SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ विचार ॥ ८१ ॥ Jain Education Inte केचिच्चाविदितसूत्रतात्पर्याः 'जीवेणं भंते ! असंजय ' इत्यादिसूत्रं दर्शयन्तोऽकामनिर्जरालब्धदेवभवा जन्मान्तराराधका न भवन्त्येवेति निश्चयं वदन्ति तच्चासङ्गतं, टीकायां भाज्या, इति व्याख्यातत्वात् । सटीकं सूत्रं चेदम् " जीवे णं भंते ! असं अविर पहियपञ्चक्खायपावकम्मे इतो चुए पेच्चा देवे सिया ? गोयमा ! अत्थेगतिया देवे सिया अत्थेतिया णो देवे सिया । से केणद्वेगं भंते ! एवं बुच्चति - श्रत्थेगतिया देवे सिया अत्थेगतिया णो देवे सिया ? गोयमा ! जे इमे जीवा गामागरनगरनिगम रायहाणिखेड कब्बड मडंब दोग मुह पट्टणास मसंवाहसन्निवेसेसु अकामतन्हाए अकामच्छुहाए अकामबंभचेरवासेणं श्रकामत्रन्हाण कसी यातवदंसमसग सेयजल्लमल्ल पंक परितावेणं अप्पतरो वा भुञ्जतरो वा कालं अप्पाणं परिकिलेस्संति अप्पतरो भुजतरो वा कालं अप्पाणं परिकिलेसित्ता कालमासे कालं किच्चा अन्नतरेसु वाणमंतरेसु देवलोएस देवत्ताए उववत्तारो भवति, तहिं तेसिं गती तहिं तेसिं ठिती तहिं तेर्सि उनवाए पत्ते । तेसि णं भंते ! देवाणं केवतियं कालं ठिती पत्ता ? गोयमा ! दसवाससहस्साईं ठिती पत्ता । प्रत्थि णं भंते ! तेसिं | देवा इड्डी इ वा जुती इ वा जसे ति वा बले ति वा वीरिए ति वा पुरिसकारपरक्कमे ति वा ? हंता अस्थि । तेणं भंते ! देवा परलोगस्साराहगा ? यो इट्ठे समट्ठे " इति । वृत्तिर्यथा - ' जे इमे जीवा' इति य इमे प्रत्यक्षासन्ना जीवाः - पञ्चेन्द्रियतिर्यङ्मनुष्यलक्षणाः, ग्रामाकरादयः प्राग्वत्, 'अकामतन्हाए' ति कामानां निर्जराद्यनभिलाषिणां सतां तृष्णा-वृद् अकामतृष्णा तथा एवमन्यत्पदद्वयम्, 'अकामयन्हाणगसीयातवदंस मसग सेयजल्ल मल्ल पंकपरितावेणं' इह स्वेदः - प्रस्वेदो, याति-लगति चेति ‘जल्लो' रजोमात्रं,मलः–कठिनीभूतः पङ्कः स एव स्वेदेनाद्रीभूतः अस्त्रानकादयस्तु प्रतीताः, अस्नानकादिभिर्यः परितापः For Private & Personal Use Only रत्नाकरः ॥ ८१ ॥ www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy