SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ रत्नाकरः। नीयं वो न शङ्का कार्येत्यादि, ततः प्रतिलभ्य तथा कर्म कुर्वन्तीति प्रक्रमः। इह च द्वयस्य विशेषणत्वेनैकस्य विशेष्यत्वेन त्रिस्थानकत्वमवगन्तव्यम् । गम्भीरा) चेदं सूत्रम् , अतोऽन्यथापि भावनीयम् । इति श्रीस्थानाङ्गतृतीयस्थानकप्रथमोद्देशके ४४० प्रती ९८.९९ पत्रे ॥३॥ इह हि जगद्गुरुणा श्रीवर्द्धमानस्वामिनाऽप्यनुमतयोः परमोपकारिणोर्मातापित्रोक्त्यतिशयाय धर्मावबोधादिशुभोर्काय च सर्वथा यतनीयं प्राज्ञैः। नच वाच्यं स्वखवेदविक्रियोपशमनाय प्रवृत्ताभ्यां ताभ्यां महीजलसंयोगोत्पन्नतृणन्यायन कर्मवशादुत्पन्नाय प्राणिने किमुपकृतमिति । तदनन्तरमपि धारणपालनपोषणवात्सल्याचनेकोपकारकारित्वादशक्यप्रत्युपकारत्वमेव तयोः । नचेदं लौकिकमेव, आगमेऽपि (तथोक्तेः)। स चायम् “तिण्हं दुप्पडियारं समणाउसो, तंजहा-अम्मापिऊणोभहिस्स धम्मायरियस्स, संपाओविय शंकेइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तिल्लेहिं अभंगित्ता गंधवट्टएण उव्वहित्ता तीहिं उदएहिं मन्जवित्ता सव्वालंकारविभूसियं करेत्ता मणुण्णं थालीपागसुद्धं अद्वारसवंजणाउलं भोयणं भोयावित्ता जावज्जीवाए पिविडिसयाए परिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवइ, अहे णं से तं अम्मापियरं केवलिपन्नत्ते धम्मे आघवइत्ता पन्नवइत्ता परूवइत्ता ठावित्ता भवइ तेणामेव तस्स अम्मापिउस्स" वृत्तिर्यथा-तिण्हं' इत्यादि 'तिण्हं त्रयाणां दुःखेन-कृच्छ्रण प्रतिक्रियते-कृतोपकारेण पुंसा प्रत्युपक्रियते इति खल्प्रत्यये सति दुष्पतिकारं ॥२५ JainEdmund For Private Personel Use Only w.ininelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy