________________
मासो ससलो न सका लाएहि इति । यदि पुननहारस्थान प्राप्तस्य प्रार
| पतिता रिङ्गिणीकाकंटकोऽश्वशरीरेऽनुप्रविष्टः, ततो सो आसो तेण अव्वत्तसबेण परिहायइ पभूयगुणजोग्गासणमपि चरतो, ततो विजस्स अक्खातो विजेण परिचिंतिऊण भणियं-नत्थि असो कोइ रोगो अवस्समव्वत्तो कोइ सल्लो, ताहे विजेणं सो आसो जमगसमगपुरिसेहिं चिक्खल्लेण आलिंपावितो, ततो जत्थ पढमं सुकं दिटुं तत्थ फालेता श्रवणीतो सोचुद्रकंटकी सनो, जहा सो आसो ससलोन सक्केइ सामंतरायाणो निजिणिउं पुव्वं एवं तुमंपि किरियाकलावं करेंतोवि संजमवुड्डिमकुव्वमाणो न कम्माणं जयं करेसि ता सव्वं सम्मं आलोएहि इति । यदि पुनर्न किमपि तस्य प्रतिकुचितं ज्ञातं भवति तदानासावश्वदृष्टान्तः क्रियते, स्वभावत एव तस्य सम्यगालोचकत्वात् , तस्य च शुद्धस्य मासिकं परिहारस्थान प्राप्तस्य प्रायश्चित्तं भवति मासः, इतरस्य तु कृतप्रतिकुश्चनस्य तचापचं मासिकं प्रायश्चित्तमिदं चान्यत् मायानिष्पनं मासगुरु, इति गाधार्थः। सम्प्रति यदुक्तं 'जह दंडियस्स' त्ति तद्विभावयति । अत्थुप्पत्ती असरिसनिवेयणे दंडौ पच्छ ववहारो । इय लोयउत्तरम्मिवि, कुंचियभावं तु दंडति॥१६॥ उत्पद्यते यस्मादिति उत्पत्तिः, अर्थस्योत्पत्तिरर्थोत्पत्तिः, अर्थश्चोत्पद्यते व्यवहारात् अर्थोत्पत्तिर्व्यवहार उच्यते तस्यामर्थोत्पत्ती -करणव्यवहारे असदृशनिवेदने दंडः, इयमत्र भावना-यथा कोऽपि पुरुषोऽपन्यायपीडितो राजकरणमुपस्थितो निवेदयति-अहं देवदत्तेन अपन्यायेन पीडितः ततः कारणिकाः पृच्छन्ति-कथमन्यायः संवृत्तः १ सोऽकथयत् कथिते करणपतिद्रूते-पुनः कथय, ततो भूयः कथयति, ततः पुनरपि ते भूयो कथय, तत्र यदि तिसृष्वपि वेलासु सदृशं वक्ति ततो ज्ञायते यथाऽनेन यथावस्थितः सद्भावः कथितः। अथ विसदृशं ततो जानाति करणपतिरेष प्रतिकुञ्च्य कथयति, ततःस निर्भर्त्सयति-किमिति राजकुलेऽपि समागतस्त्वं मृषा वदसीति पूर्व मायामृषाप्रत्ययं दण्ड्यते । 'पच्छ ववहारो' चि पश्चाव्य
तमिदडो पच्छ ववहारो व्यवहारात अर्थात्पन्यायपीडितो राजकीयद कथिते
Jan Education on
IN
For Private Personal use only