SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ पच्चक्खाणाई पाओवगमणाई देवलोगगमणाई सुकुलपच्चायाईनो पुण बोहिलाभा अंतकिरिआनो अ आपविजंति । उवासगदसाणं परित्ता वायणः संखिजा अणुअोगदारा संखिज्जा वेढा संखिज्जा सिलोगा संखिजाओ निज्जुत्तीओ संखिजाओ संगहणीओ संखिज्जायो पडिवत्तीओ, सेणं अंगट्ठयाए सत्तमे अंगे एगो सुअक्खंधो दस अज्झयणा दस उद्देसणकाला दस समुद्देसणकाला संखिज्जा पयसहस्सा पयग्गेणं संखिज्जा अक्खरा अणंतागमा अणंता पजवा परित्ता तसा अणंता थावरा सासयकडनिबद्धनिकाइया जिण पन्नत्ता भावा आपविजंति पन्नविजंति परूविजंति दंसिजंति निदंसिर्जति उवदंसिर्जति से एवं आया एवं नाया एवं विनाया एवं चरणकरणपरूवणा आपविजइ से तं उवासगदसाओ ॥ इति । वृत्तिर्यथा-' से कि तं' इत्यादि, अथ कास्ता उपासकदशा उपासकाः-श्रावकास्तद्गताणुव्रतादि क्रियाकलापप्रतिबद्धदशाः दश अध्ययनानि उपासकदशाः, तथा चाह सूरि:-' उवासगदसासु णं' इत्यादि पाठसिद्धं यावनिगमनम्, नवरं सङ्घचेयानि पदसहस्राणि पदाणेति एकादशलक्षाः द्विपञ्चाशच सहस्राणि इत्यर्थः, द्वितीयं तु व्याख्यानं प्रागिव भावनीयम् । इति नन्दीसूत्रवृत्तौ १६२ प्रती १८३ पत्रे ॥४॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशि प्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरमध्यभागे नवमस्तरङ्गः ॥६॥ यदि भूरिभवाभोगभ्रान्तिश्रान्तं भवन्मनः । भगवद्भारतीभक्तिभाजो भवत तद्भशम् ॥ १ ॥ अथ श्रीअनुयोगद्वारसूत्रवृत्तिविचारा लिख्यन्ते-तत्र च स्थापनाऽक्षराणि लिख्यन्ते Jain Education on For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy