SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ रत्नाकर विचार वियालणा नत्थि । किं कालिकाणुयोगो, दिट्टो दिटिप्पहाणेहिं ॥१॥" तस्मात्पूर्वसूरिकृतव्याख्यानानाधिकृतग्रन्थविरोधः। । प्राह च भाष्यकृत्--सुत्ताभिप्पानोऽयं, पयासणिजे तयं नउ पयासे वक्खाणाउ विसेसो, न हि संदेहादिलक्खणया ॥१॥ ॥१२६॥ अथोक्तप्रमाणविषय मुल्लङ्घय कस्माच्छोत्रादि शब्दादिकं न गृह्णाति ? उच्यते--सामर्थ्याभावात् , उत्कर्षतोऽपि श्रोत्रादी नामेतावत्येव शक्तिः । यद्द्वादशादिभ्य एव योजनेभ्य आगतान् शब्दादीन गृहाति, न परतः । चक्षुरपि सातिरेकयोजन लक्षात्तद्वयवस्थितं, न परतोऽपीति । तथा द्वादशभ्यो नवभ्यश्च योजनेभ्यः परतः समागतानां शब्दादिद्रव्याणां तथाविधपरिNणामाभावाच, परतो हि समागताः शब्दपुद्गलास्तथास्वाभाव्यान्मन्दपरिणामास्तथोपजायन्ते येन स्ववियं श्रोत्रादिज्ञानं नोत्पादयितुमीशाः । आह च भाष्यकृत्--बारसहिंतो सोत्तं, सेसाणि उ नवहि जोअणेहितो। गेण्हंति पत्तमत्थं, एत्तो परतो न गेण्हति ॥ १ ॥ इत्यावश्यकमलयागिरिवृत्तौ ४३५ प्रतौ २३ । २४ । २५ पत्रे ॥१॥ अथोद्धृतानुतेषु तिर्यग्नरामरेषु कियन्ति सामायिकानि भवन्तीति विचारो लिख्यते-- तिरिएसु अणुव्बट्टे, तिगं चउकं सिया य उव्वट्टे । मणुएसु अणुब्बट्टे, चउरो तिदुगं तु उबट्टे ॥ ४४ ॥ व्याख्यातिर्यतु गर्भव्युत्क्रान्तिकेषु संशिष्वनुतः सन् त्रिकमाद्यं त्रिसामायिकमधिकृत्य प्रतिपत्ता प्रतिपन्नश्च भवतीत्यध्याहारः, 'चउकं सिया य उव्वट्टे' उद्धतस्तु मनुष्येष्वायातः स्याच्चतुष्कं स्यात्रिकं स्याविकमधिकृत्योभयथाऽपि भवतीति । 'मणुएसु अणुव्वट्टे चउरो तिदुगं तु उबट्टे' मनुष्येष्वनुद्धतः सन् चत्वारि प्रतिपद्यते प्राक्प्रत्तिपन्नश्च भवतीति, त्रीणि द्विकं तुशन्दो प्र Jain Education ! For Private & Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy