अथ केचिदनिषेवितसुविहितगीतार्थचरणाः, अनवगतपरम्परागतागमतत्त्वाः प्रलपन्ति अहोरात्रिक एव पौषधः कर्त्तव्यः, तत्सामय्यभावे न कर्त्तव्य एव, न तु केवलरात्रिका केवलदेवसिको वेति । तदनुरूपा एवान्ये च । 'एगराई न हावए' इत्यादृत्तराध्ययनोक्तवचनबलादहोरात्रिककेवलरात्रिको कर्त्तव्यो, न तु केवलदेवसिक इति । ततस्तदुपकाराय श्राद्धविधिलिखितावश्यकचूाद्यागमोक्तः पौषधविधिपाठो लिख्यते
पौषधं च त्रेधा-अहोरात्र १ दिवस २ रात्रिपौषध ३ भेदात् । तत्रायमहोरात्रपौषधविधिः-" इह जम्मि दिणे सावत्रो A पोसहं लेइ तंमि दिणे घरवावारं वन्जिय पोसहसालाए गहियपोसहजुग्गोवगरणो पोसहसालं साहुसमीवे वा गच्छह । तो
अंगपडिलेहणं करिअ उच्चारपासवणथंडिले पडिलेहिय गुरुसमीवे नवकारपुव्वं ठवणायरियं ठावित्ता ईरिनं पडिक्कमित्र | खमासणे वंदिअ पोसहमुहपत्तिं पडिलेहेइ। ततो खमासणं दाउं उद्धट्ठिो भणइ-इच्छाकारेण संदिसह भगवन् ! पोसहं संदिसावेमि । बीएण पोसहं ठावेमित्ति भणिय नमुक्कारपुव्वं पोसहमुच्चारेइ-करेमि भंते ! पोसहं आहारपोसहं सब्वनो देसमो
॥१८॥
Join Education in
ForPrivatesPersonal use Only
Tww.jainelibrary.org