SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Jain Educa ******************** रणयाए अभ्भुत्तिए अहारिहं पायच्छित्तं तवोकम्मं पडिवज्जित्तए” । वृत्तिर्यथा' दो दिसाओ इत्यादि द्वे दिशौ - काष्ठे अभिगृह्य - अङ्गीकृत्य तदभिमुखीभूयेत्यर्थः । कल्पते-युज्यते, निर्गता ग्रंथाद्वनादेरिति निर्ग्रथाः - साधवस्तेषां निर्ग्रथ्यः - साध्व्यस्तासां प्रव्राजयितुं रजोहरणादिदानेन प्राचीं पूर्वामित्यर्थः उदीचीमुत्तरामित्यर्थः । उक्तंच“पुब्वामुहो उ उत्तरमुहोब्व देजाऽहवा पडिच्छेज्जा । जीए जिणाओ वा हविज्ज जिणचेइयाई च ॥१॥” इति । एवं इति यथा प्रवाजन सूत्रं दिग्द्वयाभिलापेनाधीतम् एवं मुण्डनादिसूत्राण्यपि षोडशाध्येतव्यानीति । तत्र मुण्डयितुं शिरो लुंचनतः १ शिक्षयितुं ग्रहणशिक्षापेक्षया सूत्रार्थी ग्राहयितुमा सेवनाशिक्षापेक्षया तु प्रत्युपेक्षणादि शिक्षयितुमिति । २ उत्थापयितुं महाव्रतेषु व्यवस्थापयितुं ३ संभोजयितुं भोजनमण्डल्यां निवेशयितुं ४ संवासयितुं संस्तारकमण्डल्यां निवेशयितुं ५ सुष्ठु आ-मर्याद्याऽधीयते इति स्वाध्यायोऽङ्गादिस्तमुद्देष्टुं - ॐ योगविधिक्रमेण सम्यग्योगे नाधीष्वेदमित्येवमुपदेष्टुमिति । ६ समुद्देष्टुं - योगसामाचार्यैव स्थिरपरिचितं कुर्विदमिति ॐ वक्तुमिति ७ अनुज्ञातुं - तथैव सम्यगेतद्धारयान्येषां च प्रवेदयेत्येवमभिधातुमिति ८ आलोचयितुं - गुरवे अपरा * धान्निवेदयितुमिति ९ प्रतिक्रमितुं प्रतिक्रमणं कर्तुमिति १० निन्दितुं - अतिचारान् स्वसमक्षं जुगुप्सितं ११ आह ॐ च- 'सचरित्तपच्छायावो निंदत्ति' गर्हितुं गुरुसमक्षं तामेव जुगुप्सितुं १२ आह च- ' गरहावि तहा जातीयमेव ॐ नवरं परप्पयासणयत्ति' 'विउत्तिएत्ति' व्यतिवर्त्तयितुं विनोटयितुं विकुयितुं वा, अतिचारानुबन्धं विच्छेद्धि|तुमित्यर्थः १३ विशोधयितुमतिचारपङ्कापेक्षयाऽऽत्मानं विमलीकर्तुमिति । १४ अकरणतया पुनर्न करिष्यामीत्ये national For Private & Personal Use Only *********************************** www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy