SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ मणिरयणभत्तिचित्ते वाऊद्धयविजयवेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमणुलिहंतसिहरे जालंतररयण पंजरुम्मिलियब्व मणिकणगधृभियागे वियसियसयवत्तपुंडरीयतिलगरयणडचंदचित्ते अंतो बहिं च सराहे तवणिजवालुगापत्थडे सुहफासे सस्सिरीयरूवे पासाइए दरसणिज्जे अभिरूवे पडिरूवे ।। इति । वृत्तिर्यथा-'ता चंदविमाणे णं' इत्यादि, संस्थानविषयं प्रश्नसूत्रं सुगमम्, भगवानाह-'ता अद्धकविट्ठ' इत्यादि, उत्तानीकृतम मात्रं कपित्थं तस्येव यत्संस्थानं तेन संस्थितं अर्द्धकपित्थसंस्थानसंस्थितम् , अाह-यदि चन्द्रविमानमुत्तानीकृतार्द्धमात्रकपित्थफलसंस्थानसंस्थितं तत उदयकालेस्तमनकाले वा यदिवा तिर्यग्परिभ्रमत्पौर्णमास्यां कस्मात्तदर्द्धकपित्थफलाकारं नोपलभ्यते कामं शिरस उपरि वर्तमान वर्तुलमुपलभ्यते ? अर्द्धकपित्थस्य शिरस उपरि दूरमवस्थापितस्य परभागादर्शनतो वर्तुलतया दृश्यमानत्वादुच्यते इहार्द्धकपित्थफलाकारं चन्द्रविमानं न सामस्त्येन प्रतिपत्तव्यं किं तु तस्य चन्द्रविमानस्य पीठं, तस्य च पीठस्योपरि चन्द्रदेवस्त्र ज्योतिश्चक्रराजस्य-प्रासादस्तथा कथश्चनापि व्यवस्थितो यथा पीठेन सह भूयान् वर्तुल आकारो भवति, स च दूरभावादेकान्ततः समवृत्ततया जनानां प्रतिभासते ततोन कश्चिद्दोषः, न चैतत्स्वमनीषिकायां विजम्भितं, यतः एतदेव श्रीजिनभद्रगणिक्षमाश्रमणेन विशेषणवत्यामाक्षेपपुरस्सरमुक्तम् - " अद्धकविट्ठागारा, उदयत्थममि कह न दीसंति । ससिसूराण विमाणा, तिरियक्खेत्तट्ठियाणं च ॥ १ ॥ आउत्ताणद्ध कविट्ठागारं पीठं तदुवार च पासाओ । बट्टालेखेण तो, समवढें दूरभावाओ ॥२॥" तथा सर्व निरवशेष स्फटिकमयं-स्फटिकविशेषमणिमयम्, तथा अभ्युद्गता आभिमुख्येन सर्वतो विनिर्गता उत्सृता-प्रबल| तया सर्वासु दिक्षु प्रसृता या प्रभा-दीप्तिः तया सितं-शुक्लं अभ्युद्गतोत्सितप्रभासितम्, तथा विविधा-अनेकप्रकारा मणयः विशेषणवत्यामाउत्ताणद्धकविट्ठागार पा यस्थममि काभतं, यतः एतदेव स च दूर तथा अभ्युद्गता Jain Education a l For Private & Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy