________________
जो मुत्तमहिजंतो, सुएण ओगाहई उ सम्मत् । अंगेण बाहिरेण व, सो सुत्तरुइ ति नायव्वो॥१॥ एगपएणेगाई, पयाइ जो पसरई उ सम्मत् । उदएव्व तिलबिंदु, सो बीयरुइ ति नायव्वो ॥२॥ सो होइ अभिगमरुई, सुयणाणं जस्स अत्थो दिढं । एकारस अंगाई, पइन्नगं दिविवाओ य ॥ ३॥ एतासां वृत्तिर्यथा-'जो सुत्त' इत्यादि, यः सूत्रम्अङ्गप्रविष्टमङ्गवाचं वाऽधीयानस्तेन श्रुतेनाङ्गप्रविष्टेनाङ्गबाह्येन वा सम्यक्त्वमवगाहते स सूत्ररुचिरिति ज्ञातव्यः । बीजरुचिमाह-'एगपएणेगाई' इत्यादि, एकेन पदेन प्रक्रमाजीवादीनामनेकानि पदानि प्राकृतत्वेन विभक्तिव्यत्ययादनेकेषु जीवादिषु पदेषु यः सम्यक्त्वमिति धर्मधर्मिणोरभेदोपचारात्सम्यक्त्ववानात्मा प्रसरति तुशब्दोऽवधारणार्थः प्रसरत्येव, कथं ? इत्याह-उदक इव तैलबिन्दुः, किमुक्तं भवति ? यथा-उदकैकदेशगतोऽपि तैलबिन्दुः समस्तमुदकमाक्रामति तथैकदेशोत्पभरुचिरप्यात्मा तथाविधक्षयोपशमभावादशेषेषु तत्त्वेषु रुचिमान् भवति स एवंविधो बीजरुचिरिति ज्ञातव्यः। अधिगमरुचिमाह-'सो होइ अहिगमरुई' इत्यादि, यस्य श्रुतज्ञानमर्थतो दृष्टमेकादशाङ्गानि, प्रकीर्णकमित्यत्र जातावेकवचनम् , ततोऽ- यमर्थः-प्रकीर्णकानि-उत्तराध्ययनादीनि दृष्टिवादः, चशब्दादुपाङ्गानि च, स भवत्यधिगमरुचिरित्यादि । इति प्रज्ञापनाप्रथमपदसूत्रवृत्तौ ४०० प्रतौ ४५ पत्रे ॥५॥
अथ गर्भजमनुष्यसङ्ख्या लिख्यते
मणुस्साणं भंते ! केवइया ओरालियसरीरगा पन्नता ? गोयमा! दुविहा पन्नचा तंजहा-बद्धलगा य मुक्केलगाय, तत्थ णं जे ते बद्धलगा ते णं सिय संखेजा सिय असंखेजा, जहन्नपदे संखेज्जा संखेजाओ कोडाकोडीओ तिजमलपयस्स
Jain Education
L
a
For Private & Personel Use Only
www.jainelibrary.org