SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाव ॥३२॥ अणुवाई सव्वसुत्तस्स ॥८॥” तथा स एव ग्लानशैक्षवैयावृत्त्यं प्रति न सम्यक् स्वयमभ्युत्थाता-अभ्युपगन्ता भवतीति चतुर्थम् । तथा स एव गणं अनापृच्छय चरति क्षेत्रान्तरसंक्रमादि करोतीत्येवंशीलोऽनापृच्छयचारीति | पञ्चमं विग्रहस्थानम् । इति स्थानाङ्गपञ्चमस्थानकप्रथमोद्देशके ४४० प्रती २५३ पत्रे ॥१२॥ एतेनैव च सूत्रेण 'काले अणुप्पवाइत्ता' इत्यादिवाक्यात्साधूनामपि यथोक्तवर्षातिक्रमे यथोक्तं शास्त्राध्या|पनमुक्तम् । ततश्च ये गृहस्थान् सूत्रमध्यापयन्ति, ते निरस्ता दृष्टव्याः । । | केचिदवश्यंभावितयाऽपि केवलिशरीराजीवविराधनां न स्वीकुर्वते, चलोपकरणतां च जानाना अपि साग्रहाशयत्वाद् , वदन्ति च जानन्नपि केवली कथं जीवघ्नं व्यापारं कुर्यात् ?, तञ्चासत् । अवश्यंभाविभावस्य केवलिभिरशक्यप्रतीकारत्वाद्, अन्यथा जानन्नपि केवली कथं छद्मस्थवदपक्रोशकवस्त्रापहारकपुरुषसकाशं गच्छति? कथं वा तस्माद दूरमुपसर्पतस्तस्य वस्त्रापहाराद्यापद्येत? तस्मावश्यंभाविभावोऽशक्यप्रतीकार एव । छद्मस्थकेवलिवस्त्रापहारादिसूत्रे चेमे "पंचहिं ठाणेहिं छ उमत्थे उदिन्ने परीसहोवसग्गे सम्मं सहेजा खमेजा तितिक्खेजा अहियासेजा। तंजहा-उदिण्णकम्मे खलु अयं पुरिसे उम्मत्तगभूए तेण मे ऐस पुरिसे अक्कोसइ वा अवहसइ वा निच्छोडेइ वा |निब्भत्थेइ वा बंधेइ वा रुंधइ वा छविच्छेयं वा करेइ पमारं वा नेइ उद्दवेइ वा वत्थं वा पडिग्गहं वा कबलं वा पाय-18 ॥३२॥ Jain EducaticalM21 For Private & Personel Use Only S w.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy