________________
जघन्यतस्त्वसङ्खयेयभागमिति । तथा श्रुतसामायिकसहिताः सप्तचतुर्दशभागान् स्पृशन्ति अनुत्तरेष्विलिकागत्या समुत्पद्यNमानश्चशब्दात्पश्च तमःप्रभायामिति । देशविरतिसहिताः पञ्चचतुर्दशभागान् स्पृशन्ति अच्युते उत्पद्यमानाः, चशब्दा
द्वथादींश्च । अन्यत्रेति अधस्तु ते न गच्छन्त्येव तं परिणामापरित्यज्येत्यर्थः ॥ १३ ॥ साम्प्रतं भावस्पर्शनोच्यते-श्रुतादिसामायिकं कियद्भवैः स्पृष्टम् ? इत्याह-सव्वजीवेहिं सुश्र, सम्मचरित्ताइ सव्वसिद्धेहिं । भागेहि असंखिल्जेहि, फासिया देसविरई उ ॥ १४ ॥ सर्वजीवैः सांव्यवहारराश्यन्तर्गतैः सामान्यश्रुतं स्पृष्टम् । तथा सर्वसिद्धैः सम्यक्त्वचारित्रे स्पृष्टे तदनुभवमन्तरेण सिद्धत्वानुपपत्तेः, तथा सिद्धभागैरसङ्खयेयैः स्पृष्टा देशविरतिः । इदमत्र हृदयम्-सर्वसिद्धानां बुड्या असङ्खयेयभागीकृता असङ्खयेयभागैरेकभागोनैर्देशविरतिः स्पृष्टा, असङ्खयेयभागेन तु न स्पृष्टा, यथा मरुदेवीस्वामिन्येति गाथार्थः ॥ १४ ॥ इत्यावश्यकमलयगिरिवृत्तो ४३५ प्रतौ ३४२ । ३४३ पत्रे ॥३॥
अथ श्रीदशवैकालिकविचारा यथा--- अज्ञातपरम्पराः केचन धर्मलाभं न वदन्ति तदज्ञानम्, अवग्रहयाचनेऽर्थाद्धर्मलाभस्यायातत्वात् । तथा हि
साणीपावारपिहियं, अप्पणा नावपंगुरे । कवाडं नो पणुल्लिजा, उग्गहं से अजाइया ॥१८॥ वृत्तिर्यथा-शाणी-अतसीवल्कलजा पटी, प्रावारः-प्रतीतः कम्बलायुपलक्षणमेतत्, एवमादिभिः विहितं-स्थगितं गृहमिति वाक्यशेषः । आत्मना 1-स्वयं नापवृणुयात्-नोद्घाटयेत् । अलौकिकत्वेन तदन्तर्गत जिक्रियादिकारिणां प्रद्वेषप्रसङ्गात् । तथा कपाटं-द्वारस्थगनं *न प्रेरयेत्-नोद्घाटयेत्, पूर्वोक्तदोषप्रसङ्गात्, किमविशेषेण ? न इत्याह-अवग्रहमयाचित्वा, आगाढप्रयोजनेऽननुज्ञाप्यावग्रह
Jain Educalant
a
For Private & Personel Use Only
www.jainelibrary.org