________________
विचार
रत्नाव
॥३२॥
अणुवाई सव्वसुत्तस्स ॥८॥” तथा स एव ग्लानशैक्षवैयावृत्त्यं प्रति न सम्यक् स्वयमभ्युत्थाता-अभ्युपगन्ता भवतीति चतुर्थम् । तथा स एव गणं अनापृच्छय चरति क्षेत्रान्तरसंक्रमादि करोतीत्येवंशीलोऽनापृच्छयचारीति | पञ्चमं विग्रहस्थानम् । इति स्थानाङ्गपञ्चमस्थानकप्रथमोद्देशके ४४० प्रती २५३ पत्रे ॥१२॥
एतेनैव च सूत्रेण 'काले अणुप्पवाइत्ता' इत्यादिवाक्यात्साधूनामपि यथोक्तवर्षातिक्रमे यथोक्तं शास्त्राध्या|पनमुक्तम् । ततश्च ये गृहस्थान् सूत्रमध्यापयन्ति, ते निरस्ता दृष्टव्याः । । | केचिदवश्यंभावितयाऽपि केवलिशरीराजीवविराधनां न स्वीकुर्वते, चलोपकरणतां च जानाना अपि साग्रहाशयत्वाद् , वदन्ति च जानन्नपि केवली कथं जीवघ्नं व्यापारं कुर्यात् ?, तञ्चासत् । अवश्यंभाविभावस्य केवलिभिरशक्यप्रतीकारत्वाद्, अन्यथा जानन्नपि केवली कथं छद्मस्थवदपक्रोशकवस्त्रापहारकपुरुषसकाशं गच्छति? कथं वा तस्माद दूरमुपसर्पतस्तस्य वस्त्रापहाराद्यापद्येत? तस्मावश्यंभाविभावोऽशक्यप्रतीकार एव । छद्मस्थकेवलिवस्त्रापहारादिसूत्रे चेमे
"पंचहिं ठाणेहिं छ उमत्थे उदिन्ने परीसहोवसग्गे सम्मं सहेजा खमेजा तितिक्खेजा अहियासेजा। तंजहा-उदिण्णकम्मे खलु अयं पुरिसे उम्मत्तगभूए तेण मे ऐस पुरिसे अक्कोसइ वा अवहसइ वा निच्छोडेइ वा |निब्भत्थेइ वा बंधेइ वा रुंधइ वा छविच्छेयं वा करेइ पमारं वा नेइ उद्दवेइ वा वत्थं वा पडिग्गहं वा कबलं वा पाय-18
॥३२॥
Jain EducaticalM21
For Private & Personel Use Only
S
w.jainelibrary.org