Book Title: Updeshsaptatika
Author(s): Kshemrajmuni, 
Publisher: Jinshasan Aradhana Trust
Catalog link: https://jainqq.org/explore/600046/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 200CD2D00000000STAROS ॥ नमो नम: श्रीगुरूपेमसूरये॥ श्रीमत्क्षेमराजमुनिविरचिता ॥ उपदेशसप्ततिका (नव्या)। खोपज्ञटीकासहिता 2NIO प्रकाशक - श्री जिनशासन आराधना ट्रस्ट ७. श्री जो भोईवाडो, भलेश्वर मुंबई-४०० ००२. RADIOLOमरहम dein Education Internador +mandle SBSHATusanei wwwjainelibrary.orgir Page #2 -------------------------------------------------------------------------- ________________ । नमो नमः श्रीगुरुप्रेमसूरये । कम्ममसंखिज्जभवं । खवेइ अणुसमयमेव आउत्तो ॥ अन्नयरंमि विजोगे । सज्झायंमि विसेसेण ॥ જિનશાસનના કાઈ પણ ચેાગમાં પ્રવૃત્તિ કરનાર અસંખ્યભવના બાંધેલા કર્માને ખપાવે છે, પરંતુ સ્વાધ્યાયમાં પ્રવૃત્ત આત્મા વિશેષપણે કમ ખપાવે છે. મલ્લધારી હેમચંદ્રસૂરિ–પુષ્પમાળા ― શ્રી જિનશાસન આરાધના ટ્રસ્ટ ७, त्रीले लोधवाडी, भुलेश्वर, भुज-२. Page #3 -------------------------------------------------------------------------- ________________ C प्रस्तावना. विदांकुर्वन्तु शेमुषीजुषो विधांस:इह किस जैनदर्शने अव्यानुयोगो गणितानुयोगश्चरणकरमानुयोगो धर्मकथानुयोगश्चेति चत्वारोज्नुयोगा मुख्यत्वेन प्रतिपादिताः। तत्रैकैकस्मिन्ननुयोगेऽनेकेषां विषयाणामन्त वत्वेन प्रसक्तानुप्रसकत्वेन च रत्नाकररतनिकरायामिवामेयत्वं दरीहश्यते । तत्र व्यानुयोगे कार्मणादिग्रन्थाः प्रविष्टाः, गणितानुयोगे भूगोखखगोलविषयाः प्रतिपादिताः, चरणकरणानुयोगे साधुश्राघानामाचारादिग्रन्था ग्रथिताः, धर्मकथानुयोगे च धार्मिकनैतिकैतिहासिकादिविविधविषयाश्रितमहापुरुषादिदृष्टान्तबारेण धर्मोपदेशा उपदिष्टाः। तत्र चोपदेशमाला-उपदेशप्रासाद-सम्यक्त्वसप्ततिका-कर्पूरप्रकरादयो ग्रन्था श्राचारप्रतिपादकत्वाच्चरणकरणानुयोगे समवतरन्ति मुख्यतया, तथापि तत्तधमविषयोपदेशानां दृष्टान्तधारादृढीकरणामकथानुयोगेऽपि।मुख्यतया धर्मकथाप्रतिपादकानि च त्रिषष्टिशखाकापुरुषादिचरित्राण्यपि आचारादितात्पर्यपरतया प्रायचरणकरणानुयोगीन्यपीति उत्तरानुयोगध्यं प्रायो नित्यसंबचमेव । तथा चायमपि उपदेशसप्ततिका नाम ग्रन्थोऽनुयोगघयप्रतिपादकः।यद्यपि मूखेऽस्य केवलाचार एवानिहितः तथापि मूखकारेणैवास्य स्वकृतटीकायां कथानुयोगःस्फुटमेव प्रकटितः।। एवंविधा एव कथाघारेण धर्मोपदेष्टारो ग्रन्थाः प्राय ऐदंयुगीनापायुर्मेधाज्ञानानामासन्नोपकारिण इति मन्यामहे । | अन्यस्यास्य सटीकस्य के कर्तारः ? कस्मिन् काखे कस्मिन् देशे केन प्रार्थिताश्चामुं कृतवन्तः ? इत्येतजिज्ञासवः"पवितु एवं उवएससत्तरि,मुषंति चित्ते परमत्यवित्वरं।तरित्तु ते पुस्कजरं सुत्तरं, खेमेण पावंति सुहं अणुत्तरं ॥७३॥"। AR-4 For Private & Personal use only Page #4 -------------------------------------------------------------------------- ________________ प्रस्तावना. उपदेशसप्ततिका. इति मूखचरमश्लोके हेमशब्देन, तथा"इह जन्यसत्त्वतःप्रतिबोधकृते प्रतन्यते मयका । स्वकृतोपदेशसप्ततिकायाः स्पष्टाक्षरा टीका ॥ " इति पीविकाचरमचन्दसा, तथा च प्रशस्ती"तधिप्याः प्रविज्ञान्ति शान्तिसहिताः सौजाग्यलाग्यश्रिताः, सविद्यान्युदयाधरीकृतसुराचार्याःहिती विश्रुताः ॥ कीर्तिस्फूतिमधिष्ठिता मुनिवराः श्रीहेमराजाह्वयाः, पुण्योन्नत्यतिशायिपाठकशिरोरत्नोपमानोदयाः ॥१०॥ स्वकृतोपदेशसप्ततिकाढयसूत्रस्य निर्मिता टीका । तैरेवैषा वर्षे मुनिवेदशरेन्मुन्तिः (१५४७) प्रमिते ॥११॥ हिंसारकोट्टवास्तव्यः श्रीमालोत्तमवंशजः। पटुपर्पटगोत्रीयः श्रीमान् दोदाहयोऽनवत् ॥ १३ ॥ स श्रामगुणरत्नानां रोहणोऽजोहणो हृदि । कृता तस्याग्रहेणैषा नव्या सप्ततिका मुदा ॥ २४॥" इति श्वोकसमुदयेन सुखं जोत्स्यन्त इति तऽझेखाधिरम्यते । खरतरगडीयाश्चमे इत्यपि प्रशस्त्यां "श्रीखरतरगणनाथाः" इत्यग्रिम एव श्लोके प्रकटं, नवरं न वापि कोऽपि गडीयसामाचारीजेदोऽत्र दृष्टिपथमवतरति, सर्वसामान्योपदेशमयत्वादस्य । किं चेमे पूज्याः कतमां नूमि जन्मना कतमां च विहारादिना जूषयामासुः ? कौ च पितरौ प्रमोदयाचक्रुः १ अन्याश्च काः काः कृतीश्चकृवांसः ? इत्यादिकमुझेखानावान्न किमपि ज्ञायते। | अस्मिंश्च ग्रन्थे मूखे सर्वेऽपि श्लोकाः प्राकृतलाषायामिन्जवज्रयैव प्रथिताः, श्रत एषां मुखपाठमात्रेऽपि महानाहादो ४ वक्तश्रोदणां जायते, किमुतार्थविचारणे। पत्र प्रथमश्लोके मङ्गखमन्तिमयोश्च फखमन्निहितमतोऽवशिष्टाः सप्ततिरुप HOME0%ASAMSROCESS www.iainelibrary.org Jain Education Inter Page #5 -------------------------------------------------------------------------- ________________ देशश्लोका इत्यन्वर्थेयं उपदेशसप्ततिकेति संज्ञाऽस्य अन्यस्य । प्रतिश्लोकं चात्र प्राय उपदेशचतुष्टयमात्मनोऽत्यन्तहितकारि वरीवृतीति । तदुपरि जुन्नाषयाऽक्षरशो मूखकारैरेव संस्कृतनापायां टीका कृता, तत्चपदेशानुसारि चागमोक्तप्रायं कथानकजातं गीर्वाणजापायां प्राकृतलाषायां पैशाच्यादिनाषायां च विविधैः सरसैः साखङ्कारैः सयमकैर्वृत्तवन्दोजिः क्वचिच्च गद्येनापि व्यरचि, एवं चाधिकशतं कथानकानामत्र कथितं । कथानकेषु प्रायः शब्दकाठिन्यं वर्णनकाठिन्यं च वर्णितं, व्याकरणप्रयोगाश्च नूतनाः कठिनाश्च प्रयुक्ताः, अतो ग्रन्थकर्तृणां साहित्यज्ञानं व्याकरणशानं चातीव समीचीनमासीदिति स्फुटं ज्ञायते । किं बहुना? सर्वथाऽस्य काव्यरसस्यास्वादकारिणो विधांस एव । किंच काव्यरचनया झातेऽपि व्याकरणपाएिकत्ये पूज्यानां वचिदनुपसर्गपूर्वपदेऽपि क्त्वो स्यबादेशदर्शनाङ्कितमेव हृदयं, कवीनां निरङ्कशत्वे स्वीकृते तु समाधीयत एव तत् । एवमन्यत्रापि क्वचिञ्चिन्त्यप्रयोगे ज्ञेयं । अत्र वर्णितोपदेशविषयाणां कथितकथानकानां चानुक्रमणिकावाचनेनैव तजौरवं ज्ञायत एवेति तां दृष्टिपथं नेतुं प्रार्थ्यते वाचकवर्गः । मूखं चास्य पाठतोऽर्थतश्चातीवरम्यं जव्यजनोपकारीति सर्वैविशेषतश्चोपदेष्टुतिः कंठे कार्यमिति पृथकृत्य प्रारम्नेऽपि मुखापितं । श्राशास्यते च विषछगोऽस्य बृहतो ग्रन्थस्य मुखापणप्रयास ऽव्यव्ययं च पठनपाठनोपदेशदानादिना सफलतां नयेत् । अस्य प्रशस्त्याश्चरमे (१४) श्लोके "नव्या सप्ततिका मुदा" इत्यत्र नव्यशब्दोलेखक; ग्रन्धक; इदमसूचि, यकृतअयं प्रन्यो मुनिवेदशरेन्छ (१५४७) प्रमिते विक्रमाब्दे हिंसारकोट्टवास्तव्य दोदानिधश्राशाग्रहेण पूज्यैः श्रीक्षेमराजा१ असमासेऽपीत्यर्थः. 3 Jain Education literational For Private & Personal use only Page #6 -------------------------------------------------------------------------- ________________ उपदेशसप्ततिका. हयै रचित इति प्रशंस्त्यां शंसितं, एतत्प्राचीनतत्रामा (उपदेशसप्ततिनामा) एव अन्धः परिमतप्रवरैः श्रीमत्सोमधर्मगणिजित्युत्तरपञ्चदशशततमे (१५०३) विक्रमाब्दे निर्मितः योऽत्रत्यया श्रीश्रात्मानन्दसंस्थया मुखापयित्वा प्रकटितोऽस्ति वर्षष्यादाक् इति तदपेक्ष्या योग्यमेवास्य नव्यत्वं । अनयोर्पयोरपि महान् विषयजेदः कृतिजेदश्च जिन्नचिन्नकर्तृकत्वात् । किंच प्राचीनः संक्षिप्तकथानक श्रासन्नसहनत्रयप्रमितः श्लोकानां, अयं च विस्तृतकथानक श्रासन्नसहस्राष्टकप्रमितः श्लोकानां, मूखमपि च योरपि जिनमेवेत्यतोऽपि नूतनत्वमस्यान्वर्थमेवेति ध्येयम् । अन्यस्यास्य मुकापणे न्यायाम्लोनिधिश्रीमधिजयानन्द (वात्मारामजी) सूरीश्वरपट्टविराजितश्रीमधिजयकमखसूरीश्वरसऽपदेशामृतसिक्तेन गोघानिवासिना श्रेष्ठिवरेण मगनखाखतनुजन्मना श्रीमर्मचन्प्रेण व्यसाहाय्यं दत्तं । संसद्धात्रिणा जेगलाखशर्मणा लिखिताऽस्य प्रतिकृतिःप्रथम पन्यासश्रीमणिविजयायैः पश्चाच्च पन्न्यासश्रीदानविजयानिधःसंशोधिता, मुघायन्त्रणप्रतिकृतिसंशोधनेऽप्यान्यामेव पन्यासवराज्यामवधानं दत्तमित्यनयोः सूरीश्वराणां श्रेष्ठिवरस्य च महोपकारं मन्यामहे। शुद्धिविषये चास्य कृतेऽपि यथाशक्ति प्रयासे कुतोऽपि हेतोर्या काऽप्यशुबिहिषयमवतरति विरुषां. तैः कपापरैः। शोधयित्वाऽऽदेश्या संसदियं, येन वितीयावृत्तौ तविषये यत्येत । इति शम् ॥ वितीयजाप्रपद शुक्लचतुर्यो प्रकाशयित्री श्रीजैनधर्मप्रसारकसजा संवत् १९७३. भावनगर. ३॥ Jain Education liten For Private & Personal use only W ww.jainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ C विषयाः ... 25* विषयानुक्रमः। गाथाङ्क: पत्राङ्क: गाथा विषयाः१ मङ्गलम् ..... ...... .... ..... । ४ रोगादिप्राप्तेः पूर्वमेव धर्मोद्यमः कार्यः .. १५ २ सर्वज्ञमतसेवन-शीखपाखन-कूटकखङ्कादानं ३ । ५ रोगेण मनसोऽसमाधिः, तदनावे धर्मबुध्यसर्वज्ञमतश्लाघाधिकारः नावः, तस्माच्च पुःखनाशासंचवः .. १३ तपरि केसरिचौरकथा (१) .... .... ४ तपरि श्रीसनत्कुमारचरितम् (७) .... १३ शीखोपरि रोहिणीचरितम् (२) ६विरक्तचित्तःसदा सुखी, तदन्यस्तु तविपरीतः, कूटकलङ्कोपरि वृक्षायाः कथा (३) .... . श्रतो नीरागमार्गे चित्तं धरत . ३ परविजाप्रकाशनं, रौषकर्माकरणं, कुषस्यापि ___ तपरि जिनपाखितजिनरक्षितदृष्टान्तः (८) ३५ ___ मित्रवज्ञणनम् .... .... .... १५ परिग्रहारंजस्यादत्तस्य च सेवनेऽपि प्रान्ते परहिषान्वेषणे दत्तकथा (४) .... .... जिनधर्मानुष्ठाने जवांजोधिपारगमनम् .... रौषकर्मोपरि नन्तिकुमारकथा (५) .... अत्रार्थे शशिशूरदृष्टान्तः (ए)...... दुधेऽपि मैत्रीजावप्रतिपत्तौ समरविजयकीर्ति जिनाज्ञावहन-धोरोपसर्गसहन-धर्ममार्गप्रकचन्धकथा (६) .... टनेन संसारसागरोत्तारः - R MEEMcM ***% AKACHAR % For Private & Personal use only Page #8 -------------------------------------------------------------------------- ________________ उपदेशसप्ततिका. ॥ ४ ॥ विषयाः अत्रार्थेऽर्जुनारा मिकदृष्टान्तः (१०) धर्ममार्गप्रकाशनोपरि शिवनश्री यककथा गाबाङ्गः नयः (१५) संसारासारता 1000 नकम् ( ११ ) 1000 ए असत्यजाषात्यागः, जोगसुखंवात्यागः, पराशाया अजंगः एवं च धर्मकी त्योंरवाप्तिः, असत्यमाषापरिहारे श्री कालिकार्यकथा (१२) जोगपिपासोपरि द्विजसुतदृष्टान्तः ( १३ ) परमनोरथपूरणे नरवाहनदृष्टान्तः (१४) ४० १० मिथ्यात्वमहान्धकारमयेऽस्मिन् जगति शुद्धमार्गगामिन एव श्लाघ्याः ११ शुद्धमार्गाचरणोपरि जात्याश्वदृष्टान्तः सोप www. spe 1 .... .... पत्रा oran .... .... www. www. www. ३० .... ४१ ४४ ४६ ४ए ४‍ ५१ गावाकुः विषयाः पत्राङ्कः ५२ एतदुपरि मकदृष्टान्तो राजदृष्टान्तश्च (१६-१७) ५१ १२ जिनाचनस्य स्वर्गापवर्गसाधनत्वम् श्रत्रार्थे श्रीरत्नचन्द्रोदाहरणम् (१०) १३ प्रमादपरिहारोपदेशः ५३ ६० .... श्चत्रार्थे मथुरामवाचार्यकथानकम् (१९) ६१ १४ तपउपधानपूर्व गुरुप्रणामपुरस्सरं सूत्रार्थपठन मनोरथः .... ---- १५ षमावश्यककरणमनोरथः .... १६ गुर्वाज्ञानवन - सूत्रार्थ शिक्षण - क्रोधादित्यजन - मार्दवादिवनमनोरथः १७ सम्यक्त्वमूलाणुव्रतपाखनमनोरथः १० पूर्वोक्तमनोरथकरणे फलम् 6 .... सन्मनोरथोपरि सिद्धदृष्टान्तः ( २० ) 2011 ---- .... .... .... .... .... .... .... .... ---- ६२ ६३ ६३ ६३ ६४ ६४ *** *x*x* विषयानुक्रमः । ॥४॥ Page #9 -------------------------------------------------------------------------- ________________ %E विषयाः पत्राक गाथा विषयाः पत्राक १ए उत्सूत्रपदोनावने महादोषः ..... ... ६५ २४ कुमार्गसंसर्गखन्नानामुजयखोकहानिः .... ७६ उत्सूत्रपरिहारे सावद्याचार्यकथानकम् (१) ६६ अत्रार्थे सूरचन्बयोः कथा (१६) .... २० जिनाज्ञातिक्रमकारिनिः कृतानि तपोशानदा- १५ श्ह दुःखमये संसारे षड्जीवनिकायरक्षादि-. नादीनि निष्फलानि .... .. १५ पराणां साधूनामेव सुखसंजवो नान्येषाम् ७ तपरि जमाखिकथा (२२) .... .... एतपरि शालमहाशाखदृष्टान्तः (१७) .... 06 जिनाझाविरतानां पापाजावः, विना तपो २६ सामान्येन कषायपरिहारोपदेशः..... .... विशुद्धिः, सिधिसुखं च ... .... १४ एतपरि सेचनकदृष्टान्तः (२०) अत्रार्थे श्रीपृथ्वीचन्द्रोदाहरणम् (१३) .. ४ २७ धनधान्यकुटुम्बाद्यसारं ज्ञात्वा धर्मकरणेन जिनाज्ञाराधनं बहुश्रुतगुरुसंवया जवतीति मुःखपारगमनम् .... .... .... तमुपदेशः .. ... एतपरि थावच्चापुत्रकथानकम् (२९) .... एक थत्रार्थे जयन्त्युदाहरणम् (२४) २० विषयाणामशाश्वतत्वं तेषु प्रतिवन्धप्रतिषेधश्च १३ श्रगीतार्थसेवानिषेधः एतदर्थे श्रीश्वापुत्रचरितम् (३०) .... अत्राचे सुमतिज्ञातम् (२५) ७० | ए जिनपूजा-गुरुसेवा-धर्मश्रवण-तत्त्वविचारण 0 %AA%% 2 Page #10 -------------------------------------------------------------------------- ________________ उपदेश- गाधाङ्गः सघतिका. ॥ ५ ॥ विषयाः पत्राङ्कः १०१ तपोविधान - दान-दापननामानि सप्तकृ• त्यानि श्रावकाणां नरकसठ कनिवृत्तिकराणि १०१ जिनपूजाविषये धनदकथा ( ३१ ) ससेवा विषये नमिविनमिज्ञातम् (३२) धर्मश्रवण-तत्त्व विचारविषये चिखातिपुत्रो - दाहरणम् (३३) १०२ १००० .... तपोविषये स्कन्दकदृष्टान्तः ( ३४ ) दानविषये श्रीमनन्दिचरितम् (३५) ३० कषायाणामनर्थकारित्वम् तदुपरि दमदन्तराजर्षिकथा ( ३६ ) ३१ परोपहास - परदोषवी क्षण निषेधः परोपदासविषये साधारण श्रेष्ठिकथा ( ३७ ) परदोषानाविष्करणविषये श्रापुत्रकथा (३०) .... Jain Education Int .... .... GOOD .... 235 .... .... 1000 १०३ १०५ १०६ ११० १११ ११३ ११३ ११४ गाथाडुः ३२ दशविधो विनयः -- एतडुपरि श्री भुवनतिखकज्ञातम् ( ३९ ) ३३ तीव्र रोषेण पुण्यजलशोषः सर्वस्यातोषश्च एतद्विषये मण्डूकी रूपकदृष्टान्तः (४० ) ३४ मानपरिहारोपरि उपदेशः तत्र दशार्णजयकथा ( ४१ ) विषयाः ३७ कठोरवचनपरिहारः 8 .... ... good ... .... .... ३५ मायात्यागोपदेशः ३६ खोजविषय उपदेशः भुवनजानुचरित्रानुगतं दृष्टान्तचतुष्कं चतुष्का पायगर्जितम् (४२-४५ ) 2405 .... .... एतदुपरि वृका - पुत्रयोर्दृष्टान्तः (४६) पत्राङ्गः ११५ ११६ ११ए ११५ १२१ १२१ ---- १२३ ११३ adda ---- .... .... .... ... 0000 .... १२३ १३० १३० विषया नुक्रमः । ॥ ५॥ Page #11 -------------------------------------------------------------------------- ________________ M ന ന श SECASE ന गाथाङ्क: विषयाः पत्राकर माथाक विषयाः ३० श्रावकस्य कुलोचितवेष-अन्यगृहप्रवेश-सजा पञ्चप्रमादविषये मदिरापानोपरि यादवानां नर्जनसमदृष्टि-दोषाजपनोपदेशः .... १३१ कथा (५५) .... .... .... कुलोचितवेषोपरि मम्मणश्रेष्ठिकथा (४७).... १३१ विषयप्रमादविषये सत्यकिदृष्टान्तः (५६).... परगृहप्रवेशे कुखपुत्रकदृष्टान्तः (४०) .... कषायप्रमादोपरि सुनूमचक्रिकथा (५७).... ३ए मुनेर्ज्ञानाच्यासे दशनेदधर्मे चोपदेशः .... नित्राप्रमादे पुएरीकमुनिदृष्टान्तः (५०) .... तत्र सुबुद्धिबुद्धिकथानकम् (पए) .... विकथाप्रमादोपरि रोहिणीचरितम् (एए).... हास्यादिषट्रपरिहार-व्रतषलपाखन-पञ्चप्रमाद पश्चान्तरायविषये दानान्तरायोपरि धनसारनिर्दलन-पश्चान्तरायनिवारणोपदेशः .... १३५ कथा (६०) .... .... .... हास्योपरि हरिकेशिदृष्टान्तः (५०) .... १३५ खाजान्तरायोपरि ढंढणकुमारकथा (६१).... व्रतपदोपरि पुएरीककएमरीकदृष्टान्तः (५१) १३६ जोगान्तराये सुदत्तकथा (६५) .... शोकावकाशाप्रदाने श्रीसगरचरितम् (५२) १३ए उपजोगान्तराये श्रेष्ठिकथानकम् (६३) .... जयाकरणे श्रीकामदेवदृष्टान्तः (५३) १४२४१ साधर्मिकवात्सदयं निदानप्रतिषेधश्च ... गुंडोपरि सुनन्दवणिकथा (५४) .... १४ए। साधर्मिकवात्सस्योपरि विशाखदत्तकथा (६४) १६४ -0-3 For Private & Personal use only Page #12 -------------------------------------------------------------------------- ________________ उपदेशसप्ततिका. ॥ ६ ॥ विषयाः गाबाङ्गः पत्राङ्गः ४२ श्रायस्य द्वादशव्रताधिकारे प्रथमाणुव्रतोपदेशः १६५ । as मादित्यकथा ( ६५ ) १६६ ४३ द्वितीयापुव्रतम् www. तत्र तुरगेशपुत्रकथा (६६ ) ४४ तृतीयापुव्रतम् .... तत्र श्राद्धकथा (६१ ) ४५ चतुर्षापुव्रतम् www. तत्र श्री वीरकुमारकथा ( ६० ) ४६ पचमासुव्रतम् --- 1 छत्र सुधाकथा ( 30 ) ४० द्वितीयो रूपविषयः .... .... .... ---- wwww www. 0000 तत्र तिलकश्रेष्ठिकथा (६५) ४७ पञ्च विषयाधिकारे प्रथमः शब्दविषयः 1930 www. www. ।।।।। .... 9004 www 2000 .... ००० 100 १६६ १६७ १६७ १६७ १६० १६० १७३ १७३ १७४ १७४ १७५ विषयाः छात्र खोलाकथा ( ११ ) .... ४९ तृतीयो रसनेन्द्रियविषयः छात्र रसलोलकचा ( 92 ) ५० चतुर्थो गन्धविषयः नरवर्मकथा (७३ ) ५१ पञ्चमः स्पर्शविषयः गाबाङ्गः पत्राङ्कः १७५ १७७ १७७ १७ए १७ए १७ १७७ १०१ १८१ १०१ ५५ संसारजी रुकाणां संसारः सुरत एव १०२ श्रत्रार्थे विमलश्राघोदाहरणम् (१५) १०२ २६- ५७ संसारस्या स्थिरत्वम् १०५ ५२ विषयाणां विपाकः .... 10 .... .... छात्र सुकुमालिकाज्ञातम् (७४ ) .... 900 .... .... 0000 www. .... ५३ विषयाणां दुर्जयत्वम् ९४ सर्वज्ञमतनिरतानां क्रियासाफल्यम् ........ www. **** .... ... .... विषया नुक्रमः ! ॥ ६ ॥ Page #13 -------------------------------------------------------------------------- ________________ पवार गाबा एतदर्षे महानिर्मन्यसंबन्धः (७६) १० निकृष्टकर्मकारिणो दुःखिन एव ..- ... १०० एतपरि मृगापुत्रकथा (७७)........ १०० एए जिनगुणोत्कीर्तनादिना बोधिखानोऽवर्णवादेन चाबोधिखानः .... अत्राः श्रीसुबुद्धिसचिवोदाहरणम् (७०)..... १५१ अवर्णवादोपरि कौशिकवणिग्दृष्टान्तः (ए) १९५ ६. धर्मतत्त्वाज्ञानामुजयलोके फुःखमेव अत्र वधूचतुष्कज्ञातम् (00) ..... .... १९३ ६१ पुण्योदयं विना धर्ममार्गस्य उर्लनत्वम् ... १एए ६३ मोक्षमार्गोन्मुखानामपि क्रोधादिवैरिणः पुण्यया पाथेयं हरन्ति - - ... १५५ ६३ जिनधर्मविमुखानामज्ञानकष्टेन नरकपातः ... १९५ 11 विषयाः अवार्षे पूरलाख्यानम् (०१) ... १९६ ६५-६५ अष्टमदत्यागाधिकारः ......... १ए जातिमदोपरि विप्रकथा (०१) .... कुखमदे श्रीमहावीरदृष्टान्तः (३).....! रूपमदोपरि सनत्कुमारकथा कथितपूर्वा बलमदे वसुनूतिकथा (०४) ... १एए श्रुतमदोपरि सागरचन्घदृष्टान्तः (०५) ३०० तपोमदं चौपदीपूर्वजवः, खाजमदे भाषाढनूतिः, ऐश्वर्यमदे रावणः, एते प्रसि छत्वान्नाममात्रेण दृष्टान्तिताः .... ६६ वाखाप्रमात्रप्रदेशः स्वजन्मना न रिकस्त थापि सुखं न प्राप्तः ६७ मनुष्यजवादियुर्खचत्वम् ... Jain Education Interational Page #14 -------------------------------------------------------------------------- ________________ उपदेशसप्ततिका. | ॥७॥ ***% ** Jain Education Intematon विषयाः त्रार्थे दृष्टान्तदशकान्तर्गतं भोजनोपरि कार्य टिकोदाहरणं प्रथमम् (०६ ) चाणक्यदृष्टान्तः ( 59 ) धान्यदृष्टान्तः ( ८ ) द्यूतदृष्टान्तः (०७ ) रत्नदृष्टान्तः (९०) मूलदेवराजपुत्रस्वमफलकथानकम् (५१) सुरेन्द्रदत्तकथानकम् ( एश् ) चर्म (क) दृष्टान्तः (७३) युगशम्या दृष्टान्तः ( ए४ ) स्तम्नदृष्टान्तः ( ५ ) क्षमायां संवरमुनिकथा ( ए६ ) गाधाङः 1.00 .... ---- .... .... .... .... ... .... www. पत्राङ्कः .... 0000 .... www. .... .... RECE Mo .... Nada ... २०१ २०१ २१० २१० २१० २११ २१२ २१३ २१३ ११३ २१३ विषयाः पत्राकुः प्रमादाचरणस्थानज्ञापने स्थूल दृष्टान्तः ( ( 9 ) २१४ ६० वयत्रिकेsपि धर्मसमयस्य पुर्वनत्वम् २१२ ६५ शैशवादन्यत्र धर्मसमयस्य दुर्लभत्वम् २२२ अत्रातिमुक्तक लकसाधुदृष्टान्तः ( ए८-२०१७) २२३ १० पूर्वकृतसुकृतमाहात्म्यम् २१६ मृगापुत्रचरितम् (१०० ) ११६ १३० १३० गायाः 12 .... www. 1420 .... ७१ सम्यक्त्वलक्षणम् .......... एतदुपरि श्रीमृगध्वजस्वरूपम् (१०१ ) ७२ प्रशस्तश्यावतां सप्तक्षेत्रषव्यव्यथवतां निर्मोहानां जन्मपावित्र्यम् ... ७३ अस्याः सप्ततिकायाः परमार्थज्ञानपुरस्सरं पठने फलम् ..... .000 .... .... ---- .... .... २३५ १३५ विषया नुक्रमः । ॥ ७ ॥ Page #15 -------------------------------------------------------------------------- ________________ ॥श्री उपदेशसप्ततिका ॥ । सवृत्तिः । MACIRECR% नमो गुरुचरणेभ्यः। विश्वानीष्टविशिष्टकार्यघटनासामर्थ्यमत्यजुतं, बिन्त्राणः शुचिसच्चरित्रविक्षसच्चित्रैः सदाऽवतेः। प्रेड्डत्प्राणिदयामृतेन चरितः सवृत्तताशालितः, श्रेयःश्रीशिरसि स्थितः सृजतु शं शान्तीश्वरः स्वर्घटः॥१॥ श्रेयोराजिसरोजिनीदिनकरा जताङ्गिनषङ्कराः, सर्वावधमहानुसिन्धुरवरा ज्ञानश्रिया बन्धुराः। ये जूताः किल नाविनोऽपि नुवने ये वर्तमानास्तथा, ते सर्वेऽपि जिनेश्वराः सुखकराः स्युर्देहिनां सेविनाम् ॥२॥ वन्दे गणधरवृन्दं विवेकवलेकनिर्मितानन्दम् । यच्चरणनमस्करणं,निविममहाजमिमन्नयहरणम् ॥३॥ श्रीवाग्देवि कुरु प्रसादमसमं यस्मादह सन्मतिः, स्यां पुर्बुधिरपि प्रवीणपरिषत्सन्मानदानोचितः। किं कृष्णाञ्जनपर्वतोऽपि धवलीनावं जजेन्नाञ्जसा, गौरोदारसुधांशुदीधितिरैः सम्बन्धमासादितः॥४॥ सारुचरणं शरणं कुर्वे सर्वेऽपि यत्प्रसादेन । विद्याविनोदखेशा,जायन्ते सफखतानाजः॥५॥ कला- For Private & Personal use only Page #16 -------------------------------------------------------------------------- ________________ सपदेश सप्ततिका. ॥१॥ %ARRRRREE नो वाचश्चतुरोचिता मम मुखे नो कौशलं पेशलं, किञ्चिच्चेतसि पाटवं न हि सदाचारे विचारेऽप्यहो। मौखयं रचयनिहास्मि यदहं धर्मोपदेशवखात्तचिन्तामणिकट्पसझुरुपदघन्धप्रसत्तेः फलम् ॥६॥ अज्ञानान्धितलोचना न हि जनाः संविते कुत्रचिन्मोक्षाध्वानममानमानविवशाः संसारकान्तारगाः। यावन्नो सुगुरूपदेशचतुराग्रण्यः समापद्यते, सत्यस्मिन्निह कौशलं सविपुलं पुर्बोधशाखाध्वनि ॥७॥ शह जव्यसत्त्वचेतःप्रतिबोधकृते प्रतन्यते मयका । स्वकृतोपदेशसप्ततिकायाः स्पष्टादरा टीका ॥on इह हि नव्यजीवराजीवकाननसमुन्नासननव्यदिनकरदीधितितुल्याया अजङ्गसंवेगरणचङ्गसदिकुत्रपरंपरापरिवर्धननिमेखजलकुख्याया अगण्यगुणश्रेण्याधारजनमनोहारप्रसरत्पुण्यप्राग्जारप्रोत्तुङ्गशृङ्गमहाविहारशिरःपताकिकायाः श्रीउपदेशसप्ततिकाया वृत्तिर्विरच्यते । तस्थाच प्राकृतमयमिदमादिकाव्यं तद्यथा तित्थंकराणं चरणारविंद, नमित्तु नीसेससुहाण कंदं । मूढो वि जासेमि हिउँवएस, सुषह जव्वा सुकयप्पवेसं ॥१॥ व्याख्या-अहो जच्या यूयं शृणुत, अहं हितोपदेश जापे कथयामि । किंनूतोऽहं ? मुग्धोऽपि मुह्यतीति मुग्धः हेयोपादेयबुद्धिर्विधोऽपि हितश्चासावुपदेशश्च हितोपदेशस्तं तया । किंजूतं हितोपदेश ! सुकृतप्रवेशं सुष्ठ कृतं सुकृतं तस्य प्रवेशो यस्माद्येन वा तं तथा । न हि हितोपदेशसमाकर्षनमन्तरेण कस्यचित्सुकृते शेमुषी सन्मुखीनतामास्कन्दति । र दुर्विषो मुन्धः 2 For Private & Personal use only Page #17 -------------------------------------------------------------------------- ________________ किं कृत्वा घरबारविन्दं नत्वा नमस्कृस्य परणावेवारविन्दं चरणारविन्दं । केषामिति साकाई वचनं स्यादतस्तीर्थकराणामिति प्रोकं, तीर्थ हिव्यजावजेदाद्विधाऽन्यधायि । तद्यथा-"दाहोपशमस्तृष्णाविछेदः क्षाखनं मखस्य यतः। अस्तिसृजिबक, तत एव अन्यतस्तीर्थम् ॥१॥सम्यग्दर्शनचरणज्ञानावाप्तिर्यतो नवेत् पुंसाम् । श्राचार्यात्प्रवचनतो, वाप्येतनावतस्तीर्थम् ॥२॥" तथा व्यतीर्थ गङ्गापगाप्रयागादि, तत्र गतानां हि सत्त्वानां बाह्यमलप्रक्षाखनं तृष्णापहनोदश्च स्यात्, न पुनः कर्मकाबुष्यप्रक्ष्यः संपद्यते । लावतीर्थ तु सम्यग्ज्ञानचारित्रात्मकं, तदापन्नानां पुण्यात्मनामात्यान्तिकी जुष्टाष्टकर्ममतापगमरूपा सिद्धिः संजाघटीति । तदात्मकं तीर्थ कुर्वन्तीति तीर्थकरास्तेषां जूतजविष्यतावितीर्थकृतां पदाम्लोज प्रणम्य । किंजूतं तत् ! निःशेषाणि समस्तानि यानि मनुष्यस्वर्गापवर्गादिसौख्यानि तेषां कन्दो मूखकारणं, यथा कन्दाघनस्पतीनामुत्पत्तिः संपद्यते । तया जगवत्पदोपास्तिरेव समस्तसुखस्तोमस्य हेतुरिति युक्तमुक्तं । नीसेससुहाण कंद इत्यतस्तच्चरणप्रणमनमादौ श्रेयस्करं । ननु यमुक्कं मूढात्मापि सन्नहं हितोपदेशं वच्मि तत्कथं घटामटाव्यते? ये सर्वथा ययाजातास्तेषां धर्मोपदेशप्रयनसामर्थ्य व्यर्थमेव, ये तु स्वयंबुधास्त एव परप्रबोधसाधकाः स्युनोन्ये ननिशाः। तन्न, किञ्चिन्मात्रं वेत्तृत्वं गुर्वनुग्रहान्मय्यप्यास्ते, परं तत्सदप्यसत्कटपं, सर्वज्ञत्वानावात्, सर्ववेत्ता तु नगवानेव न हि तत्परः कश्चिन्नरो विपश्चितावमामुयात् । न हि सहस्रकरमन्तरेण मणिप्रदीपादिविश्वविश्वजराजावजरावजासप्रागहल्यमन्यस्यतीति युक्तमुक्त गर्वापहारव्याहारोच्चारणं कवेः । श्रथ यदेवं व्याकृतं-"जो जव्या यूयं हितशिक्षा कदै कुर्वन्तु तदप्यसङ्गतं, यतो जगत्प्रनिर्विशेषशेमुषीकतया जव्याजव्यजीवपर्षसमई दई प्रावृट्समयसमुन्नमत्स-1 For Private & Personal use only Page #18 -------------------------------------------------------------------------- ________________ उपदेश- सप्ततिका. जखजखधरमधुरतरवाण्या योजनावधिविस्तारिण्या सधर्ममाख्याति, न च व्याजव्ययोर्विषये किश्चिविशेषमाधत्ते । सायं, नगवानविशेषवानेव धर्मोपदेष्टा मस्येतदेव (व) मन्तरमजनिष्ट-ये जव्या जीवास्त एवाईत्समुपदिष्टसर्वान्यधर्मगरिष्ठविशिष्टनिःश्रेयससौख्यसाधनपटिष्ठजीवरक्षणाद्यलहितोपदेशसमाकर्णनाधिकारिणः । तदनु च यथातथश्रेयःपुरीपथानुसारिणः समयसमवायप्रतिपादितपवित्रचारित्रक्रियाकखापकारिणः । तथा ये चालव्यास्ते सम्यक श्रुतेऽपि श्रीमदाईते सर्वसत्त्वहिते श्रुतेऽपि नैकान्तेन रुचिधर्तारः । तथा च न सम्यक् तपःसंयमानुष्ठानानुष्ठातारः। ततस्तेऽईधर्मेऽनधिकृता एव प्राकृता श्व गौरवाहनागरिकव्यवहारे । ततस्तेषामुपेदैव श्रेयस्करी । यदि सर्वसत्त्वोपकारस्रष्टरि जगवत्यपि समुपदेष्टरि न ह्यमीषामन्तःकरणे समुपदेशवेशप्रवेशावकाशस्तदा तदीयप्राग्जवानन्त्यसंचितात्यन्तपुर्नेद्यावद्यानामेवान्त-| रायविस्फूर्जितं । न हि निर्दोषपोषस्य श्रीजिनेशस्य कश्चिद्दोषसंश्लेषः। यमुक्तं स्वोपझमेघघात्रिंशिकायां-"विश्वत्रातरि दातरि, त्वयि समायाते प्रयाते महा-जीष्मग्रीष्मजरे प्रवर्षति पयःपूरं घनप्रीतिदम् । दुःखात्रुष्यति यद्यवासकवनं पत्रत्रयाच्चाधिका, यवृधिन पलाशशाखिनि महत्तत्कर्मपुश्चेष्टितम् ॥१॥" श्रतः सुष्टुतं नव्यानामेव धर्मश्रवणामन्त्रणं । उक्तं च-"संक्रामन्ति सुखेन हि. निर्मखरने यथेन्पुरविकिरणाः । जव्यहृदये तथैव हि. विशन्ति धर्मोपदेशनराः ॥१॥" वह तीर्थकृतां पदाम्लो नत्वा हितोपदेशं कथयामि, जो जव्या यूयं शृणुतेति संटकः। इत्यमिन्द्रवजाबन्दोरूपप्रथमकाव्यार्थः। ॥२॥ Jain Education I I For Private & Personal use only Page #19 -------------------------------------------------------------------------- ________________ सेविज सबन्नुमयं विसालं, पाखिज सील पुण सबकावं । न दिऊए कस्स वि कूमश्रालं, बिंदिज एवं जवपुरकजालं ॥२॥ व्याख्या-हितोपदेशक्रमश्चायम् सेवेत आश्रयेत सर्वज्ञमतं सर्व नूतनवनाविवस्तुतत्त्वजातं जानन्ति व्यपर्यायात्मकतयेति सर्वज्ञास्तेषां मतं शासनं सर्वज्ञमतं । किंजूतं तत्? विशालं विस्तीर्ण वि विशेषेण सर्वान्यशासनेच्यः सर्वोत्कृष्टतया शाखते शोजत इति वा विशालं । न हि सर्वविवासनसमुपासनप्रधानधनप्रवर्धनमन्तरेणासङ्ख्यातमुःखजातप्रपातकपातकसंघातजनितात्यन्तदौर्गत्यरौपदारियोपत्रवप्रयः कदाचित्संपनीपद्यते । न हि रत्नाकरसेवनं वापि निष्फलं । तथा पालयेहीलं सर्वकालं निरन्तरं, अर्हन्मतोपास्तरेतदेवाविकलं फलं, यत् साधुतिः श्रा, श्रशोद्वन्धुरतया सर्वदा सुशीलवत्तया स्थीयते, न पुनर्निश्चलनिर्मलशीखशैथिल्यमाजियते, “अद्यात्मा मुत्कलोऽस्तु कटवे पुनर्नियमकष्टानुष्ठानादि पालयिष्यते” नैवं कदाचिच्चेतसि चिन्तनीयं चेतनावनिः। दृढधर्मिणामिदमेवा विकलं जीवितव्यफलं, यत्स्वकीयशीलं निष्कलङ्कतया पाध्यते रोहिण्यादिवत् । तथा च "न दिए त्ति" न दीयते कस्यापि कूर्म पालं कूटकलङ्कति संटङ्कः । एवं क्रियमाणे जवपुःखजालं बिन्धात्, जन्तुरित्यनुकोऽपि कर्ताध्याहर्त्तव्यः। जवनं नवः संसारस्तस्य सुःखमेव जाखमिव जालं, यथा जालान्तःपतितः शफरः सुतरां मुःखी स्यात् , तद्धि विश्विद्य यदा बहिनियति तदैव सुखी नान्यथा, तथैष जन्तुर्नवजालनिर्दखने कृत एव सौख्यनाक्, न चेतरथा वृथाकट्पानड्पविकल्पाकुलप्रबलाबजावप्रायान्यमतोपासनप्रयासैरिति । अनेन श्रीजिनमताराधनशिक्षाप्रधान जन्तोरात्यन्तिकानन्तसातजातसंपादनं प्रोकं । तथा चोत्तरो Jain Education temational For Private & Personal use only Page #20 -------------------------------------------------------------------------- ________________ A उपदेश- तरसुखसानोऽस्मिन् काव्ये दर्शयांचक्रे । यो जैनमतासक्तचेतास्तस्योज्वसशीलप्रतिपालनेनात्यन्त विश्वश्वाघनीयत्वं ॥ सप्ततिका. संपत्स्यते, श्रथ सशीलश्चेत् संपन्नस्तविश्यमन्यस्य कलङ्कदायीन जाघटीति ज्ञाततत्त्वतयाऽस्य मृषाजापाविरक्तत्वादितिश्रेयस्करीयं हितशिक्षा ददात्मनामिति काव्यतात्पर्यार्थः॥२॥ अथ श्रीसर्वज्ञमतश्वाषाधिकारःकंचणगिरी गिरीएं जहा गुरू सुरतरू तरूणं च । हत्यीण इत्यिमझो चिंतारयणं च रयणा ॥१॥ सरियाणं सरसरिया जहोसहीणं च धन्नमिह धनं । तह सबऽन्नमयाणं सबन्नुणं मयं गरुयं ॥२॥ अश्सीथलमहुररसं पाविय श्रश्रामरत्त सुपवित्तं । कयपुन्नाणं सुखदं जिणमयममयं व पमिहा॥३॥ सन्नाणचरणदसणरयणुच्चयकंतकतिरेहिलो । न हु मिहिहयमजा जिएमयरयणायरो जयन ॥४॥ न हु पाव अत्यमणं संतावं कुणश् नेव कस्सावि । सहायकरुक्करिसो जिणमयसूरो अठबयरो॥५॥ कुवखयमुनासतो निलंबण श्रखंमि तमसा। ण हु सुन्नपहविक्षग्गो अहो एवो अरिहमयचंदो ॥६॥ श्रमई कहं कहें सको तस्सेस गुणगणमणप्पं । जस्साराहणवस पत्तं चोरेहिं साहुत्तं ॥७॥ इत्थीसिसुगोमहरिसिहचाश्चकिच्चकारिणोष्णेगे । कूरा वि हु पमिबुझा जिणमयमाहप्प अहह ॥७॥ मुग्गश्ड्स यवारण सुग्गश्सुहकारणं च सत्ताणं । न हु जिएमयाज अन्नं वट्टर नुवणत्तए वि अहो ॥ ए॥ जह सूरा न परो सूरो हुवर्षधयारसंहरणे । तह उस्सहउहदवणो जिणधम्मान दुक वरो॥१०॥ CAGARMAGACASSAGE Jain Educational For Private & Personal use only Page #21 -------------------------------------------------------------------------- ________________ नीरेण विणा तव्हा अन्नेष विणा छुहा न जाइ जल । एगतियमिह जाणह नेव सुहं जिणमएण विणा ॥ ११ ॥ तम्हा जिषधम्मामयसेवा सबायरेण कायबा । जम्हाणेगे नविश्रा अयरामरजावमावना ॥१३॥ श्रसाधुः साधुतां जेजे जिनधर्मप्रजावतः । यथाहि केसरी चौरः केसरीवौजसाऽजनि ॥१॥ सकामनरनारीकं पुरं कामपुरास्यया । श्रास्ते तत्रावनीनेता विजयी विजयायः॥२॥ सिंहदत्तोऽवसत्तत्र श्रेष्ठी श्रेष्ठगुणैकनूः । तदङ्गजः केसरीति जझे शिक्षितदौ (चौ) रिकः ॥३॥ तेनान्यदोर्वी विज्ञप्तो महाराज मदङ्गनूः । श्रनार्यश्चौर्यकृकातःपातकोदयसंजवात् ॥४॥ निर्दषणोऽस्म्यहं नेतरस्मिन् स्तेयं प्रकुर्वति । इत्युक्त्वा विनिवृत्तोऽसौ राज्ञाऽथ स मखिम्लुचः॥५॥ देशानिष्कासयामास (से) सोऽगाद्देशान्तरं द्रुतम् । विशश्राम सरस्येकस्मिन् शीतसजसोर्मिले ॥६॥ अचिन्तयत्तरुलायाऽऽसीनोऽसौ दौर्मनस्यत्नाक। अद्य यावन्मयाऽपायि विना चौर्य पयोऽपि न ॥७॥ घि मामद्याम्बु तत्पेयमित्यालोच्य चिरं हृदि । अञ्जखिन्यां पपिरि शीतलं जिनवाक्यवत् ॥७॥ तत्र स्नात्वा च नुक्त्वा च वानेयं फलसंचयम् । वृक्षारूढश्चिन्तितवान् दस्युरात्मनि निर्जरम् ॥ए॥ कथं यास्यति हा मेऽद्य दिनं चौर्यविनाकृतम् । किञ्चित्कस्यापि चेषस्तु मिखेत्तच्चोरिका क्रिये ॥१०॥ स्तश्च कोऽपि विद्यावानुत्तताराम्बरानरः। पाकाघयमुन्मुच्य प्रविवेशाम्चसोऽन्तरे ॥११॥ 7 For Private & Personal use only Page #22 -------------------------------------------------------------------------- ________________ Asa उपदेश सप्ततित्र ॥४॥ स्वानं निर्माय चास्वाद्य विशदाम्भोऽजवत्सुखी। चित्ते च निश्चिकायेति योग्यसौ जूखगत्पदः॥१॥ प्रविष्टः सरसो मध्ये दृष्टः स्पष्टमसौ मया । ममायं समयः स्तैन्यकर्म कर्तुमथ द्रुतम् ॥ १३॥ श्रस्याकाशगतेर्हेतुनिश्चितं पादुकायी। नान्यन्निदानमस्यास्तीति निश्चित्य स्वचेतसि ॥१४॥ अपहृत्य दणादेतामुड्डीनो गगनाध्वना । पक्षिवद्यातवान् वेगान्निश्चलाः स्युन तस्कराः॥१५॥ पादुकारूढ एवातिवाह्य क्वापि दिनं समम् । निश्यागानिजकं धाम जनक चेत्यतर्जयत् ॥ १६॥ रे पुरात्मस्त्वया राशो मत्स्वरूपं न्यवेदि किम् । त्वामहं मारयिष्यामीत्युक्त्वा निष्कृपधीरथीः॥१७॥ जघान पितरं शीर्षे विपन्नमवमुच्य तम् । अहार्षीदिन्यवेश्मन्यो नानाधनसमुच्चयम् ॥ १०॥ यामत्रयं निशीथिन्याः स्थित्वाऽसौ नगरान्तरे। तुरीयप्रहरे याति पुनस्तत्र सरोवरे ॥१॥ दिवाऽरएयान्तरास्थाय रात्रौ यात्वा पुनः पुरम् । मुषित्वाऽन्येति तत्रैव विगोप्य नगराङ्गनाः॥२०॥ कियानपि ययौ कालः कुर्वतोऽस्यैवमन्वहम् । बिन्युर्निशागमाधोकाः शोकार्ता अन्तकादिव ॥२१॥ राज्ञा तवृत्तमाकर्य पुरारक्षः प्रजहिपतः । रे तूर्णमानय स्तेनमेनमादेशमाचर ॥२२॥ बहुशः शोधयित्वाऽसावाचख्यौ क्षितिपं प्रति । स्वामिन्न स धराचारी वियजामीव खक्ष्यते ॥१३॥ असाध्यस्यै (स्ये)व मुफ्धेः प्रतीकारोऽस्य पुष्करः। ततः परोपकारोत्कहृदयः सदयो नृपः॥४॥ स्वयं प्रैक्षिष्ट ते ऽष्टमस्पात्मीयपरिदः। ग्रामारामसुरागारवापीकूपास्पदादिषु ॥२५॥ ॥ ४ ॥ For Private & Personal use only Www.jainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ *** RESUSUAESAKASEX परं नैवाप पादस्य तस्य वार्तामपि प्रनुः । अजव्य इव मोक्षाविमनपायासवानपि ॥ १६ ॥ ततो राजा जगामाशु पुरोद्यानं सुदूरगम् । बन्धुरं गन्धमाघ्राय चम्पकादिसुमोनवम् ॥२७॥ गन्छन् ददर्श वेश्मासौ चरिककायाः पुरःस्थितम् । तन्मूर्तिमय॑मानां च कुसुमैश्चन्दनैर्घनैः ॥२०॥ अथार्चकमुपायातं पप्रच स्वचधीनृपः। विस्मयापन्नहत्तस्य वस्त्रं वीक्ष्य विशेषतः॥शए॥ कोऽयं पूजाविशेषोऽद्य देवार्चक निवेदय । केनार्पितानि वासांसि महांसीव सुधाधुतेः॥३०॥ ततोऽवादीदयं स्वामिन्नहमायामि नित्यशः। अर्चितुं देवतामेतामभिप्रेतार्थदायिनीम् ॥३१॥ प्रतिप्रातः पुरः सुर्याः स्वर्णरत्नान्यहं बने । तत्र त्रैकालिकी पूजां कुर्वे प्रत्यहमादरात् ॥ ३ ॥ राशाज्ञायि ततोऽवश्यमर्चार्थ कोऽपि तस्करः । समेत्य रत्नस्वर्णाद्यं देव्यग्रे ननु मुश्चति ॥ ३३ ॥ नान्यथा संभवत्येवं विज्ञायेति महीशिता । स्वावासमासदत्तूर्ण दिनकृत्यान्यसाधयत् ॥ ३४॥ रजन्यामागमच्चएमीगृहं दएमी नटान्वितः। दूरं दूरतरं शूरान् संस्थाप्य स्वयमुद्यतः ॥ ३५॥ चैत्यान्तस्तस्थिवान् स्तम्नान्तरे स्वां गोपयस्तनुम् । अत्रान्तरे समायातः पारिपन्थिककेसरी ॥३६॥ पाकायुगमुन्मुच्य बहिरन्तर्विवेश सः। प्रधानरत्नैर्देव्यर्चामाचरच्चतुरोचिताम् ॥ ३७॥ स्वामिनि त्वत्प्रसादेन निर्विघ्नं चौर्यमस्तु मे । इत्युदीर्य बहिर्यावद्ययौ तावन्नपोऽवदत् ॥३०॥ रुपधारः कथं याता रे जीवस्तस्करावम । तर्जितोऽपीत्यसौ वेगानिर्जगाम बहिर्नुवि ॥ ३५॥ 9 ****** For Private & Personal use only Page #24 -------------------------------------------------------------------------- ________________ उपदेश-18 ॥५॥ नृपानिमुखमुत्तालः पाकाष्यमात्मनः । निक्षिप्तवान् कणादेष विज्ञाय समयोचितम् ॥४०॥ तद्यथा नृपे जाते जीवन सोऽहं श्याम्यहो । निःससारेति जपन् स चएिमकालयमध्यतः॥४१॥ स्वस्थीनूतेऽथ जूना याति यात्येष पातकी । तूर्ण बनन्तु धावन्तमहो धावत धावत ॥४॥ पूत्कुर्वन्त इति दमातृनटाः शस्त्रबलोनटाः। अधावन् केटकेऽमुष्य मार्जारस्येव कुर्कुराः॥४३॥ पायुकां (के) परिधायाथ क्षितिजुग्गगनाध्वना। निगृहीतुमनाश्चौरमन्वगनविहङ्गवत् ॥४॥ खब्धोऽप्यहो गतः स्तेनस्तदेषा महती त्रपा । साम्प्रतं निगृहीष्यामीत्यन्तर्विहितनिर्णयः॥४५॥ इतस्ततश्चरश्चौरः पदानां गोपनाकृते । पक्षीव खूनपक्षः सन् मनसीति व्यचिन्तयत् ॥४६॥ यदासीत्पाकापन्कमचैतमितं मया । मुधा क्रुदन्धनेत्रेण क नश्याम्यधुना इहा ॥४७॥ राजा व्योमाध्वनाऽऽयाति तन्नटाश्च रणोन्नटाः । पापद्रुः फलितो मेऽद्य यः सिक्तश्चौरिकाम्बुना ॥४॥ उपस्थितं मे मरणं शरणं नास्ति सम्प्रति । मनानाराधितो धर्मः पिता व्यापादितस्तथा ॥४॥ श्तश्च न्रमता तेन प्रामारामे मुनीश्वरः । दृष्टः शुश्राव तघाक्यं श्रवणामृतसोदरम् ॥ ५० ॥ श्रात्मध्यानं च समता तथा निर्ममता मता । सद्यः पातकहीं स्याही पिकेव तमःस्थितेः॥५१॥ अहन्मतोपास्तिमतिः श्रुतिः श्रौती श्रुतिषये। श्रवद्योछेदिनी सद्यो वृक्षस्येव कुगरिका ॥५॥ सिधेः सुखमसाध्यं यद्याश्च स्वःपदवी श्रियः । यच्च मानुष्यकं सौख्यं तत्साम्येनैव साध्यते ॥ ५३॥ 10 Jain Education in For private & Personal use only ww.jainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ श्रुत्वैतत्सुष्टु तुष्टात्मा जेजे वैराग्यवासनाम् । स्थिरीकृत्य निजस्वान्तं सत्त्वेषु समतामधात् ॥ ४॥ रे चेतश्चापलं मुञ्च सौहार्द जज जन्तुषु । परस्त्रीधनधान्येषु मा वह स्पृहयालुताम् ॥ ॥ सर्वेषु जवनावेषु निर्ममत्वमुरीकुरु । एवं प्रध्यायतस्तस्य शुक्लध्यानकचेतसः ॥५६॥ शेषरात्रिर्व्यतीयाय समजूनास्करोदयः । उत्पेदे केवलज्ञानमज्ञानतिमिरात्यये ॥ ५॥ मुष्कर्मधिरदश्रेण्या व्यपरोपणकर्मणि । केसरी केसरीवानूतु प्रजूतोद्भूतसाहसः॥५०॥ यह कतकहोदादता मलिनाम्जसः । तथैव सद्ध्यानवशादात्मा कालुण्यमुन्नति ॥ एए। सर्वत्रान्वेषयन्नत्रान्तरे क्षितिप बागमत् । दिश्येकस्यां जटाश्चापि रे रे निघ्नन्तु तस्करम् ॥६॥ इत्युच्चैः पूत्कृतिपराः प्रत्यक्षा यमकिङ्कराः। आजग्मुरथ तस्यर्षेः केवलोत्पत्तिवेदिनः॥१॥ वितीयस्यां दिश्यमराः खेचराः किन्नरास्तथा । चिकीर्षवस्तन्महिमामम्बरे स्वविमानगाः॥६॥ यावत्तत्पार्श्वमासीनाः प्रमोदजरनिराः। ततश्च केसरी साधुदन्तद्युत्या दिशः समाः॥६३ ॥ द्योतयन् देशनां चक्रे स्वर्णाजस्थो मराखवत् । चञ्चच्चरएवित्राजी जीवराजीवसन्मनाः॥ ६॥ उपदेशावसानेऽय पृष्टो राज्ञा स केवली। जगवन् कुत्र ते चौर्यवृत्तिः साधुस्थितिःकच॥६५॥ क चायं केवलोद्बोधः सर्वसत्त्वसुखकरः। व्याजहार ततः साधु राजन्नार्यशिरोमणे ॥६६॥ ताहमुष्कर्मकोऽहं यकृतः केवल श्रिया । तदेतत्साधुगीर्खधसाम्यावस्थाफखोर्जितम् ॥६॥ 11 For Private & Personal use only Page #26 -------------------------------------------------------------------------- ________________ उपदेश 4% 8 महांहोराश्यरण्यानी विषयोद्यत्तृणाङ्करा । दह्यते दहनेनेव क्षणात्सामायिकेन वै ॥ ६॥ दसतिका. सम्यक् सामायिकासेवा देवादिसुखदायिनी । सुधियां पुर्धियां चापि पापव्यापव्यपोहिनी ॥ ६ए॥ श्रुत्वेति हृष्टहाजा वैरं निर्मूट्य मूखतः। प्रणम्य शिरसा साधुमाससाद निजं गृहम् ॥१०॥ चिरकालं विहृत्योवींमएमखं जव्यमएमलम् । प्रबोध्य सिद्धिसौधाग्रवासी जज्ञे स केसरी ॥१॥ सार्वज्ञशासनोपासनोदारफलमीदृशम् । धन्या विज्ञाय तत्सेवाहेवाकित्वं विधीयताम् ॥ १॥ ॥इति श्रीसर्वज्ञमतसेवायां प्रथमपदोदाहरणम् ॥ अथ दितीयगाथायाः “पाखिङ सीलं पुण सबकावं” इति दितीयपदमपैतात्यन्तामखशीलगुणावि वकं सोदाहरणमुन्नाव्यते-पालयेचीलं परयोषितातिनिवृत्त्यात्मकं । योषितस्तु परपुरुषनिषेधात्मकं । पुनर्वारं वारं सर्वकालं निरन्तरमिति पदादरगमनिका । पूर्व तावत्सर्वज्ञमतोपासनोपदेशः सूचितस्तदनु पुनः शीलं पाखनीयमित्यनिहितं । युक्तं हि जात्यजातरूपमुनिकोपरि रत्नयोजनं श्रीजैनमताराधनं तावत्सर्वधर्मेन्यः श्रेष्ठतमं । तदाराधकः श्रावकः पुण्य प्रजावकश्चेडीलसंपन्नः स्यात्तदातीव प्रशंसास्पदतामास्कन्दतीति तात्पर्यार्थः॥ दुर्खजमिह मानुष्यं तत्रापि हि निर्मलं कुलं श्रेयः। तत्रापि रूपसंपत्तस्यामपि जिनमतावाप्तिः॥१॥ तत्रापि शीलमुज्वलमुदितं मनुजेषु चापि नारीषु । तत्पालने प्रयत्नः,कार्यश्चातुर्यवर्यनरैः॥३॥ शीखेन विना न जनाः शोलावि वनाजनं नुवने। वेगविहीनास्तुरगास्तुङ्गा अपि रङ्गदा न स्युः॥३॥ 12 ASSES For Private & Personal use only Page #27 -------------------------------------------------------------------------- ________________ रविमएमलेन गगनं वनं यथा भ्वाध्यते फलनरेण । यत्सलिलेन सरस्तथाङ्गिनां जन्म शीलेन ॥४॥ शीलालङ्कतिधारी स्फारीजवज्वलोरुतरसुयशाः । पञ्चजने स्यान्मान्यो धन्यो नान्योऽवनौ तस्मात् ॥ ५॥ स्त्रीजाती प्राधान्यं विशेषतः शीखजूषाणस्यैव । सुमहत्यपि वनवीथी न निष्फला श्लाघ्यतामेति ॥६॥ अत्रार्थे रोहिण्या अघोहिण्याः कुटुम्बवर्गस्य । संशृणुत नविकलोका अस्तोकानन्दतश्चरितम् ॥ ७॥ अस्त्यत्र जरतमध्ये स्वधैव स्वर्गतुल्यमनिरामम् । पाटलिपुत्राख्यपुरं पुरं न तादृक् पुरो यस्य ॥ ॥ यत्र धनी वसति घनीजवन् जनो वर्षणेन दानस्य । श्यामीकुरुते न मुखं स मनागप्येतदाश्चर्यम् ॥ ए॥ यत्रोत्तुङ्गाश्चङ्गाः श्रीअर्हच्चैत्यराजयो रेजुः । उत्तममनोरथा श्व दूरोनितपापकालुष्याः॥१०॥ मित्रोद्योतविधातरि स्नेहेन विनाऽप्यहो लसद्रूपे । यस्य प्रतापदीपे पतङ्गवत् पतति रिपुवर्गः ॥११॥ सऊनजनितानन्दो नन्दो नामास्ति तत्र नूमिपतिः । रतिपतिरिव मूर्तिधरो यः सृष्टः शंनुना प्रसन्नेन ॥१२॥ श्रेष्ठी तत्र धनावहनामा कामानिरामरूपश्रीः। अश्रीजगाम दूरं यत्सदनाबरीव रवेः॥ १३ ॥ सश्रीकः कमलापतिरिव शिववत्सकृषोससत्तेजाः । न जनार्दनः कदाचिन्नोग्रश्चित्रं महत्तदहो ॥ १४॥ जायाऽजनि निर्माया सुन्दरकाया शुने कृतोपाया। शीलगुणैः सबाया रोहिण्यनिधा सुधाप्राया ॥१५॥ पररमणरमणविषये न मनसि यस्याः कदाचिदनिलाषः। किमहो मरालिकायाः कलुषाम्नःसेवनौत्सुक्यम् ॥ १६॥ श्रेष्ठी श्रेष्ठगुपौघस्तामनुपमगुणवती सती पृष्ट्वा । विनवार्जनस्य हेतोनगरान्निरगादसौ वेगात् ॥१७॥ CG0%A4%82%%%%x 13 Jain Education Inte For Private & Personal use only Vivw.jainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ उपदेश॥ ७ ॥ संपद्यते न विपुला देशान्तरमन्तरेण किस कमला । इति निश्चित्य स चित्ते वित्ते विहितोद्यमः समभूत् ॥ १० ॥ तत्प्रनृति निकृतिरहिताऽवहिता स्वहितार्थसाधने साध्वी । विचचार चारुवृत्त्या सत्याचारेण चार्वङ्गी ॥ १५ ॥ नोनटवेषं कुरुतेऽलङ्कारं स्फारमपि न परिधत्ते । जक्ष्यति न ताम्बूलं न मजनं नाञ्जनं च दृशोः ॥ २० ॥ नदि संस्कुरुते वेणी नयना न सानुरागतया । पुरुषेण सहालापं कुरुते सुरतेलया रहिता ॥ २१ ॥ याच कुशला महिलाः सकलास्ताः परिहरत्यसौ दूरे । शुचिरुचिशीलालङ्कृतिवती सती तिष्ठति सुखेन ॥ २२ ॥ जनयन् सरसीशोषं पोषं सवितुः प्रतापपूरस्य । संवर्द्धयंश्च दिवसान् रजनीयामान् बघूकुर्वन् ॥ २३ ॥ देहेषु देहनाजां सृजन्नजनं प्रभूतपरितापम् । पिशुन इवोद्वेगकरः प्रससार ग्रीष्मसमयोऽथ ॥ २४ ॥ रन्तुमना उद्याने तदाऽन्यदा मेदिनीपतिर्नन्दः । स्वठोज्वलवेषधरः शशधरवत्प्रीतिदः पुंसाम् ॥ २५ ॥ मुक्ताकलाप निर्मलकलाबखी मञ्जुल श्रियं कलयन् । पौरचकोर श्रेणी नयनानन्दोदयं तन्वन् ॥ २६ ॥ दीप्तसुधादीधितिवत्सौम्यगुणाधिक्यबन्धुरतरश्रीः । शुत्रा हर्म्यनगराम्बरान्तरान्निर्जगाम बहिः ॥ २७ ॥ पश्यन् विस्मेरदृशा कृशानुवद्दी तिनृत् पुरः कुतुकम् । प्रस्वेद मिश्रगात्रां वातायनमाश्रितां तन्वीम् ॥ २८ ॥ मूर्त्तिमतीमिव देवीमुर्वीतटमागतां शुनैः पुंसाम् । तरुणगण चित्तहरिणीं ददृशेऽसौ रोहिणीं तरुणीम् ॥ २९ ॥ युवजनचेतः पृषतप्रहारजम्लीमनङ्गसुमवलीम् । दृष्ट्वा दृष्ट्या तामतिहृष्टात्मा समजनिष्ट नृपः ॥ ३० ॥ १ निकृतिर्माया. २ युवजनचेतः एव पृषतः मृगः युवजनचेतः पृषतस्तस्य प्रहारे मल्लीब. 19 सप्ततिका. ॥ ७ ॥ jainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ SA% A 5 % %* एषा योषा कथमपि यदि मघशमेति रतिरिवोदारा । स्फारा जवति तदानीमनिन्दिता जोगसामग्री ॥३१॥ किमुपवनैः किमु जवनैः सयौवनैः किं धनैस्तथा स्वजनैः। यदि न मिलति खखिताङ्गी नयनक्तियीजितकुरङ्गी ॥३॥ इति चिन्तयन् स्वचित्ते मत्तेज श्वातिधुर्मदाक्रान्तः । शीतखवनगहनेष्वपि विगुणं सन्तापमाप नृपः ॥३३॥ वेश्माजगाम कामादितस्ततः सत्वरं स पापमनान गृहे न बहिर्वाऽपि हि सुखायते रागवशगानाम् ॥ ३४॥ पापप्रसूतिकामथ समाह्वयतिकामकार्यपराम् । नरकाध्वदतिकामिव स महीमघवा जवानिमुखः ॥३५॥ शृणु सुश्रोणि मक्तं वचनं न च निन्दनाद्विजेतव्यम् । न हि रोहिणी विना मे मनोरतिः स्फीतिमुपयाति ॥ ३६॥॥ विन्ध्याचलवनवीथीमिव हस्ती मालतीमिव चमरः । चक्षुर्विकखो दृष्टिं जलधरवृष्टिं शिखंमीव ॥ ३७॥ विघानिव सघिद्यामनवद्यामात्मनः स्थितिं साधुः । तत्स्मरति रतिप्रतिरूपां तामन्तरात्मा मे ॥३०॥ तप्तं मदीयमङ्गं तबिरहग्रीष्मनीष्मतापेन । कुरु कैतवपाटववति तत्संयोगामृतासिक्तम् ॥ ३॥ आर्यमनार्य वेदं यशःपदं वाऽयशःप्रदं विश्वे । मैवं मनसि विचार्य कार्य कार्य न विस्मार्यम् ॥ ४० ॥ इति वक्तरि जूलरीरि हृदि हृष्टाऽऽचष्ट साऽतिपापिष्ठा । न हि किश्चिदसाध्यं मे कियदेतत्कृत्यम:पतरम् ॥४१॥ रम्ला दम्लारम्नादपि मे तव जायते सुलम्ना जोः। किं पुनरेषा नारी तृणायते मत्पुरस्तूर्णम् ॥४॥ मन्त्रैरपि यन्त्रैरपि तन्त्ररथ कार्मणैर्महाप्रगुणैः । स्ववशीकृत्य त्वरित दासीमिव ते करिष्येऽहम् ॥४३॥ नरमपि दृषत्कगेरं स्ववचनरचनाम्बुना विजिद्याहम् । कुवै विधा मुधा तद्बसमबखायाः कियन्मात्रम् ॥४॥ 15 %A4%AAAACARAMCE * For Private & Personal use only Page #30 -------------------------------------------------------------------------- ________________ नपदेश सप्ततिका. इत्याख्यायादायालङ्कारस्फारहारवस्तूनि । रोहिण्यागारमसावुपेत्य सविकारमिदमूचे ॥४५॥ रूपं तेऽप्रतिरूपं लावण्यमगण्यमङ्गमतिचङ्गम् । रम्नागारम्नापहारि सौन्दर्यमनिवार्यम् ॥ ६॥ दयिते गतेऽन्यदेशं क्लेशं विरहोनवं कथं सहसे । सनोगयोगशून्यं नृजन्म वन्ध्याङ्गजप्रायम् ॥ ४ ॥ लोजानिनूतचित्तो वित्तोपार्जनकृते वणिग्लोकः । बम्नम्यते पृथिव्यां न तद्गृहिण्यः सुखिन्यः स्युः ॥ ४॥ वर्णिन्यः खलु वाः पुण्यातिशयादवाप्ततारुण्याः। अनिलषितरमणरमणाद्याः सुखमिह नुञ्जते स्वैरम् ॥ ४॥ जवतीमतिरूपवतीमिति नूमिपतिः सुदति नन्दः । सर्वा अवरोधवधूरवधूय समृघवावण्याः॥५०॥ किमिदं विफलीकुरुषे सखे सखेदेन जीवितव्येन । निजरूपयौवनश्रियमपास्य कान्तं मनःकान्तम् ॥ ५१ ॥ धन्याऽसि त्वं तरुणीवर्गे स्वर्गेऽपि यादृशी नान्या । यद्रुपगुणावर्जितचेता नेता जुवः समनूत् ॥ ५॥ रूपं यस्य न तादृग् न दोर्बलं वैजवं न चाप्यतुलम् । न हि लोगयोगसंपन्न महत्त्वं किमपि न च सत्त्वम् ॥ ५३ ॥ कृपणेन तेन किमहो वणिजा गुणजातमुक्तधर्मतिना। दूर स्थितेन तेन हि कः प्रतिबन्धस्तवेदानीम् ॥ ५४॥ इत्यादिकिंवदन्तीमिह निगदन्ती ह्यतीव निहींका । निर्जीकाऽसङ्काराचं वस्तु समार्पयत्तस्यै ॥ ५५॥ न हि कश्चिदपि विपश्चित्कयं मुक्त्वाम्रफलमुदारमलम् । कटुनिम्बफलास्वादनलाखसतामत्र खलु जजते ॥ ५६॥ त्वत्सौलाग्यमनमुरमासीदाविर्बभूव तत्सुलगे । कुसुमशरः खलु तुष्टः पुष्टः प्राक्पुण्यसंचारः॥७॥ १ सह खैः (विशिष्टेन्द्रियैः )। वर्तत इति सखा तत्संबुद्धौ हे सखे. Jain Education in For Private & Personal use only Plaw.jainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ यत्त्वां मुक्कालतिकामिव कर्तु कण्ठकन्दखे नृपतिः। निर्मखतरोज्वखगुणामनिवाञ्चति यति सुवस्तु ॥ २०॥ निजहस्ते कुरु तूर्ण प्रसद्य सद्यः प्रशस्तवस्तूनि । यानीह न हि सुखम्नान्यसीमसुकृतैर्विना नुवने ॥ एए॥ इति तत्समुदितवाचं वाचंयमिनीव सगुरोः श्रुत्वा । तत्त्वावबोधचतुरा व्यचिन्तयच्चेतसि स्पष्टम् ॥६॥ मुग्धायन्ते विबुधा रङ्कायन्ते च तेऽपि राजानः। शिष्टा मुष्टायन्ते हहा महामोहर्सखितम् ॥ ६१॥ स्वाधीनः क्षितिज" कर्ता न्यायानयाध्वनोरपि हि। पातकिनी पुनरेषा कुशीखतादत्तसाहाय्या ॥६॥ स्वयमन्यायासका मामपि पातयति पातकाम्लोधौ । धिग्धिग्जीवितमस्याः प्रनूतपापप्रमादिन्याः॥ ६३ ॥ क्षितिपतिरयं तु तावत्तशवतिष्णुरखिलपूर्लोकः । प्रविष्णुर्न हितं प्रति कश्चिन्न हि चक्षति बलमत्र ॥६॥ दर्पोडुरः करी किल कर्णे ध्रियते न केनचित्क्वचिदपि (यपत्)।तपत्कोऽपि न शक्तः कुपथान्नृपति निवर्तयितुम् ॥६५ जलधिर्यदि मर्यादालोपी कोपी प्रनुर्यदा नृत्ये । यदि हिमरश्मिस्तीबस्तत्कः शरणं शरण्यानाम् ॥६६॥ एष पुनः प्रनुरस्याः पुरः स्फुरच्चारुरूपदोवीर्यः । मत्पतिरतिदूरस्थः पुनरहमेकाकिनी सदने ॥६॥ कस्याग्रे पूक्रियते यथा तथा शीलमुज्ज्वलं ध्रियते । प्राणान्तेऽपि न धीराः स्वशीलमालिन्यमुपयान्ति ॥ ६०॥ क्रियते कश्चिऽपायः स्वकीयसंशुशीलरक्षार्थम् । वर्धितमपि हि क्षेत्रं व्यर्थ रक्षापरित्यक्तम् ॥ ६ए॥ रूपश्रिया किमनया ययापि गतयाऽदिगोचरीनावम् । प्रतिपद्यते शरीरीक्षणेन खलु शीखशैथिट्यम् ॥ ७० ॥ योषिक्राति तिप्रशंसनीया जनेऽपि महनीया । यदि सापि न शीलवती तदेकतः काञ्जिकं कथितम् ॥ ११ ॥ 17 lain Education Inter n at Hamkojainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ उपदेश ॥ ए ॥ इति निश्चित्य निजात्मनि तयान्यकान्तप्रसङ्गजीरुतया । ईषद्विहस्य मधुरैर्व्याहारैर्व्याहता दूती ॥ ७२ ॥ यदि मामिति नूपतिरथ यति चारुचारुवस्तूनि । तत् किमिद कथनमास्ते वैद्यादिष्टं तथाऽभीष्टम् ॥ ७३ ॥ तदधीनरूपयौवन लावण्याहं सखेऽस्मि सर्वाहम् । परमेकमस्ति गुप्तं तत्संशृणु सावधानतया ॥ ७४ ॥ लोके लाकारिणि मर्यादासगुणापहारिणि च । कर्मणि विधीयमानेऽमुष्मिन् विश्वोपहासः स्यात् ॥ ७५ ॥ बिषान्वेषी द्वेषी प्रायः सर्वोऽपि सस्ववर्गोऽयम् । तस्माद्दोषासमये प्रसरति पूरे तमिस्रस्य ॥ ७६ ॥ स्तोकपरीवारनृता जूमिनृता मगृहे समेतव्यम् । येन फलेग्रहिरेतन्मनोरथः सपदि जायेत ॥ 99 ॥ इत्यादिमधुरवाण्या प्राण्यानन्दप्रदानकोविदया । कृत्वा प्रीतां दूतीं जगृहे तद्भूपतिप्रहितम् ॥ १८ ॥ गत्वा प्रसन्नवदना सदनात्तस्याः ससंभ्रमा सापि । चक्रे शक्रेण समं सानन्दं नन्दनूपालम् ॥ ७९ ॥ 'तपदनामृतचंषकाघोहिण्युक्तानि तानि वचनानि । श्रमृतानीव निपीयोललास हृदये मही मघवा ॥ ८० ॥ मुझे न चापि शेते कुरुते न हि रसिकगोष्ठिमिष्टेन । तुष्टेन चेतसा तामेवैकां संस्मरन्नास्ते ॥ ८१ ॥ तमणलालसात्मा वासरमपि वर्षसन्निनं मनुते । तनुते रवितापादप्यधिकं तापं हि विरहोऽस्याः ॥ ८२ ॥ पुरिततमः श्यामायां श्यामायामथ निकामकामायाम् । श्यामायामनुरागी जोगी दुर्वृत्तजातस्य ॥ ८३ ॥ शृङ्गाररसनिमग्नः शृङ्गारमुदारमात्मनः कृत्वा । विरलीकृत निजपरिधिर्वसुधाधीशः कृपाणकरः ॥ ८४ ॥ १ सर्वदिनस् . २ चषकं पात्रस्. 18 सप्ततिका. ॥ ९ ॥ Page #33 -------------------------------------------------------------------------- ________________ SMSAXXXMARA घेव्यादिष्टानाष्टाध्वना मनाक् परजवादनीरुमनाः । सह सचिवेन जगाम प्रमना जवन स रोहिण्याः ॥५॥ यद्योगिहृदयवत्किस विलसद्बोधप्रदीपपरिकलितम् । श्रीललितं सागरवदृष्ट्वा दृष्ट्या मुदं दधे ॥६॥ रुचिरोरुचित्रशालं लसत्प्रवालं प्रशस्तवनमाखम् । विवसत्सारसइंस यनिरिकुखवपिनाति सुविशालम् ॥ ७॥ तत्कालोस्थितदासीवगैरन्युक्षणं विनोः प्रददे । विष्टरमुपविष्टोऽसौ रविरिव पूर्वाचलं सहसा ॥॥ तत्रस्थः शतमन्युर्यथा तथा रूपयौवनं स्वीयम् । धन्यं मन्वानोऽसौ श्रिया दिदीपेऽधिकत्वेन ॥ नए॥ रूपेण जिताप्सरसं खोचनयुगखेन रोहिणीरमणीम् । पश्यन् यो जूयोऽप्यमृतास्वादाधिक मेने ॥ ए.॥ विविधैर्मधुराखापैश्चेतःप्रीतिपदैर्नरेन्त्रस्य । सा रञ्जयितुं लग्ना मनो मनोज्ञाकृतिं दधती ॥ १ ॥ सानहृदयविशालं स्थालमिक्षावासवाग्रतः प्रददौ । मधुरैः फलै रसालैः प्रपूरितं स्फुरफुरुज्योतिः ॥ ए॥ अथ तद्दास्यः प्राज्ञाः स्वामिन्यादेशसाधनानखसाः। श्रानिन्यिरे प्रशस्तानतिसरसान् रसवतीनेदान् ॥ ए३॥ दुघेदनापनोदकहन्मोदकमोदकादिपक्वान्नैः । वरशाखिदाखिनानाव्यञ्जनदैरतिप्रचुरैः ॥ ए॥ नोजितवती सती सा स्वकीयहस्तेन जक्तियुक्तिनरैः। श्राज्यैः प्राज्यरशनैः खाद्यैः स्वाद्यैरतिस्वाद्यैः ॥ एए॥ अथ सा सुशिक्षितानिः सखीनिरत्यन्तदिव्यवस्त्रदखैः । श्वेतैः पीतररुणैः कृष्णैनीलैर्महारम्यैः ॥ ए६ ॥ पिहिताननानि निर्मखशुचिशीतखपानकास्पदानि मुदा।बानाय्य पुरो नृपतेरढोकयदृष्टिमोहकृते ॥ ए॥ For Private & Personal use only Page #34 -------------------------------------------------------------------------- ________________ उपदेश ॥ १० ॥ Jain Education in प्रेक्ष्य पयःपात्राणि श्रयामधिकाधिकामसौ दधे । पानकविषये विषयेलया विहस्तः दितेः प्रणयी ॥ ए८ ॥ नवनववसनाच्छादनरम्याम्नःपानमाचरन्नृपतिः । सर्वत्राप्येकरसं पयसः समवाप पापमनाः ॥ एए ॥ तस्माद्दिस्मितचेता नेता पृथ्व्याः पृथूलसत्तृष्णः । तामित्याह सुधारससह ग्गिरा (ग्गी) रञ्जयन् हृदयम् ॥ १०० ॥ नानाविधैः पिधानैः स्थानैः किमु निद्यते रसः सुजगे । सर्वत्राप्येकरसं पयः प्रतीतं मया नान्यत् ॥ १०१ ॥ नवदुक्तमिदं सत्यं जानन्नपि देव नैव जानीषे । आलोच्य तत्त्वधिया सुधियामग्रेसर झाप ॥ १०२ ॥ यदि न जवति रसभेदः स्थानैर्विविधैः पिधानकैश्चापि । तत्किमही तव नवनवरमणीरूपे मनो रमते ॥ १०३ ॥ राजन् स्वयमेव वान् विद्वान् किमपीह तदपि ते वच्मि । वेषविशेषैर्वपुषः प्रविजासन्ते स्त्रियः प्रशस्यतराः ॥ १०४ ॥ करस्यापि स्फुरति कथञ्चिदिन्निता किमहो । प्रायः शरीरजाजां परमेतन्मोह विस्फुरितम् ॥ १०५ ॥ सर्वाप्येकरसा वशाः सुरूपास्तथाप्यतिविरूपाः । नृप निर्विचारता ते न चारुतामञ्चति नितान्तम् ॥ १०६ ॥ सर्वेऽपि मोहवशगाः सत्त्वास्तत्त्वावबोधमुग्धधियः । विषयव्याकुलिततया शुभाशुभं नो विदन्त्येते ॥ १०७ ॥ नवनवरूपाः सुन्दरवेषास्तोषावहा जने योषाः । बहिरागम्बर एष सर्वोऽपि मतिभ्रमं कुरुते ॥ १०८ ॥ जलधिर्जलस्य पूरैर्न वेन्धनैरपि धनैर्यथा वह्निः । न हि तघत्कामसुखैरसुनाजस्तृप्तिमुपयान्ति ॥ १०९ ॥ को नहि मुह्यति जन्तुस्तारुण्ये रूपसंपदाकीर्णे । ऐश्वर्येऽप्यतिवर्ये विषयेष्व (ति) सरसरूपेषु ॥ ११० ॥ १ व्याकुल:. 20 सप्ततिका. ॥ १० ॥ ww.jainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ Jain Education interne फुलबलिनामवनात्त्वमेव जनकोपमोऽसि जगतीश । स्वयमेवान्यायपथे प्रवर्त्तसे यदि हृदज्ञानात् ॥ १११ ॥ अङ्गारास्तुहिनकराद्यदा कदाचित्तमोत्जराश्च रवेः । अमृताद्यदि विषलहरी तत्कः शरणं शरण्यानाम् ॥ ११२ ॥ सुखमसुखरूपमेव हि विषयजमिह तत्त्वतो विमृष्टमहो । काचः किमु दक्षधियां वेडूर्यमतिं सतां तनुते ॥ ११३ ॥ ये परवनिताविरता निरताः सन्न्यायवर्त्मनि प्राज्ञाः । ते वर्याः कृतपुण्या नैपुण्या जगति विख्याताः ॥ ११४ ॥ इत्यादियुक्तियुक्तामुक्तामनया निशम्य मुग्धगिरम् । मोहमहा विषलही संहतिपीयूषरसकुल्याम् ॥ ११५ ॥ भूमिपतिः पदकमले लग्नः किल नृङ्गवत्सरङ्गमनाः । उद्घाटित विवेको ज्वलचक्षुस्तामेवमाचष्ट ॥ ११६ ॥ त्वं मम जननी जनकः स्वसा त्वमेवासि देवताऽपि गुरुः । पुण्योपकारकारिणि पापनिवारिणि नमस्तुभ्यम् ॥ ११७ ॥ प्रायश्चपलाचपलाः स्त्रियो वयोरूपसंपदोपेताः । दृश्यन्तेऽत्र जगत्यां तासु सुशीलाः पुनर्विरक्षाः ॥ ११८ ॥ अबला ह्यबलाजातिः सा जज्ञे बलवती सतीव्रततः । गुणवत्याऽत्र जवत्या श्रत्रजवत्या जुवः पीठे ॥ ११५ ॥ मकरध्वजतस्करतः शीलोज्ज्वलरत्नरक्षिका जवती । सुन्दरि शूरव्रतवति नाम्नाऽस्यवखा परं न कृत्येन ॥ १२० ॥ त्वमतिविलसितममलं यदहं नरकान्धकूपमध्येऽस्मिन् । प्रपतन्नपि सदयतया समुद्धृतः साम्प्रतं सुतनु ॥ १२१ ॥ इष्टाः कस्य न जोगाः कस्यानिष्टास्तथा वियोगाः स्युः । एकाऽसि त्वं साध्वी परमेका न त्वदन्या ज्ञा ॥ १२२ ॥ इत्यादितस्तुतिकृत्या सत्यापयन्निजां रसनाम् । धामाजगाम राजा मानसमिव राजहंसः स्वम् ॥ ११३ ॥ श्रमितैर्वाणिज्यशतैः प्रचुरतरं प्रविणमर्जयित्वाऽयो । कतिपयदिवसैः श्रेष्ठी धनावहः प्राप निजसदनम् ॥ १२४ ॥ 21 w.jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. Nirde ASEARCH प्रेक्ष्य प्रसन्नवदनामनुरागवतीमतीव निजकान्ते । चन्धकखामिव जसधिहर्षोत्कर्ष बजार तृशम् ॥ १५॥ श्रुत्वा कदाचिदास्याद्दास्याः स्वागारमागतं नृपतिम् । रोहिण्युज्ज्वलशीले मालिन्याशया व्यथितः॥१२६॥ स्त्रीजातिः खलु चटुला पवनादपि सा यदा सुरूपवती । अतशीला सा कथमुघरति क्षितिपतेः पुरतः॥१७॥ गृहमागते नरेन्छे कथमुज्ज्वलशीलता गृहिण्याः स्यात् । मार्जारे तीरस्थे न हि मुग्धस्थाखिकाऽवता ॥१२॥ कुत्पीमितस्य पुरतः सरसा रसवत्यहो कथं तिष्ठेत् । न हि कुसुमिता खताऽपि हि विमुच्यते षट्पदेनापि ॥१२॥ न हि कामी कामिन्या एकाकिन्याः शशीव यामिन्याः। सङ्गतिमेत्य पुरात्मा स शीतलोपं विना स्थाता ॥ १३०॥ इत्याद्यनापमानसकुविकपोहोलमालयाऽऽकुलितम् । श्रात्मानमुदधिकटपं चकार रजनीक्षणे श्रेष्ठी ॥ १३१ ॥ तस्याः शीतकसङ्काशङ्कापङ्कापहारमिव कर्तुम् । कुर्वन् शीतखजावं तदङ्गसंतापविनिवृत्त्यै ॥ १३ ॥ तं तर्जयन्निवोच्चैर्गर्जितरावरतीवघोरतरैः। श्रथ नापयन्निवा, तमिद्बत्कारकृत्खङ्गात् ॥ १३३ ॥ तावदतर्कित एवाकस्माधिस्मापयन जगलोकम् । श्रागात्पयोदसमयः शमयन् वनपह्निदावजरम् ॥ १३४॥ शीखोज्ज्वलतरतेजःपुळे सर्वत्र विस्तृते सत्याः। चन्मार्कयोः प्रजायाः प्राधान्यं किमिह तजाहे ॥ १३५ ॥ यावत्सप्तदिनी धनवृष्टिः स्पष्टाऽत्र समजनिष्ट नुवि । सर्व कृतमेकार्णवमुविखयं पयःपूरैः ॥ १३६॥ तस्मान्मन्दाकिन्याः प्रससार पयोजरःहणेनैव । स्थूखानतिदृढमूखान् वृक्षानुन्मूखयामास ॥ १३ ॥ १ अस्पृष्टा. 22 Page #37 -------------------------------------------------------------------------- ________________ USESAMESSAGAAKAAS* प्लाव्यन्ते स्म प्रामा श्रारामाश्चापि सफलपुष्पजराः । प्रस्ते पयःप्रवाहे मनुजैरतिपुरवगाहतरे ॥ १३० ॥ नगरं पूर्ण तूर्ण बहिरायातैः शतैनारीणाम् । नगरधाराणि नृपस्तदा रुरोधोद्धरकपाटै॥ १३॥ प्रलयानिलोबलजलपूरैरतिस्तरोरुकझोलैः। प्रसरणशीखैरासीत् पुरमखिलं कलकलाकीर्णम् ॥ १४ ॥ हा देव दैव जीवनपर हि यजीवसंहतेरनवत् । तजीवनमपि जीवान्तकृत्कर्ष निर्ममे विधिना ॥११॥ किमु कुर्मः क नु यामस्त्रस्ताः कस्याश्रयाम इह शरणम् । मरणं तीरायातं ननाश खलु जीवितव्याशा ॥१५॥ इति जनशतवदनोजतदीनरवाकर्णनात्सकरुणात्मा । मुर्गोपरि झटिति महीशिता स तावच्चटित्वाख्यत् ॥ १३ ॥ अहह कथं पुरमेतत्सकलं सलिलैरलं विसर्पनिः। मम पश्यत एव जवात्संहियते हा कथं क्रियते ॥ १४ ॥ स हि कश्चिदस्ति जगति ज्ञाता ख्यातानिधः सुधीरमनाः। यो जगदेतपक्षति निःशरणं हीनदीनमुखम् ॥ १४५॥ तावजगनोपरि गीर्दैवी क्लीवीजवत्यवनिनाथे । आविर्बजूव खोकान्निःशोकान् कुर्वती महती॥ १४६॥ रोहिण्यस्ति सतीव्रतमादधती गुणवतीतरा सुदती । तामाह्वय बहुमानादसमानां नूपते त्वरितम् ॥ १४७ सा स्वयमेव करिष्यति सुखं हरिष्यत्युपप्लवं सकलम् । किं बहुन्निनणितैः स्यान्मत्रैर्यत्रैस्तथा तत्रैः॥ १४ ॥ इत्याकण्यं तदीयामुदारवाचं शुचं परित्यज्य । रोहिण्युत्तमसाध्वीमाहूय महादरेणैताम् ॥ १४ए। थाचख्यो क्षितिजा स्मर्ता तहीलसंपदः सपदि । सत्यसतीव्रतधारिणि कारिणि पुण्यस्य कुरु शान्तिम् ॥ १५०॥ 23 RSESSAGAR - Jain Education international For Private & Personal use only Page #38 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥१ ॥ ॐॐॐॐॐ रह महासति खोकं शोकं समुपागतं मरणजीत्या । सत्याः किमसाध्यं किख जनतायास्त्वमसि जननीव ॥ १५१॥ क्वापि प्रयाति तरसा किमु दिनपतिदीप्तिमन्तरेण तमः। चित्रकवली हि विना न चनुरुद्घटति चाषस्य ॥ १५॥ त्वामन्तरेण रोहिणि सुकृतारोहिणि हरिएयघश्रेयाः। कः स्थाजगतस्त्राणं पतितस्योपश्वाम्नोधौ ॥ १५३ ॥ इत्युक्त सा दिव्यं नव्यं शुचि सिचयमाशु परिधाय । प्रध्याय नमस्कारं सारं श्रुतरत्नकोशस्य ॥ १५ ॥ तदनु शुचिशीखलीलावती प्रतीताईताईतरधर्मा । पुर्गारूढा प्रौढामिति वाणीमाह साहसिनी॥ १५५॥ यद्यास्ते मम शीलं निश्चलमकलङ्कमद्य यावदहो । चेतःकायवचस्त्रिकशुद्ध्या सम्यक्तयाऽऽराधम् ॥ १५६ ॥ गगनोत्तुङ्गतरङ्गे गङ्गे सङ्गेन दलितकालुष्ये । स्वाम्नःपूरप्रसरं संहर दरमपहर नगर्याः ॥ १५७ ॥ इत्याख्याय सती सा करकमलेनास्पृशऊलं यावत् । तावत्सकलं सलिलं ननाश पवनादिवानजरः॥ १५ ॥ विषमिव जाखविद्याऽतिशयात्सूर्योदयादिवोरुतमः । तत्करसंस्पर्शवशाजग्मुः सर्वाणि वारीणि ॥ १५ए । शीखदुमरोहिण्याः पुरीजनानन्दचन्नरोहिण्याः। गुणवर्णनमुखरत्वं बजाज सर्वोऽपि पूर्लोकः॥१६॥ कृतपुण्या नैपुण्यातिशयात्किमु जारतीयमवतीर्णा । मूर्तिमती कल्पलता स्त्रीजातौ किमुदयं प्राप्ता ॥ १६१॥ नास्याश्चरणनमस्या कस्याघमगाधमाशु नाशयति । सझुणणितिरमुष्याः सौख्याय न कस्य जायेत ॥ १६॥ जय जय महासतीव्रतधारिणि फुःखौघवारिणि जनानाम् । परमप्रमोदकारिणि निस्तारिणि नगरलोकस्य ॥ १६३ ॥ तव शीलरत्नममजं समसङ्करणं समस्तवनितानाम् । यन्निर्दूषणभूषणवशतः सन्मान्यताऽत्र जवेत् ॥ १६॥ 24 ॥१२॥ Jain Education in For Private & Personal use only new.jainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ 4% PRISESA A8%-*- MAC किं कीयते जवत्याः सत्याः सत्यार्जवप्रगुणमत्याः। प्रससार विश्वविश्वे सौरज्यं यद्यशोराशेः॥ १६५ ॥ स्त्रीजातिरत्नतुल्या कुट्या करुणासुधारसश्रेण्याः। साध्वाचारवतीयं जयति जगत्युत्तमा साध्वी॥१६६॥ इति जनशतकृतगुणगणवर्त(ण)नमात्मीयमात्मकर्णाच्याम् । एवानापि न गवं स्वमनसि धत्ते मनागपि सा॥१६॥ सन्मानिता नृपतिना नानाविधरत्नकाश्चनार्पणतः । त्वमसि स्वसाऽस्मदीयाऽतः परमित्युक्तिमुक्तवता ॥ १६॥ शीलकलङ्काशङ्कापङ्कालेपेन यो हि मलिनमनाः। श्रासीदविदिततत्त्वः सोऽपि श्रेष्ठी नृशं मुमुदे ॥ १६ए। धन्योऽहमस्मि यस्येदृशी कृशीनूतशीलकालुष्या। निर्मायाऽजनि जाया सहायातुखितवनवीथी॥१७॥ सर्वासामबलानाममलद्युति वदनपङ्कजं विदधे । इति पुरपरिजनयोषिन्निवदरुत्कीर्त्यमानगुणा ॥ ११ ॥ सद्माजगाम पुदती मनस्थमन्दं प्रमोदमादधती । ददती दानममानं सन्मानं धार्मिकेष्वददात् ॥ १७॥ कृत्वाऽग्रतः सतीं तामवनीपतिरुत्सवै वैर्बहुन्निः । चैत्यनमस्यामकरोजिनधर्मोनाविनी विधिना ॥ १७३॥ सम्यक्त्वशासनिश्चखचेता नेता नृणामनून्नितराम् । तबीखमहामहिमाप्राग्जारमपारमालोक्य ॥ १४ ॥ तामनिवन्द्यावद्यापनोदिनी मोदिनीं परिजनस्य । जूमिपतिर्निजसदनं संप्राप विपापहृष्टमनाः ॥ १७॥ श्रेष्ठिधनावहमुख्या दक्षाः पौराः सुशीलमाहात्म्यम् । परिजाव्य नेजिरे खलु परवनितारमणमतिविरतिम् ॥ १७६॥ रोहिण्युज्ज्वलशीलप्रतिपाखनलालसाऽखसा रिते। देवगुरुधर्मरका तथा विरक्ता नवात्सुखं तस्थौ ॥१७॥ सा प्रतिपाट्य निजायुः प्रतिपूर्ण शुधधर्ममाराध्य । आराधनां विधाय च सम्यग्बुम्ब्या मन:शुख्या ॥ १० ॥ **% %-0-% % %AGE % 25 nelibraryorg Page #40 -------------------------------------------------------------------------- ________________ 44 उपदेश -% स % % % % RRCRA%ARAT प्रान्ते विहितानशना व्यसनाप्तावप्यनाप्तमिथ्यात्वा । त्रिदिवपदवीमवापक्ष्यापछ्याप्त्या विनिर्मुक्का ॥ १७ए॥ नुक्त्वा नोगान् विविधान् वैवुधनवसंजवान्नृजातीयान् । नैःश्रेयसी गतिमपि प्राप्स्यति शीखानुजावेन ॥१०॥ शीलप्रजावेन यशः समुज्ज्वलं, शीखप्रजावाज्ज्वखनं जलं जवेत्। स्थलीनवेद्भरिपयाः पयोनिधिस्तत्किं न यहीलगुणेन जायते ॥ ११ ॥ यत्सौलाग्यमन्जङ्गरं गुरुतरं यच्चोज्ज्वलं सद्यशः, शौर्य यद्धजयोरजेयमतुखं वीर्य यदार्योंचितम् । उग्रव्याघ्रमहोरगामयजियो यद्यान्ति दूरं जवाजीवानामवशं समेत्यपि वशं तबीललीलायितम् ॥ १०॥ इत्याकर्ण्य सकर्णवर्ण्यमतुखं शीलस्य सेवाफलं, रोहिण्या रमणीशिरस्सु विखसञ्चूमामणेधर्मिणः। कुर्वीध्वं शुचिशीलनिर्मवगुणालङ्काररक्षाविधी, यूयं यत्नमतीव देवमनुजश्रेयःश्रियः स्युर्यतः॥ १३ ॥ ॥ इति शीलपालनोपरि रोहिणीदृष्टान्तः॥ श्रय वितीयगाथायास्तृतीयपदं व्याख्यायते-"न दिए कस्स विकुम भावं" इति, पूर्वमुक्तं सर्वकाल शीवं पाट्यते, शीखवान् जूत्वा यदि कस्यापि कूट कखडून दत्ते तर्हि युक्तमेवैतत् । शीखवतः शोनाधिक्यं स्यान्मितहितजापकत्वेनेति हेतोर्न दीयते कस्याप्यसद्भूतः कसकः ।। चत्रार्थे वृक्षायाः कथा कथ्यतेशाखन्ते शाखयो यत्र ज्येष्ठमासेऽपि शाखाः। शालिग्रामोऽजिरामोऽस्ति श्रेष्ठी तत्रास्ति सुन्दरः॥१॥ % % % ॥१३॥ %%% 26 For Private & Personal use only Page #41 -------------------------------------------------------------------------- ________________ दीनानाथजनानेष पालयन्नतिवत्सलः । कृपापात्रमभूद्वाढमतिथिप्रियकारकः ॥ २ ॥ नर्त्तक व ननर्त्तास्य कीर्त्तिर्विश्वान्तराङ्गणे । परोपकारिणां नृणां कः श्लाघां कुरुते न हि ॥ ३ ॥ तत्कीर्त्तिषेषिणी मुग्धा वृद्धैका ग्रामवासिनी । तं निन्दति सदाकालमालदानपरायणा ॥ ४ ॥ विदेश्यानेष पापात्मा विश्वासापन्नमानसान् । निपात्य धनवानार्थं गर्त्तान्तः क्षिपति ध्रुवम् ॥ ९ ॥ मायावी मधुराखापी पापी वञ्चकमुख्यकः । प्रातः को नाम गृह्णीतेऽमुष्य वृद्धेत्यभाषत ॥ ६ ॥ streकुश चोरयित्वा सूचीमेष प्रयछति । धर्मिताऽस्यास्ति विज्ञाता किमतः परमुच्यते ॥ ७ ॥ यदा कोऽपि निश्यागात् पथिकः कुधयातुरः । तन्नाम पृष्ठलोकेन्यस्तृष्णालुर्भोजनाशया ॥ ८ ॥ तदा च तगृहे किचिनोज्यं नोवरितं खलु । स दानव्यसनी बाढमतप्यत निजे हृदि ॥ ए ॥ ततः कस्याश्चिदाजीर्याः सदनातक्रमानयत् । सर्घृष्टिकं याचनकं जोजयामास सादरम् ॥ १० ॥ ममार क्षणादेव दैवसूत्रमनीदृशम् । प्रतिकूले विधौ पुंसां हितमप्यहितायते ॥ ११ ॥ श्री रिकाशीर्षगायां तक्रोषायां यतोऽपतत् । व्योमाध्वयातृशकुनिकामुखा हिमुखाधिपम् ॥ प्रातर्ज जरती दृष्ट्वा कार्पटिकं मृतम् । दृष्टं दातुश्चरित्रं जो दुराचारोऽयमीदृशः ॥ १३ ॥ खोजातिचिचेन इहाऽनेन निपातितः । खात्वा ग्रन्धिधनं कूटाघराकः कोऽपि याचकः ॥ १ वृष्टिः कन्दविशेषः १२ ॥ १४ ॥ 27 Page #42 -------------------------------------------------------------------------- ________________ | सप्ततिका. उपदेश॥१४॥ इषं पूत्कुर्वती वृद्धा मौखर्येण पुरान्तरे । कूटमारोपयामास कखई दानदातरि ॥१५॥ श्रदृष्टमश्रुतं कर्म नर्मपाअपि हि कस्यचित् । न हि प्रकाशयेविधानसषक्तुं तु नोचितम् ॥ १६ ॥ असद्भूतं वदेधस्तु दोषं दोषकद्दङ्नरः। स हि तद्दोपजागी स्यात् परत्रात्राप्यसंशयम् ॥ १७ ॥ श्रथ कार्पटिकी हत्या ब्रमन्ती चिन्तयत्यसौ । कस्याहं संस्पृशाम्यङ्गं सङ्गं कस्य जजेऽधुना ॥१०॥ दाता तावदिशुखात्मा सर्पोऽज्ञः पारवश्यजाक् । सर्पाशिनी शकुनिकाऽऽजीरी मूर्खात्मिका तथा ॥ १॥ तस्मात्कोऽद्य मया ग्राह्य एवं संचिन्त्य चेतसि । वृक्षामेवाश्रयञ्चत्या परावर्णपराननाम् ॥२०॥ तत्णादेव सा जज्ञे मषीपुञ्जमसीमसा । हत्यापातकपङ्केन विप्ताङ्गीव व्यवक्ष्यत ॥१॥ कुष्ठपुष्टामयाङ्गिी बीजत्सा कुनिकाजनि । दैवानुजावात्तत्कालं धिङ्मृषादोषरोपणम् ॥॥ ईदृग्विधामिमां वीक्ष्य विखवदनश्रियम् । खोकः पातकिनी प्रोचे निनिन्द च मुहुर्मुहुः ॥२३॥ कलङ्कदानमीहरुफलमालोक्य पूर्जनः। प्रायोऽजवत् परावर्णवादोसापपरामुखः॥२४॥ इत्वं पौराणिकी श्रुत्वा कथामवितथामिमाम् । कखदानेऽनौत्सुक्यं कुर्यादार्यजनोचितम् ॥१५॥ ॥इति कखदाने मोखत्करिकाकया। एवं कूटकसमददानः प्राणी पक्षिवनवखजाखं बिन्यादिति समप्रकाव्यस्यार्थः समर्थितः सोदाहरणः ॥ 28 ॥१४॥ For Private & Personal use only Page #43 -------------------------------------------------------------------------- ________________ ACACANCH AR पयासियत्वं न परस्स बिई, कम्मं करिजा न कया वि रुदं । मित्तेण तवं च गणिज खई, जेणं नविजा तुह जीव जई॥३॥ व्याख्या-पूर्वकाव्यतातीयिकपदे कलङ्कदानं सर्वथा निषिक, तदनु परचित्रान्वेषणमप्यसङ्गतमेव, यः कश्चित् परस्मिन् कलत नारोपयिष्यति स परविज्ञान्वेष्यपि न स्यात् । अत्रार्थेऽतनकाव्यव्याख्यामाह-"पयासियर्व" इति प्रकाशयितव्यं परस्यात्मव्यतिरिक्तस्य विषं दोषोद्घट्टनं, विशेषतस्तु गुरोधर्मदातुर्दरी कृतजधाणि विषाणि न निजाखनीयानि, यतः श्रीदशवकालिके प्रोक्तं-"एवं तु श्रगुणप्पेही गुणाणं च विवजाउँ । तारिसो मरणंते वि नाराहे संवरं ॥१॥ बहुँ सुणे कन्नेहिं बहुं अबीहिं पिच । न य.दि सुयं सवं निस्कु अकाउमरिहर ॥॥" तथा च-"संतेहिं असंतेहिं । एवं मत्वा गुरोर्गुणा एव ग्राह्या न तु दोषाः। अथ यः कश्चिन्मातृमुखो मुर्मुखो नापते दोषान् स तु दु:खजागी। स्यात् अनार्यः सङ्गमस्थविरशिष्यदत्तवदिति । तथा कर्म रौ न कुर्यात् । तथा कुछ दुष्टमपि मित्रेण तुझ्यं गणयेत् ।। एवं कुर्वतस्तव रे जीव जंजवेत् इति तात्पर्यार्थः।। अथ विषान्वेषणे दत्तकथा कथ्यतेकोसयरम्मि य नयरे नयरेहारंजियाखिखजणम्मि । बासी संगमरायरिया बहुसाहुपरियरिया ॥१॥ सुबहुस्सुया य उङ्गुयविहारिणो धारिणो गणिगुणाणं । पायबलविप्पहीणा एगषणे निवासिया ॥२॥ संपत्ते मुनिरके पुखणाऊरियम्मि छोयम्मि । अन्नदेसेसु तेहिं विसबिया साहुणो नियया ॥३॥ 29 Jain Education in For Private & Personal use only + w.jainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. MA%AAAAA% नवजागे काऊणं तं खेत्तं श्रप्पणाय विहरति । मिनपरावित्तिं अपमत्ता ते पकुवंति ॥४॥ पुरदेवया य तेसिं गुणेहि श्रावक्रिया कुणइ जत्तिं । तेर्सि सीसो दत्तो विहरित्ता सुचिरमाया ॥५॥ पस्सामि कहं वट्टति सूरिणो सुहिय असुहिया वावि । पुविले चेव चवस्सयम्मि दिशा सुउच्ण ॥६॥ निच्चनिवासी एए उवस्सए तेसि नो पविणे सो। श्रासन्नतणकुमीरे वि गुरु नमिय मायाए ॥७॥ जाणितु जिस्कवेखं पत्तं गहिचं गुरूण पुचीए । खग्गो य श्रवन्नाए पन्नापविहीणचित्तो सो॥७॥ विहरति ते निसंगा नीनच्चकुलाई काखदोसेण । पाविति अंतपंताई स संकिलस्सइनियभणम्मि ॥ ए॥ नहु सुख सहगेहाई दसेई एस सढसहाविक्षो । खरफुत्तण सो विना संगमगुरूहिं ॥१०॥ तच्चित्तरस्कषत्वं गुरू पविणे धणगेहम्मि। रेवश्दोसग्गहिर्ड तदंग रोय सया वि॥११॥ संजाया उम्मासा सेिं न सह सिसू समाहिं सो। मा रुयसित्ति जणित्ता चप्पुनिया वाश्या गुरुणा ॥१२॥ तयणायनए तकालं रेवई सुरी न । सो रहि रोयंतो तुजे जण य सुयरं ॥ १३ ॥ पमिखाजिया य गुरुपो मोयगमाईहिं गुरुयजत्तीए । सरसाहारं दाउं विसजिउ सो विचिंते॥१४॥ दावियमेगं तु कुखं विरस्स एएण मे सयं जम । सिरिमंघरेसु सर्व संपलाइ तत्य एयस्स ॥ १५॥ एयं विमंसमायो उवस्सयं सूरिसंतियं न गर्छ । पायरिया सुरं हिंमिऊण समुवागया वसहिं ॥ १६ ॥ अंतं पंतमसिधा सुत्थावत्या कुएंति सज्जायं । गोयरचरियपमिकमवेखाए गुरूहिं सो जणि॥ १७ ॥ 30 -RASSACRECEREST For Private & Personal use only vi Page #45 -------------------------------------------------------------------------- ________________ क CAAAAAAAE श्राखोश्सु श्रबातणं असणं तुओहिं चेव सममयं । बाहिमिड किमालोएमि गुरुहिं समुन्झवियं ॥१०॥ तुमए धाईपिंको जुत्तो तो सो कहे पुस्सीसो । सुहमाई परनिदाई पिछसि नो अप्पणिजाई॥१५॥ इकं पि नत्यि सोयस्स खोयणं जेणं नियइ नियदोसे । परदोसपिचणे पुण खोयणखकाई जायेति ॥२०॥ एवं वीमंसंतो गउँ कुमारतिय कुसीसो सो। इत्यंतरे सुरीए गुरुपयपउमेकजमरीए ॥१॥ तदसतावे मुणिलं रुचाए तस्स सिरकवणहेछ । संजाय श्रधरत्ते वेषियमंधयारजरं ॥२॥ मेहुन्नई पसरिया तकावं मारु खरो जाउँ । कक्कररेणुलालणपरायणो तस्स सीसुवरि ॥ १३ ॥ जीउ वाहर गुरु पत्थरखंमेहिं श्राइणिकांतो । एहि हं श्रायरिया जणंति नो वड करुणाए ॥॥ वजार नाहमीसिं पेन्नामि पहं महंधयारजरे । तो तेहिं करंगुलिया आमुसिऊएं समुन्नविया ॥२५॥ दीवकलियच तो सा सहसा पालिनमिह समाढत्ता । उजो संजा तो ऽस्सेहो विमसे ॥ २६ ॥ एस जवस्सयमले सुगुत्तयं दीवयंपि ररकेश । तत्तो श्रमरी रुका तं 55 तक्रिट खग्गा ॥२७॥ निम्मजाय अप्सकिर अविणीय निकि धित पाविच । गुरुनिहाणि पलोसि न दुखजसि नियगुरूहिं तो ॥२०॥ अजा ममाहिं तो तं श्रविणीयत्तणफलं खु पाविहिसि । श्य वुत्तुं निहुरदंमएण सो तामिड सीसे ॥ २ ॥ तो सो जयजीयमणो निवमिय चखणेसु सूरिपायाणं । नुनो नुको खामे नवरि नामे नियसीसं ॥३०॥ मिडामि दुक देखे तस्सेव सरपमचंतं न पुणो एवं काहं पविबाइ सुगुरुपयजति ॥३१॥ 31 सRRCA For Private & Personal use only Page #46 -------------------------------------------------------------------------- ________________ उपदेश सूरी हिंधीरवि मा जायसु सीस निणर्ड होसु । उवसंता विसुरी सा सासहरक कुमाणी ॥३॥ ४ सप्ततिका. नवजागेहिं खेत्तं कालं विहरति श्रायरियपाया। निम्मम निरहंकारा संसारासारयाचदरा ॥ ३३ ॥ जा सग्गश्नायणमेसि सीसो वि सग्गुणग्गाही । श्रमरीगिरा बुखो आलोश्त्ता सुहं पत्तो ॥३४॥ ॥इति विषान्वेषणे दत्तकथा ॥ श्रथ तृतीयगाथायाक्तिीयपदं व्याक्रियते-"कम्मं करिजान कया विरुई" पूर्वस्मिन् पदे परविषप्रकाशनं निषि, तदपि सङ्गतं तदैव यदि रौषं घोरं कर्म न क्रियते, श्रतः प्रोच्यते-कर्म कुर्वीत न कदापि रौ, धर्मी जनः कदाचिौर्ष नीषणं कार्य न कुर्यादित्यर्थः । यस्मिन् दत्ताशमणि कर्मणि निर्मिते पुरन्तरितशतोप (निपातः स्यात् एतादृशं कर्म कल्याणेप्सुना प्राणिना न कार्यम् । अत्रार्थे उज्जितकुमारकथा, सा चेयं-पञ्चमगणनृजाम्बूस्वामिनं प्रति वक्ति वाणिज्यग्रामनाम नगरं, तस्योत्तरपौरस्त्यदिग्नागे दूतिपलाशनामोद्यानं । तत्र च सुधर्मानिधयक्षचैत्यमासीत् । तत्र नगरे मित्रानिधानो राजा । तस्य महिषी श्रीरित्यनिधयाऽन्नवत् । तत्रैव नगरे कामध्वजा नाम वेश्या गणिकासहस्रस्वा-| मिन्यासीत् । तत्रैव च नगरे विजयमित्रनामा सार्थपतिः परिवसति । तस्य सुजना जार्याऽनूत् । तयोरुकितनामा पुत्रोऽनवत् । तदा तत्र श्रीमन्महावीरस्वामी चरमतीर्थाधिपतिः समवस्तः। प्रजा धर्मश्रवणार्थ प्राप्ता । राजाऽपि कोणि १ इत मारभ्य १८ पत्रस्य २५ पंक्तिस्थभवतीत्येतदवसानः सर्वः पाठः मूलप्रतौ पत्रद्वयाभावात् कृतेऽपि गवेषणे प्रत्यन्तरलामामावाच खानाशून्याथै विपाकसूत्रतः साररूपेण विद्वन्मुनिना लेखयित्वा मुद्रापितः. 32 SARKASAMAR १६॥ For Private & Personal use only Page #47 -------------------------------------------------------------------------- ________________ कराजवत् सबैजवस्तत्र समागात् । जगवता सराजपर्षदि जीवाजी वादिहेयोपादेयज्ञेयविवेचनरूपो धर्मोपदेशः प्रददे । ततः |पर्षदः स्वस्थाने गमनं । इतश्च महावीरजगवतः प्रथमगणधर इन्द्रभूतिनामा जगवदाज्ञापूर्वं गोचरचर्यार्थमुच्चनीचकुला - न्यटन् राजमार्गे समागतः । स च तत्रैकं पुरुषं सन्नद्धमिंगश्विकादिमध्यगतमपश्यत् । तं च पुरुषं वीजत्सनेपथ्यं स्वशरी| रादेव त्रोटितानि सूझमांसखएकानि राजपुरुषैः खाद्यमानं ताड्यमानं "नो खस्वस्य कोऽपि राजा राजपुत्रादिर्वापराध्यति, किं तु तस्य कर्माण्येवापराध्यन्ति” इत्युद्घोष्यमाणं च दृष्ट्वैवमचिन्तयत् - "अहो अयं पुरुषोऽत्रैव नारकतुल्यां वेदनां वेदयते” । ततो द्विचत्वारिंशद्दोषमुक्कैषणीयाहारं गृहीत्वा नगरान्निर्गत्य जगवतः सकाशमागत्य दर्शयित्वा च तमाहारं वन्दननमस्कारपूर्वं नगरवर्त्मदृष्टपुरुषचरितं पप्रन्छ - "जगवन् स पुरुषः पूर्वजवे किंरूप आसीत् ? किं वैतादृशं कर्मानेन कुत्रोपचितं ? येनैतादृशीमप्रतिमां वेदनामत्रानुजवन्नस्ति ?” । जगवानाह - हे गौतम अत्रैव जम्बूघीपे जरतस्थं हस्तिनागपुरं नाम्ना नगरमभवत् । तत्र सुनन्दनामा नृपोऽभूत् । तस्यैव पुरस्य मध्यजागे गोमएरूप आसीत् । तत्र च सनायानाथा बहवो गोबलीवर्दमहिषीवृषजादयः पशवः प्रचुरतृणजलसंतुष्टा निर्भयाश्च सन्तस्तिष्ठन्ति । इतश्च तत्र पुरे श्रीमनामाऽनेकजीवोपावको मनुष्योऽनूत्, तस्य चोत्पखानाम्नी जार्या, सा च कदाचिदापन्नसत्त्वाऽऽसीत् । त्रिषु मासेषु व्यतीतेषु तस्या श्रयमेतादृशो दोहदः प्रादुर्भूतो गर्जप्रभावात् - "ता मातरो धन्या याः सनाथानाथगवादिस्तनाद्यवयवान् पक्कान् तलितान् नृष्टान् शुष्कान् खवणसंस्कृताँश्च जयन्त्यः सुरादिकं च पिवन्त्यः स्वदोहदं व्यपनयन्ति, अह मपि तमपनयामि” इत्यचिन्तयत् । परमनपनीयमानेऽस्मिन् सा दुर्बल निस्तेजस्त्वादिविशिष्टाऽजवत् । तां च तथाविधां 33 W Page #48 -------------------------------------------------------------------------- ________________ उपदेश दृष्ट्वोदासीनामेकान्ते तत्पतिस्तामपृष्ठत् — “किं त्वमुपहतसङ्कस्येव चिन्तयसि ?” । एवं पृष्टे च तया पूर्वसूचितो दोहदोदन्तः स्वपतये प्रोक्तः । तं च श्रुत्वा स तां समाश्वासितवान् । श्रथ मध्यरात्रसमये सन्नद्धः सप्रहरणश्च स स्वगृहान्निर्गत्य नग॥ १७ ॥ ॐ रमध्येन नूत्वा पूर्वोक्के गोमरूप प्रायातः । तत्रत्यगवादिस्तनाद्यवयवांश्वित्वा गृहीत्वा च स्वगृहमागत्य ताँस्तस्यै दत्त वान् । सा च दोहदं तैर्व्यपनीतवती । नवसु मासेषु समधिकेषु व्यतीतेषु सा दारकं प्रसूतवती । तस्य च विस्वरादिस्वरूपं रुदितं श्रुत्वा बहवो गवादयो जीता उधिग्नाश्च पलायिताः । एतदनुसारेण तस्य दारकस्य गोत्रास इति मातापितृभ्यां नाम स्थापितं । सुनन्देन तत्पित्रा स कुलनायकत्वे निवेशितः । स चाधार्मिकः पापरतिश्च समजनि । स च सदाऽर्धरात्रे स्वसद्मनो निर्गत्य पूर्वोकमएकपे गत्वा गवाद्यवयवान्निकृत्य गृहमागत्य तानास्वादयन् विचरति । पञ्चवर्षशतानि घोरपा पधाराऽतिघनं कर्मोपचित्य शर्करेति द्वितीयनरकपृथिव्यां त्रिसागरोपमायुर्नारकोऽजनि । इतश्च पूर्वोक्त विजय मित्रसार्थपतिनार्या सुना मृतापत्यकाऽऽसीत्, तत्कुक्षौ च स गोत्रासजीवोऽवातरत् जाते च तस्योज्जित इति नाम दत्तं मातापितृभ्यां प्रथमं जातमात्रेऽवकरके त्यक्त्वा पुनरात्तत्वात् । स च पञ्चधात्री परिपालितो वर्धते । श्रन्यदा तत्पिता विजयमित्र सार्थवाहो गणिमादि चतुर्विधं जाएगं गृहीत्वा पोतेन लवणसमुडेऽगछत् । पोते ने विजय मित्रोऽशरणो मृतः । नृत्याश्च सर्वे स्वाधीनं इव्यं गृहीत्वा गताः । तां च प्रवृत्तिं श्रुत्वा सुनषाऽमूर्वीत् । ततः स्वस्थीभूय स्वपतिमृतकार्यमकार्षीत् । सुनषाऽपि यदा शोचस्ती मृता तदा राजपुरुषा श्रागत्य तं दारकं बहिः क्षिप्त्वा तद्गृहमन्यस्मै दत्तवन्तः । स च दारको दुःस्थतया सर्वत्र परिभ्रमन् वर्धते, परिपाव्या द्यूतादिव्यसनी जातः । अन्यदा स कामध्वजगणिकया संप्रलनः । Jain Education Inte Foe Piv 34 rsonal Use Only सप्ततिका. ॥ १७ ॥ w.jainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ A श्रीदेव्यासह योनिशूलत्वेन यदाऽन्यदाराजामित्रो जोगान् जोक्तुमसमर्थस्तदागणिकागृहादुन्जितं निष्कासितवान्, स्वयंच ताम् जुड़े। ज्जितकस्तु तस्यामत्यासक्तस्तदेकानाध्यवसायस्तस्याः प्राप्तयेऽवकाशमाकासति। कदाचिदवसरं खब्ध्वा गणिकागृहं प्रविष्टः । यावणिकयोदारान् नोगान् शुओं तावत्तत्र मित्रराजः सर्वाखङ्कारविजूषितः समागतः। तत्र चोज्जितदारक तया रममाणं दृष्ट्वाऽतिकुपितः। ततश्च तेन स नियध्य तामयित्वा च व्यकम्ब्यत वध्यश्चाज्ञप्तः । गौतम आह"हे जगवन् स उतिः पञ्चविंशतिवर्षायुः पूर्ण प्रपाध्यायैव बिजागावशेषे दिवसे शूलारोपितः सन्मृत्वा कुत्र गमिष्यति ?' जगवानाह-“हे गौतम स लज्जितक इतक्ष्युतो रक्षप्रति प्रथमनरकपृथिव्यां नारकत्वेनोत्पत्स्यते । ततश्चानन्तरमुदृत्तोऽत्रैव जम्बूषीपे जारते वर्षे वैताढ्यपादमूले कपिकुखे वानरत्वेनोत्पत्स्यते । तत्राप्यतिमूर्चितस्तैरश्चनोगेषु जातान् बाखकपीन् मारयन् तत्प्रत्ययं प्रनूतकर्मोपायं कालं कृत्वा एतजम्बूधीपस्थनारतवर्षे इन्पुरे नगरे वेश्याकुले पुत्रत्वेनोत्पत्स्यते । तं जातमात्रं मातापितरौ वर्धितकं कृत्वा नपुंसककर्मणि शिक्षयिष्येते, नाम च तस्य प्रियसेन इति करिष्यतः। ततश्च स यौवनं प्राप्तोऽनेकचूर्णवशीकरणादिजिवंशीकृत्य राजेश्वरादिजिलॊगान् जोक्ष्यते । एकविंशत्यधिकशतवर्षायुः परिपाट्य सुबहुपापकर्म च संचित्य रत्नप्रजायां नारकत्वेनोत्पत्स्यते । अपरिमितकावं यावत्तदनन्तरं संसारे परितम्य एतजाम्बूधीपे भारतवर्षस्थचम्पापुर्या महिषत्वेन नविष्यति । तत्र विनाशितः सन् तस्यामेव नगर्या श्रेष्ठिकुले पुत्रत्वेनोत्पत्स्यते । यौवने तयारूपस्थविराणामन्तिके बोधि खब्ध्वा सौधर्म संजातः सन् ततश्युत्वा यावन्नवान्तं करिष्यति। ॥इति घोरकर्मणि उफितदारकदृष्टान्तः॥ जूर 35 For Private & Personal use only Page #50 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. * छ निशम्योज्ज़ितदारकस्य, घोरे कृते कर्मणि खजातम् । जिह्वन्छियादेवजोगतोऽमी, सन्तो विरज्यन्वतिदुःखदायिनः॥१॥ एतत्प्रयासतो यत् , सुकर्म संचितमिहान्युदयकारि । तेनैप जव्यखोको, बजतां बोधिं शिवान्युदयाम् ॥२॥ एतत्परिज्ञाय नो श्रात्मन् रसनेन्जियविषयलाम्पव्यतो विरम । सर्वेषामिबियाणां जिह्वेजियमेव प्रबर्ख, यमुक्तं"श्ररकाण रसणी कम्माण मोहणी तह वयाण बम्नवयं । गुत्तीण य मणगुत्ती चउरो पुरकेण जिप्पंति ॥१॥"मत्स्या श्रपि तन्निमित्तकमेव सप्तमी नरकपृथ्वीं गत्वाऽपरिमितकालं यावदनेकशतसहस्रशारीरमानसदुःखजाजो जवन्ति । यदाह कापरमर्पिः-"आहारनिमित्तेणं मला गवति सत्तमि पुढविं । सच्चित्तो थाहारो न खमो मणसाऽवि पत्थेलं ॥१॥" रसनातृप्तौ संजातायां शेषाण्यपीन्जियाणि विकारव्यातानि नवन्ति । विकारवेगे च सति ध्रुवमेवाध्यवसायविपरिणामो जायते । तस्मिँश्च पति निचितघनकर्मसंतत्युपार्जनधाराऽवश्यमेवानन्तकालं यावच्छ्रुतकेवलिनोऽपि संसारे स्थितिः । यमुक्तं"जश् चजदसपुवधरो वस निगोएसुऽणंतयं कालं । निद्दापमायवसउँ ता होहिसि कहं तुम जीव ११॥" घोरकर्मवर्जनमपि दुषसत्त्वैर्वैरासंपादनेन ततिचिन्ताकरणकारा तपरि मैत्रीनावसंरक्षणेनैव नवति (णयिता) इत्यतो हेतोर्युक्तमेवोतं-"मित्तेण तुझंच गणिजा खुई जेणं नविजा तुह जीव जई" इति तृतीयगाथायाः प्रान्तपदघयं विचार्यते। १ अस्याक्षरत्रयस्थ सम्बन्धो न, कल्पनापथमवतरित इति तदवस्थमेव स्थापितम्. REKAR हा॥१८॥ 36 Iain Education UF For Private & Personal use only Page #51 -------------------------------------------------------------------------- ________________ HASAN च पुनः मित्रेण सुहृदा तुल्यं समानं गणयेत् मन्येत हुई पुष्टमपि अत्यन्तापकारिणमपि परमोपकारिणमिव गणयेथाः।। न हि उष्टेष्वनिष्टं कुर्याः । येन साम्यावस्थासम्बनेन हे जीव तव जब मोक्षावाप्तिलक्षणं स्यादिति तात्पर्यार्थः॥ अत्रार्थे कीर्तिचन्धसमद्रविजयजात्रोः सन्धिबन्धेन कथा प्रतन्यतेइह नरहखित्ति अब पसिझ,चंपाश्य नयरीधणसमिधा जिहिं धम्मककि जणु अहियबुझ,परदबहरणि पंगुष सुझ॥१॥ सुपयंमदंक जिणहरसिरेसु,न हु दीस पुण नायरनरेसु। जिहिं तिबलोह सुहमह करेसु, अश्मलिणपंक गिम्हह सरेसुशा तत्यत्थि नराहिव कित्तिचंद, जसु जसिहि विणिङिय जमश्चंद।न दुपावश्कत्थ विजाव गण, ताजमरुश् सेवश्सुन्नगण ॥३॥ जुवराय समरविजयानिहाण, खहु तास सहोयर दोसगण । परिपास दोन्निविनिययरज, मणवंत्रिय साहश्सयलकजा ॥४॥ जिणि नग्गनग्गसूरप्पयाव, विणिवारियसबरिनप्पलाव । जबकंततिविङ्गुलिकराल, करवाल करंतन करि विसाख ॥५॥ गजियरवि तजाकिर पुरंत मुक्कालमहारिनवखमहंत । गयणग्गनवणि निम्मियनिवास, पूरंत तियणखोयास ॥६॥ कसिपब्नपलउब्जमगयंद, अह पाउसकालमहानरिंद । सालूरमोरगणवंदिविंद, जयजयरवपत्तअमंदनंद ॥७॥ इत्यंतरि कोऊहलरसाल, श्रारूढ गवरिकहिं नूमिपाल । उन्नविरबहुलकल्लोलमाल, पिस्कर नश्पूर महाविसाल ॥॥ उत्तरिय नूमिवसह रंत, तिहिं आगय नियपरिवारजुत्त । श्रारुहिय नाविपविसइखणेण, नश्वरमज्फि कोलगरसेण ॥णा जलकेलि कर जा परियणेण, सह जूवश्ता जवरिं घणेण । वुण पवकिल नश्पवाह, अतिववेगि पवहश् श्रगाह ॥१०॥ उम्मग्गि जति श्रह बेमियाज,जह उक्का नरवश्चेमियाउ । न हु कन्नधार वावार कोश, विप्फुरखोइ हलबोख हो ॥११॥ 32 564236 6%*%*%* ___JainaryINE For Private & Personal use only IRSw.jainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. जलपूरिहिं खिजाइ हा नरिंद, पुक्करश्तत्य श्य खोयविंद। धावह धावह नो सुहम इत्य, कल नरवाजगिसो समस्य॥१॥ जिहिं दीसश्दीहतमाखसाल, निबंबवुतम्बर विसाल।बह दीहतमालामवीयरुरिक,तरणी विलग्ग कह कह विरुरिक॥१३॥ उत्तरिय नूमिवासव जवेण, संजुत्तन कश्वश्परियरेण । वीसमइश्कखण तिहिं नरेस, नियनयणिहिं पिवश्वणपएस ॥१३॥ हासमभरम अगमवग्घ, हरिहरिणजूह उन्चल सिग्य । जमरुव तमिर तिहिं नमिनाह, आण उबेय महा अगाह॥१५॥ मणिरुप्पकण्यटंकय अपार, तारय जिम जिगमिग करईतार। कूलंकससखिलुकणिय ताव,निहि पिस्कश्यणुजालसहाव॥१६॥ ४ तंतिरिकय नियमंदिरिहिं पत्त, निवकित्तिचंच परिवारजुत्त । श्रह चिंत सरखसहाव राय, वंचिजश्व सरिनेव जाय॥१७॥ ॥घात ॥दसत नरवर नियय सहोयर समरविजय.आणे वि बहु । अश्कुमिखसहाविण चिंतइ तस्कण सो पाविज्ञ सुदुइ बहु ॥ १०॥ ॥जास ॥रयणखोहेण निहणेमि नणु जायर, जीववहाखियघणपावजरकाररं। रकमवि सेमि गयतुरयसयसजिय, गुरुधनुयदंमसारेण जे अक्रिय ॥ १५॥ कस्स माया पिया जाय जत्तिकया, कस्स मित्ता य जयणीय वरपुत्तया। जस्स घण तस्स घण सयणसंबंधिखो, पिम्ममावह सबो वि नणु परियणो॥१०॥ मुक निस्संकचित्तेण बहुजाणा, पाय नियनायहणणत्यमुरुमाश्या। १ मतिमायाविना. 38 Jain Education inte For Private & Personal use only Page #53 -------------------------------------------------------------------------- ________________ अहह किं जायमेयं महाणत्ययं, एम पुकर तिहिं सयखजएसत्ययं ॥११॥ कहमिमेणबाणोण मारिसाए, मिखह सबे-वि खहु जेण वारिजाए। । कहमिमस्सेरिसी कुम संपन्नया, तह पखोयंतु नयणेहि जणसंचया ॥१॥ एम जंपंतखोएण खग्गप्पहाराज बारिट सूवई सबहा । वहार रोसरित्तो महीवासवो, धरिय बाहाश्तं रश्यनयरूसवो ॥१३॥ किं तए नाय किकाइ श्रणायारया, दिस्सए किं न संसारनिस्सारया। तुज्क जइ कामेएण रजाणा, ता तुमं गिएह श्रसमित्य खरकम्मुणा ॥२४॥ जेण खशिखाए इत्य जणमज्जए, तं कुलीयेहिं कश्या विन करिजाए। जंपिए एवमवि तस्स नो चवसमो, पनवुझासमावन्न पावहुमो ॥१५॥ इत्यजुयसम्मि विलोमिऊएं गर्म, जह य उस्कणिय श्रापाखखंनं गर्छ । बुज्जई कह य धम्मोवएसाश्य, जस्स मणमन्कि पावंधयारुच्चयं ॥२६॥ ॥जास ॥ उच्चरिय वियाणिय चित्तिहिं श्राणिय पावखाणि जायत। ___ संवेगिहिं रंजिय कम्मि अगंजिय, अथिर मुण धण श्रप्पप ॥२५॥ सुयणो विहुमुलाप हवश्खोइ, घणकारणि मित्त अमित्त हो।निहिणा पजात्तमिमेण मज्ज, वीमंसिय श्य गय नयरमक॥२॥3 39 ACACC For Private & Personal use only Page #54 -------------------------------------------------------------------------- ________________ उपदेश पनि 1॥२०॥ 45* श्रह समरविजय नश्तमि जमत, नहु पिस्कारयणुच्चय महंत । पुर विदु संठिय कूरकम्म, कह पाव कठविसुक रम्मशए गिरिहत्तु ग नणु मिनाह, श्य नियमणि धरिय सुदुरकदाह । पुरनयरगाम चोरी करत, सो वट्ट परधणकण हरंत ॥३०॥ नियन्जायदेस खुट्टा निसंक, जण बंधश्रुधासन वंक । अह अन्नदिवसि निग्गदिय सोय, सामंतिहिं तक्कर जिम ससोय॥३॥ निवनग्गश्राणिय तेहिं एस, सामिय इणि लुटिय सयस देस । जरुच्चश्त कीरज श्मस्स,श्य जंपिय तेहिं नरवरस्स ॥३शा नरव मिहहावश्जीवमाए, अप्पावइ बहुधणरयणदाण । सो निवर अश्सश्रुचित्त, नरव पुणि हिय दयापवित्त ॥३३॥ तसु वुत्त खेसु मह रयणरजा, अंतेनरपुरहिं न मज्क कहा। सोजाणइं नरवइ दिन्न केम, खिजा हीलिजाइ थप्प एम ॥३॥ उदाखिय जुयवलि जो गहेमि, कयकिच्च सच्च अप्प गणेमि । सो बहु परिचुक्क रायदेहि, मुक्कल तहा वि बंधवह नेहि ३५ जण तच जण एरिस उवन्न, सिरिकित्तिचंदनरराय धन्न । जिणि पालिय सजाणगुण अपार, बहु जायद किय जीवोवयार ३६ किहिं बियर किहिं सायर गजीर, किहिं कायर किहिं पुण धीर वीर। किहिं गयवर किहिं गद्दहल सोय, श्य अंतर तिहिं वागर खोय ॥ ३७॥ सुयत्नजारामुला अतुल, वजंतन सुरसरिसलिलसन्छ । संवेगरंग अंगीकरेइ, उविग्गचित्त निव घरि वसे ॥ ३० ॥ बह सुगुरु तल चननाणजुत्त, पणसमिश्तीनिगुत्तीहिं गुत्तापायरिय पबोहसुनामधिना, पुरि समवसरिय चारित्तसज॥३ हरसियमण तसु श्रागमणि राय, जाएविणु जत्तिहिं नम पाय । सुगुरूवएस कन्निहिं धरेश, वय बारसेव अंगीकरे॥१०॥ श्रह पुत्र नियबंधवचरित्त, कहमेस सामि बहुदोसजुत्तोनक्षवश्गुरू विहु मदुरवाणि, पुहवीसर निसुणश्ककाणि ॥४॥ 1565 * * * ॥२०॥ Jain Education in Maw.jainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ मंगलवइ विजय महाविदेहि, सोगंध नयरि गुणरासि गेहि । तिहि मयणसिन्तिणुजम्म जाय, सागरकुरंग घ्य दोन्नि नायव कोलंति दोवि ते विविहलंगि, कीलाहि पुरंतरिमनह रंगि। कश्या वि हु पिस्कर दुन्नि बाल,ग बालिय रूविहि असाख५३ के तुब्ने इय ते पुछिया य, ता एग नणशाणं तया य । इह अवश् मोहमहानरिंद, जसु श्राण वह सिरिइंदचंद ॥४४॥ अरिकरिदुखकेसरितुन तास, नंदण जुवणंतरि सप्पयास । पिउन्नत्त रागकेसरी य नाम, तस्सुय हवं सागर मणजिराम॥४॥ मह पुत्त एस पुण विषयवंत, परिगहनिलास जगि विजयवंत । सानरधूया कूरय चित्ति, नामिहिं जगि एसा पयमसत्ति॥४६॥ श्य निसुणिय तच्चरियप्पवंच, हरिसुचतंतरोमंचवंच । श्रन्नुन्नमित्तनावं पवन्न, जीविय पुण इक सरीर जिन्न ॥४॥ सायर सायरकुमरेहिं सस्थि, न दु कूरया मित्तीय अधि । तसु जाय कुरंग सरंगचित्त, सह कूरया सविसेसरत्त ॥10॥ अह ते वि तारतारुमपत्त, श्रइदिवरूव सोहग्गजुत्त । परिय नियसुहजणपरियरेण, विहवाणसजीकयमणेण ॥४॥ परदेसगमण पुवंति माइ, पिन वार ते वि हु अविसाइ । तह विदु पत्रिय देसंतरम्मि, ते दोय नाय श्चररम्मि ॥५०॥ ते लिटिलहिं लुटिय श्रमविमज्कि, घणतरुगणगिरिसावयअसज्जिासंगोवियथेवधणा पवन्न,ते धवलपुरिहि पट्टणि अपुन्न ॥५॥ तिहिं हट्ट एग मंमिय अखंग, ववसाय कुणंति महापयंम विढवंति तब दीपार सुन्नि, सहसाइ गरुयकनिहिं पवन्न ॥ ५॥ अह वह तण्हा ताण चित्ति, अश्वालस या बहुयवित्ति।कप्पासतिबह किय नंमसाल, तिहिं बहुविद अक्रिय पावजाल५३ उबृण खित्तकरसण करंति, तसजीवसहिय तिल पीमयति । महुगुखियधाइसकूममा, वाणिकि पवई ते पमाश् ॥ ४॥ १ तत्सुतोऽहं सागरनामा. 41 CACROMAXACAMAMOCTOR Jain Education Inter For Private & Personal use only jainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ उपदेश ॥ २१ ॥ तद करहसगमपुयिह सब, बणमो लोहमचरिहि घन । देसंतरि पेसइ बहुय सछ, न गणइ ते पावद जर अपत्य ॥ ५५ ॥ धाक राहिगार लिंति, करवुड हिय दाखिहिं करति । बंधंति हेरुहयतणीय गेहि, श्रहनिसि ते मुत्रिय अप्पदेहि ५६ इच्वाइपावकोमीहि तेहिं, धएको कि समय कइ दिदिं । श्रह पश्चिय जलनिहिमज्जि तेहि पूरिय पवहण बहुवरकरेहिं ॥ ५७ ॥ लग्गेवि कन्नि जंपिय कुरंगि, तो कुरयाइ मनि धरिय रंगि । नणु हसु मित्तमिममप्पणिक, धनागहरं जइ सोरिक का ॥ ५८ ॥ जसुधा तसु सयोग हुंति, श्रणडुंतवि घणबंधव मिजंति । धणवंतह आवास विबलंति, लीलाइ मणोरहस्य फलं ति || || नियह विहिं कुण नणु दक्षिणजाय, तबयण हूय तणुमण सहाय । निच्चं पि कहिय पावोवएस, कस चित्तिहिं न वसई जए श्रवस्स * तो पाकिय सायर सायरम्मि, तो ते जलुम्मी पूरियम्मि । सो खदेह जलगरसएहिं, संपत्त नरय असुहोहिं ॥ ६१ ॥ मयकिच्च ते निम्मिय असेस, मणि हर सिय तब सम्मि एस। जा जाइ किंपि जलमग्गि जाव, फुट्ट वाद तरकणि सपाव ६२ नीरंतरि बुड्डुल सयललोय, इय खं खं खमज्जि पोय । गय सयलवच्चवरकर जल म्मि, जीवियसंसय सो परिय तम्मि ॥ ६३ ॥ अह तुरियदिवसि पट्टिय लहेवि, उत्तिन्न सो य कहिहिं करे वि। संपत्तन कम्मिवि पट्टम्मि, वाणिज करइ सो पुए वि तम्मि ६४ धायि लुंजिसु विजलजोय, चिंतित्तु एपिरि सप्पमोय । वणगहण जमिर अह जमर जेम, सो जरिकय सी दिए एम तेम ६५ मरिण पत्त धूमप्पचाइ, जिहिं पुरकलरक अस्संखयाइ । जव जमिय तर्ज अंजण गिरम्मि, केसरिकिसोर द्वय कंदर म्मि॥६६॥ कठाक दो वि हु निमंति, नरयम्मि चटवर मरिय जंति । उबट्टिय उग्गनुयंग हूयं, निहिकडाई कुनई सुप्पनूय ॥ ६७ ॥ घात ॥ पाविय पंचतण रोरुवसग्गिए कज्छंता पत्ता नरय । धूमप्पहनामिहिं पुस्कर गमिहिं तत्तो जब जमक बहुय ॥ ६८ ॥ 42 सप्ततिका. ॥ २१ ॥ ww.jainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ उववन्न अहो वणियस्स जज, ते मित्त सुन्नि कम्मिहिंश्रणनिहणम्मि गए नाहम्मिते य, कलहं कुषंति घरधणकए य॥६॥ कुषित्तु पुढवी य पत्त, आजीविय बहु पावप्पसत्त । अहमिय नवंतर नूरिजेय, निवइस्स जाय नंदण वे य ॥७॥ पियमरणिहिं रजिथश्व बुध,अन्तुन्न करिय समरं विमुछ। उप्पन्न तर्ज पुण तमतमाइ, पंचत्त सहिय दुहसंगमाइ॥११॥ धालुछ मुन्धमोहियमणेहिं, बहुवेयण पाविय तब तेहिंीन हुकस्सइ दिनखपिच,धण अक्रिय श्रप्या कुहिय किसाशा अन्नाणक काऊण सुख, सो सागरजीव हू गरिछ। तुममवणिनाह श्यरो य तुज्ज, उववन्न जाय लहु सयलबज्ज ॥७३॥ श्त्तोय अवर जं तस्सरूव, विनायपुब सो तुज्फ सब। उसग्ग करिस्सइ तुह अएज, चरणम्मि ठियस्स महाअवजा ॥७॥ सो कूरयाइसह करिय मित्ति, तस थावर जीव वहे विसत्ति। दुस्सहदरासि विसन्न बाल, नमिहीनवनूरिश्रणंतकाल॥७॥ श्य सुणिय वयण सुगुरुहिं वुत्त, वेरग्गरंग नियमा पवत्त।निय जायणिज हरिकुमरिरजा, संकामिय निव गिरह पवा॥७६॥ उस्सहतवसोसियनियसरीर, मेरु व सुधिर अश्धीरवीर । सुमुणियसिझंतरहस्सतत्त, उखुयविहार रिसिराय पत्त ॥ १७ ॥ कस्स वि पुरस्स बाहिरपएसि, गिय काउसम्गि बह गुरुनिदेसि । श्रच जा जपलंबबाह, समरेण दिता गुणसणाह॥७॥ समरिय नियमणि वेराणुबंध, खग्गेण विखंमिय तेण बंध। सुहकाणगयस्स जश्स्स तस्स, करुणा कह चित्तिहिं तारिसस्स ॥ए। अस्सहवेयण सहिय तेण, नूममखि तरकणि निवमिएण। चिंत रे जीव परव(ब)सेण, तई दिदुच्छह कंपिरेण 1000 नरतिरियमरयजवि जमिर जीव,किं किंन सहस्सह हथईवाचनाणवसंगय अविर य,कम्ममुहरिउमारिने य॥१॥ मा धीर विसाय करेसुधित्ति,वायरसुखमागुण अतणु ऊत्ति। उत्तरिय जवहिनणुगोपयम्मि, को बुडपंमिय सुहतरम्मि 43 विसन्न बाल, नमिहान वयस महाअवजा KARAMS | कस्स वि पुरमथानियसरीर, मेरु व सुशिमा पवत्त।निय नायणि For Private & Personal use only Page #58 -------------------------------------------------------------------------- ________________ उपदेश- 1वळेसु जीव हिंसप्पस, सत्तूण उवरि करि तोस पोस। परिहरसु सयल तं दोसमोस, अश्दुधर मम करिमणिहिं सोसाद सप्ततिका. अरजाव चित्तिहि धरेसु, मायानियाणसल्लु रेसु । समजाव सबसत्तेसु धारि, समरस्स विसेसिहि गुण वधारि ॥४॥ २२॥ इणिपरि अणुसास थप्पि अप्प,तिणि दूरिहिं नज्जिय नववियप्पा गवंतन सुहकाणम्मि चित्त,तस्कणि दसपाणिहिं सो विमत्त सहसारदेवलोयम्मि पत्त, तवयि सुह मुंज समत्त । तत्तो चवित्तु बहिही विदेहि, सिवसुह उप्पक्रिय इब्जगेहि ।। ६॥ जह तेण उच्लहुबंधवो वि, बहुकूमकवनपरिपूरि वि। मित्तोवम गणिय न दुघ्नाव, तसु नप्परिश्राणिय सुइसहाव ॥७॥ ॥घात ॥ अन्नेहि वि तह किर निम्मिय मण थिर धारिय जिणवर धम्म धुर । कायवा मित्ती सुकय पवित्ती सबोवरि जग सुक्खकर ॥ ७॥ ॥इति कुशेऽपि मैत्रीनावप्रतिपत्तौ समरविजयकीर्तिचन्छसंधिः॥ अथ धर्मार्थिनां साधूनां श्राधानामपि च दीर्घदर्शित्वमेव श्रेयस्करं । अनागते व्याधौ यद्यात्महितं साध्यते तदा साधीयः। पयःपूरप्रसरेऽतिपुरे जाते पालिबन्धनं अबन्धनप्रायमेव तथा समागतेऽप्यमेयामये शाते सति यदि श्रेयः M समाचर्यते तथापि साधु । तदुपर्युपदेशमाह । प्राक्तनकाव्यप्रान्तपदे जनस्य प्राप्तिर्जीवस्य प्रोक्ता, साप्येवं क्रियमाण साधीयसी, तद्यथा दीर्घदर्शित्वमेव व्यञ्जयति ॥॥ रोगेहि सोगेहि न जाव देहं, पीमिङए वाहिसहस्सगेहं । तावुझाया धम्मपदे रमेह, बुहा मुहा मा दियदे गमेह ॥४॥ 44 -**-5* कायदा मिशनहि वि तह कारपरित विमोचवित्त महिला सहकास्मि चित्तसेसिदि गुण वयाहिं सोस INVEL SACREAKKARARIA * * * * * Jain Education Internet Page #59 -------------------------------------------------------------------------- ________________ MUMSAMAC व्याख्या-रोगैः-वातपित्तकफश्लेष्मात्मकैः । शोकैः-पितृपुत्रत्रातृविपत्तिजनितैः। यावत् देहं-शरीरं दिह्यते खिप्यते कर्मजिरात्माऽनेनेति तथा। पीयते बाध्यते । किंजूतं ? "वाहिसहस्सेति वि विशेषेण श्राधिर्मानसिकी पीमा राजयक्ष्मादयोऽप्यामयास्तेषां सहस्राणि तेषां गेहं गृहं स्थानमित्यर्थः । तावऽद्यता:-कृतोद्यमाः सन्तो धर्मपथे-धर्ममार्गे रमध्वं । अहो बुधा इत्यामन्त्रणं, यतस्तेषामेवोपदेशावकाशः, न तु निर्मेधसां पुंसामिति हेतोः तदामन्त्रणं क्रियते प्रोच्यते च हितार्थः । यतः प्रोकं वाचकमुख्यैः-"न नवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । अवतोऽनुग्रहबुझ्या वक्तुस्त्वेकान्ततो जवति ॥१॥” ततो हेतोर्बुधा इति प्रयोगः । मुधा वृथा मा इति निषेधार्थेऽव्ययं, दिवसान् गमयध्वनित्यदायः॥४॥ पुनरप्यमुमेवार्थ समर्थयन्नग्रेतनं पञ्चमकाव्यमाहजया उदिलो नणु कोवि वाही, तया पणता मणसो समाही। तीए विणा धम्ममईवसिजा, चित्ते कहं उस्कनरं तरिजा ॥५॥ व्याख्या यदा कदाचिदीर्ण-उदयं प्राप्तो नन्विति निश्चये कश्चिदपि व्याधिस्तदा । किं स्यादित्याह-प्रकर्षेण नष्टः प्रणष्टो मनसश्चेतसः समाधानं समाधिः सौस्थ्यमित्यर्थः। व्याधौ समुत्पन्ने मनसः समाधानं कुत इत्यर्थः । पुहिङ्गेऽपि स्त्रीत्वनिर्देशः प्राकृतत्वात् । “तीए विणेत्यादि" तया (तेन) विना समाधिमन्तरेण धर्ममतिधर्मबुशिवसेन्निवासं कुर्यात् चिचे मनसि कथंकारं । श्रथ च दु:खजरं कथं केन प्रकारेण तरेजीवः न कथम्रपीत्यर्थः । यदा रोगोत्पत्तिः शरीरे us Jain Education in For Private & Personal use only wlaw.jainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ उपदेश ॥१३॥ काचित्संपन्ना तदा चेतःसौस्थ्यं गतमेव । चेतःसौस्थ्यमन्तरेण धर्मधी व वर्धते । श्रथ च धर्म विना जीवस्य सुखालावा एव केवल इत्यन्योऽन्याश्रयेण तात्पर्यार्थः । अथ यथा वपुर्व्याधिसंनवश्रवणेऽपि श्रीसनत्कुमारचक्रिणः संवेगरङ्गः सुचङ्गः प्राबनूव तथाऽन्यैरपि प्रा.र्धन्यैः स्वहितमाचरणीयम् । अत्रार्थे श्रीतुर्यचक्रिणः सनत्कुमाराहयस्य समासत एव कथानक मुन्नान्यते । तच्चेदं कृतिजनकृतोद्धाससानुप्रासकाव्यनजथैव निरूप्यते| श्रीवर्षमानांहियुगं प्रणम्य, सम्यक्तया तत्त्वधियाऽधिगम्य । सनत्कुमारस्य रसेन पुष्टं, चरित्रमेतत् कथयाम्यऽष्टम् ॥१॥ * अस्तीह देशः कुरुजाङ्गताख्यः, पुंसां धनोपार्जनबसख्यः। विराजते तत्र च हस्तिनापुरं, महासमृद्ध्या जितदेवतापुरम् ॥शा संत्यक्तमोहा अपि मोहयुक्ता, विशालदोषा अपि मुक्तदोषाः। कुरूपयुक्ता अपि रूपवन्तः, पुरे च यस्मिन्निवसन्ति सन्तः॥शा तत्रास्ति नूपः किल विश्वसेनः, स्फूर्जङयश्रीधरविश्वसेनः । स्वैरं दितौ यस्य यशोमरालश्चिक्रीम कुट्यापयसीव बालः ॥ तस्यास्ति कान्ता सहदेव्युदारा, रूपेण रम्नाप्रतिमा सुतारा । चञ्चच्चतुःषष्टिकलासमेता, शरत्पयःश्रेपिरिवाढचेताः ॥५॥ चतुर्दशस्वप्ननिदर्शसूचितः, सुतस्तदीयोऽजनि लक्षणोचितः। सनत्कुमारानिधयाऽतिविश्रुतः, कलाकलापेन शशीव संश्रितः ६ क्रमेण तारुण्यमवाप्तवानयं, सीमन्तिनीहन्मृगवागुरामयम् । मुखं मृगाङ्कोज्वलमण्डलोपमं, नेत्रघ्यं चास्य पयोरुहोत्तमम् ७ नुजावपि कौ परिघोपमानौ, पदौ पुनः कलपवत्प्रधानौ । वक्षःस्थखं व्यूढकपाटरूपं, रूपं पुनश्चित्तनुवा सरूपम् ॥७॥ सर्वाङ्गशोनागुणवर्णनायां, शक्तिर्न कस्यापि तदीयकायाम् । तेजस्तदीयं रविविम्बतुल्यं, तीव्र विषत्कौशिकचित्तशड्यम् ॥ श्रमुष्य रूपस्य तुखां मुरारिनखः कुबेरोऽपि च नासुरारिः। न खेशमात्रेण च पञ्चबापः, प्राप्तो जयश्रीसफलप्रयाणः ॥१॥ कुण्यापयसीव वालः ॥ दशस्वमनिदर्शसूचितः, सततटीमा सूतारा । चञ्चच्चतुःषष्टिकला Jain Education Intl For46 IsIww.jainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ उमाबसीति स्म सदैव चैत्री, राकेव बाह्यादपि तस्य मैत्री महेन्जसिंहेन समं शुनेन, श्रीशुरनूवनजनन्दनेन ॥११॥ |स यौवनेऽन्यस्तसमस्तविद्यस्तेनैव साकं सुहृदाऽनवद्यः। अष्टुं वनं चारु वसन्तमासे, बहिः समागात् सुषमानिवासे ॥१२॥ वाहावलीवाहनवानुदारः क्रीमापरो यावदनूत्कुमारः। अश्वाधिरूढोऽपहृतः दाणेन, केनापि तावन्मरुताऽघृणेन ॥ १३ ॥ मुक्तो महाकर्कशकर्करायां, जयप्रदायामटवीधरायाम् । चिन्तां दधौ चेतसि रक्सावा,नीतोऽहमत्रास्मि सुधानुजा वा॥१४॥ अश्वात्समुत्तीर्य सनत्कुमारः, सर्वत्र वज्राम सुरानुकारः। शून्यां वनी तां निशि यूथमुक्तः, स्याद्यादृशो बालमृगोवियुक्तः१५ यथा प्रदीपे पतितः पतङ्गः, सनत्कुमारेण विमुक्तसङ्गः। ममार तत्रोरुतरस्तुरङ्गः, श्रमेण संपन्नशरीरजङ्गः॥ १६ ॥ अरण्यमध्यन्त्रमलग्नतर्षः, शुष्कास्यकएकः परिजूतदर्षः। वान्तादियुग्मः पतितो जगत्यामचेतनोऽतीव मृः प्रकृत्या ॥१७॥ एकेन यदेण वनस्थितेन, प्रसिच्य सङः स कृतोऽमृतेन । मूगेनितोऽपृतदिदं क वारि, प्रवर्तते यह जनोपकारि ॥१७॥ यदोऽप्यवोचत्सलिलं कुमार, स्यान्मानसेऽदः सुपदप्रचार । कुत्रास्ति तन्मानसमेवमुक्ते, प्रोत्पाटितस्तेन स देवशक्तेः ॥१५॥ सरोवरस्य स्फुटमानसस्य, प्रान्ते विमुक्तः पयसावृतस्य । कृत्वा प्रणाम ववले स यक्षः, परोपकृत्युन्नतिवधकदः ॥१०॥ समुन्चलबोलतरोमिमालं, समीपदेशस्थितपदिवालम् । सुगन्धपाथोजचलत्प्रवालं, परिस्फुरत्ताखतमालसालम् ॥१॥ गोमुग्धवनिर्मलमिष्टनीर, हंसावलीनकनिषेव्यतीरम् । स मानसं नाम सरो ददर्श, मोद्भूतनानाविधधिमर्शः ॥२॥ प्रातः सरोऽन्तः सवनं विधाय, प्राप्तप्रमोदः कनकानकायः।जग्राह विश्राममनोकहस्य, बायावतोऽधः सहसोपविश्य॥१३॥ १ स्नानम्. 42 RAMESS For Private & Personal use only Page #62 -------------------------------------------------------------------------- ________________ उपदेश- ॥२४॥ तत्रागतस्तावदथासिताख्यः, प्रोद्दामयदः कृतलोहिताक्षः । साधं कुमारेण दृढप्रहारः, प्राग्जन्मवैरात् समरं चकार ॥ २४॥ला सप्ततिका. यण मुक्तानपि नागपाशान् ,विनिर्मिमीते स्म स सपिनाशान् । शीर्षोपरिष्टादचलं च मुक्तं, चक्रे स्वमुष्ट्या कणसाविनतम् यक्षः कुमारेण दृढं प्रहृत्य, भाग्जर्जराङ्गो विहितः स्वकृत्यः। श्राराटिमाधाय ततः प्रणष्टः, परं सुरत्वान्न मृतः स दुष्टः॥२६॥ पुण्यप्रनावेण जितः स यदः, कृतश्च घने शशिवधिवक्षः। प्रसूनवृष्टिगंगनाधिमुक्ता, देवैस्तदा मूर्ध्नि किलास्य युक्ता ॥२७॥ विद्याधरस्य वितिविश्रुतस्य, श्रीजानुवेगस्य नरेश्वरस्य । विमानमारोप्य सुरैः सजायां, मुक्तो नगयां प्रियसङ्गमायाम् ॥२०॥ शुद्धं कुलं मूर्तिरहो न रुघा, नुजोर्जितं नरि मतिश्च जा। अखरिमताऽस्तु प्रनुता जय त्वं, वैतालिकस्तत्र पपाठ तत्त्वम्॥॥ श्रीनानुवेगेन नराधिपेन, प्रोडाय तेन स्वसनास्थितेन । सन्मानितोऽयं सुधिया कुमारः, संस्थापितः सद्मनि निर्विकारः॥३०॥ प्रस्तावमालोक्य पुनर्जगाद, मापः कुमारं प्रति निर्विषादः गृहेऽष्टसङ्ख्या मम सन्ति कन्यस्तासांवरस्त्वं नवितासि धन्यः॥३१॥ ४चिह्नाद्यतो यदजयस्य मेऽत्रार्चिमालिनाम्ना मुनिनादजेत्रा। चक्री चतुर्थो गदितस्त्वमेव, प्रदृश्यसे चामरसृष्टसेवः ॥३॥ तुन्यं प्रदत्ताः सुखिताः स्वकन्याः, स्युःप्रीतिदाव्योऽपि पितुर्जनन्याः। प्रसद्य पाणिग्रहणं कुरु त्वं, तासां ततो देहि च मे महत्त्वम् ॥ ३३ ॥ नृपाग्रहात्तत्र कृतो विवाहस्ततः कुमारेण सुखाम्बुवाहः। विद्याधरीणां कुखसंजवानां, सद्रूपलावण्यगुणैर्नवानाम् ॥३४॥ ॥ ४ ॥ मुनेस्तु तस्यैव गिराऽवबुद्ध, यण साई तव यहिरुधम् । मदुक्तमाकर्षय जानुवेगः, प्राहाथ तस्येति सुबुद्धिवेगः ॥ ३५ ॥ १ मुष्ठ अकृत्यं यस्य सः. 48 Jain Education in For Private & Personal use only R a inelibrary.org Page #63 -------------------------------------------------------------------------- ________________ A6% % % अत्रैव कम्बलपुरे नगरे समृश्यस्त्वं विक्रमादिमयशा नृपतिः प्रसिधः । अन्तःपुरीप्रवरपञ्चशतीविवोढा, संजातवान् विपुलराज्यत्तरस्य सोढा ॥ ३६॥ तत्रैव नाम्नाऽजनि नागदत्तः, सुसार्थवाहः श्रितरिवित्तः। विष्णुश्रियाऽत्यद्भुतरूपवत्या, स्त्रिया समेतःशुजहंसगत्या॥३॥ नार्याऽन्यदा सार्थपतेनृपेण, दृष्टा दृशाऽसौ विगतत्रपेण । अन्तःपुरान्तः सहसा गृहीता, श्येनेन वक्रे चटकेव नीता॥३॥ सार्थाधिपः स्त्रीविरहाग्निदग्धस्तदा बनूव ग्रथिलो विदग्धः। विष्णुश्रिया वागुरया कुरङ्गः, मापःस नीतः स्ववशं सरङ्गः॥३॥ नृपो विमुक्ताखिलराजकार्यस्तनोगलुब्धः समजन्यनार्यः। अदाय्यसूयावशतोऽपराजिस्तस्यै विषं चाथ नृपाङ्गनातिः॥४०॥ नूपोऽथ तस्या मरणाविषमः, सार्थेशवबुन्यहृदाधिचिन्नः । ददाति कर्तुं न तदङ्गदाहं, यथा मरुफर्षितुमम्बुवाहम् ॥४१॥ दिने हितीये सचिवैर्विमृश्य, निर्माय दृग्वञ्चनमीश्वरस्य । क्षिप्तं क्षणात्तन्मृतकं शरण्ये, निधानवकूपपयस्यगएये ॥४॥ नृपोऽप्यपश्यन्मृतकं विवर्णस्त्यक्तानपानश्च मषीसवर्णः । जज्ञे यदा मंत्रिवरैस्तदानी,नियेत मेति प्रहितो वनानीम् ॥४३॥ जनैः समं तत्र जगाम यावत् , कलेवरं तत्स ददर्श तावत् । मुर्गन्धविस्फोटितलोकनकं, मेदोवसालोलुलगृध्रचक्रम्।। ४४॥ निर्यद्घनासपिशितास्थिविध,चलत्कृमिश्रेण्युपलब्धनिश्रम्। विखएिमतं चञ्चपुटैवयोजिनिष्कासितादंच सुमनोनिः॥४॥ हक् तदेव कथितं तदङ्गं, निरीक्ष्य दृष्ट्या निजया विरङ्गम्। वैराग्यमाप्तः कृतपुण्यनाशाद्दुवार संसारविकारपाशात् ॥ ४६॥ विचिन्तयामास हृदीति यस्य, कृते मया हीनमिता कुखस्य । शुद्धं यशो खप्तमपि स्वकीयं, तस्यापि देहस्य दशेशीयम् ॥१७॥ १ नकं नासिका. २ पक्षिभिः. 49 *** * ko MEENA Jain Education tembar Mjainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥१५॥ 4%A4%% धिगस्तु मां मौढ्यमवाप्तमेवं, रागादिदोषैः कृतनित्यसेवम् । धत्तूरलक्षीगण्येभिरण्यं, किं वान शैलादिकवस्त्वगण्यम् ॥४॥ कुचास्यदृग्दन्तगणा नवीनैः, कुम्नेन्पाथोजसुमैरहीनः। अवापिता मूढतयोपमान, यस्यैतदङ्गं तमसां निदानम् ॥४॥ कपूरपारीमृगनाजिगन्धो,यो दीयतेऽङ्गस्य मकबन्धोः। स्यात्सोऽपिऽर्गन्धमयः समस्तः,पटो यथा स्यान्मलिनो रजस्तः ॥१०॥ अन्तर्विमृश्येति तृणावलीवत्त्यक्त्वा स्वराज्यं स्वपताकिनीवत्। प्रव्रज्य पार्चे गुरुसुव्रतस्य, स्थैर्य दधौ श्रेयसि सत्तपस्यः ॥५१॥ महर्षिकोऽजूदमरः कृतित्वात्सनत्कुमारे त्रिदिवे स मृत्वा । च्युत्वा ततो रत्नपुरे सुधामा, श्रेष्ठ्यङ्गजोऽनूजिनधर्मनामा॥५॥ है स श्राघधर्म कुरुते स्म विस्तीर्थेशबिम्बार्चनसविधिः । सोऽप्यातचेता अथ नागदत्तस्तिर्यकु कृत्वा जमणं प्रमत्तः॥५३॥ संजातवान् सिंहपुरेऽग्निशमाऽनिधो चिजन्मा नुवि नूरिका।स्वैनस्त्रिदहिमव्रतवानहाषींत्रिव्येकमासपणान्यकार्षीत् ॥५॥ श्राकारितो रत्नपुराधिपेन, स्वकीयगेहे हरिवाहनेन । श्रयो चतुर्मासकपारणायां, समागतः सोऽप्यपहाय मायाम् ॥ ५५॥ ४ केनापि कार्येण तदाप्तरेखस्तत्रागतोऽनूजिनधर्म एषः। वैरी पुनः पूर्वजवस्य तेन, त्रिदएिकनाऽदर्शि स पुर्जनेन ॥ १६॥ तं वीक्ष्य राईस जगाद पुष्टस्तदाऽस्मिलोकात्रगृहे निविष्टः। स्थावं यदादास्यसि पृष्टिदेशे, त्वमस्य राजन्मृलोमखेशे ॥५॥ विज्ञाय तस्याग्रहमित्यनेन, तथैव चक्रे धरणीधवेन । तप्तं त्रिदण्मी परमान्नमत्ति, प्रीत्याऽस्य पृष्टिं शिखिना जिनत्ति ॥५॥ श्रेष्ठी स्मरन् प्राकनकर्मयोग, यतीव सम्यक् सहते स्म रोगम् । कृतेऽशने स्थालमिदं गृहीतं, दूरे वसामांसरसैः परीतम् ॥एए॥ गत्वा स्वगेहे स्वजनानशेषान् , जिनाँश्च संमान्य गुरून् सुवेषान् ।सईचतुर्धापरिपूजयित्वा, तेपेतपः शैलगुहासु गत्वा ॥६॥ १ पारी जावंत्रीति भाषायाम् । RRC ROOK 4%AC%E0% A ॥२५॥ Jain Education inte For Private & Personal use only T wjainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ उत्सर्गमाधाय किलैकपर्क, तस्थौ स पूर्वाभिमुखः समक्षम् । तथा तिसृष्वप्यपरासु दिनु,श्रेष्ठी प्रमोदेन दिवं दिनुः॥१॥ वयःशृगालैरपि जक्ष्यमाणः, प्रोद्दामपीमां स तितिक्षमाणः। मासघयान्ते मृतिमाप्य जातः,सौधर्मवासी हरिराप्तसातः॥६॥ त्रिदएड्यौरावणनामकुम्नी, जझेऽजियोगी मरुदेष दम्नी। निरीक्षते पूर्वनवे जनीनं, स्वयं पराजूतमिमं शचीनम् ॥६३॥ स हस्तिरूपं न करोति यावज्रेण वज्री स जघान तावत्। च्युत्वा हरिस्त्वं ननु चक्रवर्ती, जातश्चतुर्थः शुननाववर्ती ॥६॥ द सुरःस ऐरावणनामधेयस्तिया कृत्वा ब्रमणान्यजेयः। जातोऽसितादोऽस्त्यखलन प्रबोधं,साई त्वयाद्याप्यसृजधिरोधम् ॥६॥ यदधिमज्ञानतपःप्रजावात्तस्माद्दधानादधमस्वजावात् । सर्वेषु कार्येष्वपि शङ्कनीय, त्वया प्रमत्तेन न वर्तनीयम् ॥६६॥ ६ कृत्वकमप्यत्र निजं सपतं, संतिष्ठते यो न नरः सयत्नम् । स कृष्णसर्प रचयन्नपुळ, दधाति सौख्यं शयनादतुबम् ॥६॥ कीदृग्विधोऽयं समयःसहायाः,के मामकीनाः कश्हान्युपायाः।के वैरिणः कायकलाऽप्यखं का,मुहुर्विधेया स्वहृदीति शङ्का॥६॥15 उक्त्वेति विद्यारिजयस्य की,श्रीजानुवेगेन विषादही दत्ताऽस्य सोऽष्टातिरथाङ्गनानिः,सुष्वाप रात्रौ सह धाम्नि तालिः॥ ४|| ततः समुत्पाव्य कृतप्रमीखः, सबंशजातः शिखरीव नीलः। यण मुक्तासुकृती सलीखः, कुत्राप्यरण्ये सुविशुशशीतः ॥७०॥ दायावत्पनातेऽजनि जागरूकः,स्वं पश्यति स्मैष तदेव घूकः (तदाऽवधूकः) सनत्कुमारःपतितं विशाखे, वारजूजइनान्तराले ॥ विचिन्तयत्येष किमिन्मजालं,कन्याष्टक तत्व गुणै रसाखम् । फेत्कारवत्यः परितोत्रमन्त्यः,शिवाः किमीक्ष्यन्त श्मा श्यत्यः अशा मम प्रहार रचितव्यश्रस्य, संभाव्यते वा बखनोद्यतस्य । विक्रीमितं वैरनृतः सुरस्य, प्रोद्दामरोषाकुलमानसस्य ॥ ३ ॥ यावविशङ्कचरति स्म तावत्सौधं समैक्षिष्ट महत्सुधावत् । शैखस्य शृङ्गे करुणस्वरेण,स्त्रियोऽध कस्याश्चिदितं परेण ॥ ४॥ For Private & Personal use only Page #66 -------------------------------------------------------------------------- ________________ उपदेश ॥ २६ ॥ Jain Education Inte प्रोच्चैर्गतः सप्तमजूमिकायां, ध्वनेर्विशेषं शृणुते शुभायाम् । एवं स्ववक्रेण कुलाङ्गना सा, तदा वदन्त्यस्ति घृतप्रवासा ॥७५॥ कुरुस्फुरदंशनजः शशाङ्क, श्रीवत्ससंशोनिनुजान्तराङ्क । सनत्कुमार त्वमहो न जर्चा, यदीह तत्प्रेत्य जवाधिहर्त्ता ॥ ७६ ॥ सदग्रतोऽभूत्प्रकटस्तदानीमयं नराधीशसुतोऽनिमानी । पप्रल का सुन्दरि कस्य पुत्री, सनत्कुमारेण कुतोऽस्ति मैत्री ॥७७॥ | दत्त्वासनं सा न्यगदत्कुमारं शुभागमोऽमुत्र कुतस्तवारम् । त्वद्दर्शनान्मेऽस्ति मनः सहर्ष, वनं पयोदादिव सप्रकर्षम् 90 सुता सुनन्दाऽस्म्यरिमर्दनस्य, द्रङ्गे किलोर्वी तिलके स्थितस्य । सनत्कुमारं प्रियमेव कर्तुं, जाता सरागा च सुखं विहर्त्तुम् तस्मै पितृन्यामदमेकचित्ता, पयःप्रदानेन तदा प्रदत्ता । वज्राद्यवेगेन हृताऽथ विद्यानृता कुमार्यप्यमस्म्यं विद्यात् (द्या) ॥८०॥ विनिर्मिते सद्मनि शृङ्गिशृङ्गे, बलाधिमुक्ताऽत्र विमानचते । रात्रिन्दिवं शोकसमुद्रमना, कष्टेन वर्त्ते कदलीव जग्ना ॥ ८१ ॥ अत्रान्तरेऽसौ खचरः समागाद्दृष्टः कुमारः सहसा निरागाः । उत्क्षिप्त श्राकाशतले बलेन, विद्यानृता तेन कृतबलेन ॥८२॥ वज्राह्तेवात्यसुखं जन्ती, हाहारवं स्वीयमुखे सृजन्ती । भूमएकलेऽसौ पतिता वराकी, कुमारिका बाणहतेव काकी ॥८३॥ | विधायिनी सत्पुरुषयस्याज्जूवं विलापान् सृजती त्यशस्यान् । श्रयो कुमारः खरमुष्टिघातैस्तं जीवमुक्तं विदधे हद्दा तैः ॥८४॥ पुनः सुनन्दापुरतः समागतः, सनत्कुमारः कुशल श्रिया श्रितः । श्राश्वासयामास च तां महाद्भुतं वृत्तान्तमाख्याय निजं बखोचितम् ॥ ८५ ॥ सा तेन गन्धर्व विवाहवृत्त्या, की कृता चेतसि वाचि सत्या । तस्यास्तु खावण्यकलां न कश्चिषतुं क्षमः स्याद्भुवने विपश्चित् ॥८६॥ | मुखेन जिग्ये ननु पार्वणः शशी, स्फुरन्मयूरश्चिकुरैः कृतो वशी । गएको पुनर्घावपि रत्नदर्पणौ, भुजौ मृणाले कृतजी समर्पणौ ८ ॥ 52 सप्ततिका. ॥ २६ ॥ w.jainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ * 6*5 -05- पाणी धृताम्लोरुहकान्तिलम्जौ, कुचौ सुधापूरितहेमकुम्नौ । मृदू तदूरू कदलीदलानौ, चक्कु प्रदेशौ च तमिलताजौ ॥णा स्त्रीदर्शनप्रेमरसप्रपूर्णः, क्रीमस्तया जोगनरैरजूर्णः । उवास तत्रैव गृहे सुखेन, त्यक्तस्तरां चेतसि शङ्कनेन ॥ ५ ॥ सन्ध्यावली तत्र तदैव रंहसा,सा वनवेगस्य समागता स्वसा।विलोकयामास मृतं सहोदरं,निजं धरित्रीपतितं बलोपुरम् ॥एका करेण केनापि विनाशितो मे, भ्रातात्र वाजीव विशिष्टहोमे । इतीव तन्मारणसावधानाऽनूद्यावता सप्रतिघप्रताना ॥१॥ नैमित्तिको वचनं तदेदं,तस्याः स्मृतं निर्मितचित्रवेदम्। नविष्यति त्रातृविनाशकारी,जोक्ता त्वदीयो नुवि चक्रधारी एशा साऽपि क्रमाम्नोरुहि तस्य खन्ना,कणात्प्रदत्तस्वविवाहलग्ना।नार्या कुमारेण निजा सुनन्दाऽनुज्ञावशात्तत्र कृता सनन्दा ए३॥ श्रीचन्वेगस्य महर्षिवाक्यतः, पतिः कनीनां जवितैष धीमतः । सनत्कुमारोऽस्य यतस्तदाय(तौ), राह चन्मवेगः श्वशुरोऽस्य जायते ॥ ए॥ श्रीचन्वेगश्वशुरेण तत्र, श्रीनानुवेगेन तथा स्वपुत्रः । प्रेष्येकदाऽयो हरिषेण एकः, प्रचएमवेगोऽपि खसध्वेिकः ॥ ए५ ॥ तान्यामुजान्यां प्रथमागतान्यां,नूयिष्ठसन्नाहरथैर्युतान्याम् । प्रोक्तं कुमाराय निशम्य जातं,तं वज्रवेगस्य सुतस्य घातम् ॥६॥ विद्याधरोऽत्राशनिवेगनामतृत्त्वन्मारणार्थ समुपैति नूमितृत् । श्रावां पितृन्यां प्रहितौ त्वदन्तिके, ततो घनां धेहि धृतिं हृदि स्वके ॥ ए॥ घावावयोः साम्प्रतमेव तातौ,समेष्यतस्त्वन्निकटे तथा तौ।अत्रान्तरे व्योमनि तुर्यशब्दः, समुत्थितः प्रावृषि यादृगन्दः॥ए १ प्रतिघस्य क्रोधस्य प्रतानेन विस्तारेण सहिता. २ सकल्याणा. 53 5 For Private & Personal use only Page #68 -------------------------------------------------------------------------- ________________ उपदेश- सप्ततिका. K तौ जानुवेगाजियचन्यवंगौ, तत्रागतौ सैन्ययुतौ स्ववेगौ । नरेश्वरौ घावपि चारु कर्तु, कुमारपार्थेऽरिवलं प्रहर्तुम् ॥एए॥ श्रथाधिकामर्षसमागतस्य, विद्याधरस्याशनिवेगकस्य । सैन्यारवेण प्रविधाय मुक्तं, नमोऽङ्गणं तन्मुखरत्वयुक्तम् ॥१०॥ तत्संमुखं व्योमनि तेन गत्वा, तदा कुमारेण बलं हि धृत्वा विद्यालृदालीसहितेन युद्धं, कर्तु समारब्धमतिप्रसिधम्॥१०॥ श्राकान्तविक्रान्तशिरोमणीकं, समुबलबोणितधोरणीकम् । जजमुक्तावृतमेदिनीक, बन्द करोति स्म तयोरनीकम् ॥१०॥ तौ चन्नान्वादिमवेगविद्याधरौतदानेन विमुच्य विद्याः।जितौ क्षणेनाशनिवेगनाम्ना, विद्यानृता तो रवितुध्यधाम्ना॥१३॥ श्रयो कुमारेण समं चकार, बन्स विद्यानुरुपहारः।विद्यानृताऽमोचि महोरगास्त्रं, मुक्तं कुमारेण च गारुमास्त्रम् ॥१०॥ श्राग्नेयशस्त्रं जलशस्त्रमुक्त्या, तत्तामसास्त्रं रविशस्त्रयुक्त्या। निषेध्य खएमीकृतचन्महासः, कृतः कुमारेण स विप्रयासः ॥१०॥ शस्त्रेण दोन्या रहितःक्षणेन, कृतो विशाखः शिखरीव तेन । कृतोद्यमोवनविमोचनाय, नीतो मृति उिन्नशिरा विधाय ॥१०६॥ चमूः समस्ताशनिवेगसत्का, खन्ना कुमारांहियुगे समुत्का । अङ्गीकृता तस्य रमाऽप्यखा, प्राप्ता जयश्रीः सुकृतेन सर्वा ॥१०॥ सचंवेगादिननोगवारः, प्राप्तः स वैताब्यगिरि कुमारः। स्थितः पुरे चाशनिवेगनेतुः, खेटाःस्थिताः स्वस्वपदे परेतु ॥१०॥ मुहूर्तयोगोषु सुन्दरेषु, खग्नेषु वारादिषु चोत्तमेषु । विद्याधराखीविजुताऽभिषेकः, खेटैः कृतस्तस्य शुजातिरेकः ॥१०॥ अथैष वैताब्यगिरावपापश्चक्रित्वमाप्याजनि सप्रतापः । श्रीचएमवेगेन नृपेण तस्य, विज्ञप्तमाप्यावसरं विहस्य ॥ ११०॥ मामेकदा जूमिपते ह्यना चिर्मालिनोक्तामुनिनेति वार्ता। त्वत्पुत्रिकोषाइविधेर्विधाता, चक्री चतुर्थो नविता प्रमाता ॥११॥ १ चन्द्रदेशबन्डवेगक एव प्रतिमासते. मायादिनजोगवारः, प्राप्तः स बाहयुगे समुत्का ।श्रीताविमोचनाय, नीतो मृति मरणास विप्रयासः ॥१०॥ RICA%ALS Jain Education Internation For Private & Personal use only X ww.jainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ जन्मास्तु तासां सफलं तदद्य,त्वदीयपाणिग्रहणेन सद्यः।उक्त्वेति तालिःसममस्य सृष्टः,पुत्रीविवाहोऽप्यमुनागरिष्ठः ॥११॥ अष्टाह्निका शौक्यजितोमुचक्रे,चत्र्येष वैताब्यगिरौ विचक्रे नित्येष्वनित्येष्वपिसुन्दरेषु,श्रीमजिनाधीश्वरमन्दिरेषु ॥११३॥ श्रन्येषु तीर्थेष्वपि तीर्थयात्रां, कुर्वन्नय नाट्यमहरमात्राम् । एकत्र नीचैः सरसि प्रधाने,प्राप्तःस्फुरवृदखताविताने ॥११॥ निरीक्ते स्माधिककौतुकानि,स्त्रीवृन्दखोकैः सहितःशुजानि।तत्रागतस्तावदमुष्य मित्र,महेन्द्रसिंहःशृणुते स्म चित्रम् ॥११॥ जीया श्रजनं धरणावमुत्र, श्रीविश्वसेनक्षितिपालपुत्र । सनत्कुमार त्वमवाप्तशक्तिर्बन्दिवजस्तत्र तदेति वक्ति ॥ ११६॥ गृहन् सरःस्थायिसरोजगन्ध(स्थं),तस्यैष शृण्वन् यशसःप्रवन्धम् । ददर्श फुलत्कदलीगृहत्वं (स्थ),सनत्कुमारं सुखकार्यवस्थम् ॥ अनन्नवृष्टिप्रतिमं विशिष्टं,तद्दर्शन वीक्ष्य मनोऽस्य हृष्टम् ।नीतःस्वपार्श्वे विनुना वयस्य,श्रालिङ्गितश्चाधिकसौमनस्यः॥११॥ शागत्य सोऽपि प्रथितप्रणामः, प्राप्तासनोऽस्थात्सविधेऽनिरामः। थपृष्ठदेतं नृपतिः सुखं ते, राज्येऽस्ति न च निजेऽतिक्रान्ते ॥११॥ मातुः पितुर्लातृकदम्बकस्य, श्रेयोऽस्ति मित्रोत्तम मामकस्य । श्रयाप्तपञ्चाङ्गपटुप्रसादश्चक्रे स विज्ञप्तिमनाप्तसादः॥ १०॥ कायेन हे नाथ पितुर्जनन्याः,श्रेयःस्थितिस्त्वन्तरहोतदन्या। यस्तावकीनोऽश्वकृतापहारः,पित्रोद्ययां राति यथा प्रहारः१२१ त्वदीक्षणार्थ दशदिनु शोकात्संप्रेषितास्त्वजानकेन खोकाः। घृताधृतिस्ते सविताऽपि वृक्षा, स्वयं पखन् सोऽय मया निषिधः॥१२॥ अहं ततः सैन्यजरान्युपेतस्त्वदायये प्रस्थित एव नेतः।चिर परिजम्य घनां तथा गां, निवृत्तसैन्यः क्रमतस्त्विहागाम् ॥१३॥ SS %%%%25262525 -% For Private & Personal use only Page #70 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥१०॥ उर्वारकान्तारपुराकरेषु, प्रोद्दामदेशेषु महीधरेषु । एकाकिनो(ना) वेगवताऽथ मित्र, दृष्टो मया त्वं न हि कुत्र कुत्र ॥१२॥ परं न दृग्गोचरतां प्रयातः,कियत्सु वर्षेषु गतेषु दातः। पुराकृतानां तमसां किलान्ते,त्वमद्य खब्धो निधिवत्सुकान्ते ॥१२॥ वृत्तं विनो ब्रूहि निजं समूलं,निःशेषविधेषिशिरस्सु शूलम् । तदोकमेतेन ममैति निघा,नार्येयमेतत्कथयिष्यति माकू ॥१६॥ जजप हृच्चित्रकरं तदीयं,तदा चरित्रं कुवलत्यपीयम्। प्रज्ञप्तिकायाःप्रकटप्रनावात् , कायेन वाचा सरला स्वजावात् ॥१५॥ मरुजयश्रीप्रतिधुरन्तः, श्रुतस्तदीयो ह्यमुनाऽप्युदन्तः।सुधारसास्वादसमा दशा सा, तयोस्तदाऽभूत्समनःप्रकाशा ॥१२॥ अौष वैतात्यगिरौ प्रनुत्वाप्राज्यं पुनः पालयति स्म गत्वा । मित्रेण साकं परिवर्जयित्वा, सर्वाण्यवद्यानि रिप॑श्च जित्वा ॥१२॥ महेन्जसिंहेन पुनः सुशीतैः, प्रोक्तं वचोनिः स्वधियोपनीतः।माता तवास्ते बहुचुःखतप्ता, विषमहृद्देव तथास्ति वप्ता ॥१३॥ तस्मादतः प्रस्थितिरेव योग्या, बही पितुः श्रीस्तु तवैव जोग्या । पाश्चात्यचिन्तामपि माऽथ मुञ्च, स्वीयं कुटुम्बं कुरु सोत्सवं च ॥ १३१॥ तदीयवुद्ध्या कृतवान् प्रयाएं,सार्थे गृहीत्वा दलमप्रमाणम्। चक्रीस युक्तो मणिभूषितानिर्विमानमालाजिरिनप्रनानिः॥१३॥ विद्याधरोद्दामरमानिरामश्चलन्नलस्यञ्जतरूपकामः । प्रापाजुतं नूरि सृजन जनस्य, श्रीहस्तिनापुर्नगरं प्रशस्यः ॥ १३३ ॥ पितृप्रसूनागरमानसान्तस्तदा प्रमोदः प्रबनूव कान्तः । तदर्शनोदामसुधाम्बुसिक्का, जाता विशश्चासुखदाहमुक्ताः॥१३४॥ षट्खएमवृक्षारतवर्षनोक्ता निधीनवाप्यं हितले प्रयोक्ता । चक्रादिरलानि चतुर्दशायं, बजार चक्री दखयन्नपायम् ॥ १३५॥ घात्रिंशत्रुर्वीशसहस्रसेव्यः, सोऽनाचतुःषष्टिसहस्रदेव्यः। विषयन्ति स्म गृहाणि तस्य, दिपाश्वपत्तीष्टरथाश्रितस्य ॥१३६॥ CAMERAMAKAM ।॥२०॥ 56 Jain Education inte For Private & Personal use only Ary.jainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ ACCORRESTHA वर्षाण्यपि धादश चास्य दृष्टः, पट्टाभिषेकः समजूपसृष्टः । गजस्तिमाखीव पटुप्रतापश्चयेष जातो जरतक्षमापः॥ १३७ ॥ श्रथो सुधर्मानिधसत्सजायां,शक्रः सुरश्रेणिनिषेवितायाम् । श्रोतोमणीनामकमिष्टकृत्यं,प्रमोदतः कारयति स्म नृत्यम् ॥१३॥ ईशानतः सङ्गम आजगाम,तदेउपाधै त्रिदशोऽजिरामः। सज्योतिषां सूर्य श्वापरेषां,हरन् सुराणां रुचिरूपरेखाम् ॥१३॥ प्रादुस्तदाखएमलमादितेयाः,तेजःकलाऽमुष्य कुतोऽस्त्यमेया।ऊचे वृषाऽऽचाम्सकवर्षमानं,कृतं तपोऽनेन पुरा प्रधानम्१४॥ खद्योतवत्तावदयं सुरोऽतिप्रौदं वराकः कुतुकं तनोति । युष्मासु यावन्न सनत्कुमारः, समीक्ष्यते रूपगुपैरुदारः ॥११॥ तपैजयन्तो विजयोऽप्यनिष्टं, कौ मन्यमानौ वचनं पटिष्ठम् । सुरौ मियो मन्त्रयतः सुदिव्यं, रूपं कथं स्यान्मनुजस्य नव्यम् ॥ १५॥ यादृग्नवेत् पक्षिषुखञ्जरीटः,स्यादा(ता)गन्नान्तरितश्च कीटहीनोनवेत्तादृश एव मर्त्यः,किंनास्य जिहेति नुतावमर्त्यः १५३ प्रजपतां सत्यवचोऽपि किञ्चिन्नास्मादृशां वा प्रनुता कथश्चित् । एतादृशा यौक्तिकमाधिपत्यं,प्रकुर्वतां सत्यतयाऽप्यसत्यम् १४४ तच्चक्रिरूपस्य तदैव खेखौ, परीक्षणार्थ कृतविप्रवेषौ। धौ हस्तिनाद्ये नगरे प्रयातो, तद्रूपमाखोकयतस्त था तौ ॥ १४५ ॥ एवं पुनश्चिन्तयतो मघोनाऽमुनाऽस्य सद्पकदोदितोना। साऽस्मिन् घनास्तीति गताजिमानौ, जातौ शिरोधूननसावधानौ ॥ १४६॥ ४प्रजपतश्चक्रनृताऽपि पृष्टौ, तत्कारणं तत्र तदीयदृष्टौ । त्वां चक्रिणं रूपधरं तुरीयं, श्रुत्वाऽवहत्प्रेम हृदस्मदीयम् ॥१४॥ १ इन्देण. २ देवी. 3%ACAXXX in Education Internet Hainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. REAMSAKARA CARKAHASANSARSUSN समागतौ सम्प्रति दूरदेशात्त्वदन्तिके धाःस्थकृतप्रवेशात् ।रूपंसुरेन्योऽप्यधिकं तवेदं, दृष्टा मनो नौ मुदितं ह्यखेदम् ॥१४॥ तदा नृपेणोकमहो युवान्यां,कि मर्दनस्यासरे शुजान्याम् । लिप्ते च तैलेन खलेन देहे,प्रेदा कृताऽऽगत्य मदीयगेहे ॥१४॥ दणं प्रतीक्ष्य प्रविलोकनीय, रूपं शुजालकृतिन्मदीयम् । इत्येवमागूर्य नरेश्वरेण, विसर्जितौ तौ च मदोद्धरेण ॥१५॥ निर्मापिता मजनयुक्तिरेषा, देहे नरेन्प्रेण पुनर्विशेषात् । ततः स दिव्यांशुकसारहारः, सर्वाङ्गशृङ्गारविधिं दधार ॥१५॥ हिजो समाकारितवान् पुनस्तावुनौ सन्नायां नृपतिः पुरस्तात्। दृष्ट्वा वितुंरूपमदोपयुक्तं,धत्तो मुखं कृष्णतरं विरक्तम् ॥१५॥ त्योः पुनः प्राह नराधिनाथः, कुतो विलक्षावधुना विनाथः। निवेद्यतां कारणमेवमुक्ते,तावूचतुस्तस्य पुरःस्वशतः॥१३॥ यादृकृतान्यङ्गविधौ शरीरे, चङ्गत्वमासीत्तव मेरुधीरे । ताहङ्गा शृङ्गारसमाकुलेऽपि, प्रदृश्यते साम्प्रतमुटवणेऽपि ॥१५॥ कुव्याधयः सन्ति तवाङ्गमध्ये,संक्रान्तिमाप्ता बहुला अवध्ये कणेकणे ते क्षयमानयन्ति त्वद्रपशोनां विफलां सृजन्ति ॥१५॥ बजाण चक्री बहुबुद्धिमन्नयां, ज्ञातं कङ्कारमिदं जवनधाम् । विद्या कला काप्यथवा निमित्तं, किं वाऽवधिज्ञानमिहास्ति वित्तम् ॥ १५६ ॥ श्तीव पृष्ठामुखरस्य तस्य, क्षितीश्वरस्य प्रथितादरस्य । पुरश्चलत्कुएमखशोजमानौ, जातौ सुरौ तौ प्रकटौ समानौ ॥१५॥ निवेदयामासतुरिन्धवाएया, मात्सर्यमाधाय मतिप्रहाण्या । प्राप्ताविहावां नरदेव तूर्णमालोकितस्त्वं गुणरत्नपूर्णः ॥ १०॥ धन्यस्त्वमत्राजरणं पृथिव्या, यस्य स्तुतिः स्वर्गपुरेऽपि जव्या । बन्दिज्रमं देवपतिस्तनोति, सत्त्वं न ते कोअपि सुधीमिनोति ॥१५॥ Jain Education in O Personal use only C ow.jainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ EARCRACKE शारीरिकस्ते सुषमाप्रपञ्चस्तेजश्च रूपं पटु यौवनं च । वृद्धिं गतं काखमियन्तमेतदनुक्षणं हानिमथैति नेतः॥१६॥ चित्तेऽस्मदीयेऽद्भुतमेतदेव, दमामएमलान्तःप्रतिनाति देव ।क्षणेन यद्याधिवशादिशिष्टात्त्वद्रूपहानिस्त्वियतीह दृष्टा ॥१६॥ अतः परं स्याउचितं यथा ते, तथा विधेयं नृप शुधजाते। उक्त्वेति यातौ निजदेवलोके, सुधानुजौ घावपि नष्टशोके ॥१६॥ श्रथैष चक्री तनुचङ्गिमानं, दृष्ट्वा प्रणष्टं मुमुचेऽनिमानम् । रूपे दाणेनेयति हीयमाने, वर्षेषु किं नावि पुनर्न जाने ॥१६॥ किं किं न कायस्य कृते मयाऽस्य, पापं कृतं प्राणिगणं विनाश्य । यद्यस्ति तस्यापि दशेदशी हा, तर्येषु राज्यादिषु कीदृशीहा ॥ १६ ॥ एतेन देहेन न कस्य कस्य, सृष्टानि कार्याणि मया परस्य । षष्टान्यवत्रं कथमातियुक्तः, स्वकार्यकर्त्तव्यविधावशक्तः ॥१६॥ अजूत्कृतं यत्सुकृतं पुरा तजतं प्रकुर्वेऽथ नवं प्रमातः। धर्म न रुग्व्याप्तवपुः करिष्ये, व्यर्थीकृतात्मीयजवो मरिष्ये ॥१६॥ सनोगनुक्तावसमर्थकायश्चित्ते परान् जोगनुजो निधाय । ईर्ष्याविषादं परमं वहिष्ये,चिन्तातुरः स्वाङ्गसुखं हरिष्ये ॥१६॥ जीवः समास्वादितपूतिवीर्यः, शकृन्मयस्त्रीजवरेऽवतीर्य । पावित्र्यवाञ्चां कुरुते वराकः,स्नानश्रिया शोजनयेव काकः॥१६॥ चिन्तामणिं को दृषदा जहाति, तृणेन कः कहपतरूं ददाति।कणेन कः कामगवींच राति, कायेन को धर्मधनं जहाति ॥१६॥ अन्तर्विमृश्येति सुतं स्वपट्टे, निवेश्य कीय॒त्सुकजघट्टे । श्रीश्रईदर्चागुरुसङ्घसन्मानाद्यैः कृतार्थीकृतमय॑जन्मा ॥१०॥ पखाखवच्चक्रिरमामपास्य, प्रीत्या सुरश्रेणिकृतोरुदास्यः । गत्वोपकएठे विनयधरस्य, जग्राह दीदां सुगुरुत्तमस्य ॥ १७१ ॥ अहर्निशं स्वीकृतशुभजितः, सम्यकया शिक्षितसूत्रशिक्षः। कृतोद्यमो मोदपथाय षष्ठं, तपः करोति स्म धृतप्रतिष्ठम् ॥१५॥ 59 For Pra Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥३०॥ 50%25A5 ALS*** * निधानरतान्यखिखा रमण्यः, पदातयो मश्रिजनोऽप्यगण्यः। अनुन्नमन्ति स्म पमत्र मासान, शैक्ष्ताप्येष न तान् कृताशान् ॥ १३ ॥ अन्तर्मिखच्चीनककूरचक्रं, गंखस्तनीजं पिबति स्म तक्रम् । तपस्य षष्ठस्य स पारणायां, कृतस्फुरदुर्गतिवारणायाम् ॥ १७॥ अस्मात्तपःकर्मवशात्सदाहे, देहे पयःपानवशादिवाईः ।जाता महर्षेः प्रकटाः कुरोगाः, कुष्टादयो निर्मितकष्टयोगाः॥१७॥ तपःप्रजावाऽदियाय लब्धिव्रजस्त्विवेन्ददयतःसदन्धिः। तथाप्यसौ नोत्सहते चिकित्सा, कतुं स्वदेहे प्रवहन यहवाम् ॥१७६॥ जानाति यत्पूर्वजवार्जितानां, स्वकर्मणामत्र ममोदितानाम् ।श्रवेदितानां न विमुक्तिरास्ते, स्ववेदनायां तदसावुदास्ते ॥१७॥ कुदयक्षिपीमां परमं ज्वरं च, श्वासं च कासं ह्यशनारुचिं च। काडूमितः सप्तशती समानां, सोढुं स खग्नो व्यथनं रुजानाम् ॥ १७० ॥ अस्य प्रशंसा रचितोलटोके, पुनः शचीशेन यदत्र खोके। अक्षोन्य एवैष मयापि कार्तस्वरप्रनश्चेतसि वेदनाः ॥१७॥ तावेव कर्तुं मरुतौ च दीक्षां, प्रत्युत्सुकस्यास्य मुनेः परीक्षाम् । समागतौ निर्मितवैद्यवेषौ, कुशस्थलीजेषजसविशेषौ॥१०॥ एकस्य शैलस्य तले मुनीन्धः स्वधैर्यनिर्सितसत्करीमः।स्थितस्तनूत्सर्गविधि विधाय,दृष्टः स तान्यां जितरोषमायः॥१०॥ मन्दारयुक्तागमवर्धमानश्चित्रं न कार्तस्वरशोजमानः।परिस्फुरत्पादधरो मुनीन्द्रश्चकास्ति नव्योऽज्युदितो गिरीन्द्रः ॥१७॥ श्रात्मीयनाशा(सायनिवेशिताक्षश्चकास्ति निष्कम्पतनुर्जिताक्षःनिवेशितोधर्मनृपेण मोहषिकायस्तम्नश्वर्षि(वो)रोहः ।। * ****** ॥३०॥ %25 Jain Education into For Private & Personal use only Dilaw.jainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ कुर्वात एतौ स्वमुखेन घोषणं, कुष्टज्वरश्वासकुशूखशोषणम् । कुर्वः किखावां जिषजौ महीस्पृशां, दृग्रोगनाशं च पुनर्गखदृशाम् ॥१४॥ प्रपारितोत्सर्गविधिर्मुनीश्वरः, स प्राह तौ प्रत्यसमक्रियोत्करः। भव्येण नावेन पुनर्पिधा रुजा, साध्या तदन्तर्युवयोस्तु काङ्गजा ॥ १० ॥ याजव्यरुक्सामयकापि हन्यते,नजावरुक् वीणबला वितन्यते।प्रदर्शिता दीपशिखेव निर्मलीकृत्य स्वनिष्ठीवनमर्दिताङ्गुली१७६ व्याधिस्फुरक्ष्याधिनिवारकौषधे, स्वकीयपार्वे घयमष्यहं दधे।प्रतिक्रिया नैव परं विरच्यते, पुराकृतांहःस्वयमेव मुच्यते॥१०॥ श्रज्ञानिजिर्षव्यरुजां क्षितिः कृता, कैरष्ट नो जावरुजोऽन्तिके धृताः। हन्म्यष्टपश्चाशदधिष्ठितं शतं, कर्माष्टकस्य प्रकृतेः पुरा कृतम् ॥ १० ॥ घोरक्रिया चात्र कृता निरीक्ष्यते, न्यादः कषायः कटुको विखोक्यते । स्नेहापहारः स्फुटसौख्यकारकः, सितोपलास्वादविधिर्विकारकः ॥ १०ए॥ एवं यदा जावरुजां विनाशे, सामर्थ्यमास्ते जवतोः सकाशे । निवेद्यतां तर्हि तदेव मह्यमाचर्यते यत्स्वधिया प्रसह्य ॥१०॥ श्त्युक्तिमाकर्ण्य मुनेः पुरस्ती, जातौ सुरौ धौ प्रकटौ प्रशस्तौ। प्रजापतश्चेन्जकृतां प्रशंसां, तवासहिष्णू विरचय्य खिंसाम् १ए? तावेव चावां मरुतौ पुरागतो, स्वर्गादिनिर्गत्य पुनः समागतो।त्वदीयसत्त्वाधिकतापरीक्ष्या, न मूखता किं प्रकटीकृतेय॑याए। मेरुं प्रदत्तुं यदिहोद्यतानां, जज्यन्त एते रदना गजानाम् । गुणस्तुतिं ते रचयन्नवीनः, स एक एवास्ति शुचिःशचीनः॥ १३॥ 61 Jain Education Interation For Private & Personal use only Page #76 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका श्रावां कृतार्थों तव दर्शनेन, स्याफा किमन्येन विमर्शनेन । नमोऽस्तु तुन्य मुनिपुंगवाय, श्रेयःपुरीमार्गशुलाध्वगाय॥१॥ संसारकाराक्ष्यकारकाय, स्वच क्रिसमीत्यजनोत्सुकाय । विनिर्मितस्वात्महितव्रताय, स्वस्त्यस्तु तुज्यं मुनिशेखराय॥१५॥ एकत्र संस्थायिसुपर्वचक्रे, यस्य स्तुतिस्ते हरिणापि चक्रे । तथापि धत्से न मनाक प्रकर्ष, धत्से मदाषौ पविवत्त्वमर्षम् ॥१६॥ खब्धिष्वनेकास्वपि संगतासु, कर्ता चिकित्सां न हि रुग्खतासुायोगी त्वमेवासि मनीषिमान्यस्त्वया सदृदो मुनिरस्ति नान्यः१५७ समग्रवैराग्यनिधे महर्षे, कुरु प्रसादं विदिताऽत्र वर्षे । अज्ञानतो यत्तु तवापराम, क्षमस्व सर्वं तदयो विराधम् ॥ १०॥ एवं महर्षेः स्तवनं सृजन्ती, पुनः पुनः पादयुगं नमन्तौ । प्रमोदरोमाश्चितगात्रयष्टी, स्वर्गे सुरौ जग्मतुरादृष्टी॥१एए॥ धौरेयवधर्मधुरां दधानः, सनत्कुमारपिरपि प्रधानः। महर्डिकोनत्रिदशः स नाके, सनत्कुमारे शुलपुण्यपाके ॥२०॥ इत्थं समाख्यातमदः पवित्रं,सनत्कुमाराख्यमुनेश्चरित्रम् । आकर्षनीय कविनिःश्रवोजिः,सुचार्वनुप्राससमूहशोनि॥२०१॥|| ॥इति श्रीसनत्कुमारचरित्रम् ॥ अथ विरकचित्तः सत्त्वः सदा सुखी तदन्यस्तु महापुःखीत्येतपरि पूर्वकाव्यार्थसम्बममेव षष्ठं काव्यमाह, तद्यथा विरत्तचित्तस्स सया वि सुख, रागाणुरत्तस्स अश्व पुस्क। एवं मुणित्ता परमं हि तत्तं, नीरागमगंमि धरेद चित्रं ॥६॥ | व्याख्या-विरक्तचित्तस्य वैराग्यापनात्मनः सदापि निरन्तरमेव सुखमस्ति । अथ रागानुरक्तस्य रक्तात्मनोऽतीव प्रकामं :खमास्ते । एवं परमं तत्त्वं मुणित्वा ज्ञात्वा हिनिश्चितं नीरागमार्गे निःसङ्गाध्वनि चित्तं धरत निवेशयध्वमिति काव्यार्थः॥ 62 ॥३१॥ Page #77 -------------------------------------------------------------------------- ________________ RSASARAS अब विरकरकचित्तानां सुखदुःखफखाविर्जावकः स्पष्टीक्रियते दृष्टान्तो जिनपाखितजिनरक्षितसत्कामधुराम्लोवृतपम्पा पुर्जनजातौ सदा निरनुकम्पा । शत्रुजननिष्पकम्पा चम्पा नानाऽस्ति वरनगरी॥१॥ सजानहदयानन्दी माकन्दी तत्र वर्तते श्रेष्ठी। जिनपालितजिनरक्षितनामानौ तत्सुतौ जातौ ॥२॥ नानान्यापारपरावपरापरकार्यखन्धचातुर्यो । तावेकादशवारानवगाह्येतौ सुखालावधिम् ॥३॥ जूयोऽपि तौ प्रचेखतुरात्मीयसगीनवारितावपि हि । प्रवहणमापूर्य बहुप्रकारवस्तूत्करैः सुतराम् ॥४॥ याववासनिधिमध्ये प्रजूतनूजागमागतावेतौ । प्रबलाशंगप्रयोगात्तावत्स्फुटमस्फुटत् पोतः॥५॥ पुण्यादवाप्तफसको जखधेरुपकएमाप्तवन्तौ तौ । उत्तीर्य प्रचुरपयःपूरं दूरं स्थितौ विपदः॥६॥ कथमपि रमदीपं प्राप्याश्नीतः पचेखिमफलानि । मुःखादीनमनस्कौ वृक्षलायां निवाते ॥७॥ तावासदीपाधिष्ठात्री दुषमानसा देवी। तत्राप पापमुर्तिः प्रत्यदेवोरुखगकरा ॥७॥ दृष्ट्वा दृष्ट्वा हृष्टा तौ पापिष्ठा मुखे स्फुट मिष्टा । श्राचष्टेति निकृष्टा सा जोगान् मया जजेता जोः॥ए॥ दात्रेण शीर्षवकिस नो चेन्निशितासिनाऽमुना ह्यधुना । युवयोमस्तकयुग्म हगनिमेषाल्लुनिष्यामि ॥१०॥ जीत्या कम्प्रवपुामान्यामन्यागताङ्गितुल्यान्याम् । प्रतिपेदे तवचनं मृत्युजयं सर्वतोऽप्यधिकम् ॥ ११॥ उदिप्य क्षणमात्रेणेषा रोपारुणेक्षिणी प्रायः। तावानिन्ये सुवने निजे महापातकोनवने ॥१२॥ १ माशुगो वायुः. २ तृणामवत् . 63 For Private & Personal use only Page #78 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥३ ॥ RSSॐॐॐॐ संजरे निहींका निर्जीका देहपुजखानशुजान् । देव्यनयोरस्तदयोदारस्फारोरुशृङ्गारा ॥१३॥ अमृतमयरसफखानामानीयाहारमेतयोदत्ते । तुझेच कामजोगानजिरामानिष्टसंयोगान् ॥१४॥ साऽय तयोरित्यवदत्कदाचिदतिसोन्मदाऽमरी क्रूरा । गन्तव्यं मम खवणोदधौ सुधानुग्वरादेशात् ॥ १५॥ सुस्थितसुरेण साई तृणकचवरकाष्ठखएममृतकाद्यम् । संशोध्योदधिमध्यात् कृत्वस्त्रिःसप्त वेगेन ॥१६॥ यावदहमिहायामि स्थातव्यं तावदत्र हि युवान्याम् । चिन्ता कापि न कार्या धार्या चित्तेऽधृति व ॥१७॥ यदि दिन स्फुरति रतिः स्थितिजाजोरत्र मामकीनगृहे । तत्पूर्वदिगुद्याने तथोत्तरे पश्चिमारामे ॥१०॥ प्रावएमुख्यमृतुष्यमेकैकस्मिन्निहास्ति नित्यमहो। धान्यामुत्तीर्यातस्तत्र स्वैरं विहर्त्तव्यम् ॥ १॥ न पुनर्दक्षिणदिग्वनजूलागे सर्वथाऽपि गन्तव्यम् । यदहो तत्रास्ति महानयङ्करो विषधरो विषमः॥२०॥ तावपि तथैव तमिरमङ्गीकुरुतः कृतान्तजीत्येव । सैवमुदीर्य जगाम क्षणतः क्षणदेव रविबिम्बात् ॥ १॥ प्रतिषिधावप्येतौ रममाणौ रम्यविपिनवीथीषु । दक्षिणदिग्वनमारात्समीयतुर्वीक्षणोत्कमती ॥२॥ यावत्तन्मध्यनुवं प्राप्तौ जुर्गन्धदूषितघ्राणौ । तावत्करुणस्वरपरनरमेकमपश्यतां तत्र ॥१३॥ प्रेतवनस्थितशखाजिनाङ्गमिमं महाविलापपरम् । संप्रेक्ष्य चास्थिपूरं परितस्तौ बियतुः सुतराम् ॥ ४॥ तत्पार्धात्पप्रचतुरेतौ पूतैकमानसौ प्रायः। कोऽसि त्वं केनात्रानीतोऽसि कथं च पुरवस्थः ॥२५॥ १ कृत्वः उत्तरपदे यस्पेतिकृत्वा मध्यमपदलोपी समासः त्रिःसप्तपदेन सह कर्त्तव्यः । 64 NAMASASARAMAGAR वनमारात्समीणदेव रविवि । तावक ॥३३॥ Jain Education inte Hijainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ SANGR523435 सोऽवादीजदगीः काकन्दीवास्यहं वणिक्तनयः । स्फुटितप्रवहणमागामहमिह संवीक्षितः सुर्या ॥ २६ ॥ रमितं तया मया सह खब्वपराधेऽपि कुपितवत्येषा । कर्तिकया नित्त्वाङ्गं शूखायामस्म्यहं दत्तः॥२७॥ एवमनेके लोकाः शोकान्धौ पातितास्तया देव्या । कः कामिन्या वशगः कष्टमनिष्टं प्रपन्नो नो ॥२०॥ तघाक्याकर्षनतः प्रोद्भूतात्यन्तनीतिकम्प्राङ्गौ । तं प्रत्याख्यातस्तौ चिन्तासंतापसंग्रस्तौ ॥ ए॥ त्वघदहो आवामपि तया महामायया गृहे नीतौ।तिष्ठावो निगृहीताविव का गतिरावयोर्नवित्रीनोः॥३०॥ शृणुयान्नान्यो हि यथा तथा पुमानुक्तवान् वचः शनकैः । युवयोरपि पुरवस्था नूनं संजाव्यते मघत् ॥३१॥ तस्माद्दीनमनस्कान्यामाच्यामुक्तमार्त्तिवर्जिन्याम् । श्रस्मन्मरणत्राणोपायं दर्शय दयामय जोः॥३॥ करुणापरिपूर्णमनाः स ना समाचष्ट कष्टगः स्पष्टम् । एकोऽस्ति जीवितव्योपायः कायस्य चेत् क्रियते ॥ ३३ ॥ इह पूर्वदिशारामेऽत्यजिरामे सेलकाहयो यक्षः। स तुरङ्गरूपधारी परोपकारी सदाऽप्यास्ते ॥ ३४॥ पूर्णमावास्यायामष्टम्यामथ चतुर्दशीदिवसे । श्रागत्य वक्ति स नृशं के पथिकमवामि तारयाम्यहकम् ॥ ३५॥ अस्माँस्तारय पालय निर्नाथान् देशपुरपरिज्रष्टान् । स करिष्यति वस्तूर्ण मनोरथापूरणं निखिलम् ॥ ३६ ।। विषयासक्तेन मया तचनं नहि कृतं सुकृतगम्यम् । न जवयां श्रुतविन्या प्रमादपरता विधातव्या ॥३७॥ स्वीकृत्यैतस्य गिरं पुरन्तकुःखातिततिघनवृष्टिम् । व्यावृत्य ततस्तत्रागत्य वने स्नानमाधाय ॥३०॥ १ पुरुषः.२ पूर्णया सहितामाग्रस्या तस्साम्. 65 करवटा "सपनवृष्टिमान नवच्या पूर्ण मनो For Private & Personal use only Page #80 -------------------------------------------------------------------------- ________________ * उपदेश सप्ततिका. ॥३३॥ -%AA%%ACAAAAAECE श्रादाय धवलकमलान्याजग्मतुरेतकौ हि यगृहे । पूजोद्युक्तमनस्कावमनस्कावङ्गनासङ्गे ॥ ३ए॥ अन्यर्य नूरिजक्त्या नवनवयुक्त्युनवादजिष्टुत्य । इति विज्ञप्तिमकाष्टमिनिष्टकष्टोनवानीतौ ॥४॥ त्वं यक्ष रक्षकोऽसि प्रत्यक्षः कल्पवृक्षवदाता । त्राता प्राणिगणानामाानामाश्रयस्थानम् ॥१॥ एवं विज्ञप्तः सन् तुष्टः सुष्टुतऽपरि यदेशः। जक्त्या न हि कस्तुष्यति रुष्यति न हि कः परुषवाचा ॥४॥ प्रोवाच वाचमनयोविनयोद्यतचेतसोरसौ सुमनाः। के तारयामि के पालयामि किख साध्वसाकुखितम् ॥४३॥ अब्रूतामेतौ तं कारुणिकशिरोमणे ! महायद ! । वैदेशिकावशरणावावां तारय तथा रक्ष ॥४॥ यदेणाख्यायि तदा सर्वमिदं सुस्थतां नयिष्येऽहम् । सुदृढतया मत्पृष्ठारूढान्यां खलु जवां जोः॥४५॥ तस्या मायाविन्या मानिन्याः केटके समेतायाः। न हि शृङ्गारोदारा रूपरमा खोकनीया नोः॥४६॥ तजीरप्यतिमधुरा स्मरानुरागप्ररोहसंजननी । न मनाकर्णे कार्या कटुकाऽपि न मानसे धार्या ॥४॥ यद्यनुरागवशंवदहदयत्वं जातमेत/परिष्टात् । कथमपि युवयोस्त_हमुबाक्ष्य निजोरुपृष्ठतटात् ॥ ४॥ हेप्स्याम्यन्तर्जखधेरथ यदि समजावतां समालम्ब्य । स्थास्यत उन्नतपदवीं तधुवयोरर्पयिष्यामि ॥४ए॥युम्मम् ॥ प्रतिपेदाते तावपि तमुक्तमत्यादरात्तथेत्युक्त्वा । हृदयान्निवर्त्य राग तस्थतुरेकाग्रतरचित्तौ ॥५०॥ वत्रान्तरे तुरङ्गमरूपं निर्माय, ऊटिति निर्मायः। तावधिरोप्य कुमारौ वियदध्वनि संप्रतस्थेऽसौ ॥१॥ १ उपेक्येत्सर्वः.२ मकन्तौ कर्तृपदं. 66 AXISSASIGA ३३॥ Jain Educate For Private & Personal use only G ainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ CAUSAMARCH पवमानजयनगत्या सत्याधारः प्रयात्यसौ यावत् । तावत्समाजगाम व्यन्तर्यात्मीयधवखगृहे ॥ ५॥ स्वस्थापि तौ वृषस्यन्ती तत्रैतौ दृशा ह्यपश्यन्ती। विषसाद हदि नितान्तं कुत्र गतौ वश्चयित्वा तौ ॥ ५३॥ तावदवधिप्रयोगादवगतसम्यक्तदीयकसतत्त्वा । श्रागत्य खवएजखधावेषा तत्केटकेऽधावत् ॥ ५४॥ स्थित्वेयन्तं कालं मत्सद्मनि लोगजमिनुजूय । कथममिखित्वा चखितावहो लवन्तौ महाधूतौ ॥ ५५ ॥ निर्मुच्यैनं वश्चकमश्वीजूतं कृतान्तमिव नूतम् । मामाश्रित्य पुनर्लोस्तथैव सुखिनौ युवा जवतम् ॥ २६॥ नो चेन्निशितेनतेनैव कृपाणेन पातयिष्यामि । मस्तकयोयुगसमिदं प्रबलं कूष्माएमफखवदलम् ॥ २७॥ इत्याधुदग्रवचनैर्न दुब्धौ तशुणेष्वपि न लुब्धौ । प्रबखैरप्यनवनरैर्न सह्यव (वि)न्ध्याचलौ चखतः ॥ १० ॥ निरुपमरूपवती सा ह्यगण्यखावण्यमङ्गमादधती। शृङ्गारोदारगिरं जजप सङ्कटपजन्मवशात् ॥ एए॥ हा कथमनाथिकाऽहं दुस्सहविरहाग्निदाहसंतप्ता । श्रशरण्यारण्यगता हरिणीवाहं भ्रमिष्यामि ॥६॥ मुक्त्वा मामनुरक्तामबलामेकान्तकान्तकमनीयाम् । प्राप्तौ पथिकावस्थामस्थानोद्यानसन्मानौ ॥६१॥ न कदाचिनो जवतोरपराधः क्रोधतः कृतः कोऽपि । हेतोः कस्माद्रुष्टौ सन्तुष्टौ पश्यतोऽनिमुखम् ॥ ६॥ सौवाङ्गसङ्गसखिलासेकादेकान्तशैत्यसमुपेतम् । विरहार्जितप्तमङ्गं मदीयमेतत्प्रकुर्वाताम् ॥ ६३ ॥ इत्यादीन्यपि जणितान्यवगणयित्वा न वै विलोकयतः । एतस्या श्रपि सन्मुखमेतौ यावत्सुदृढहदयौ ॥६५॥ १कामार्य पश्यन्ती. २ कामवशात्. ३ हीनवळयक्षरूपस्थानोचतसन्मानौ. १ मवन्ती. 62 कलर For Private & Personal use only Page #82 -------------------------------------------------------------------------- ________________ छपदेश सप्ततिका. ॥३४॥ ॐॐॐॐॐॐॐॐ श्रवबुध्यावधिबोधात्सविरोधादीतमानसक्रोधा। मघचष बलिष्यति जिनरक्षित इत्यवश्यतया ॥६५॥ प्रावर्तत सा वक्तं युक्तं किमदस्तवाप्यहो कर्तुम् । जिनरक्षित! दशिरोमणे! कथं गणयसि तृणाय ॥६६॥ जिनपातितोपरिष्टादिष्टा वाञ्छा कदापि मे नासीत् । हृदयाजीष्टस्तु जवानेवाधिक्येन तत्त्वतया ॥६७॥ जिनपतितः कदाचिद्यदिन वदति रुष्टधीर्मया सार्धम् । तव पुनरेतन्मौनावलम्बनं नैव युक्तमहो ॥६॥ त्वहिरहे मम हृदयं निर्दय ! संस्फुटति नृतसरोवरवत् । तत्प्रीतिपाखिकरणाधारय वारय विषादनरन् ॥ ६ए॥ नाहं त्वया विरहिता हितानि मन्ये वनानि गेहानि । हानिरियं महती ते यन्मामपहाय यासि रताम् ॥१०॥ चरणरणन्मञ्जीरा हीरादपि मधुरवादिनी वदने । तपरि ववर्ष हर्षा त्रिदशी सौवर्णकुसुमजरम् ॥ १॥ उत्कर्षतया स तया समुदीरितवाक्यमादराच्छृण्वन् । विद्यः स्मरशरनिकरैः स्मरैंस्तदीयाङ्गरूपगुणान् ॥ ७॥ तस्या मायाविन्या विज्ञानममानमङ्गजं ध्यायन् । विस्मारयन् समस्तं शूलादत्ताङ्गिगी प्रसरम् ॥ ३॥ प्रथमरतास्वादसुखोन्मुखीजवनिर्जयत्वमाश्रित्य । सेखगयाख्यातं विषव विषम समवधूय ॥४॥ शानाय सुरजिगन्धान प्राणप्रियकारिणस्तथारूपान् । जिनरहितः प्रपश्यति तदनिमुखं विमुखसुकृतौषः ॥ ॥ चतुर्जिः कसापकम् ॥ विषयामिषलवलुब्ध स्तब्ध स्वन्त्रातृमोहनिर्मुक्तम् । अवगत्य सेलकाख्यस्तमपातयदम्बुधौ पृष्ठात् ॥१६॥ निपतन्तं गगनतवात् प्रवृधकोपानला बखादमरी। निःसंशयं मृतस्त्वं प्रपखाय्य व्रजसि रे दास ! ॥७॥ 68 CHAKAARIABARSA ॥३४॥ Jain Education Inte For Private & Personal use only .law.jainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ AARAK श्रुत्या श्रुताऽपि नाहं दृष्ट्या दृष्टापि दुष्ट ! पापिष्ठ । नुक्त्वाऽजीष्टसुखानि प्रपष्टवानस्यथो धृष्ट ॥१०॥ प्रलपन्तीति सुनिष्ठुरमम्बरदेशादधत्त निपतन्तम् । तीदणक्षुरप्रधाराग्रेण बिजेदास्य सर्वाङ्गम् ॥ ए॥ तदनन्तरं शरीरं निशितकृपाणेन खएमशः कृत्वा । प्रददौ दिग्देवीन्यो बखिमस्यासावनायासात् ॥०॥ कुर्वाणा कलकलरवमतिनैरवनैरवीव सुर्येषा । खोजयितुं जिनपालितमगात्तुरङ्गाग्रतस्तूर्णम् ॥ १॥ सोऽप्येकाग्रमनाः सन् सेलकमात्मीयसवयसं जानन् । देवीं स्ववैरिणीमिव मन्वानोऽखड्यन्मार्गम् ॥ ३॥ संप्राप्य पुरी चम्पामनुकम्पापूर्णमानसो यहः । स्वगृहे मुमोच चैनं कुशलेन स्वट्पकालेन ॥३॥ मातापित्रोरने निजानुजव्यतिकरं प्ररूपयति । अम्रप्रपातपूर्व तावपि कुरुतोऽस्य मृत्युविधिम् ॥ ४ ॥ जिनपालितः कदापि हि सरुसंयोगमाप्य निष्पापः। दीक्षा कक्षीचके वक्रेतरनिर्मदस्वान्तः॥५॥ सम्यगधीत्यैकादशसङ्ख्यान्यङ्गान्यनङ्गनिःसङ्गः । व्रतमुररीकृत्य चिरं घिसागरायुः सुरः समजूत् ॥६॥ सौधर्मादायुःदयमेत्य विदेहेऽवतारमासाद्य । चारित्रं सुचरित्वा स सिधिमुपयास्यति प्राज्ञः॥७॥ अत्रायमुपनयः खलु विज्ञेयः प्राणिनिमहाप्राज्ञैः। श्रात्मप्रबोधहेतोवैराग्यविकाशनार्थ च ॥ ॥ अत्रार्थे सिधान्तगाथाःजह रयणदीवदेवी तह इत्थं अविरई महापावा । जह खाइत्थी वणिया तह सुहकामा ऽहं जीवा ॥ ए॥ जह तेहिं नीएहिं दिछो श्राघायममखे पुरिसो । संसारपुरकन्नीया पासंति तहेव धम्मकहं ॥ ए० ॥ ॐ4%AEXAM - Jain Education international Page #84 -------------------------------------------------------------------------- ________________ सपदेश सप्ततिका. जह तेण तेसि कहिया देवी पुरकाण कारणं घोरं । तत्तो च्चिय नित्थारो सेखगजस्काउन य श्रन्नो॥ ए१॥ तह धम्मकहो जवाण साहए दिच्चविरयसहावो । सयलहहेजजूया विसयअविरशत्ति जीवाणं ॥ ए॥ सत्ताण उहत्ताणं सरणं चरणं जिणिंदपन्नत्तं । आणंदरूवनिबाणसाइणं तह य देसे ॥ ए३ ॥ जह तेसिं तरियबो रुद्दसमुद्दो तहेव संसारो। जह तेसि सगिहगमणं निवाणगमो तहा इत्य ॥ ए॥ जह सेखगपिन जो देवी मोहियमई । सावयसहस्सपउरम्मि सायरे पाविळ निहषं ॥ ए५॥ तह अविरईश नमि चरणजुङ सुरकसावयाइने । निवर अपारसंसारसायरे दारुणसरूवे॥६॥ जह देवीधरकोहो पत्तो समण जीवियसुहाई। तह चरणविन साहू अस्कोहो जाइ निवाणं ॥ ए॥ ॥ति जिनपाखितजिनरहितदृष्टान्तः॥ अथैव ये कुर्वन्ति ते संसारपारगामिनः कथं स्युरेतापरि सप्तमं काव्यमाह । पूर्वकाव्ये सरागनीरागतोपरि दोषगुणाबुदाहृतौ, तदपि सरागत्वं परिग्रहमूलं, परिग्रहस्तु प्रतिषेधुमशक्यः, तघर्जकाः संसारकान्तारपारं प्रामुयुः, इत्येतदर्थसूचकं काव्यमाह परिग्गहारजजरं करंति, श्रदत्तमन्नस्स धणं हरति । धम्म जिणुचं न समायरंति, नवनवं ते कहमुत्तरंति ॥७॥ व्याख्या-ये नराः परिग्रहारम्नजरं कुर्वन्ति, परि समन्तात् गृह्यते इति परिग्रहः, श्रारम्नणमारम्नः, परिपहचार 70 Jain Education Intematon For Private & Personal use only Page #85 -------------------------------------------------------------------------- ________________ म्नश्च तयोर्जरस्तं, परिग्रहमन्तरेण आरम्नो न स्यात्, आरम्नमन्तरेण परिग्रहोऽपि न स्यात्, प्योरपि पापमूलत्वमावेदितं तं ये नराः कर्तारः तथाऽदत्तमवितीर्णमन्यस्य परस्य धनं स्वर्णरूप्यादि हरन्ति चोरयन्ति, एवमपि कृत्वा यदि जिनोकं धर्ममाश्रयन्ते तदा सिद्धिसौंधाधिवासलाखसाः संजायन्त एव, नास्त्यत्र सन्देहः । चिल्लातिपुत्रदृढप्रहारिप्रभृतयोsनेके प्रबुद्धाः श्रूयन्ते । अथ च ये परिग्रहारम्भपराः परधनस्य पश्यतोहरा छापि भूत्वा धर्म जिनोक्तं न समाचरन्ति । जवनं जवः संसारः स एवार्णवस्तं कथं ते उत्प्राबट्टयेन तरन्तीत्यर्थः । श्रथ तात्त्विकोऽर्थः गृहिणः प्रभूतं परिग्रहं प्रगु एयन्ति तथा परकीयान्यपि वस्तूनि कर्मवशात्स्वी कुर्वन्ति । प्रान्ते चेजिनोदितं धर्मं कुर्युस्तदा जवानोधेः पारं खनेयुः ( रन्) एवेति काव्यार्थः ॥ छात्रायें शशिशूरदृष्टान्तः— नयर म्मि खियिनामे सच्चायफलदलारामे । सोइंततुंगधामे दूरुप्रियवेरिसंगामे ॥ १ ॥ ससिसूरनामधिका तत्थ 5वे जायरो परिवसंति । रायजुवरायनूया आणुकंपिणोपायं ॥ २ ॥ सूरो सूरसहावो इहपरजवियम्मि सयलकामि । दोसाणंदियचित्तो ससी ससिबुलकलंको ॥ ३ ॥ सूरो तहाविहाणं श्रेराणं निसुऊिण उवसं । पब निरव परिवन्नो पावनिधिन्नो ॥ ४ ॥ पत्तो गीयत्थतं निग्गंथत्तम्मि निचलम्मि विजे । नियमाबोणत्थं संपत्तो तत्थ सत्थरुई ॥ ५ ॥ जायावि वंदत्थं समागर्ज परियषेण समयुग । मिचमदुरस्करवाणीइ उवएसं देइ सूरमुणी ॥ ६ ॥ 71 Page #86 -------------------------------------------------------------------------- ________________ उपदेश 5456 CAE% सप्ततिका. ॥३६॥ **** राय श्मा रायसिरी चवखा चवयुव इत्यिकन्नुछ । पिप्पलपत्तुब तहा जोबणरूवारिधी ॥७॥ जंदीसइ पच्चूसे तं मन्नएहे न तारिसावत्यं । श्रन्नारिस निसाए न एगवत्था पयत्याणं ॥७॥ जरजबारया य जया जाया जाया तया न मन्नति । तणुयं पि तणं व जणं अवमन्नती तबयणं । ए जस्सत्थे बहु अत्थं श्रजा (क्रि) णसि घणेहि पावकम्मेहिं । जूरिपरिग्गहपूरं दूरं धम्म पमुत्तूणं ॥१०॥ जीवियमेयमसासयमवस्समवणीस मुणसु मणमने । अन्नस्स हरसि धणधन्नपुन्नदेसाश्यं कह णु ॥ ११ ॥ चाइ बहुविहेहिं हिवएसेहिं बोहिले एसो।न दु पमिवुन सुन सुक्षेण कुतो य इंगालो ॥१॥ काऊणं कारणं घपजीविघायमायईविरसं । आमिसमसिऊण तणुं पोसित्ता मझापाषणं ॥१३॥ नरयगईपाउग्गं उग्गं कम्मं समझिाणेऊएं । कालकमेण मरिलं रयणप्पहनार जाउँ ॥१४॥ श्रद सादु सूरनामो कामोयहिसोसणे अगस्थिसमो। निरवङ पबज परिपालिय वाखियप्पमणो ॥ १५॥ संखेहणाविहीए अणसणमाराहिऊण पळते । सोहम्मकप्पवासी जासुरबोंदी सुरो जाउं ॥ १६॥ उहीपलंजणेणं नियत्नायरमाश्माइ पुढवीए । उप्पन्नं जाणिय तस्कषण घणवेयणान्नं ॥ १७॥ यणजेयणतामणदसणुप्पामणपमुरकरकेहिं । अविहुरियंगुवंगं अणुकंपाए समागम्म ॥१०॥ सूरो जास नाउय श्राऊकम्मं तया नरयजुग्गं । तुमए बर्ड सुदढं तेणेरिसवेयणो जा ॥१॥ सामन्नमसामन्नं मए पुणो पाखियं महापुन्नं । तेणम्हि थई पत्तो तियसोचियरिधिवित्थारं ॥१०॥ 72 ERCRAF%****** **65 ICChainelibrary.org Jain Education in Page #87 -------------------------------------------------------------------------- ________________ ससिणा नणियं किमहं करेमि पमिऽम्हि पारवस्सम्मि । ससिणेहचेयसा तो सुरेण उप्पामिळ सहसा ॥१॥ नवणीयस्स व पिंको जलणुत्तविन जदेह कत्थीरो। गलिङ गखिजं निवम करसंपुमऊ तदा देहो ॥२॥ जह जह उप्पङा से अगाहबाहा सुरसहा बहुहा । विसरसरं बारसई सुहयरं तह तहा स हहा ॥१३॥ साह बंधव मुंचसु मामित्तो निहुराउ कहा। जह य निवित्ती हवई किं किजाइ संपयं जाय ॥२४॥ ताहे अहे विमुक्को संजायकिवेण तेण देवेण । नगि य सहोयर पुवमेव बदुयाहिं जुत्तीहिं॥२५॥ तुममंगमप्पणो किं पोसेसि असासयं अन्जरकेहिं । मंसेहिं मनापाणप्पमुहेहि असंखपावहिं॥२६॥ देहस्स सारमिणमेव थेवकालीपजीवियवेण । जं अशिकार धम्मो कम्मोरगजंगुलीमंतो ॥२७॥ श्रमियपरिग्गहकरणं परधणहरणं परस्थिगमणं च । न हु कालं जुत्तमिणं ज नवे जवपरिजमणं ॥२०॥ तो नारएण वुत्तं सत्तं श्रवलम्बिऊण गाढयरं । तं मह देहं गेहं सबाणत्याण पावाणं ॥२॥ बिंदसु जिंदसु कुट्टसु गंतूणं तत्य मुस्कियं कुणसु । जेणाहं होमि इहं सुहिजे हवेयणुम्मुक्को ॥३०॥ तियसेणुष्ववियं तो निजीवणं किमंग अंगणं । अमुणा दुहीकएणं निघणजणदंगणेणुब ॥ ३१ ॥ जइ पुर्व सलिला बंधिजाइ पाखिया त सुहान दुपाणीयप्पसरे सकिजा बंधिलं सा य ॥३॥ संप पुण किं किजाइ कमाण कम्माण उपमिकताएं । पुदि सुच्चिन्नाणं वेश्त्ता अस्थि नणु मोरको ॥ ३३ ॥ न पुणो थवेयश्ता तवसा वा कोसश्तु मुरको य । एवं जणिकण सुरो संपत्तो श्रप्पणो ठगणं ॥३४॥ 73 उप.७ Jain Education Inter For Private & Personal use only Mil.jainelibrary.org Page #88 -------------------------------------------------------------------------- ________________ 464525 सप्ततिका. उपदेश इत्थं जे नणु जीवा पुर्व कुषंतणेगरूवाई। पावाई ते पडा पडणुतावं वहति जिस ॥ ३५ ॥ किच्चा बहुयमकिच्चं सर्व जे धम्ममरिहसंदिई। पढ़तेऽवि हुन कुएंति तेसि कहमित्य नित्यारो॥३६॥ ॥इति शूरशशिदृष्टान्तः॥७॥ अथ ये परिग्रहादत्त (थ) विरतिजाजः श्रीसर्वज्ञाझाविमुखास्ते संसारज्रान्तिलाजः प्रोकाः, प्राक्तनकाव्ये प्रातिकूयेन दृष्टान्तदर्शनादयानुलोम्येनातनकाव्यमाह याणं जिणाणं सिरसा वहंति, घोरोवसग्गा तहा सहति । धम्मस्स मग्गं पयमं कहंति, संसारपारं नणु ते खहंति ॥॥ व्याख्या-ये जना श्राज्ञामादेशं जिनानामहतां शिरसा मस्तकेन वहन्ते, ये च पुनर्घोराश्च ते उपसर्गाश्च घोरोपसर्गास्तान् सहन्ते, अथ च धर्मस्य मार्ग प्रकट निश्वमतया कथयन्ति ते, नन्विति निश्चित संसारपारं खजन्ते । तबब्देन यबब्दोऽपि सूचित एवेत्यदरार्थः । अत्र काव्ये संसारपारप्रापणोपायः पदत्रयेण त्रिधा दर्शितः, एतैत्रिनिःप्रकारैरनेके सिविं प्राप्ताः, ये जिनाज्ञां पुरस्कृत्य घोरोपसर्गसोढारस्त एव सिधिसौख्यलोकारो, न पुनः श्रीसर्वज्ञाझाविमुखाः सर्वथाऽनिष्टजूयिष्ठवपुःकष्टस्रष्टारोऽपि पारप्रापका, बाखतपस्विजनवत् । तथा समध्विनः प्राकट्येन कथयितारो रिशः सिखाः। इग्विधाचारचारिमधरा नराः संसारावारपारपारगामिनः स्युरिति जावार्थः। ये पूर्वमेव जिनाज्ञारा 74 A ॥३७॥ E % Jain Education in For Private & Personal use only K ujainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ धकास्ते सुखेनैव सिद्धिसाधकाः स्युरत्र किमाश्चर्यं ? ये तु जन्मनैव घोरकर्मकारिणः पश्चाची जिनाज्ञाधारिणस्तदनु तीत्रोपसर्गानुभूत्या जीवितान्तकारिण इति चित्रं । एतेऽपि केवलश्री जो कारः श्रूयन्ते श्री भरतादयः । 'श्चत्रार्थेऽर्जुनारामिकदृष्टान्तः सूच्यते इत्थेव जारहे वासे पुरे रायगिहाजिहे । श्रासी पासीकयारामो अणो नाम माखिजे ॥ १ ॥ रुसी या रुरकसतिया । तस्सत्थि वाकिया एगा पाकियाणे गपचवा ॥ २ ॥ सोय बंधुमईनासहि सुदिल जिसं । पाले नियमारामं ककुम्बुब निरंतरं ॥ ३ ॥ त सुमाई आत्ता विकणे पुरंतरे । विढवेश बहुं दवं सर्व करूं पसादई ॥ ४ ॥ नया सो सपत्ती वलित्ता वणभूमि । जागइ पुरं पुप्फपकली विग्गपाणि ॥ ५ ॥ तस्सारामस्स पासम्मि कुखक्कमसमागयं । जरकमुग्गरपा हिस्सात्थि देवलं महं ॥ ६ ॥ लोहस्स पलसहस्सनिम्मियं मुग्गरं करे । धारेइ सप्पजावो सो तर्ज मुग्गरपाणि ॥ ७ ॥ तस्स पूछ पसा तमितं सजारियं । पासितु जरकगेहम्मि पुद्धिं चैव पविया ॥ ० ॥ इब्नार्ण नंदा उच्च जुबणुम्मायपेलिया । सलिया कामसङ्क्षेणं महद्वेष अहन्नया ॥ ए ॥ नोनं गोधिकत्तारो मंतमेवं कुांति ते । रमामो रमणिं एयसंतियं माखियं बला ॥ १० ॥ बंधिचा य मंतिता पलनी जूय संठिया । जस्कगेहकवाकस्स पिछर्ज विरुध्या ॥ ११ ॥ 75 Page #90 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका ॥३ ॥ नोट पासई घस्से कान दुनिसारे । श्रबो कोवि कार्मधो न पस्सइ दिवानिसं ॥१॥ जुत्ताजुत्तं न याति इहा कामविविया । कुखम्मि मखिणतं च न तत्तं न पवित्तयं ॥ १३ ॥ जावित्थ संपविको सो ताव उमावि बहुं। निबन्यो दढबंधेहिं तेहिं श्रङ्गणमालित ॥१५॥ तकंतं तस्समरकं ते मुंजति नणु निम्जया । खजामजायनिम्मुका दुका य जद सापया ॥ १५ ॥ कामुया ते जहिलाए हसति विलसति य । तीए सधिं सुनिधम्मा कम्माणजाणसजाया ॥१६॥ मुखं तिरकं तितिरकतो सारीरं माणसं तहा । चित्तम्मि चिंतए एवं अनन्नसरिसा मए ॥१७॥ पत्ता विमंबणा एसा जा जम्मे वि अपत्तया । जम्मा वि मए एसो सम्ममाराहि सुरो॥१०॥ मुहा एयस्स सेवाए कालो निग्गमिट मए । कायम्मि मणिबुद्धीए हहा मुझेण वत्तियं ॥१॥ का मलिणका वि इहा हंसो व जाणि । सियादो वि हु सीहुव मनिट मूढचेयसा ॥२०॥ पच्चरकं पिरकमाणोऽवि ममेवं खु विमम्बियं । न जाउँ परकवाखो स वश्तोब निचयं ॥१॥ तस्साकूयमिमं नच्चा पञ्चायणपरो बहुं । जरको तस्संगमाविस्स तोमे दढबंधणे ॥२॥ मुग्गरेण सुतिरकेण ते उच्च तरुणे नरे । इत्थिसत्तमए कोवापूरि सो विणासए ॥१३॥ श्रङ्गुषो दुकाणो नूठ बडुम्माजब रोस । पुरस्स सयवस्सावि पोराणपावदोस ॥२४॥ निच्च हण रोसेण बन्नरे इत्विसत्तमे । उवद्दविउमारो जणो तेण पुरळि ॥२५॥ 76 |॥३०॥ Jain Education A ww.jainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ एवं विनाय रायावि सेणि दु सुसंकिर्ड पमहप्फालणापुर्व घोसावर पुरंतरे ॥२६॥ रायाणो वावि रंका य जो जो कम्मकरा नरा । सवे सुणंतु निस्संकं सावहाणेण चेयसा ॥२७॥ अङ्गुणो मालिउ जो उ रोसपाखि य सो । टाखि पुबपुन्नेहिं पावपूगेहि मालिङ ॥२०॥ सत्तजीवविघाएण सबहा वेरिजच जो। संजाऊ वट्टए एयपुरस्स नणु संपयं ॥२॥ त पुराउ मा कोइ निग्गन गुरू लहू । श्रप्पणो जीवियं सधे रकंतु पुरवासिणो ॥ ३०॥ तहा चेव पकुवाणा जणा चिति नायरा । धणाज तह धन्ना जीवियं खलु वसहं ॥३१॥ जन पावर सो पावो पुरवासिजणे त । परिए विदु हम्मंतो वट्टर उस्सहावडे ॥३२॥ अन्नया धन्नपुनंगिचक्कवायदिवायरो । सायरो सग्गुणस्सेणिमणीणं महिमागरो ॥ ३३ ॥ वघमाणोरुतेयस्सी जसंसी सुकिवालु: । समोसढो जिणस्सामी वधमाणो पुरा बहिं ॥ ३४ ॥ युग्मम् ।। संकमावमियाणेगलोगसोगावहार । तार जबजीवाणमएंताण नवंबुणो ॥३५॥ तबंदणकए कोवि नेव निग्गबई जणो। अाणारामिनप्पन्नसज्ऊसाउलमाणसो ॥३६॥ ताव सबे विधम्मित नक्किायारधारया । संकविय जाव निलम गोवजायई॥३७॥ जिणिंदागमणं नच्चा हरिसंकुरपूरि। सुदंसपो महासिकी सइंसणगुणाय ॥३०॥ जपणीजणयाणग्गे विनवे जिसरं । वंदिलं जामि ते बिति वंदादि श्ह चेव जो ॥३॥ 22 For Private & Personal use only Page #92 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. पाल सुद्धधम्मस्स निग्गउँ नियमंदिरा । सुंदरायारसोहियो रहरूढो य चमि ॥१०॥ जिणाजिनमणाकंखी एगागी जा पुरा बहिं । निजगाम महासत्तो पावेपन्नेसिङ तया ॥४१॥ सजाणो ऽडाणेणेव वद्दलेणेव चंद । तेण सो दिमत्तो विकरे काऊण मुग्गरं ॥४॥ जेसिजीसणायारधारिणा विग्यकारिणा । धावि केमए ताव दुरप्पा निकराहमो॥४३॥ युग्मम् ।। जावागढ वेगेण ताव सेठी सुदंसणो । श्रजी मणममि रहा उत्तरि खडं ॥४॥ न मणागंपि संखुशो होऊण जिएसंमुहो। पासजम जयवं वंदमाणमघाणसंठियं ॥४॥ एवं संथुपमाणो सो कार्य सागारमणसणं । पमिमाए संगिङ सेती मेरुसिंगुख निच्चलो ॥१६॥ छ त जमतो सो सिणिो य चनदिसिं । धम्मप्पन्नावसंरुयोन सक्को काठ विप्पियं ॥४॥ दीपाणणो य निविन्नो सिणिो य पुरो विपसन्नं सोमबिंबुव सिकियो पिरकए मुहं॥४०॥ सिधिम्मप्पनावण नको सो कापमंतरो। मुडानिमीलियो (श्र) श्रङ्गुषो पनि नुवि ॥४॥ खणेण खचचेयन्नो किमकी मए कयं । वाया जपतो का एसा मज्क मूढया ॥५०॥ सिक्षिणा पारिउस्सग्गेणेसो एवं वियाहि । देवयाहियिंगेएं जो जद्द नवया कयं ॥५१॥ तं नो सरसि किं चित्ते जनरा बनिवाश्या । रमणीसत्तमा रोसावू(चूरियारुपदिक्षिणा ॥॥ निसम्म दारुणं कम्ममेयमप्पविणिम्मियं । इहन्नत्याविषुकोहदायगं धम्मघायकं ॥ ५३॥ 78 ॥३ ॥ For Private & Personal use only Page #93 -------------------------------------------------------------------------- ________________ SMSAMROCRA%A9ACANC घिद्धी मह कहं सुद्धी एयम्हा पावकम्मुषो।श्रणायारपरेणेत्य हारियं जम्ममप्पणो ॥५४॥ पमामि गिरिसिंगा विसामि जखएंतरे । करेमि श्रप्पणो घायं नबंधेमि किमप्पयं ॥ ५५॥ इच्चाइ पखवंतो सो वारि सिहिएण तो । सामि पेडसु दिनीए वीर तेलुक्कबंधवं ॥५६॥ पावोवसमणोवायमापुडसु परिप्फुस । जउँ तुम सुही होसि इत्थ वान्नत्य वा जवे ॥ १७ ॥ एवमेयंति तेणंगीकए तबयणे खणा । दोदि संचलिया सामिसमोसरणसंमुहं ॥ ५० ॥ उत्ताश्त्तमाईये जिपरिधि तु पासिया । पमोयपुखयाश्नदेहा नतिजरेण ते ॥ एए॥ पंचंगपणिवाएण पणमित्तु जयप्पहुं । उचियणमासीणा विणया एयमत्थया ॥६॥ सुहारसस्स रेजिब पारघा धम्मदेसणा । पहुणा मंजुघोसेण सवणाणंदकारिणी ॥६१ ॥ पाविचं समयं सामिमापुछ अहसागो । नीरु नवपावा दवाव महागठ॥६॥ जीवसंजारसंहारमुक्कयाउ अहं कहं । मुंचिस्समिह संसारे सारे पावकम्मुणा ॥ ६३ ॥ गोवामयस्स मम्मि जहा वो समायरं । तहेव कम्म कत्तारमणुजाइ श्रसंसयं ॥ ६॥ वेश्त्ता कम्मणो मुरको श्रवेश्ता पुणो न हु । कोसश्त्ता तवेणं वा मुरको जीवस्स नन्नहा ॥६५॥ जो पवळसु पक्षकमणवक्र मणुक्रायं । काउंतिवाणि कम्माणि निहणेसु खणवि ॥६६॥ १ मनसः प्रावस्येन यो जक्तम्. AAAAAAAAKRA 79 Jain Education atemational For Private & Personal use only Page #94 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥४०॥ ॐॐॐॐॐ एवं गुणगणोवेयं सुणित्ता पहुलासियं । अवगम्म पहं सम्म मोस्कस्स सुहसाहगं ॥ ६ ॥ श्रचणणाह विनत्तं जोमियंजखिणामुणा । सुप्पसायं करेऊण नित्थारसु नवोदहिं ॥ ६ ॥ पवितं देसु चारितं सकरंजोरहेण मे । जेषाहं जरमञ्चूर्ण न गणेमि जयं मणे ॥६॥ एसो वयस्स जोग्गुत्ति विनाय जगसामिणा । दिकिट सिस्किन गुत्तअत्यसिरकं च तकणा ॥३०॥ वेरग्गमग्गमावन्नो धन्नो पुनोदएण सो। तिवं तवं करेमाणो जम्माजा सुहनावणो ॥१॥ जय श्रन्नं तो न पाणं सो जड़ पाएं तो न बत्तयं । एवं परीसहं सम्म सहमाणो निरंतरं ॥ ७॥ सत्तुवग्गे न रूसेइ मित्तलोए न तूस । पोसे सुहकाणेणमप्पाणमणुवासरं ॥ ३ ॥ सो एसो अङ्गुषो पावो पावोदयसमन्निए । जेणुवद्दविर्ड खोर्ड निक्कारणपुरारिणा ॥ ४ ॥ श्रणानपासंमो चमो मोणबयस्सिन । इमं मारेह तामह तोह जणवेरिएं ॥ ५ ॥ एवं तिगचउक्केसु चच्चरेसु य सबळ । वयणाई सुणेमाणो माणोज्यिमणंतरो॥ १६॥ पुबवेरियलोयाणमुबेयस्स निबंधणो। सहमाणो महाघोरोवसग्गे पुस्सहे मुणी ॥७॥ खंति चित्ते निवेसित्ता अप्पाणमणुसासईनासए संमुहं नेव मणागमवि निधुरं ॥ ७० ॥ घाश्या जं जणाणेगे तुमए तिबरोसिपा। तक्कम समुश्मं ते सम्म सहसु सबहा ॥ ए॥ चवेमामुखिजीहिं तामिांतोऽवि निधुरं । सो दुचेहिं निकिहिं सुछ कतितिरकई ॥७॥ 80 ४ ॥ Jain Education in For Private & Personal use only Prajainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ NAGACANASAMAC% सुकमाणम्मि संपत्तो खवगस्सेषिमासिउँ । बम्मासपरियायते जाउं अंतगमो जई ॥१॥ जिणिंदाणं सिरे किच्चा जे सहति परीसहे।खविता पुवकम्माईते सिकंति जहळुषो ॥३॥ ॥इति पदधयोपरि कथानकमार्जुनम् ॥ श्रथ "धम्मस्स मग्गं पयमंकहंति” इति पदं व्याक्रियते-ये धर्मस्य मार्ग प्रकटं निर्व्याजतया निवेदयन्ति, नन्विति निश्चितं, ते संसारस्य पारं पर्यन्तं खजन्ते । यदुक्तम्-"उम्मग्गदेसणाए मग्गं नासंति जिणवरिंदाणं । वावन्नदसणा खलु न दु सब्जा तारिसा दषु॥१॥फुमपागम्मकहंतो जहध्यिं बोहिताजमुवहणजह जगव विसालो जरमरणमहोयही आसिाशा" अत्रार्थे शिवजश्रीयकोदाहरणमुदाहियते- अत्यत्थि पुरी कोसंबिनामिया नामिया न वेरीहिं । जा हरिसॉव रेहइ सुतरकंपअन्नबलजद्दा ॥१॥ तीए पुबदिसिध्यि उजाणुत्तुंगचेश्यनिविछो । अइनिसियपरसुपाणी वट्ट जरको परसुपाणी ॥२॥ तब्नवणमफदेसे कालस्सग्गं सुनिच्चलं काळं । साहू सुदंसणो सो अहन्नया संविळ अस्थि ॥३॥ तस्सेस तवोनिहिणो जरको पच्चरकवेरि जाउँ । अश्योरुवसम्गाई करे तच्चित्तखोहत्थं ॥४॥ अहिरवेणं ( सो नण) मसइ घ (ध) स काउ हत्थियो रुवं । जीमट्टहासमासयनिही कुणा रस्कसो होटं ॥ ५॥ तहवि हु सो न दुबीह ईहा सिवसुस्कमरकयमबाहं । अह मुणिलं तम्मणगयजावं समुश्न्नहरिसजरो॥६॥ १ कृष्णसभेव. २ गरुडप्रद्युम्नवलभद्रा यस्यामेतादृशी कृष्णसभा नगरी तु सुताक्षकामसैन्यभद्रवती. 84 Jain Education in vijainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ उपदेश ॥ ४१ ॥ Jain Education Inte तुमुद्दवि बाढं दाढं दाऊण सप्परूवेषं । हणिजे करिरूवेषं जटिं श्रइनिछुरं वकं ॥ ७ ॥ तं खमसु खमानिहिणो तुह पयपमस्स सेव म्हि श्रहं । श्रप्पन अभीयं मुणिमेयं विन्नवइ जस्को ॥ ८॥ त्रिनिर्विशेषकम्। इत्यंतरे पुरोहियपुत्ता सिवनद्द सिरियनामाणो । तत्यागया किसंगं नियंति मुणिमुग्गतवनिरयं ॥ ९ ॥ किमहो मुदि श्रप्पा दप्पाइ विवइत्तु सबमवि । खिवि कुठे कडे निठुरतवचरण किरियासु ॥ १० ॥ किं जो सहसि परी सङ्घग्गं सग्गं च मोरक महिलससि । श्रत्थे दिस्समाणे को एवं उमइ सुमई ॥ ११ ॥ तवकणं धम्मो धम्मेण धणं घणं नवे नुवणे । तत्तो श्रारंजनरो तर्ज तो य संसारो ॥ १२ ॥ तम्हा तुइ धम्मणमजुग्गमुग्गोरुबंजयारिस्स । इय मुनिवहासपरे ते दहुमणिघ्वयनेि ॥ १३ ॥ तबार णिक्कताणो जरको पसरंतचित्तवहुमन्नू । उप्पामियखरपरसू तन्निह हे मुलसिउ॑ ॥ १४ ॥ युग्मम् ॥ तयांतरं सुतरलियनयणा दीपावणा 5वे ते य । श्रक्षीणा मुणिचलणे पहु रस्कसु अम्ह इय जणिरा ॥ १५ ॥ अम्हाण तुमं सरणं मरणं समुवहियं श्रायंडेवि । एयार्ज वसणार्ड जीवियमम्हाण देहि पहो ॥ १६ ॥ तहरूवे ते दरुं जरको तेसिं पसन्न जाउं । तो पारिय उस्सग्गं मुखिया ते सिग्घमि वृत्ता ॥ १७ ॥ दुच्चरचारितरं चरंति जइयो सिवत्थमेव फुरुं । तं पाविजाइ नीरागदोसमोदेहिं पाणी हिं ॥ १८ ॥ जो पुए सरागधम्मो सो य समप्पेइ सग्गरजाई । जाय परंपराए परमपयपसादयो धणियं ॥ १७ ॥ धम्मा घलानो जं जणियं वुत्तुमवि न जुत्तं तं । जं सबेऽवि पुमत्था धम्मार्ट सिद्धिमुवर्जति ॥ २० ॥ 82 सप्ततिका. ॥ ४१ ॥ lainelibrary.org Page #97 -------------------------------------------------------------------------- ________________ C %%AA%AR जं रजनोगमाई जणियं संसारहेउजूयमहो । गुरुकम्माएंगीणं तं पुण न दुखहुयकम्माणं ॥१॥ रजसिरिनुंजिरा विहु एगे खोयग्गगणमझीणा । जिरकाएवि नमंता एगे नमिया जवारने ॥१॥ सुच्चंति जरहसगराणो महाजोगिणोऽवि नूवश्णो । संपत्तसिद्धिसंगा निस्संगा सुधमणजोगा ॥ २३ ॥ इच्चाइ सोउमेएहिं गरुअवेरग्गगुणसमेएहिं । पमिबुन्जिय खामिय मुणिमुरीकया नाव दिरका ॥२४॥ जजएजुग्गा किरिया धरिया चित्तम्मि तेहिं गुरुपासे । सुत्तत्थे कोसवं सुमहामिमेसि संजायं ॥१५॥ तिवं तवंति सुतवं खवंति पुबान कम्मरासी। सफायज्कापरया सुन्निवि विहरति नूवखए ॥२६॥ श्रह पावकम्मसमुदयवस ससनब कायरमणो सो। विस्सरियसाहुकिरि सिरि सिढिलो अनू चरणे ॥२७॥ वहश् मणे जाश्मयं श्रमयंपिव सुगुरुवयणमवि वम । रम पमायम्मि सया गमइ मुहा काखमविणी ॥२०॥ वह सिवजहो जंपश्तं पश् किं जाय एरिसं कुणसि । वहसि अविणीयनावं जाश्मउम्मत्तनब तुम ॥२॥ जीवो जाश्सु सबासु सबेसु य कुलेसुवि । सबासुंपिदु जोणीसुं सवाणेसु सबया ।। ३०॥ अकयारिहधम्मो सो नमिठे य नमिस्सई । को कीर मयं जाईविसए विसए तहा ॥ ३१ ॥ अफ मया बुद्धिमया न हु कायवा कयावि उरकमया । सेविजंता अमया पहा विसऽविश्रब्नहिया ॥ ३॥ हरिएसिबलो साहू सिरिवीरो तहय चित्तसंजूया । चाणो धणेगे जाश्मया होणजाश्वा ॥ ३३॥ तत्तो नियदोसमिमं सम्म गीयत्यगुरुसमीवम्मि । श्राखोसु उकुमणो होलं.जम्हा जवे सुद्धी॥१४॥ 83 For Private & Personal use only Page #98 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥४२॥ AAACANCAKROAC-AAM जह वालो जपतो कामकजांच उजुट नातं तह श्राखोजा मायामयविष्पमुक्को य ॥३५॥ आलोयणापरिणजे सम्म संपडि गुरुसगासे । जइ अंतरावि कावं करिजा श्राराहगो तहवि ॥३६॥ श्रागंतुं गुरुमूले जो पुण पयमेश् अत्तणो दोसे । सो जश्न जाइ मुकं श्रवस्स वेमाणि हो ।॥ ३७॥ जो पुण श्य मुणिकएवि सम्मं न दु उझरेश नियसनं । वक्रोयबो तो सो निसीहसुत्तुत्तनाएहिं ॥ ३० ॥ कस्सवि नूमीवश्णो जह श्रासो आसि सवलरकण । तस्सणुनावण महीनाहो जाजे महासबलो ॥३॥ तम्ममुराए दीसति सुंदरा गतुरगसंदोहा । बहुहत्यिसत्थकलिया जायार्ड हथिसाला॥४०॥ कुजगारा जंमागारा धन्नेहि तह धणेहिति । तस्सासेसा जरिया जह नश्पूरोहिँ जलनिहिणो ॥४१॥ अह सीमानूमिगया निवा असूयागया इय जति । सोऽवि दु को अस्थि जमो जो इणमस्सं अवहरेजा ॥४॥ वाहरियं तो तीरहिए िनरपंजरंतरग सो। नो केएवि अवहरि सक्को सक्कोऽवि जश् एश्॥४३॥ अह जंप एगनरो ज घाइजाइ विवि तत्थेसो । राया जंप एवंपि होउ न खहे अवगासं ॥४॥ 'तत्तो तेण सरगछिएण खुद्देण कंटएणस्सो। विछो मम्मपएसे कहमवि समयं बहेऊण ॥४५॥ सुदुमेण तेण सोण सहित घलि य कम्मि । परिहाय पदिय चारितोऽवि जवचारि॥४६॥ रन्ना नपि कह एस पुब्बलो बलाजवेऽवि वरतुर । घोम्यवाखेडुत्तं नाह तयं न दुबियाणेमो ॥॥ १ महाश्वबलः. 84 ॥४२॥ Jain Education in d e For Private & Personal use only jainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ RE5%A5% वेखाइ नीरपाणं घासग्गासस्स दिकाए खाणं । तहवि जय दुबनं एस श्रसको धुवं वाही ॥४॥ - तो रन्ना सो विजास्स दावि गवि य तदनिमुई। तो वरियमणेणं न कोवि रोगुन्नवो अंगे ॥४॥ श्रवत्तमस्थि सझं तुरयस्सेयस्स रऊसारस्स । तत्तो तरकणमेसो उछित्तो सुकुमपंकेण ॥ ५० ॥ ससाणे उन्हत्तणेण सुक्के जहग्गितावेण । नाउँ कम्लिय सद्रं खणेण सङ्गीक तुर॥५१॥ जह घोम य अन्नो अणुधियंगहिजेरुसलहो । न हु संगामसमत्यो तहा ससदो मुणी ने ॥ ५५॥ सुचिरं पालिय चरणं सरणं नवाण जवनयत्ताएं । हारेसि मोरेउसा ससक्षमरणेण मुणिवसहा ॥ ५३ ॥ नु वा पेट वा वेयालो वा अही व रोसियो । तं न कुणज अप्पं पि जावसनं अणुचरियं ॥ ५४॥ श्य बहुवारं विणिवारिऽवि सिरि सन्नानणा मुषिणा । अपमिकतो मरि नुवणवश्सुं समुप्पन्नो ॥ ५५ ॥ सिवनदो पुण नद्दयपरिणामणप्पणो य अश्यारे । श्राखोस्य निस्सझो समाहिणा मरणमणुपत्तो ॥ ५६ ॥ सोहम्मे कणउजलकार्ड जार्ज सुरो सुकंतितो। पूरिय तत्थ सुराचं उप्पन्नो एत्थ जरहम्मि ॥ ५७॥ वेयगिरिसिरन्यिजणवाहगयणवाहपुरम्मि । निवकणयकेलपणइणिदेवश्नामाइ कुछीए ॥ ॥ संपत्तो पुत्तत्तं सिवचंदो नाम कामसमरूवो । परिणित्तु वसंतसिरिं निवधूचं मुंजई जोए ॥ एए॥ युग्मम् ॥ सिरि तबहुबंधू जाउँ तत्तो चश्तु पाउखए । कयसोमचंदनामो जुवणमुक्षणगुणं पत्तो ॥६॥ १ मुधा. २ अल्पमपि. 85 80-%** Page #100 -------------------------------------------------------------------------- ________________ उपदेश ॥ ४३ ॥ Jain Education Int ह तस्स पढियनिरवऊपर विकस्स सोमचंदस्स । मायंगिसुविका साहणमेहा समुत्पन्ना ॥ ६१ ॥ तीसे एसो य विही चंडालिणिगेहसंठिए दिये। कवि दु विही विहेयो मायंगसुयं विवादित्ता ॥ ६२ ॥ पमिसियोऽवि निवेणं सहोयरेणावि वारि सोमो । सुइयविकार सिर्ज गर्न कुणालाइ नगरीए ॥ ६३ ॥ तत् घणदवियरणपुढं माईगिणिं विवाहेचं । सिढिली कयबहु विकावावारो सुमर हिट ॥ ६४ ॥ गलियकुलायारो लामजायवक्रि बाढं । कंताए श्रसत्तो जार्ज पुत्ताइपरिवारो ॥ ६५ ॥ ते कुमग्गाव किए कम्मन किएण तायजायाणं । दूरं वत्ता चत्ता जवए गोबरस्सेव ॥ ६६ ॥ विचंदो चंदोब निम्मलो निक्कलंक मंगल | सबकलाकोसलोवगर्नु सुइसीलसीयल ॥ ६७ ॥ कवि को मुलासवं वहंतो य । श्रारुहिय वरविमाणं सुंदरि गितजसपसरो ॥ ६० ॥ सिरधरिधत्तो पत्तो जगई जंबुदीवस्स । महया विठणं किड्डुं काउं स परियरि ॥ ६ए ॥ किलित्ता तत्थ गिहूं पर चलि खलियकुंमलाहरणो | कहवि नयरी कुणाला उवरिं वञ्चंत पत्तो ॥ ७० ॥ नेहेण समुत्तर नरि पुन्नोदएण पुन्ने । नियनायरं पखोयइ अइनेहलनयणजुयलेणं ॥ ७१ ॥ इय जंप मार विरुद्धमेयं कई समायरियं । तुम हो सहोयर लोवित्तु कुलकमं निययं ॥ ७२ ॥ मलिक कहप्पा तुमए निंदियकुले वसंते । मयगकलेवररत्तो काउब तुमं अहो जाई ॥ ७३ ॥ अरहिगंधफुट्टंतनासयं दूर पणस्संतं । किं न हु पस्ससि लोयं बुत्तिया दूर जंतं ॥ ७४ ॥ 86 %% सप्ततिका. ॥ ४३ ॥ Page #101 -------------------------------------------------------------------------- ________________ अजीणं उत्करमा एए दीसति गेहपासम्मि । मन्बीहिं जगहएंता मा कुंमा य तुह सबे ॥ ५ ॥ हंसोऽवि तुमं जार्ट कार्ड का मणीवि तुममहवा । कप्पूरोऽवि दुखवणो महातलाऽवि विसरले ॥१६॥ श्य थानिय सोमो असोममुत्ती अश्व विद्याः । खजाजरनमिरसिरो पयंपिड एवमाढत्तो ॥॥ पुवनवक्रियदुक्कम्मदोसवस मुहं अहं पत्तो । जणनिंदि(द )णिजमायंगकुलनिवासेण सययमहो॥ ७० ॥ अहह करेमि श्याणि किमहं नियबंधुणो विरहमसहं । पत्तोम्हि पाववस जूहन्नको जहा इरिणो ॥ १॥ अह सिवचंदो विहिणा रोहिणिविऊं सरित्तु पुछे। सामिणि साहसु सयलं महबंधवपुषजवचरियं ॥०॥ उहिन्नाणबलेणं जाणिय तप्पुबजम्मवुत्तंतं । अरकर रोहिणिदेवी पुर सिवचंदनूवश्णो ॥१॥ न हु जाश्मयं काउं जमणेणालोश्यं पुरा जम्मे । चंमालकुले तेणं पत्ता हु विमंबणा एवं ॥२॥ अणुमित्तंपि हु खलियं तुमए सम्म विसोहियं जम्हा । तेणुत्तमसुहनोई श्य कहिय तिरोहिया अमरी ॥३॥ शश सोउं सिवचंदो पुवसिणेहेण नायरं जण । कुकुटुंबप्पणयनरं अजवि उड्डेसु खहु जाया ॥ ४ ॥ उच्चरियाई बालोऊण काऊण निच तवचरणं । एयस्स हसमूहस्स देसु सलिलंजलिं नियमा ॥५॥ उनवा सोमचंदो जाया निस्सामिया कहं होही । आसन्नप्पसवा मह मिंजाई कहवि वटुंति ॥ ६॥ कूमावंबणनिवमियमेयं मुणिकण सक्कहाणरिहं । नियनयरं संपत्तो स सोमचंदो महीनाहो ॥ ७॥ १ निःखामिका. २ सौम्येन चन्द्रः शिवचन्द्रनामा महीनाथः. 87 रूसSAAMAND For Private & Personal use only Page #102 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥४ ॥ %95%E995%%%% A9 सोमुख सोमपयई सोमो कईयावि सुगुरुपासम्मि । चारेत्तमणुचरित्ता अस्कयसोरकं ग मुखं ॥ ७॥ श्रन्नो अन्नो सुन्नो पुन्नेहिं सेविलं बहुं पावं । पत्तो सुग्गाश्मने नमिही उत्तरजवंजोहिं ॥ ए॥ एवं जह सिवनद्देण साहुणा सिरियजाउसाहुस्स । निउम्मेएं धम्मरकराई पयमीकयाइं तया ॥ ए.॥ दोसुवि नवेसु तह चैव पुन्नवंतेण धम्मउवएसो । दायवो दरिकन्नं काय नेव इह विसए ।। ए१ ॥ ॥इति धर्ममार्गप्रकाशनोपरि दृष्टान्तः ॥ अथ स धर्ममार्गस्तदैव प्रकटीस्याद्यदाऽसत्या नाषा नोच्यतेऽतो प्यमनुगतमेवेदं । तद्यथा जासिङए नेव असच्चनासा, न किजए जोगसुहे पिवासा। खंमिकाए नेव परस्स श्रासा, धम्मो य कित्ती श्य सप्पयासा ॥ ए॥ व्याख्या-नाष्यते नैवासत्यजाषा नाष्यते जापावर्गणया पुजखोपादानेनेति नाषा । सो हिता सत्या तविपरीता त्वसत्या, वचस्तथ्यमेव वाच्यं महासङ्कटेऽपि न पुनरसत्यं कदाचित् । विशेषतस्तु धर्मविषये नानृता वाग्वक्तव्या काखिकार्यवत् । श्रथ सिद्धान्तोक्तं जापास्वरूपं कथ्यते-"सच्चाणं नंते नासा (पत्तिया) कविहा पन्नत्ता ? गोयमा [चनविहावि पत्तेयं ] दसविदा पन्नत्ता । तंजहा [ सत्या जाषा दशधा] जणवय १ संमय २ ववणा ३ नामे रूवे ५ पमुच्चसच्चे ६अ। ववहार नाव जोगे ए दसमे उवम्मसच्चे १० य॥१॥" कुंकवादिषु पयः पिच्चं नीरमु १ शान्तः २ शिवचन्द्रविलक्षणा. ECOCCARSHANAME ॥ 88 Jain Education Jarjainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ M-40 दकमित्यादि जनपदसत्यं । कुमुदादीनां समेऽपि पङ्कसंनवे लोकस्यारविन्दानामेव पङ्कजत्वं सम्मतमिति सम्मतसत्यं । खेप्यादिषु अईदादिस्थापना स्थापनासत्यं ३ । कुलमवर्धयन्नपि कुलवर्धन इति नामसत्यं ।। लिङ्गधार्यपि व्रतीत्युच्यते तद्रूपसत्यं ५। प्रतीत्यसत्यं यथाऽनामिकाया इतरेतरामाश्रित्य दीर्घत्वं इस्वत्वं च ६। तृणादौ दह्यमाने गिरिर्दह्यते इति व्यवहारसत्यं । जावसत्यं यथा शुक्ला बलाकेति, सत्यपि हि पञ्चवर्णसंजवे शुक्लवर्णस्योत्कटत्वात् । दएमयोगाइएमीति योगसत्यं ए। समुज्यत्तटाक इत्यौपम्यसत्यं १० । असत्यापि दशधा-"कोहे १माणे ५ माया ३ खोले । पिलो ५ तहेव दोसे य ६ । हास उजए अरकाश्य एउवघायानिस्सिए १० दसमे ॥२॥" क्रोधेन अदासमपि दासं वदतः क्रोधनिश्रिता १। निःस्वमपि स्वमाढ्यं वदतः । इन्द्रजालकादीनां नष्टोऽयं गोलक इत्यादि वदतां ३ । वणिजादेः कूट[क्रियादि वदतः। श्रतिरागादासोऽहं तवेत्यादि बदतः ५ गुणवत्यपि निर्गुणोऽयमित्यादि वदतः ६। इह हासजये | प्रतीते -। श्राख्यायिकादिषु रमणार्थ वदतः ए। अचौरेऽपि चौरोऽयमित्यादि वदत अपघातनिश्रिता १० । सत्यामृषापि दशधा-"उप्पण १ विगय २ मीसे ३ जीव ४ अजीवे य ५ जीवनजीवे ६। तह मीसगा अणंता परित्त बचाय ए अक्षा १० ॥३॥" दश दारका अद्य जाताः, अत्र तन्यूनाधिक्ये सत्यामृषा उत्पन्न मिश्रा । एवं मृता इति विगतमिश्रा । उत्पन्न विगतमिश्रा यथा अत्र दश दारका जाता दश च मृता इत्यादि युगपदतः ३ । जीवन्मृतकृमिराशो जीवराशिरयं । तस्मिन्नेव प्रजूतमृते स्तोकजीवति कृमिराशौ अजीवराशिरिति ५ । प्रजूतमृतकृमिराशी एतावन्तो जीवन्त्येतावन्तश्च मृता. इत्यादि वदतो जीवाजीव मिश्रा ६ । मूखकन्दादौ परीत्तपत्रादिमत्यनन्तकायिकोऽयं JainEducation indean For Private & Personal use only Page #104 -------------------------------------------------------------------------- ________________ % % % % उपदेशसर्वः ७ । अनन्तकायत्वगादौ सर्वपरीत्तोऽयं ७ । परिणतप्राये वासरे कार्योत्सुक्यादौ रजनी जाता इत्यवामिश्रा ए। सप्ततिका. अक्षा दिवसो रजनी वा तदेकदेशः प्रहरादिरशामा, यथा दिवसस्य प्रहरेऽप्यतिक्रान्ते मध्याइसमयः संजात इति १०॥ ॥४॥x असत्यामृषा हादशधा-"श्रामंतणि १ आणवणी २ जायणि ३ तह पुचणी य ४ पन्नवणी । पच्चरकाणी ६ य तहा। लासा छाणुलोमा य ॥४॥ अणजिग्गहिया ८ जासा नासा य अजिग्गहम्मि ए बोधवा । संसयकरणी १० जासाद वागम ११ अबागमा १५ चेव ॥ ५॥” हे देवदत्तेत्यामंत्रि(त्र)णी १ । इदं कुर्वित्याद्याज्ञापनी ३ । इदं मे देहीति ३॥ कथमिदमिति । हिंसादिप्रवृत्तो मु:खितादिः स्यात् ५। इदं न ददामीति ६ । साधुपार्चे गलामीति प्रश्ने सुष्ठिदमिति ७। श्रननिगृह्यार्थ योच्यते मित्यादिवदिति छ । अर्थमनिगृह्य योच्यते घटादिवदिति एअनेकार्थस्य साधारणा योच्यते सैन्धवमित्यादिवदिति १० । व्याकृता स्पष्टार्था देवदत्तस्यैष जातेत्यादिवत् ११ । श्रव्याकृताऽस्पष्टार्था बाखस्त्रीदीनादीनां थपनिकेत्यादिवत् १२ । इत्थं जापास्वरूपमवगत्य सत्या १ श्रसत्यामृषा च १ विवेकवभिः सर्वदा वाच्या । तदन्या त्वसत्या १ सत्यामृषा च मिश्ररूपा न वक्तव्या। । तथा "न किए" इत्यादि, न क्रियते जोगसुखे वैषयिकसुखे पिपासा तृष्णा, तृष्णया न काप्यर्थसिद्धिः, केवलं पातककदम्बकमेवोपचिनोत्यात्मा । यदुक्तं श्रीउपदेशमाखायाम्-"श्रणवध्य मणो जस्स काय बदुवाईअट्टमट्टाई। तं ॥४ ॥ चिंतियं च न सह संचिणई पावकम्माई॥१॥” तथा खएड्यते नैव परस्य मार्गणस्य आशा मनोरथः । एवकारो निश्चयार्थः । एवं पदत्रयोक्तसत्कृत्ये करणे प्राणिनां धर्मः प्रगुणीकृतः स्यात् । श्रथव कीर्तिरपि सर्वदिग्गामिनी सप्रकाशा % % % 25 % *% Jain Education Inter n al For Plate & Personal use only C a inelibrary.org Page #105 -------------------------------------------------------------------------- ________________ स्यात् चन्द्रादित्यजातवेदस्तारारलतेजःप्राग्नारजासुरतरेति काव्यार्थः । एतावता ऐहिकामुष्मिकफलं दर्शितं । श्रषाद्यपदोपरि श्री कालिकार्यकथोच्यते पण्यापूर्णविपण्यामगण्यतारुण्यरो चितरमण्याम् । तुरुमिण्यामभवत् पुरि जितशत्रुरिति क्षमारमणः ॥ १ ॥ स्वकुटुम्बविहितना जया तत्र द्विजन्मजन्यजनि । तत्पुत्रो दत्त इति ख्यातोऽभूद्भूपतिपुरोधाः ॥ २ ॥ तन्मातुलोऽतुलोन्नतिपात्रं श्री कालिकार्य इत्यासीत् । यच्चेतः सरसीरुहि जिनेन्द्रगीर्भ्रमति शृङ्गीव ॥ ३ ॥ मदिरापानी मामी व्यसनी पिशुनैः सदेति सांगत्यम् । दत्तद्विजातिरीदृग्जज्ञे यज्ञेषु तत्परधीः ॥ ४ ॥ सोऽथ प्रधानपुरुषान् स्ववशीकृत्य प्रभूतदानाद्यैः । स्वयमेवाजनि राजा चिरंतनं नूपमुछेद्य ॥ ५ ॥ तेनारब्धाः क्रूराः कृतिना कृतिनामतीव वैरनृता । नानानेदाः क्रतवस्तत्र वसु स्वं व्ययीकृतवान् ॥ ६॥ तत्रान्यदा सदागमकृतमतयः सुप्रशस्ततरमतयः । पार्श्वस्थितवरयतयः समाययुः कालकाचार्याः ॥ ७ ॥ तानित्युवाच गत्वा सत्वाईतधर्ममत्सरी पापः । जगवन् जण निपुणतया फलमिह जो याज्ञिकं किं स्यात् ॥ ८ ॥ ते प्रादुराहिताग्नेः किं धर्म पृष्ठसि प्रसन्नतया । कथितेऽथ धर्मतत्त्वे सत्त्वेषु प्रगुणितप्रीतौ ॥ ए ॥ पच पुनस्तदसौ नरकाध्वा किमिह पृष्ठचते जवता । तदनूकमधर्मफलं भूयः स हि पूर्ववत् प्रोचे ॥ १० ॥ किमकर्मोदयपृकोऽसि तस्मिन्नपि प्रकथितेऽथ । तेनान्यधायि किं यज्ञकर्मणां घोषणां ब्रूहि ॥ ११ ॥ गुरुजिरवाचि वचस्विजिरिज्यायाः वज्रगमनमेव फलम् । तषचसा रुष्टमनाः स ऊचिवान् प्रत्ययः कोऽत्र ॥ १२ ॥ 91 Page #106 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका ॥४६॥ ॐॐॐ% शस्मात्सप्तमदिवसे पतिष्यसि त्वमिह शुनककुम्न्यन्तः। तदपि कथं ज्ञेयं खलु दत्तेनोके गुरव ऊचुः॥१३॥ यदि पतति सप्तमेऽस्माद्घोऽवश्य जवन्मुखे विष्टा । उर्गन्धेन निकृष्टाऽनिष्टा सत्यं तदेदं नोः॥१४॥ मुष्टो रुष्टोऽवादीततः स दत्तः कथं नवन्मृत्युः । गुरुराख्यत्सुचिरमहं संयममाराध्य शुधिया ॥१५॥ यातास्मि देवलोकं सश्लोकं सर्वदापि निःशोकम् । श्रुत्वेति रुषितचेताः प्रेताधिष्ठित श्वारुणहक् ॥ १६॥युग्मम् ॥ वामव एवमवादीन्महाविषादी स्वकीयमृत्युजयात् । एन रुन्ध विरोधिनमहो जटा उत्कटास्तूर्णम् ॥१७॥ रुरुधुस्तेऽपि तदुत्त्या स्वयं जगामेष रोषणः स्वपुरीम् । श्रथ पौराः प्रचन्नं चिरंतनं नृपतिमाजुहुवुः ॥१८॥ वयमेनं निर्बुधि दृढबन्धनबधमाशु दास्यामः । इत्यवगम्य स राजा गुप्ततया तीरगस्तस्थौ ॥ १५॥ विस्मारितदिवसोऽसावसावधानत्वतः सुखावेशात् । सप्तमदिने दिनेशितुरुदये न दयेरितः क्वापि ॥२०॥ राजपथं संशोध्य स्वमानुषैस्तत्र रदकान्मुक्त्वा । सप्तमवासरसमये विनिर्ययौ यतिविनाशार्थम् ॥२१॥ अत्रान्तरे प्रजातपाया यावत्तमी समस्ति तदा । कुसुमकरएमकहस्तः प्रविशति नगरीमरीजनाम् ॥२॥ कोऽपि हि पुष्पाजीवी कृतवानुच्चारमुदरचलनेन । तपरि पुष्पान् दिवा स्वयं ननाशेष तस्करवत् ॥ १३ ॥ निर्गहन यावदयं पुरात्तरस्वी तुरङ्गमारूढः। तत्रायातस्तावत्तुरगखुरोत्खातमुचलितम् ॥२४॥ तदशुचि तन्मुखविवरं प्रविवेश गुरोर्विनिग्रहे नाषा । येनानाष्यत परुषा तत्र हि युक्तस्तदापातः॥२९॥ युग्मम् ॥ वदनेऽनिष्टा विष्टा यदा निविष्टाऽस्य गुरुजिरुपदिष्टा । ववले बलेन समया रयानिज धाम स जगाम ॥१६॥ 92 ॥४६॥ A5%25A5 Jain Education Themational For Private & Personal use only Page #107 -------------------------------------------------------------------------- ________________ 4% ARRER तावत्प्रधानपुरुषैरबन्धि दृढबन्धनैनिगृह्य धनैः । श्रानीय पूर्वजूपः स्वस्थाने स्थापयामासे ॥२७॥ तेनैष कुम्निकायां निचिहिपे पापपुञ्जलाग्दत्तः। पूर्व विरुझाः प्रायः कदर्थनां किं न कर्तारः॥२०॥ मध्ये शुनकान् क्षिावा कुम्नीधारं च बन्धयित्वायो। तदधस्तादस्ताघ वहिं प्रज्वालयामासुः॥॥ ताप्यन्ते जषणगणास्तथा तथा चिनिस्तदङ्गममी। एवं नैरयिक श्व प्रकामकष्टानि सोढाऽसौ ॥ ३०॥ प्राप विपद्य श्वनं सूरीन्डाश्चर नारमाराध्य । प्रापुस्त्रिदशीजावं स्वन्नावतः प्रकटवक्तारः॥३१॥ यथा महासङ्कटसङ्गमेऽपि,न कालिकार्यैर्नृपतेः पुरस्तात् । असत्यनाषा गदिता तथाऽन्यैर्मिथ्या न वाच्यं ननुधर्मकायें॥३॥ ॥श्त्यसत्यजाषापरिहारे श्रीकालिकार्यकथा ॥ अथ "न किए ति" तिीयपदोपरि दृष्टान्तः सूच्यतेकुत्राप्येकोऽलवधिप्रः प्रायस्तुबधनार्जनः । कान्ताविपत्तिदुःखार्त्तः ससुतो निर्ययौ गृहात् ॥१॥ वैराग्यापन्नचित्तः सन्मोदमार्ग समीहते । साधुपाोपलब्धाहधर्मश्चारित्रमात्तवान् ॥२॥ शीतवातातपाद्युयोपसर्गोपद्रुतस्तराम् । पित्राऽसौ कुनकः साधुः कृयेणैव प्रवर्त्यते ॥३॥ कियत्यपि गतेऽनेहस्यसौ वप्तारमत्रवीत् । व्रतं धर्जुमशक्तोऽहमस्मि तात कथं क्रिये ॥४॥ बाधन्ते विषयग्रामाश्चेतो मे कपिचापलम् । धत्ते मत्तेजवञ्चेतस्ततो धावति निरम् ॥ ५॥ सेविष्ये तेन गार्हस्थ्यमित्येष प्रतिपादयन् । तातेनात्याजि न श्रेयस्कर्यस्य प्रतिपालना ॥६॥ SALMAGARL Jain Education Interational For Private & Personal use only wwwjainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ उपदेश ४७ ॥ Jain Education in न हि धर्मेण मे कार्य धनेनैव प्रयोजनम् । मत्वाऽसौ निर्जगामाशु सहवासिपुरं ययौ ॥ ७ ॥ ज्ञातो दिजातिभिः सर्वैरमुकस्यायमात्मजः । कस्यचित्सदने तस्थौ दौस्थ्ये ज्ञातिः सुखङ्करः ॥ ८ ॥ कश्चिद निजां कन्यां तस्मै तत्सद्मनः पुनः । कुरुते सर्वकृत्यानि परं जोगेषु लालसः ॥ ए ॥ कदाऽहं सप्रियः स्वैरं नृशं वैषयिकं सुखम् । सेविष्ये मानसे ध्यायन्निति यावत्स तिष्ठति ॥ १० ॥ यावदिवाह वेलाऽऽगादकस्मात्तावदञ्जसा । घाटी पपात जिल्लानां तया तन्मिथुनं हतम् ॥ ११ ॥ स जोगस्पृहया मृत्वा तीव्रार्त्तध्यानवानिति । संजज्ञे महिषः क्वापि ग्रामे ग्रामेयकालये ॥ १२ ॥ उपचर्य परिव्रज्यामेतस्य जनकः पुनः । दिवि देवत्वमापेदे सस्मार प्राग्जवं निजम् ॥ १३ ॥ नन्दनं सैरी जूतमवगम्यावधेर्बलात् । तत्रागाद्रुतमेवैष रूपं शौकरिकं दधत् ॥ १४ ॥ क्रीत्वा तं गोडुहः पार्श्वघान लकुटादिनिः । नृत्वा दुर्वहारेण तं स्थलोर्व्यामचालयत् ॥ १५ ॥ ततः साधुपितू रूपं कृत्वात्मानमदर्शयत् । देवः कारुण्यमाधाय सुतस्य हितकाम्यया ॥ १६ ॥ पश्यतस्तादृशं रूपं चिन्ता चेतस्यजायत । दृष्टपूर्वं मयेदृक्षं क्वापि रूपं पुरा जवेत् ॥ १७ ॥ तदावरणडुष्कर्मक्षयोपशमलानतः । जातिस्मृतिरथोत्पेदे लुलायस्य शुभोदये ॥ १८ ॥ ततः स्वनाषयाऽरावी सात मामव दुःखतः । ततस्तनकोऽवादी रे शौकरिकाधम ॥ १९ ॥ मैवं मारय निःशंकं दुल्लकोऽयं मदङ्गः । ततो माििषकोऽनूत शृणोति न जवजिरम् ॥ २० ॥ 94 सप्ततिका ॥ ४७ ॥ Page #109 -------------------------------------------------------------------------- ________________ EXAMAC% ARAN त्वं तूर्ण दूरतो याहि येनैष चलति स्वयम् । ततस्तदन्यर्थनया मुमुचेऽसौ सुमुत्कलः ॥ १॥ ततो दृष्टजयोद्धान्तः प्रपेदे धर्ममाईतम् । व्रतानि सम्यगाराध्य कृतजक्तविवर्जनः॥॥ प्रपन्नानशनस्तस्मान्मृत्वा दिविषदादिमे । स्वर्गेऽजूनधर्मो हि सुरदुरिव सौख्यदः॥१३॥ तिर्यग्गतेर्निवार्यैष पित्रा पुत्रः सुरीकृतः । जैनधर्मप्रदानेनासीमशर्मविधायिना ॥२४॥ यथा तेन कृता तृष्णा कृष्णाहिरिवनीषणा । दीक्षामपि प्रपद्यैवं विधातव्यं न धीधनैः॥२५॥ ॥इति जोगपिपासोपरि हिजसुतदृष्टान्तः ॥ "खंमिनाए नेव परस्स बासत्ति” तृतीयपदं कथ्यते-परस्यान्यस्याशा वाचा न खएड्यते । यत नक्तं-"देयं स्तोकादपि स्तोकं न व्यपेक्षो महोदयः। श्वानुकारिणी शक्तिः कदा कस्य नविष्यति ॥१॥ वसहीसयपासणजत्तपाणनेसजा वत्वपत्ताई। जविन पबत्तधणं थोवा विहु थोवयं दे॥२॥ बोधयन्ति, न याचन्ते, जिदाहारा गृहे गृहे । दीयतदीयतां दानमदत्तफलमीदृशम् ॥ ३॥ एतपरि दृष्टान्तो यथा माखवेषु विशाखायां विशाखायां श्रियां जरैः। श्रासीत्सविक्रमोदएमदोर्दएको विक्रमाधिपः॥१॥ तस्थान्यदास्थानसजासीनस्याहीनसंपदः । जट्टः कोऽपि समागत्य नरवाहनपतेः॥॥ चकार समश्लाघां तां निशम्याथ विक्रमः । प्राह किं नोः समस्त्येष मत्तोऽप्यधिकसणः॥३॥ यदेवं मत्पुरस्तस्य ख्यातिरेवं विधीयते । का शक्तिस्तस्य ! का जतिः का मतिस्तस्य का स्थितिः॥४॥ CASTER gs For Private & Personal use only Page #110 -------------------------------------------------------------------------- ________________ 5 उपदेश सष्ठतिका ॥४ ॥ *** * * जट्टेनाल्यायि मूलतः सावधानतया शृणु । वर्तते महती-तस्य कीर्चिः स्फूर्तिमती नुवि ॥५॥ हिरण्यरूप्ययोः कोटीमेकैकामर्पयत्यसौ । आप्रजातान्नवेद्यावत्सन्ध्यार्थियः कृपापरः॥६॥ रात्रौ चाशोकवनिकावध्यशालामुपैत्यसौ । स्वदेहं खएमशश्वित्त्वा तत्रायाताय रक्षसे ॥७॥ दत्ते पलबलिं नित्यं ततस्तृप्तः स राक्षसः। प्रयचति सदैवास्मै कोटी हेमहिरण्ययोः॥ ॥ युग्मम् ॥ राशोचे तत्तथा नैष कुरुते तर्हि किं जवेत् । तेनोक्तं तन्न दत्तेऽसौ स्वकीयाङ्गतान्यथो॥ए॥ सजीकरोति संरोहिण्योषध्या वसुधाधवः। ईदृशी शक्तिरेतस्य परेष्टापूर्तये प्रत्नो!॥१०॥ संप्रक्षिप्य महानिष्टकष्टेऽप्येष महामतिः। पराशाः पूरयत्येव धनैः पानाशनैर्घनैः॥११॥ ततो विक्रमजूपाखस्तस्य मुःखापनुत्तये । अग्निवेतालसान्निध्यादुड्डीय व्योनि पक्षिवत् ॥ १॥ क्षणाऊगाम सुस्थामा नरवाहनसन्निधौ । रक्षःस्थानानिषिध्यैतं सायं तत्पदमासदत् ॥ १३॥ अत्रान्तरे नृचक्षाः स क्रूराकारजयङ्करः। अन्धकारजरश्यामः पापपुञ्ज श्वाङ्गनृत् ॥ १४ ॥ श्राययावथ पृथ्वीशस्तदीहापूरणोग्रतः। शूरः साहसिकश्रेणीग्रामणीः स्ववपुःपलम् ॥ १५॥ थाकण्ठमर्पयामास शस्त्रेए विद्य पाणिना । ततः पलाद आचख्यावक्षामस्थामसेवधिम् ॥ १६ ॥ किमर्थ व्यर्थमात्मीयप्रास्त्वं नो मुमुक्षसि । तेनोक्तं विक्रमादित्योऽहमस्मि करुणावशात् ॥१७॥ १ कोटीद्रव्यम्. २ राक्षा *** 55*4TAA955 ॥४ ॥ **** 96 R Jain Education ww.jainelibrary.org * Page #111 -------------------------------------------------------------------------- ________________ नरवाहनकार्यार्थ विमुञ्चन्नस्मि जीवितम् । तत्सत्त्वेनैष तुष्टात्माऽवदघाजन् वरं वृणु ॥१०॥ ततस्तं प्रत्यवग्वाग्मी नरवाहनदेहजम् । पलं विनैव तद्प्यस्वर्णकोटी प्रपूरय ॥ १॥ तथैव प्रतिपद्यैष वर्णयस्तशुणोच्चयम् । श्राससाद निजं स्थानमस्थानमसमापदाम् ॥२०॥ श्रीविक्रमोऽप्युजयिनीमेत्याभूतिलाजनम् । अहो पराशासंपूर्तिसाहस नरवाहने ॥१॥ ततोऽपि विक्रमादित्यः सादिकः परिकीर्तितः। येन स्वदेहदानेन तोषितो रजनीचरः॥२॥ मत्वैवं नरवर्मराजचरितं,सर्वोत्तम मार्गणश्रेणीवाचितपूरणे तदनु च श्रीविक्रमोवींशितुः। मुस्थाशापरिपूरणे सुकृतिनः सजीनवन्तः सदा धर्म चापि यशः शशाङ्कविशदं,सद्यो बजध्वं बुधाः ॥ १३ ॥ ॥इति परमनोरथपूरणोपरि नरवाहनदृष्टान्तः ॥ श्रथ पूर्वोक्तधर्मस्याराधका एव सिनिसौख्यसाधकाः स्यु परे इत्येतऽपर्युपदेशकाव्यमाह पुरन्तमिछत्तमहंधयारे, परिप्फुरंतंमि सुन्निवारे। न सुधमग्गाउ चलंति जे य, सलाहणिजा तिजयंमि ते य ॥ १० ॥ व्याख्या-मुखेनान्तो यस्य तदुरन्तं तच्च तन्मिथ्यात्वमेव महान्धकार तस्मिन् परिस्फुरति-विस्तृते सति । किंजूते ? सुन्निवारे-सुतरामतिशयेन पुर्वारे वारयितुमशक्ये । ये शुधमार्गान्न चन्ति, ते च श्लाघनीयात्रिजगत्यपि। 92 For Private & Personal use only Page #112 -------------------------------------------------------------------------- ________________ सप्ततिका. उपदेश॥४ ॥ 4%A4+% A अत्र जात्याश्वदृष्टान्तः सूच्यतेआस्तेऽत्रैव हि जरते वसन्तपुरपत्तनं प्रमोदिजनम् । कौसुम्नवस्त्रजायंत्र वसन्तः सदा वसति ॥१॥ तत्र यथार्थाहयत्नाग्जितशत्रुरिति क्षितीश्वरो जयति । यस्य यशःशशिमएमलमुज्वलमुद्योतते विश्वे॥॥ तस्य सखा प्रास्तमृषाजापाख्यानो जिनोक्तधर्मज्ञः। जिनदास इति श्रायः सश्रयः सत्यनामासीत् ॥३॥ तत्रान्यदाऽश्वपाखैरश्वाली सुन्दरा समानीता। प्रीता सर्वा परिषन्नृपतिस्तक्षणालिझान् ॥४॥ श्राह्वाम्याचदहो कीदृग्वक्षणधरा श्मे तुरगाः । तैरेकोऽश्वकिशोरः सगुणः परिवर्णयामासे ॥५॥ राज्यानिवृधयेऽसावित्याकाग्रहान्नृपो जगृहे । स्वगृहेऽबन्धि स नीत्वा दत्त्वा तद्रव्यमसमानम् ॥६॥ तदनु व्यचिन्ति चित्ते वित्तेनैतावता गृहीतोऽश्वः । परमेतदीयरक्षा दक्षात्मतया विधातव्या ॥७॥ न हि जिनदासादन्यो विज्ञोऽत्रार्थे मतो वयस्यो मे । स तु विश्वासैकगृहं सुनिःस्पृहः परधनग्रहणे ॥०॥ श्रस्थापयदिति गत्वा सत्त्वाधिकमेतमश्वरक्षार्थम् । राज्यसर्वस्वमेष प्रपालनीयस्त्वयेत्युक्त्वा ॥ ए॥ , प्रतिपद्यादेशमसावसाधुना त्यक्तवाङमनोवृत्तिः। तत्किङ्करपरि (करितं तुरंण निन्ये निज धाम ॥१०॥ स्वयमेवास्मै यति स घृतगुमनासचएकदाट्यादि । पाययति च पानीयं सरोवरे पृष्ठमारुह्य ॥११॥ अस्ति जिनस्यायतनं पुरातनं पुरसरोविचाखाध्वे । सरसि ब्रजन जिनौकः प्रदक्षिणीकृत्य नित्यमसौ ॥१॥ 98 ॥४ ॥ Jain Education Interational For Private & Personal use only Page #113 -------------------------------------------------------------------------- ________________ श्वस्थ एव देवान् वन्दित्वा याति पाति जात्य (त्या) श्वम् । मैनमपहृत्य कश्चिद्वजतीति हृदन्तरे ध्यायन् ॥ १३ ॥ श्रईद्गृहगृहसरसीपद्यामुन्मुच्य जात्यतुरगोऽसौ । वेत्त्यन्यं पन्थानं न हि बहिरन्तस्तथा क्वापि ॥ १४ ॥ ई शिक्षादात्मानं तार्यं विधाय जिनदासः । तमपालय दिवानिशमपास्त निजगेहकृत्यमरः ॥ १५ ॥ राज्यसमृद्ध्याऽवर्द्धत वसुधापतिरश्वरत्नर्खोजेन । ज्ञात्वोत्कटसैन्यबलं तं सीमाला महीपालाः ॥ १६ ॥ श्रवहन्नतुवमत्सरमेनं चक्रुर्विमर्शमेकत्र । कथमप्यस्याश्वस्यापहृतिः स्यान्नोजनं तनोः ॥ १७ ॥ एकस्याख्यत्तावन्मन्त्रं (त्री) बद्मप्रपञ्चचक्षुरधीः । श्रहमस्य राज्यसारं हयं हरिष्ये हवाजेहात् ॥ १८ ॥ तत्राज्ञानुज्ञातस्तथेत्युरीकृत्य कपटपाटवजाक् । साधुसमीपे श्रावकधर्ममसौ चारु शिक्षितवान् ॥ १७ ॥ गत्वा च वसन्तपुरं चैत्यमथो साधुवृन्दम निवन्द्य । जिनदाससद्म चैत्य प्रणति चिकीः पार्श्वमस्यागात् ॥ २० ॥ तत्रत्यात्प्रतिमाः प्रणम्य सम्यकृतया विनिर्गत्य । श्राझेोचितवन्दनयाऽवन्दत जिनदासमेष मुदा ॥ २१ ॥ सोऽपि तदन्युत्यानप्रतिपत्तिपुरस्सरं सुखं पृष्ट्वा । को हेतुर्भो जवतामत्रागमने तमित्यूचे ॥ २२ ॥ कपटाटोपी लोपी सुकृतस्यान्तस्तरामसौ कोपी । प्राहाहो सुश्रावक ! संसारोग्निचित्तोऽहम् ॥ १३ ॥ सर्वत्र तीर्थयात्रामा सूत्र्यार्थं निवेश्य धर्मार्थे । दीक्षां गृहीतुकामोऽस्मि प्रेमस्थेममुक् स्वजने ॥ २४ ॥ मध्ये raatarine जननृत्योऽवदन् महाजाग ! | स्वागतमार्येण समं गोष्ठी मिष्टां करिष्यामि ॥ २५ ॥ १ नं. २ कस्यचिद्राज्ञः 99 Page #114 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिा . तेनापि प्रतिपन्नं न दाम्जिकैश्य ते जनः को वागणिकानिर्धर्ममिषादलयः सहसैव निगृहीतः॥१६॥ स्वानादिदेश परिकरनरानरं सादरस्तदन्वेषः। सजीनवन्तु जो जो मजानजोजनविधावस्य ॥१७॥ नुक्त्युत्तरकाखमथो विकथोपरतौ जिनेन्यसाधुकथाम् । कुर्वन्तावनवरतं तस्थतुरेतौ सुखेनैव ॥ २॥ जिनदासस्वजनकुले जुञ्जानः स्वेचया स तुम्बात्मा । बलमीदतेऽश्वहरणे पुग्धास्वादे यथौतुरिह ॥ श्ए॥ सपरिकरः स श्रावस्तन्मधुरालापलाखसमनस्कः । तं कपटिनमाचष्टे समानधर्माऽस्यहो त्वं यत् ॥ ३०॥ तस्माद्घोटक एष सुरक्षितः स्याद्यथा तथा कार्यम् । न हि मोक्तव्यः शिथिवः कमप्यहं याम्यहो ग्रामम् ॥३१॥ श्रआयात एव जवता सजीनवता तुरङ्गरक्षार्थम् । अष्टव्य इत्युदित्वा स्वयं बहिर्निर्जगाम गृहात् ॥३॥ कौमुद्युत्सव आसीत्तस्मिन्समये समस्तपुरखोकः। निशि रंरमीति सुचिरं ततः प्रहृष्टः स पुष्टात्मा ॥ ३३ ॥ यम इव जीवितमङ्गादगारतस्तुरगरलमपहृत्य । प्रस्थितवानहहाऽयं धिग्धिग्विश्वस्तपातित्वम् ॥ ३४॥ निर्गत्य ततस्तरसा सहसा साहसिकपाश श्रायातः। श्रारुह्य यावदश्वं जिनसोपान्तिकं तावत् ॥ ३५॥ तत्परितस्त्रिः कृत्वा प्रदक्षिणां तेन वार्यमाणोऽपि । कासारं प्रत्यचखत् स्वन्यस्तं विस्मृति किमिह याति ॥३६॥ तस्मात् पश्चाघवखे बखेन निज (जिन) धाम यावदस्माश्च । निजगृहमागागादहो सुशिष्यत्वमिदमीयम् ॥३७॥ दृष्टपथादन्यस्मिन् यातुं नैवत् स सर्वथा तुरगः। तेन प्रणोदितोऽपि हि ततः स निर्विवहन्मुक्त्वा ॥३०॥ १ विषमिदममृतस्यान्तः प्रकाशपूरे त मोभरप्रसरः । माधुर्वे कटुकमिदं धर्मविधौ पच्छ कुरुते. RECE*%** A धिन्धिविश्वमान्तकं तावत् काति ॥३६ ॥२०॥ SSES Jain Education in For Private & Personal use only Page #115 -------------------------------------------------------------------------- ________________ ते धनिकवेश्मनि बाक् स्वयं प्रणश्य प्रयातवान् दम्नी। नापुण्यप्रगुणनृणामाशाः प्राधावकाशाः स्युः॥३॥ अत्रान्तरे दिनोदयसमये समियाय वेश्म जिनदासः। तावक्रगदुः पौराः समग्ररजनीं त्वयाऽद्यायः॥४॥ नामित इत्युक्तेऽसावाह श्यामास्यनाक क्षणत एव । एवमिति प्रतिपाद्य प्राप स्वं धाम सविषादः॥४१॥ तघीयोद्घटितकपाटसंपुटं मानसेऽतिसंत्रान्तः । यावदपश्यत्तुरगस्थानं तावत् पथश्रान्तम् ॥४॥ हरिमाकलय्य सहसा हर्षविषादयीसमाश्लिष्टः । चिन्तितवानिति सन्मतिरहो बखं धर्ममार्गेऽपि ॥ ३ ॥ ध्रुवमस्त्यगण्यपुण्याच्युदयो ने कश्चनाप्यनिर्वाच्यः। व्यपहृत्य पापबुद्ध्या व्यमोचि यजात्यहयरत्नम् ॥ ४॥ यद्यानसि दाहकता सूर्यान्युदयेऽपि तीव्रतिमिरं स्यात् । चन्धेऽङ्गारकवृष्टिस्तत्किं करणीयमत्रार्थे ।। ४५ ॥ ईगपि धार्मिकत्वं धृत्वा कृत्वा च तीव्रतरमायाम् । मुष्कर्मेदृकर्ता धर्ता कस्तत्करक्तियम् ॥ ४६॥ परमेष एव सुछु श्लाघ्योऽनोरुसझुणस्तार्क्ष्यः । येनोत्पथेन पादा न धृतास्तत्तर्जितेनापि॥४७॥ सुष्टुतरमिति विदित्वा नत्वाऽनिज्ञः सदैव जिनदासः। तमपाखयत्प्रयत्नात्सुसाधुरिव सत्त्वसंघातम् ॥॥ श्रथोपनयः यथा स जात्यस्तुरगोन यातः, कुमार्गमात्यन्तिकतामनेऽपि । तथा न शुकाध्वन उत्तमानां, कदापि हि स्यात्स्खखनाऽपकापि ॥धए॥ 104 For Private & Personal use only Page #116 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. FACE REACOCCASANSAROKARONGS अत्र जात्याश्वकटपाः साधवः श्राशा वा । अथ च मिथ्यात्वान्धकारनरः सर्वत्र प्रसृतोऽस्ति । तत्र ये शुभ दर्शनरूपान्न चखन्ति न त्रान्तिलाजो जवन्ति त एव श्लाघास्पदं जवन्तीति जावार्थः॥ ॥ति जात्याश्वदृष्टान्तः शुधमार्गाचरणोपरि ॥ अथ संसारासारताप्रतिपिपादयिषयाऽप्रेतनं काव्यमाह असारसंसारसुहाण को, जो रजाई पात्रमई अवऊो। अप्पाणमेसो खिवई किलेसे, सग्गापवग्गाण कहं सुहं से ॥११॥ व्याख्या-संसरणं संसारः, असारश्चासौ संसारश्च तस्य सुखानि वैषयिकादीनि तेषां कार्ये तदर्थे यः कोऽपि मन्दसाधीनरः पापोपरि बझमतिः अवद्ये पापकर्मणि रज्यते रागं प्रामुयात् । आत्मानमैष हिपति क्लेशे व्यजावदजिन्ने, श्रथ च स्वर्गापवर्गयोः कथं सुखं स्यात् 'से' तस्येत्यक्षार्थः॥ यः संसारसुखं बहु मन्यते तत्र खालसः सन् सिधिसुखं च न तात्त्विकं मन्यते सोऽत्रापरत्र च क्वेशनाक् प्रचुरफुःखप्रयासजागी नवेदिति समुदायार्थः ।। स्तोकलाजकृते बहुतरं न हार्यते इत्येतपरि दृष्टान्तयमुद्यते श्रीउत्तराध्ययनस्थम्एगो दमगो कत्थवि वासी श्रासी सया दरिदमाए । परदासवित्तिणा तेण अधियं नाण्यसहस्सं ॥१॥ सो त गहाय सगिहालिमुहं संपछि सुसत्येण । जोयणदेजमणेणं रूवगो निन्न कागणिए ॥२॥ दिवसे दिवसे कागिणिमेगं सो मुंजई किविण्याए । श्रवसेस तस्सेगा कागणियाँ अस्थि खहणिजा ॥३॥ 102 मन्यते सोऽत्रापरत्र च क्वेशनामध्ययनस्थम् अजियं नाणयसहस्स ॥' RESARGAAS ॥५१॥ Page #117 -------------------------------------------------------------------------- ________________ GAG A SCASSET हट्ट वाणयस्स ठिया विस्तारया चविए त सत्थे । चिंतश् सो मज्ज इमो रूवयगो निंदियबो त्ति ॥४॥ एग नूपएसे गोवित्ता नउखगं स दम्माण । कागिणिवालणचं पठा वखि बिलरकमुहो॥५॥. कलहंतेण न खया कागणिया तेण वणियपासा । सो ननखगोवि सविएण दिछो उविजातो ॥६॥ सो तं गहित्तु नो रित्तं गाणं पलोखं दमगो। फुरंतो संपत्तो जवर्ष अहहा किमिह जायं ॥७॥ ॥इति चमकदृष्टान्तः॥ जूयोऽप्येतदर्थसूचकं दृष्टान्तं प्राहजहा कागिपिए देचं सहस्सं हारई नरो। श्रपर्ड अंबगं जुच्चा राया रीतु हारए ॥१॥ अब राजदृष्टान्तमेतदर्थसूचकंक्तिीयमाहथंबफखाऽजिन्नेणं कस्सइ रन्नो विसूश्या जाया । सा तस्स सुविहिं महया कोण निग्गसिया ॥१॥ नषि एवं जश् पुष खाहिसि अंबाणि तो विणस्तहिसि । तस्स य अंबाणि अप्पियाणि तेण य महीवश्णा ॥२॥ नियदेसे नचिन्ना अंबयरुरका स अन्नया राया। इयवाहणियाइ विणिग्गठे सह अमच्चेण ॥३॥ अस्सेणं श्रवहरि बहुमग्गविखंघणेण परिसंतो। सहसा म य तत्तो अंबवणे नूवई पत्तो॥४॥ चूअतरुनायाए स मंतिणा वारिउजवि विणिविणे । तस्स य हिरे दिणि तेण नणु अंबयफखाणि ॥५॥ पमियाणि वाचवसई परामुसइ सो करेण ताणि बहुं । पछा श्रग्याएवं खग्गो स गंधखोहेण ॥६॥ SANGAM ***** 103 For Plate & Personal use only Page #118 -------------------------------------------------------------------------- ________________ उपदेश ॥५ ॥ वारिजंतोऽवि श्रमच्चएण जस्केइ ताणि सो राया। रसखोजत्तण गर्ड निहवं हा हा अपंमि ॥७॥ तसप्ततित्र एतावता दृष्टान्तष्येनैवं संसारसुखानां निस्सारतोक्का, मोक्षसुखानां तु सारतान्तरङ्गवृत्त्याऽवसेया। श्रथ स्वर्गापवर्गसाधनोपायजूतं जिनार्चनमेव प्रतिपादयन्नाह नरिंददेवेसरपश्याणं, प्यं कुणंतो जिणचेश्याणं । दवेण जावेण सुहं चिणेश मित्तमोहं तह निजिणे ॥ १५ ॥ व्याख्या-नरेन्जा राजानो देवेश्वराश्चेन्शास्तैः पूजितानामर्चितानां पूजां कुर्वाणः श्रीजिनचैत्यानां जयन्ति रागादीनिति जिनास्तेषां चैत्यानि चेतःप्रमोदजनकानि प्रतिमालपानि तेषां घव्येण गन्धधूपपुष्पादिना, अथ च जावेनोग्रविहाराशापाखनादिना शुनं कर्म चिनोति श्राधः साधुर्वा, अत्र कर्ताऽनुक्कोऽपि स्वयमन्यूह्यः कर्तव्यबखात् । मिथ्यात्व-|| मोहनीयं कर्म तथा निर्जरयति जीर्ण करोतीत्यक्षरार्थः ॥ यथाऽन्नाजीर्ण जस्मार्कवरबानलगुटिकाजवादिना जीयते तथा कर्माजीपमपि जिनार्चनमन्तरेण नो (जिनार्चनेन) नज्यत इति जावार्थः॥ यमुक्त श्रीमहानिशीथे"पुणो वि वीयरागाणं पमिमा चेश्याखए । पत्तेयं संथुणे वंदे एगग्गो प्रतिनिधरं ॥१॥ तेसिं तिखोगमहियाणं धम्मतिलंकराण जगगुरूणं । दवचणजावञ्चणजेदेख उहचई जखियं ॥३॥ जावच्चणमुग्गविहारया य दवाएं तु जिलपूया। पढमा जईण ऽभिवि गिहीण पढमचिय पसवा ॥३॥" यतेखिधा शुक्खा यचारिकष्टानुधानकाविंशतिपरीषहाद्युपसर्गसहनं तत्सर्व जावार्चनाधिकाररूपं बोधव्यं । प्रायः 104 Kज Nm.jainelibrary.org Jain Education Page #119 -------------------------------------------------------------------------- ________________ शुचिर्भूत्वा गन्धाम्नसा जिनप्रतिकृतीः प्राध्य कषायाम्बरेण वपुर्दूषयित्वा सञ्चन्दनकुसुमनगाधैर्यदईद!पक्रमं विधत्ते, तत्सर्व व्यार्चानुगत मन्तव्यं । अत्रार्थे श्रीरत्नचन्घोदाहतिरुदाहियते अजित नरहखित्ते जिणिंदचक्कीसजम्मसुपवित्ते। मुहर्जवि विजयवघणनयरं नयरेहरेहिलं ॥१॥ तल निवो बियसबच्चा (सबेला) पूरणम्मि सुररयणो। निवरयणसेहररको सिरसोहिररयणसेहर ॥३॥ सप्पण्या तप्पणइणि वजासजा सुधम्मकऊम्मि । रयणावलिब निम्मत नि(चि)त्ता सा दित्तरूवघरा ॥३॥ रयणावलित्ति बासी दासीव जदंगचंगिमाइ पुरो। ररंजागोरी हिरीन दु खोयजमिरी ॥४॥ रयणिव चंदमेसा सकलंजणलोयणप्पमोयकरं । रयणमिव रयणगब्जा सुयं पसूया रयणचंदं ॥ ५॥ पइदिवसमेहमाणो ससिब पियदंसणो य सो जाऊँ । जा सबकला ता नणु सिस्किया य॥६॥ श्रारूढो पोढवयं जा तावुबाहित निवेणेसो । वररूववई कन्नं पुन्नंगिं सुंदरगुणेहिं ॥७॥ जुवरायपए उवि मया स महूसवेण नूवश्णा । किं तस्स उखनं नणु सगुणो जो नंदणो दुजा ॥७॥ श्रह चन्नवासरे सो हयवाहणियाए निग्गन कुमरो। वेगेण गंतुरेणं तुरएणमविं खणा नी । ए॥ पला पमिया सबे तदणुचरा अस्सवारया पुरिसा। पत्तो रायकुमारो सुवेलसेखस्स विवरम्मि ॥१०॥ रायसुएणासे (सो) सो निम्मुक्को पुषिणीयसीसोच । गुरुणु (ण) व तरकणेणं को मुण पलाळ कच ॥ ११॥ गिरिनिरनिकायं सुसीयलं निम्मखं जसं तेण । तोहाउरेण पीयं सुसाउ अमयंव तो मुश् ॥१५॥ 105 ॐRAKALAKAMANA - Jain Education international Page #120 -------------------------------------------------------------------------- ________________ SSC उपदेश सप्ततिका. ॥५३॥ SENAXA4%AAAAAAA फलमूखाश्तरूणं जरकंतो सो जमंत तब। पिछलेरकर जिएहरमुत्तुंगसिहरधरं ॥१३॥ पनममिव बप्पट सो दोसोदयवझिरुचंकमणो । तम्मज्मणुपविको सुकयसुगंधम्मि खुघमणो ॥१४॥ दण दिन्जुियलेणुऊलजिणबिंबमिसुंदरयं । अप्पाणमिमो मन्नइ यन्नं कयपुन्नसंजारं ॥१५॥ देवाण दाणवाणवि एसो देवो सयावि नमणिको । रमणिको रूवेणं संतो दंतो सुहागारो ॥ १६॥ जस्सेरिसया मुत्ती दीस सोम्मं (मं) मुहं ससंकुध । नो हल्ले सन्बाई तिरकाई श्यरदेषुव ॥१७॥ पूश्स्समहमिमं ता एयं चिंतिनु नूमिवश्कुमरो । सुश्जून सलिलेणं सुगंधकुसुमाणि गिह्नित्ता॥१०॥ अचित्तु तिचनाहं दाहं पुरकस्स निम्महेमाणं । नीहरिय त बाहिं आसीणो मंमबुद्देसे ॥ १५॥ पिचय श्रण (णि) मिसको जिणमुहसंमुहमईवह रिसेण । ता तब समाया विरो विजाहरो एगो॥२०॥ तेषावि वावियाए न्हाणं सुम्योदएण निम्माय । परिहियसियसिचएणं पुप्फेहि जिणेसरो महि ॥२१॥ चियवंदणमेस त करित्तु विहिणा गुणोहमणिनिहिणा । थुश्युत्तेहिं थुणित्ता विणिग्ग जिणहराज त ॥२२॥ उवविो हिच्मणो मंझवमऊमि तो कुमारोऽवि । गंतूण तन्त्र पणमिय वुमिमं पुचि लग्गो ॥२३॥ कारिय केणेयमहो जिणहरमुत्तुंगचंगसिहरिवं । कोश्च अधि देवो कत्तो तुममाग एल ॥॥ गंतवं तुह क य क निवासो यं मे श्मं कहसु । निसुणसु सुयण तुम तो नहचारी जणिउमारलई ॥ २५ ॥ वेयकृगिरिस्सुवरि नयरंमि य गयणवबहे रम्मे । सूरप्पहाजिहाणो तबासि पियामहो मज् ॥२६॥ 106 -CGACASESCORCडस |॥२३॥ For Private & Personal use only -ww.jainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ C%84%AAAAAA% कारवियं तेणेयं जिणहरमिति नाजिनिवपुत्तो। देवो सेवोचियपयकमखो कमखोहवुहिवरो॥२७॥ अहमागउँऽम्हि तम्हा पुराउ नणु गयणवहाउ इहं । न हु कवि गठिस्सं मरियमवस्समिठ मए ॥२०॥ गयवासरे समेट विजाचारणमुणी महानाणी। वंदित्तु श्मो पुणे मए पमाणं नियाजस्स ॥ ए॥ तेणुसवियं तुह पंच वासरा अहि जीवियचं लो। तुरियं कुरु थप्पहियं परिहर श्रारंजसंजारं ॥३०॥ तबयणमिइ सुणित्ता समागट व सिग्धमेवाहं । अणसणविहिणा मरणं पमिवस्सिामि इह सेले ॥३१॥ तुज्कवि थर्ड परं नणु अरिहं देवो सुसाहुणो गुरुयो। धम्मो रम्मो केवलिकहि हिययम्मि वहियबो ॥३॥ निम्मंतुजंतुनिवहा न दु थूला सबहा निहंतबा । वत्तवं न दु श्रलियं न गिपिहयवं श्रदिन्नधणं ॥३३॥ परिहरियवा विलया अन्नस्स परिग्गहो न बहु कजो । असणीयं न दु मंसं मऊ पंचुंबरेहि समं ॥ ३४ ॥ न दुाहेमयवित्ती न दुरत्तीजत्तमवि विदेयत्वं । नुत्तबमविनायं न फलं सफलं ज जम्मं ॥३५॥ उवचरियवा अजा नेव श्रणकाण संगई नका (कजा)। एसो सावयधम्मो सम्मं हियए धरेयबो ॥ ३६॥ तह मंतमेगमहुणा गिहाण सुविहाणजूयमुत्तमयं । पंचनमुक्कारमहो जस्साश्स जए गरुळ ॥३७॥ तस्सापावसवत्तिणो नरगणा देवावि सेवापरा, जरका रकपिसायसाइणिमहाजूआ न जीश्प्पया। संगामे न जयंकरा करिवरारूढा महावेरियो, जञ्चित्तम्मि निरंतरं रश्करो सारो नमुकारो ॥३०॥ काययो पइदिवसं तिसंऊमेसो गुणाय सुनिवेसो । जेषाजिमयसयाएं सिद्धी रिद्धी य विष्फुरद ॥३ए॥ 102 For Private & Personal use only Page #122 -------------------------------------------------------------------------- ________________ उपदेश 56 सप्ततिः ॥५४॥ * * ** *8625* मक वि पाणचायस्कणे मणे सावहाण्याहेडं । नवकारो दायबो श्वपमा न कायबो॥४०॥ तह मह पासे विजाजुयखं पुण पाढसिधमथि अहो । एगा भागासगमा बीया बहुरूवकरणीय ॥४१॥ तं तुमए गहियवं रहियवं पासवत्तिणा चेव । मज्क दिणपंचयं जा तवयणमण पवित्रं ॥२॥ पुणरवि जण कुमार सिणेहसारं सहोयरा मज्क । वेयड्ढे संति बहू परोप्पर नेहपम्बिशा ॥४३॥ परमेको चिय श्रहयं पत्तो सुहमरणमप्पणो काउं । कहित्ता बंधूएं इह सेखे मज्ज साहिनी ॥४॥ कुणसु महापुरिस अहो तहत्ति तेषोश्ए महामश्णा । सो धम्मगुरू जाड वोमचरो रायकुमरस्स ॥४५॥ तत्तो ऽवेवि संविग्गमाणसा माणसाहणोम्मुक्का । यि कुसुमनरेणं पूश्त्ता तिन्वयरबिंब ॥४६॥ चियवंदणं विहीए निम्मिय दोऽवि हुश्मे विणिजाया । दरिकणदिसावित्नागे तस्सेव जिणिंदगेहस्स ॥ ७॥ युग्मम् ॥ सुपमजिय सुविसावं सिलायलं तो अश्व सुकुमाख । सिरिसूरतेयखयरो तत्थोववसिय (विसिय) समाहीए ॥४०॥ श्रणसणमुच्चरिय त सबन्नूसिघसाहुपच्चरकं । वत्तुमिमं पारेने सुमदुरगंजीरघोसेण ॥ ए॥ युग्मम् ॥ अत्थु नमो अरिहाणं जगवंताणं सर्यसुबुखाणं । चाईसक्कचयम परं पुणवि सो जण ॥५०॥ वंदे श्राणंदेणामदेणाणागए अईए य । संपश्यवट्टमाणे जिणेसरे तिजयनमणि ॥५१॥ श्रह वंदे गणनाहे उत्तीसगुणिनिश्सयसणाहे । चारणपरमोहिपुखायजेयजिन्ने श्रोगविहे ॥ ५॥ चरणे दसणनाणे संजाया मज्क जे अईयारा । तेहिं पमिकमामि प्पमायमयराम (ग) उम्मुक्को ॥ ५३॥ १०३ * **% * ॥ ४॥ % * % Jain Education For Private & Personal use only w.jainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ सुयमासाश्य मह जं विकाखसमयम्मि पढणपाढेहिं । उस्सुत्तमणुव जसितमवि निंदामि ॥ ५४॥ सत्ताण संतई जं इणिया जणिया मुसा य जनासा। विधमदिनघणं जं रमिया जं महेखा ॥ ५५॥ जं मेखि पजून परिग्गहो मोह (खोह ) मोहलुषेण । जाया वयाश्यारा श्रन्नेऽवि हु तेऽवि निंदामि ॥२६॥ पावोक्गरणवारो बारो मीखि अपारो जं । श्वन्ननवि जम्मे सो सबो अजा वोसिरि ॥५॥ कोहो महाविरोहो केणावि समं न मज्क सत्तेसु । माणो माया खोजो असुजो जो सबहा चत्तो ॥५॥ जं जीहारसलोलुयाइ असणं पाणं तहा खाश्म, जं वा साश्ममुत्तमं जमसियं मंसं च मजाइयं । मूखं पुष्फफवाश्यं बहुविहं जं निघलुकाश्य, जुत्तं नत्तमणेगहा तदखिलं निंदामि निस्सबढे ॥॥ सबसिसाहूणमुत्तमं सरणमरिहधम्मस्स । काऊण तिविहतिविहं पंचपरमिसिरपपरो ॥६॥ पमिजागरिकमायो मायोज्यिमापसेण कुमरेण । सज्काषिक्कमणिशो पंचएह दिणाण पडते ॥ ६१ ॥ संपप्प कालधम्म समाहिणा सूरतेयखयरिंदो। पत्तो पंचमकप्पे सक्कसामाणिदत्तं ॥ ६॥ सक्करिय तस्स देहं तई स संपछि रयणचंदो। उत्तरदिसाइ संमुहमह दिईतेण वणमेगं ॥ ३ ॥ तम्मज्के उच्चयरं पासायवसयं स पासित्ता । तत्यारुहिय कुमारो सुरूवखावन्नपुन्नंग ॥ ६ ॥ कन्नाजुयलमपस्सं तं पुरयणचंदनामेण । के जवईड किं नामधिजया जणह सबमिणं ॥६५॥ युग्मम् ॥ तम्मज्का एगा जंप जयकंपमाणसवंगी। जो सुपुरिस सुणसु तुमं संखित्तगिरा कहिस्समहं ॥६६॥ ESSAGAR उप. . . 10 For Private & Personal use only Iniw.jainelibrary.org Page #124 -------------------------------------------------------------------------- ________________ सप्ततिका. उपदेश ॥२५॥ वेयलदाहिणस्सेणिममणे गगणवाहपुरम्मि । सिरिहेमचंदनामो निवसई विजाहराहिवई ॥ ६ ॥ तस्संगरुहा श्रयं सम्म जाणाहि मयणसुंदरिया। नेमित्तिसिमपुत्तो मजाएएणनया पुणे॥६॥ एयाश् मह सुश्राए को जत्ता जाविट जण जद्द । तत्तो तेणाको मणिसेहरनूमिनाहस्स ॥६॥ तणुजम्म रयणचंदो नूमिचरो तो अहं नियघरम्मि । चिमि सुहेणं चिय अन्नस्संती कला सयखा ॥१०॥ दिन अहन्नयाहं विजाहरजाणुवेगतणएण । जाणुप्पहेण वम्महसराणुविषेण तेण त॥ १॥ अवहरिय एत्य नवणे वणम्मि मुक्का सयं स पावप्पा । विज्ञासाहपहेलं ग गउंबंकुस विमुक्को ॥१३॥ एसा पुणो पुजा कन्ना पुन्नाणुनाव लब्जा। चंपाहिवस्स धूया नामेणं रयणमेहलिया ॥ १३ ॥ तेणेवेसावि त तप्पामित्ता ममंतिए मुक्का । मझायानिझाया कस्सवि न गएंति खलु लङ ॥ ७॥ नियवुत्तंतो वुत्तो एसो सबो मएवि अविकप्पो। तुममवि पयमीकुरु नियगुतं नामाइनीसेसं ॥ ५॥ साहियमेईण पुरो सबोदंतो नि जहावुत्तो । तस्सवणान श्मा हरि सियहिययाउ जायाः ॥ ६ ॥ श्रम्हाण श्रज उवरि श्रणब्ज अमयजलहरो वुणे । तुको विही अणिवच संचुन्नि सिग्धं ॥ ७॥ जं तुह अतकिय नणु संजायं दसणं महानाग । तं बहु पसायमाधाय कुणसु वीवाहमम्हाणं ॥ ७ ॥ पहा स दुरायारो खयरो एही श्मं निसामित्ता । परिणीया कुमरेणं ताउ धन्नाउ कन्ना ॥ ए॥ ससरीराखिंगणघणवुडीए तुध्मिासु नीया नामिणिवणावणी विरहनिदाहेण तविया ॥७॥ 110 ॥२५॥ Jain Education Interior For Private Personal Use Only INNjainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ जा चि तत् खयं मम्मि साणंदचं कुमारो सो । वेगेण गयणमग्गे ताव स जाणुप्पहो पत्तो ॥ ८१ ॥ तं पिकिय सो रक रोसारुलोयणो घणुबेगा । रे रे सढुं करे कुरु खग्गमदं मारइस्सामि ॥ ८२ ॥ इय निठुरजासिलो पासमुवागम्म मुंबई खगं । गाढप्पहारमुग्गा मिऊण कुमरस्स निस्संकं ॥ ८३ ॥ वंचित्तु तप्पहारं सारं पुन्नोदयं स धारंतो । जलइ परिप्पहारं खग्गस्स महाउदग्गस्स ॥ ८४ ॥ पंचत्तमणुप्पत्ती तग्घायवसेण तरकणेणेसो । नजाउ रंजियार्ड पोरिसमसरिसं दहुं ॥ ८५ ॥ गिरिहन्तु जारिया तत्तो तुरियं स चलि कुमरो । सोवद्द्ववाणविई न सुंदरा होइ कस्सावि ॥ ८६ ॥ जव गर्ल वंतरमत्थ मिर्ज ताव वासराड़ीसो । तो वंसजालियाए गेहागारं धरतीए ॥ ८७ ॥ वित्त जारिया तम्मज्जे सो हुई सुनिचं (चिं) तो । तरवारिं करिय करे सयं वि तद्दुवारंमि ॥ ८८ ॥ जा पायसमए जा पिइ पाइणीजुयं कुमरो । ताव न पिरकर तत्थ छियार्ज तार्ज समहिला || ८ए ॥ ता विम्यमानो चिंत ता गया कत्थ हो । केवि श्रवहरिया नी हरिया अहव तार्ज || ए० ॥ एवं वसंत जा रायनंदणो चित्ते । पाउबभूव तावेगसुरो स जोश्य दिगंतो ॥ १ ॥ पुरवा सो अवी य जाणासि मं न वा सुजग । कुमरेणुत्तं नाहं मुणामि तो बोलए श्रमरो ॥ ए२ ॥ निसुसु सु श्रहं जो तुमए निजामि पुरा खयरो । जो सो श्रहं मरित्ता पंचमकप्पम्मि संजान ॥ ए३ ॥ इंदस्स समाधिकी देवो सेवोचि सुरगणस्स । जिलधम्माराह किं किं न हु सन्जए सुरकं ॥ ए४ ॥ 111 Page #126 -------------------------------------------------------------------------- ________________ उपदेश॥५६॥ सप्ततित्र %ERSEAS मा कुणसु नणु विसायं गयं वियाणितु पेयसीजुयखं । तं मिखही तुह भरा गयरायसमावदापस्सएए॥ गिएहसु चिंतारयणं चिंतियसबत्थसाहर्ग जद्द । जेण मणे मह तुझी संजाय तुह वयंसस्स ॥ ए६॥ दिन्नो पुन्नोदय गहि चिंतामणी कुमारेण । च (ख)वियं सुरेण गबसु ा तुम सेखवेय॥ए॥ चिहिनासु तुमं तिहि गंतुं निवहेमचंदगेहम्मि । तत्थयिस्स सबं संपकिस्सा तुह मणि ॥ ए॥ धम्मे जिपप्पणीए तुमए निच्चुऊमो विहेयवो । जम्हा धम्मायत्ता सबेजवि य सुरकसंजोगा ॥ एए॥ जह जलहरवुद्धीए वनीट समुझसंति पत्तेहिं । तह पुन्नसमुदएणं रिद्धीबुद्धीसमिशी ॥१०॥ शश जंपित्ता तत्तो पत्तो अमरो सुरालयं तुरियं । कुमरोऽवि गयएवबजनयरे चिंत इमं चित्ते ॥११॥ न हु ससुरगिहे गंतु मह जुजाइ लाहवं जळ तत्थ । तो मयणमंजरीए रूवं कालं जगाम तिहिं ॥१०॥ जगणीजण्या मिखिया कंठविलग्गा रुयंति गाढयरं । कत्थ गया श्रासि तुमं केणाणीया पुणो बहुला ॥१०॥ वु तीए सवं जह नीया खेयराहमेणाहं । आणित्तु रयणचंदेण रयणसेहरसुएणे । १०४॥ मुक्का कत्य गर्ड सो संपइ तेहिं कुमारिया पुष । सा शाह मं वारे मुत्तुं कवि गर्ड न मुखे ॥१०॥ कहमेस श्रणाहू धागड मग्गिहमि श रन्ना । तस्सन्नेसणको सुहमा सबत्य पविया ॥१६॥ शन्ने य अस्सवारा तेहिं समग्गदि कत्यवि न दिये। तत्तो वखितु राया विन्नविड नेव सो बसो॥१०॥ तबचावि न सुणिया को जाप कत्व सो तिरोडूठ। तो जा सविसा सह प्पियाए महीनाहो ॥१०॥ 112 EARCCESS ॥५६॥ Jain Education in For Private & Personal use only wp.jainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ MERRORREp अहह कहमागऽवि दु ग स जामाजऽम्ह गेहा । अहवा चिंतारयणं कह गइ पुरे अपुन्नाणं ॥१०॥ तो तेहिं सुश्रा वुत्ता करे धरित्ता कहं स नाणी । तस्सासि तुमं दिना वरिसम्मेयम्मि य विवाहो ॥ ११०॥ अह लिहिय खेहमवणीनाहो संपेसए नियं दूअं । पुरविजयवघणम्मि य स रयणसेहरमहीसस्स ॥ १११॥ तस्स कहिजासु सुया अम्हेहिं मयणमंजरी आसि । दिना तुम्हंगयरयषचंदनामस्स सो इत्य ॥ ११॥ बहु पेसियवट सो वीवाहो इत्य वढरे होही । श्य तेण तत्य गन्तुं कहि संदेस तस्स ॥ ११३ ॥ श्य सुणिय सो सखेळ उत्तरमेयं पश्चश कुमारो । तुरयारूढो केणवि अवहरि वेरिणा मज्क ॥ ११ ॥ कत्यवि तदीयवत्तावि दु नो पत्ता नरिंद अम्हेहिं । श्य सिरकविठं दूरी विसहिउँ तेण वेगेण ॥ ११५ ॥ खेहं वाश्य राया श्य काय जीणहीणचित्तो सो । संसारो हु असारो गरोक्करमुब विन्ने ॥ ११६॥ गणदुगेऽवि सुरकं तिरकं समकालमेव संपन्नं । सुयजामाउअसाने किं किजा कम्मवेरि पुरो ॥ ११ ॥ सामा खामा काणा खुजा कश्यावि कुत्रियकुरुवा । जाया सुया तमिस्किय सुमुस्किया हेमसुन्दरिया ॥ ११ ॥ रायावि विम्हियमणो तेहिं दोहिंपि सुंदरी पुष । तुह किमिह विसरिसाइं रूबाई कुमारि दीसंति ॥ ११ ॥ तीए उत्तं समए रहस्समेयं कहिस्समवियप्पं । जं नाणाविहरूवं पयासियं नणु नमीश्च ॥ १०॥ तम्मि य चेव दिणे सा रत्तीए अंजणा अदिस्संगी। जमिया पश्गेहमिमा पुरे जणुत्तिं निसामंती ॥११॥ १ नानीतः. २ वर्षे एतमिन, 113 - 2 9-0-%24 " For Private & Personal use only Page #128 -------------------------------------------------------------------------- ________________ सप्ततिका. उपदेश NAGAR एगंमि गिहे जणियं सुयाइ विजाहरीए श्य वयणं । बछे सखित्ततया पठणीकुरु सबसामग्गिं ॥ १२ ॥ मच्चित्तानंदणनंदणेण कयमेघनादनामेण । पन्नत्तिनामधिका विजा संसाहिया श्रधि ॥ १३ ॥ तेण सिरिनाजिनंदण्जत्ता अजा पवत्तिया रो। अन्नं च कन्नयाजुयमवणिचरीखेयरीनामं ॥१२॥ आणीयमस्थि सायन्नपुन्नसवंगुवंगकमणीयं । नट्टकलाकोसद्धाहारं सारं मणुयखोए ॥१२॥ तनुग्गं नेवत्थं जोयणलोगोवजोगमाईयं । तणयाएसेण मए नेतब तब वेगेण ॥ १६॥ तम्हा सकीकुरु पुत्ति श्रज सामग्गियं समग्गमवि । तीए वुत्तं विहिया त मा गयलमग्गेण ॥ १७॥ चलिया सखियायारा तऽयं मयणमंजरीवि मणे । कोऊहसमतुलं धारती पच्यिा तयणु ॥ १२॥ महियसमवलोयंती संपत्ता मंद(दि)रे जिणिंदस्स । खेयरखयरीनरनारिसंकुलं सुरहिगंधयरं ॥ १२ए॥ दिदिची इमाइ आइजिणरायविवमुजातयं । सुकयसमुजालरासिरश्यमिव वेहसा न(नुवषे ॥ १३०॥ तो ती रयणचंदस्स मुस्करूवेण कमलकुसुमेहिं । अन्नच्चिळ जिणिंदो समुग्ग किरि दिएिंऽव ॥ १३१ ॥ तो संधुणेउमेसो लग्गो मग्गोवएसई सामि । तुम मित्र जबवग्गस्स धम्मवरमग्ग(खग्ग)स्स ॥ १३॥ निबंधवाण बंधू असहायाणं तुमं सहाऽसि । निस्सामियाण सामी गामी निवाणनयरस्स ॥ १३३ ॥ युग्मम् ॥ श्चाइ थविय देवं सेवं सारितु सञ्चजावेण । पेन्डामवमागम्म विघ्रम्मी समासीहो ॥१३॥ खंतरम्मि सारालंकारा रयणमेहखा कुमरी। अमरीव रूवसोहग्गग्गखा नच्चिया तब ॥ १३५ ॥ ॥२५॥ Jain Education Interational For Private & Personal use only Page #129 -------------------------------------------------------------------------- ________________ तस्सच्चनच्चएकखाकोसझमणन्नतुझमिरिकत्ता । जाउँ रंजियखोयणमणो जणो जिणहरे सयखो ॥ १३६ ॥ तत्तो जिपजत्तोवागयाण लोयाण मगचमकारं । जयंती नच्चं सच्चवेश तिहिं मयणमंजरिया ॥ १३७ ॥ . तीएवि तहा विहिट खो चित्तम्मि विलसिरपमोउ । जह तप्पुर अमरीन किंकरीब स गणेश ॥ १३०॥ नच्चित्ता जियपुर पिउपासं मयणमंजरी पत्ता । तेणवि(य) सिणेहिललोयणेहि दिन य पुष य ॥ १३ए॥ जण्याएंदणि नंदिणि जणसु तुम अप्पणो चरियमखिलं । तो तीइ नियसरूवं सबमवि य साहियं पिजणो ॥१४॥ मग्गेहे तुह सरिसा कन्ना का अस्थि तुज्क नामेण । समए समए नवनववेसधरा नणु नमिव स्थि ॥ १४१॥ सा का कहसु ममग्गे जह जवई सच्च मयणमंजरिया। तीए वुत्तं नाहं मुणामि तबिलसियसरूवं ॥ १५॥ धुत्ता सत्ताणेगे धरंति रूवाई विविहरूवाई। कूमकवमाण तेसिं को पारं जाय धीमपि ॥ १४३ ॥ खंतवं ताय तए महिकऽबिलसियं महाराय । जमणापुछिय पियरो थप्पा परणार्च य मए ॥१४॥ रन्ना नणियं नंदिणि सुखकर्य समयमप्पणो मुणिलं । सो संपइ तुज्क पई कत्य गर्ड दिवरूवमर्च ॥ १४॥ तत्तो तीए दिछो साहावियरूवधार जत्ता । तपाससमासीहा हिला तह रयणमेह खिया ॥ १४६॥ जाणावि य जण ताय श्मं पस्स पुत्तिनत्तारं । तो तेणाहू सो समाग सविहमेयस्स ॥ १४ ॥ तेणुत्तमहो नणु रयणचंद कत्तो नवं तमाह श्मो । परितो परिब्जमतो सुवेखसेखस्स कक्रवसा ॥ १४०॥ जिपजवएमागउँऽई श वुत्ते सुहितुरेण । सिरिहेमचंदराएगाणी नियपुरं कुमरो ॥१४॥ 115 ACACALLIKARAN Page #130 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥२०॥ 5ARASH***% तो सकसत्तो रन्ना पासाए गवि रयणचंदो। सो ताहि समं जोए मुंज रंज मणं तासि ॥ १५॥ पिठणा पुत्र अह मयणमंजरी कहसु श्रजा मह वडे । तुह स्वधरो को श्रासि मग्गिहे नवख्वधरो॥ ११ ॥ कज गर्छ सो एपिंह वत्ता मित्तंपि मज्क शकहित्ता । विनायवश्यरा सा पियरं पड़ जंप कुमारी ॥१५॥ तुह जामालयविलसियमेयं सबंपि ताय जाणाहि । तत्तो रेजियचित्तो राया तस्सत्तिमनिथुण ॥ १५३ ॥ जूचारिणोऽवि एवं स्वपरावत्तकारिणी विजा । अहह कहं संपजा परमेस सुखपुन्नुदढे ॥१५४॥ तत्तो गुणियनेहं वहूवरं नरवरो श्रपासिंसु । नियत्तिनिरवसेसं बहुमन्नइ रयणमेहवियं ॥ १५५॥ | अह हरिय मेघना ना केणावि नेव विडाए । तब्लकारयणमेहखमामुत्तवमुच्चसेलंमि ॥ १५६॥ सुवसंतसेलनामे करंतनिकरणनीरनिरामे । अनब्जमखमहतदंगरूवलावन्नबुधमणो ॥ १५७ ॥ युग्मम् ॥ संपन्नचित्तखेएण हेमचंदेण सबमपि विश्यं । विजाबलेण तस्स य जणावि विससियं कुमरो १५७ ॥ गण गणादागबमाणखयरे नरिंदनिद्देसा । पमिसेहित्तु कुमारो एगागी चविट सासी॥१५॥ पत्तो वसंतसेले दिछ धिो य तत्य घणनाउँ । पश्सोएण रुयंती पसोश्या रयणमेदखिया ॥ १६० ॥ रे खयर पस्सहर सजीनव अज जुज्फकजम्मि । श्ममकोसिय एवं तप्पासमुवागढ कुमरो ॥१६१ ॥ तत्तो खग्गमुदगर्ग जुज्कं तेर्सि परोप्परमसज्क। निरपहारविहुरं तं किच्चा तरकणा जिच्चा ॥१६॥ १ आमुक्तवान् २ स आसीत् . 116 %825 Jain Education in For Private & Personal use only (Civw.jainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ तस्साचहमप्पकरे श्रकरिंसु कुमाररयणचंदरको। नियघायवेयणतं सजीकुण सकरुषप्पा ॥१६३॥ तं खयरमोसहीए संरोहणीया मीखणबलेणं । सबबुवयारपरा धरायखे उत्तमा पुरिसा ॥१६॥ तत्तो रंजियचित्तो खयरो श्राणित्तु अत्तणो नशणं । पप्फुखकमलनयर्णि परिणाविय रयणमंजरियं ॥ १६५॥ अप्पर पमोयपुलयंकियका रयणचंदकुमरस्स । अश्पुक्कलं धपोहं खरकगकोमी परिसंखं ॥ १६६ ॥ तो संपत्तकलत्तो जुत्तो खयरेहि अणुचरेहिं च । स समागर्ड नियगि ससिणेहं राणा दिशे॥१६७॥ जजातियसंजुत्तो सुहेण कालं गमे तसो । रयणत्तयसंजुत्तो मुणिव मणमाणनिम्मुक्को ॥१६॥ अह जोहारिय रायं कुमरो विन्नवर देव गहामि । पियरो मविरहउहग्गिदूमिया तत्थ वट्ठति ॥ १६ए॥ जं तुब्नहिं शदिन्ना कन्ना एसा मए नियमईए । जवाहिया मपहिया तं खमियवं खु निस्सेसं ॥१७॥ सबंसदुध सहा महामाणवा हं हुँति । रयणायरेण रयणा पत्थरया विदु सुसंगहिया ॥ १७१॥ श्रश्चन्नमवियमादब्जधयवम(एहि)करुसिरसोहं । रयणुऊलरुप्पसुवन्नसुंदरं सुकयकयसोहं ॥ १७ ॥ दिर विमाणमेयस्स जासुरं हेमचंदजूवश्णा । तबारुहितु चलि कुमरवरो वोममग्गेण ॥ १७३ ॥ युग्मम् ।। विजाहरेहिं खयरी हिं परिवुमो गिरिपुराई पिवतो। पत्तो खणेण पुरविजयवचणे जणयगेहम्मि ॥ १४ ॥ माइपियराण मिखि कखि जकातिएल रम्मेण । पणमिय तच्चरणेसु विनवई वश्यरं निययं ॥ १७५॥ रूवसिरिसुरवहू वदुर्ज खग्गाई सासुयाण पए । बासीवयहि सुपेसोहि अजिनंदिया य ॥ १७६ ॥ 117 Jain Education in Sajainelibrary.org Page #132 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. सम्माणिलं य बहुमा समणुहवंतस्स तस्सामा अप्पाणं धन्नता देव हीणदीणेस ACANCCASEASOOR पुतमि तम्मि सकलत्तयम्मि दिम्मि दिजियखेण । हरिसुलसिरसरीरा मायापियरो खर्दु जाया ॥ १७ ॥ सम्माणि य बहुमापि य सबोऽवि सयपजएवग्गो । वहालंकाराईपयाप परमविषएण ॥ १७॥ श्रह बहुजोगसमिहिं समणुहवंतस्स तस्स कुमरस्स । जाया तण्या विण्यालंकियतणुणो अश्सुरूवा ॥ १७ए। वशावणयं विहियं जूवश्णा विजयवक्षणपुरम्मि । श्रप्पाएं धन्नतम अन्नहियं मन्नमाणेण ॥ १०॥ विणिवेसित्तु कुमारं कयावि रजम्मि कोससऊम्मि । धम्मघाणेसु तहेव हीणदीणेसु नियदवं ॥ ११॥ दमघोसायरियाणं तप्पुन्नप्पेरणागयाण वणे। पासे पबजासिरिं पवन पुनजदएण ॥ १२॥ युग्मम् ॥ चिरकालं पाखिय संजमं च परकालियाहमतपूरं । तियसालयमालयसयणमोहरहिङ समणुपत्तो ॥ १३ ॥ मणुइंदरयणचंदो चंदोब समुझालो जसकरेहिं । आणंद चउरचउरचक्कमरिचक्कजोन ॥१०॥ पाखा सकपलोय टाल रिउवग्गसज्फसमसेसं । बहुमन्नइ धम्मियजणमणग्गवं रजमणुकला ॥१५॥ पुरिसेणेगेण स चन्नयन्नदिवसे समेच्च विन्नत्तो। देव दयासुंदरनामयम्मि समणुननजाणे ॥ १०६॥ संपत्तो सत्तामंदमोदहरियालिसजलजलवाहो । दमघोसमुणिवरिंदो चंदो श्व सोमखेसागो ॥१७॥ अप्पित्तु पारितोसियमिमस्स दाणं धणंसुयपहाणं । श्रह एस सयं चलित वंदण्वमियाइ सुगुरूणं ॥१०॥ तिपयाहिणं करित्ता वंदित्ता सागुरूण पयकमखं । समुचियनूमिपएसे श्रासीणो विषयपणयसिरो॥१०॥ १ चतुरचकोरचक्रम् . २ रिपुवर्गजं भयम् . ३ अन्यदान्यदिवसे. ४ धनांशुकप्रधानन् 118 For Private & Personal use only Kanww.jainelibrary.org Page #133 -------------------------------------------------------------------------- ________________ अन्नोऽवि जणो धन्नो तत्य निसन्नो सया सुकयपुनो । पारधा धम्मकहा सुहासमाणा वाणीए ॥ १०॥ जो जो जवा सबायरेण धम्मम्मि कुणह उखोयं । उजोयं पावमहातिमिस्ससंजारसंहरणे ॥ ११ ॥ सम्म सम्मत्तधुरं धरेह बुधरयरं धुरीणुव । नह खदु सिछिपुरीए खदेह वासं निरायासं ॥ १ए॥ निम्मायब निम्मायचेयसा चियवंदणं च तिकार्य । तप्पडुपूयापुषयमनबसिवसुरकखालकरं ॥ १३ ॥ पूयापरिणामोऽवि हुजवा नवावारपारतरणाय । हरणाय चुहसयाणं संपळ सुरककरणाय ॥ १ ॥ जो जयपहुणो पयपूयणम्मि निरठ जवाउ तह विर। श्रर विसयसुहम्मी घर सो खह परमपर्य ॥ १ए५ ॥ तह पंचनमुक्कारो सारो संसारसायरे घोरे । रयणोब अश्जदारो.धरियबो बहुपयत्तेण ॥ १६ ॥ एसु चिय मुहसंचयहरणो सरणो श्रएंतसत्ताणं । जयकूवसमुधरणो मरणोवदवहरो होइ॥ १७॥ जो फाएइ तिसंऊ वियतियचळवारमन्सयमहवा । सो रजारिद्धिसिद्धीसद्धिसमिद्धी खद धन्नो ॥ १॥ सबस्सुयमुन्फित्ता बुन्फित्ता परमतत्तजूयमिषं। मरणखणे जो सरई अणुसरई सिवसिरिं सो छ ॥ १एए॥ जो न सह मंतमिणं हीणो दीगो दरिदि(ह) सो उरोगी सोगी जाय दोहग्गी जम भूरिजवं ॥१०॥ गुरुवयणमिणं सुच्चा बहु खो सुसजियपमोई। जिणपूयणिकताणो जा परमिष्किाणपरो ॥२०१॥ अह पुल सचमई राया समए मए पुरा पुतं । किं कयमेरिसरिधी(एँ)य जायणं जं जए जा ॥२०॥ वाह गुरूचठनाणी पुषजवे रायगिहपुरे शासि । श्रश्वारंजी तह जद्द य माखिलं रायसेहरळ ॥१०३ ॥ FOE Private & Personal use only Page #134 -------------------------------------------------------------------------- ________________ उपदेश ॥ ६० ॥ Jain Education सो नया समेर्ज घेतुं कुसुमाई जियहरम्संतो । रहवणुसववेखाए सावयजण विहियमेखाए ॥ २०४ ॥ पियदंसणमवलोश्य जिणबिंबं तस्स जत्ति उलसिया । तो सुरहिपुप्फमाल मालाए महइ जिनाहं ॥ २०५ ॥ बहुत्तीए नमि गमि पावोदर्ज पुरा विहि । बहुवियोगसमिद्धी समजिया रक्तसंपत्ती ॥ २०६ ॥ संपप्प का धम्मं पुत्तत्तं रयणसेहर निवस्स । पत्तो पुन्नुदरणं जंगलं हग्गसंसग्गं ॥ २०७ ॥ जिपूयाइ जमयमपुन्नमलब हिमगिरिसरिछं । तं संप तुह नरवर इत्यवि धम्मे धिई जाया ॥ २०० ॥ पावित्ता श्रमरतं खहितु तत्तो नरिंदतायतं । संजममाराहित्ता गंता तुममरकयं वगणं ॥ ॥ २०९ ॥ यसोच्चा नियवित्तं रंजियचित्तो नरेसरो जार्ज । अन्नायपरविरत्तो धम्मश्रिरत्तं चिरं पत्तो ॥ ११० ॥ सूरिं नमित्तु नियगिमागच्च सुसच्चमग्गबधमई । सावयधम्मं सम्मं जदुत्तविहिणा पालिं ॥ १११ ॥ श्य रयणचंदचरियं जिदिपूर्ववरिं निसामित्ता । कुह जिएचएमएदं अणुहवह जहा सिवसुहाई ॥ २१२ ॥ ॥ इति श्री जिनार्चायां श्री रत्नचन्द्रदृष्टान्तः ॥ क्रमागतं प्रमादपरिहारोपदेशमाद 1 डुकं सुतिरकं नर पायसेवा गमि सहित्ता, पंचिंदियत्तं पुण जो लड़िता । कालं, सो बंधिदी नो गुरुमोहजालं ॥ १३ ॥ 120 सप्ततिका. ॥ ६० ॥ jainelibrary.org Page #135 -------------------------------------------------------------------------- ________________ CM - %%% व्याख्या-पुरकमिति मुखितानि खानि इन्धियाणि यत्र तत् फुःखं, सुतरामतिशयेन तीदणं कंटकवहुःसहं, नरान् | कायन्तीति नरका जातावेकवचनं, सहित्वा विषह्य, सप्तसु श्वनेषु फुःखान्यनुनूय ततः क्रमेणैकेन्धियादिजातिषु परित्रम्य ततश्च वित्रिचतुरिन्जियेषु, ततोऽपि पञ्चेन्जियतिया, ततश्च प्रनूतसुकृतान्युदयेन पञ्चाक्ष्मानुष्यनवमासाद्य ततोऽपि श्रामण्यमुपचयॆवमुत्तरोत्तरपदवीमुर्वीमारुह्य यः पुनः पुमान् प्रमादसेवया गमयेत् कालं स धर्मतिः कथं मोहजाखं खड्सयिष्यतीति काव्यार्थः । यतिना विशेषतःप्रमादसे विना न जाव्यं । अत्रार्थे मथुरामङ्गाचार्यज्ञातमुत्कीर्त्यते शत्रास्ते मथुरा नाम पुरी पृथुतरा श्रिया । राजते मन्यरो गत्या यत्र योषिकानो घनः॥१॥ यस्यामश्यामवदना न हि शून्यपदाश्रिताः। धनिनोऽचपलाश्चित्रं घनायन्तेऽस्ततप्तयः॥॥ तत्राचार्यः साधुचर्यावर्यः पर्यायशाखिनः । मथुरामङ्गुनामाऽऽगाबिहरन् नूमिमएमखम् ॥३॥ श्रवेत्य क्षेत्रमास्थानृत्सश्रमश्रामबन्धुरम् । तस्थिवान् सपरीवारो विहारोविनमानसः॥४॥ साज्यैोज्यै रसप्राज्यैः पक्वान्नैश्च सदन्नकैः। यथा यथाऽऽस्तिकवातैः पोष्यते नक्तिरागतः ॥५॥ तथा तथा प्रमादाम्नापूरैरम्बोधिवद्धतः । मानमायोर्मिसंकीर्णः क्रोधोद्यघमवानखः॥६॥ वसतिर्वासयोग्येयं शीतवातातपापहा । प्राप्यते वस्त्रपात्रादि सुखेनास्तिकवर्गतः ॥७॥ १स प्रमादोऽटधा-पमाओ उ जिणिंदेहि मणिओ अट्ठभेयओ । अन्नाणं संसओ चेव मिच्छानाणं तहेव य । १। रागो दोसो मइब्भसो धम्ममि य अणायरो । जोगाणं दुप्पणीहाणं अट्ठहा वज्जियव्वओ । २। 121 %97 उप. " Jain Education Internatione For Private & Personal use only Page #136 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥६१॥ खन्यन्ते मुग्धदध्यादिमध्वाज्यादीनि सादरम् । रसर्भिसातसंझैः स गौरवैः सुतरां श्रितः॥७॥ किमर्थ व्यर्थमात्मीयवपुःक्वेशैर्दिवानिशम् । श्रात्मासौ क्रियते दु:खी विहारोत्थश्रमैनुशम् ॥ए॥ स्थानस्थस्यैव मे श्रेय इत्यवेत्य निजे हृदि । श्रार्यमङ्गः सदैवास्थात्तत्रैव प्रतिवन्धलाक् ॥१०॥ अनालोच्यापि पर्यन्ते तत्प्रमादविचेष्टितम् । विपद्य व्यन्तरो जझे पुरीनिर्धमनाध्वनि ॥११॥ यक्षमूर्तेरधिष्ठाता ही प्रमादोदयो महान् । तादृग् युगप्रधानोऽपि येनेत्थं हि विमम्व्यते ॥१॥ विजङ्गशानतो ज्ञात्वा प्राग्नवोदन्तमात्मनः। पश्चात्तापपरः सूरिनिनिन्द स्वीयचेष्टितम् ॥१३॥ हा मया गृहमुत्सृज्य प्रपद्यापि जिनव्रतम् । रसज्ञाखौध्यमाचर्य प्रमादवशवर्तिना ॥१४॥ नाराजः सधिया धर्मोऽशर्मोदयविजेदकः । हहा कथं नविष्यामि साम्प्रतं धुर्गतिं गतः॥१५॥ चिन्तयित्वेति चतोऽन्तर्यक्षो वक्षोऽतितामयन् । यदाविम्बास्यतो दीर्घा निष्कास्य रसनां स्थितः॥१६॥ बहिर्यातां यतीनां स दर्शयत्यनुवासरम् । तं तादृशमवेक्ष्यैतं प्राहुर्विस्मितमानसाः॥१७॥ योऽत्रास्ते राक्षसो वान्यो यो वा व्यन्तरः सुरः। स ब्रवीतु किमेवं स्वामुलाखयसि (ति) खोखिकाम् ॥१७॥ ततः स प्राह मुखार्त्त आर्यमङ्गुरई गुरुः। जवतामीदृशावस्थामाप्तोऽस्मि किमई क्रिये ॥ १५॥ प्रमत्ततामहादोषाघसझारसखाखसः। गौरवत्रिकाप्राप्तोऽहं उर्दशामिमाम् ॥२०॥ १ त्यास्वमात्मनः पाठान्तरम् । 122 ॥६१॥ For Private & Personal use only U Jain Education intestinal mwiainelibrary.org Page #137 -------------------------------------------------------------------------- ________________ जिहां संदर्शयन्नस्मि जवनचोऽहमनारतम् । सर्वोऽप्येतत्कृतो दोषः पोस्फुरीति महीस्पृशाम् ॥१॥ युष्माकमपि चेत्कार्यमार्याः परजवश्रिया । धुरापं तदूतं प्राप्य पापव्यापापहारकम् ॥२॥ अप्रमत्तैर्विहर्त्तव्यमेकत्र प्रतिबन्धिन्निः। न जाव्यं नावुकस्याशा वर्तते चेदसंशयम् ॥१३॥ अहं पुनरिदानी नोः किं करोमि कयामि च । स्ववृत्तं कुरयन्नस्मि देवदौर्गत्यदूषितः॥४॥ उदित्वैतत्पुरस्तेषामदृश्योऽनूत्स गुह्यकः । उर्दशामीहशीमाप हृदि ज्ञानधरोऽपि सः॥१५॥ तदन्यैः साधुनिर्धन्यैस्तत्त्वार्थसर्विशेषतः।न दातव्यः प्रमादस्थावकाशो खेशमात्रतः॥१६॥ ॥ इति प्रमादपरिहारे दृष्टान्तः॥ अथ साधुभिः श्रावैश्च प्रमादपरित्यागकृतोद्योगैर्धर्मोद्यममनोरथाः प्रत्यहमनुष्ठेयाः, इत्येतपरि काव्यचतुष्कमन्यान्यधमकृत्याचरणप्ररूपमाप्रवणमाह तवोवहाणा करितु पुवं, कया गुरूणं च पणामपुच्छं । सुत्तं च अत्थं महुरस्सरेणं, श्रहं पढिस्सं महयायरेणं ॥ १४ ॥ व्याख्या-तपस्याचाराङ्गोपाङ्गज्ञषिजाषितप्रतिसूत्रसत्कानि सिद्धान्तोक्तानि, उपधानानि च श्रीमहानिशीथसूत्रप्रोकानि कृत्वा पूर्व दीक्षाग्रहणानन्तरं कदा गुरूणां च प्रणामपूर्वकं वाचनावसरे वन्दनकक्रियामासूत्र्य, सूत्र, चः पुनरर्थे। अर्थ टीकालाष्यनियुक्किचूर्णिप्रवृतिकं मधुरस्वरेणाहं पविष्ये महता श्रादरेण प्रयझेनेत्यर्थः। यत चकं श्रीजीतकरी 123 For Private & Personal use only Page #138 -------------------------------------------------------------------------- ________________ उपदेश ॥ ६२ ॥ Jain Education in "कालकमेश पतं संवलरमाइला उ जं जंमि । तं तम्मि चैव धीरो वाइज सो य कालो य ॥ १ ॥ तिवरिसपरियायस्स उ श्रायारपकप्पनाममनयणं । चलवरिसस्स य सम्मं सूयगमं नाम अंगंति ॥ २ ॥ सप्पद्यवहारो संवरपणगदिरिकयस्सेव । ठाणं समवाउंऽवि य अंगे ते श्रध्वासस्स ॥ ३ ॥ दसवासस्स विवाहा इक्कारसवासयस्स य इमे उ । खुड्डियविमाणमाई श्रज्या पंच नायवा ॥ ४ ॥ बारसवासस्स तदा श्रासीविसजावणं जिला बिंति । पन्नरसवासगस्स य दिनी विसावणं तह प ॥ ५ ॥ सोलसवासाईसु य इत्तरवढिएसु जहसंखं । चारणभावणमहसुमिणजावणातेयगनिसग्गे ॥ ६ ॥ वसगस्य दिवीवार्ड दुवालसममंगं । संपुन्नवीसवरिसो श्रणुवाई सबसुत्तस्स ॥ ७ ॥" श्रीमहानिशीथेऽप्युक्तं अकाला विनयाबहुमानाद्यष्टविधज्ञानकुशीखानां मध्येऽनुपधानकुशीलस्य महादोषत्वं यथा ---- "अन्नं (न्हं) पि. एयाएं गोयमा जे केई अणुवहाणेणं सुपसत्थं नाणमहीयंति अज्जावयंते वा समणुजाणंति तेषं महापावकम्मा महासुपसत्धनास्सासायणं पकुचंति । से जयवं जइ एवं ता किं पंचमंगलस्स णं उवहाणं कायवं । गोयमा पढमं नाएं तर्ज दया, एयाणं सवजगजीवपाणभूयसत्ताणं श्रत्तसमदरिसित्तं जाव सबुत्तमसोरकंति ता सब मा व अन्नावार्ड | पवे (व) सिखा जाव गोयमा इमाए विदीए पंचमंगलस्स णं विएर्जवहाणं कायबं” इत्यादि । एतावतोपधानतपःकरणपूर्वकं सिद्धान्तार्थपठनपाठनं युक्तं, अन्यथा तु महत्याशातनाऽनिहिता । “एतविधिना कंदाहं सूत्रपाठी स्यां ?" इति मनोरथः 124 सप्ततिका. ॥ ६२ ॥ ww.jainelibrary.org Page #139 -------------------------------------------------------------------------- ________________ WRICKS ॐॐAKSAR25% आघसाधुनिर्विधातव्य इति तात्पर्याः। श्रीसत्तराध्ययनेष्वप्युक्तं-“वसे गुरुकुखे निच्चं जोगवं उवहाएवं । पियं करे पियं गई से सिकं खडुमरिहई॥१॥" इत्यादि। अप्रेतनकाव्येऽपि मनोरथानाहकमहवाहीहरणोसहाणि, सामाझ्यावस्सयपोसहाणि । सिकंतपन्नत्तविहाणपुवं, अहं करिस्सं विषयाश् सवं ॥ १५ ॥ | व्याख्या कर्माष्टकमेव व्याधिस्तस्य हरणे जेषजोपमानि । सामायिक च आवश्यकशब्देन चतुर्विंशतिस्तववन्दनप्रतिक्रमणप्रत्याख्यानकायोत्सर्गपौषधानि । कदा सिद्धान्तप्रज्ञप्तविधानपूर्व सूत्रोक्तविधिमुख्यतया । अहमेतानि षमावश्यकानि करिष्ये? श्रथ चाग्रेतनकाव्यवक्ष्यमाणविनयदशकवैयावृत्त्यादि सर्व धर्मकृत्यं कदाऽहमाचरिष्ये ! इत्यपि मनोऽजिलापः श्रेयस्काम्यया कर्त्तव्य एवेति जावार्थः॥ १५॥ जूयोऽपि धर्मकृत्येचामाचष्टेशाणं गुरूणं सिरसा वहिस्सं, सुत्तत्यसिकं विउसं सहिस्सं । कोई विरोई सयलं चश्स्सं, कया थई मद्दवमायरिस्सं ॥ १६ ॥ १(सामायिकं च) चारित्रेष्वावश्यकेष्वपि च मुख्यं, तेनादावुपन्यस्तं । २ केशोत्तारणमल्पमल्पमशनं निर्व्यञ्जनं भोजनं, निद्रावर्जनमहि मजनविपित्यागश्च भोगश्च नो । पानं संस्कृतपाथसामविरतं येषामिहेत्थं क्रिया, तेषां कर्ममहामयः स्फुटतरं पुष्टोऽपि हि क्षीयते ॥१॥ 125 www.iainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ उपदेश ॥ व्याख्या-श्राज्ञामादेशं गुरूणां धर्मदातां शिरसा शीर्षेष वहिष्ये । एतावता गुरुपारतन्यमुक्त। अथ च सूत्रार्थयोः शिक्षा विपुलां गुरुमुखाचप्स्ये। श्रथ च क्रोधं विरोधं च सकखं त्यक्ष्यामि । कदाऽहं मृदोर्जावो मार्दवं सौकुमार्यमाचरिष्यामीति शुजाजिलापः प्रगुपनीयः॥१६॥ अब दर्शनमूलाणुव्रतपावनाजिखापमुहासयन्नाहसम्मत्तमूलाणि अणुव्वयाणि, अहं धरिस्सामि सुहावहाणि । त पुणो पंचमहत्वयाणं, जरं वहिस्सामि सुबहाणं ॥१७॥ व्याख्या-सम्यक् तत्त्वावगमः सम्यक्त्वं क्षायोपशमिकौपशमिकसास्वादनक्षायिकवेदकलक्षणं पञ्चधा, तन्मूखान्यणु4(महावतापेक्षयाऽणूनि सूझाणि व्रतानि प्राणातिपातविरमणादीन्यग्रे वक्ष्यमाणानि सदृष्टान्तानि कदाऽहं धरिष्यामि। सुखावहानि सुखकर्दणि । ततःपुनः । पंचमहाव्रतानां साध्वनुष्ठेयानां जरं सारं वहिष्ये सुर्वहाणां सुतरामतिशयेन धराणां धीरानुचीकनामिति काव्यार्थः। यथा श्रीस्थानाङ्गेऽप्युक्तं-"तिहिं गणेहिं समणे निग्गंथे महानिकारे महापजवसाणे जवइ । तं जहा-कया एं श्रहं श्रप्पं बहुं वा सुर्य अहिजामि?कया एमहमेगन विहारपमिमं पमिव जिस्सामि | कया एमहमपश्चिममारणंतियसंखेहणासणासिए जत्तपाणपमियाकिए पाठवगए कालमणवखमाणे विहरिस्सामि एवं समयस्स मलसा वयसा कायसा पागममाणे समणे निग्गंथे महानिकारे महापऊवसाये जव। तिहिं गणेहिं सम-1 पोवासगे महानिकारे महापावसाचे जवातं जहा-कया एमहम वा बहुं वा परिग्गरं परिचश्स्सामि कथा पमहं 126 ॥६॥ For Private & Personal use only Page #141 -------------------------------------------------------------------------- ________________ A%ARKAR 8 मुंमेक्जिबगाराचषगारवं पवइस्सामि ! कया हमहमपष्टिममारपंतियसंखेहणासणासिए काखं अपवर्कखमाणे विहरिस्सामि ! एवं समासा सवयसा सकायसा जागरमाणे समणोवासए महानिकारे महापडावसाणे जवई । तथा श्रीहेमसूरिक्षाऽप्युफ-"त्वकसको जीर्णवासा मखविनकखेवरः। जजन्माधुकरी वृत्तिं मुनिचर्या कदा श्रये ॥१॥" अब प्रारब्धमेव प्रस्तूयते । उपसंहारकाव्यमाहएवं कुर्णताण मणोरहाणि, धम्मस्स निवाणपहे रहाणि। पुन्नाणं हो सुसावयाणं, साहूण वा तत्तविसारयाणं ॥ १० ॥ व्याख्या-एवमुक्तरीत्या कुर्वाणानां मनोरथान् मनोजिलाषान् मनोरथशब्दस्य प्राकृतत्वेऽपि नपुंसकनिर्देशः। कस्येति साकाई पद तदर्थ धर्मस्येति पदं । किंजूतान् मनोरथान् ? निर्वाणस्य पन्था निर्वाणपथस्तत्र रथप्रायान् । यथा रथारूढः पुमान् सुखेनाध्वानमुखङ्य पारं प्रयाति तथा शुनमनोरथैरपि संसृतिपारः प्राप्यते। अथ तत्करणे किं फलं तदाह-'पुन्नआणमिति' पुण्यस्यार्जन पुण्यार्जन जवति । सुश्रावकाणां साधूनां वा । किंजूतानामुजयेषां ? तत्त्वेषु जीवाजीवादिषु विशारदाः प्राशास्तेषां तथाजूतानामिति काव्यार्थः । श्रथ सुमनोरथोपरि दृष्टान्तः प्रथ्यते अस्थित्य सुप्पसत्या सुत्थावत्था पहिजएसत्या। विखसंतरयणपगरा मगरायरजूभिसारिष्ठा ॥१॥ - दीसंतसजावोहा संतोसियपासियंगगोविंदा । पसरंतसत्तरंगा श्रच्चंतचरंतवरपोचा ॥३॥ - तगरा नामेण पुरी सुरीतिमं (स) पत्तनागरनरोहा । जोहाननरिंदा नदियखोया विगयसोवा ॥३॥ 127 AA-%C4%ACARRAO गतसालोहा संतोसियपायावत्या पहिजणसत्या मनोरयो For Private & Personal use only Page #142 -------------------------------------------------------------------------- ________________ उपदेश ॥ ६४ ॥ Jain Education Inte सी तत्व निवासी जासी महुरस्कराण वयथाह । सुपयकंचावसू वसू सुविस्कायसिरिसेडी ॥ ४ ॥ जाया तस्स सविषया सेखो सिद्धो य नाम तया । धम्मम्मि साहिलासा सपिवासा परुवयारम्मि ॥ ५ ॥ तत्यन्नया कयाऽवि हु संपत्ता सीबचंदसूरिंदा । नुवणम्मि नणु दिबिंदा इव जे जबंबुरुहबोहे ॥ ६ ॥ परिवन्नो तप्पासे पासे मोहस्स निंदिऊण बहुं । सेणो सुषित्तु धम्मं दिरकं कम्मारिपरिवरकं ॥ ७ ॥ बुढवयजणयजणणी पालणपणो गिम्मि निवसे । सिद्धो सुविसुमई अईव इय चिंतिचं लग्गो ॥ ८ ॥ कश्या उज्जियगिवासपासमुम्मूलिकण विसयाणं । गिरिहस्तमहं संजममसंजमं दूरमुज्छंतो ॥ ५ ॥ परिचत्तमित्तसंगो गोवंगाई गोविऊण दढं । कुम्मुब सुहज्जणुबास जलमज्जम्मि चिस्सिं ॥ १० ॥ कश्याऽहं सुगुरूणं नूणं विषयं समाइरिस्सामि । पयपंकय॒त्नमरतु सेवारसि घरंतो य ॥ ११ ॥ कश्या सुगुरूहिं समं रमंतर संजमम्मि आरामे । नाणाविदेसेसुं श्रप्पम्बियो चरिस्सामि १ ॥ १२ ॥ कश्या घरवावारं दुधारं वारिजण नीसेसं । निस्सेयसपुरमग्गं परिवबिस्सामि निरव ॥ १३ ॥ हो दीहो सो कोऽवि कोविट कहिं गिरा । उवसमरसनिम्मग्गो रोसकसावं चस्सामि ॥ १४ ॥ कावहालाई महानिदालाई पुन्नरयणाएं । कश्या गोवंगाइसुत्तमयं पढिस्सामि ॥ १५ ॥ कश्याहमप्पदेहे निरीहजावं धरित्तु धीरमणो। उवसग्गवग्गमसद् सहिस्समुछामावन्नो ॥ १६ ॥ समई पंच तहा गुचीच तिनि मद्दए पंच। सीबंगाणकारससहसाइँ कया वहिस्सामि ॥ १७ ॥ 128 सप्ततिका. ॥ ६४ ॥ jainelibrary.org Page #143 -------------------------------------------------------------------------- ________________ ॐARYANARA कश्या गहित्तु चरणं चरणं सुगुरूण सेवमाणोऽहं । गामागरनगरेसुं श्रप्पमिबयो चरिस्सामि ॥१७॥ कश्या गयावराहो नाहो होऊण सबसत्ताएं । पत्ताण पत्तरेहो देहोवगरणसुनिम्मुन्डो ॥१॥ वेरग्गरंगवासियचित्तो सत्तोवयाररंगिहो। सिवरमणिरमणनक्कंठित य श्रयं जविस्सामि ॥२०॥युग्मम् ॥ श्चाश्सुहमणोरहमालामालंबिलं सयाकालं । कालं अश्कमेई सियो सुपसिघमाहप्पो । २१॥ अह अन्नया समे सेणमुणी सिघनायरं दई । तत्थ पुरे पोरगणान्ने धन्नेहिं पम्पुिन्ने ॥ २५॥ सेणो सयं पमाई माई वाई अलीयवयणाएं । वह न तहा सम्मं चरणे सरणे सपुन्नाणं ॥१३॥ ते दोऽवि एगाणे मिलिया ललियाइ महुरवाणीए । अन्नुन्नं जवएस दिता वटुंति जा तत्थ ॥२४॥ अह दिवजोगवस ताणुवरि निवमि असणिघा । तन्निग्यायवसेणं खणेण निच्चेयणीजूया ॥२५॥ तहकरिकयमणो जा परियणगणो समग्गोऽवि। किमको हा जाय दुवेऽवि पंचत्तमावन्ना ॥१६॥ तत्यन्नया समेट गे निम्मलगुणेहिं देवाणं । केवलनाणप्पवरो जुगंधरो नाम सुमहप्पा ।। २७॥ तप्पयपणमणहेलं सिची वसुनामले समाया । सुणि धम्मुवएसो पावपवेसोवसमहेऊ ॥ १० ॥ अह सिक्षिणा मुलिंदो पुणे हिण सुयगाविसेसं । सोहम्मकप्पगमणं कहियं सिस्स गिहवश्णो ॥ श्ए॥ सेको महिलिवंतरसुरेसु अवयारमासु संपत्तो । किं कारणमित्य पडू ? गईविसेसो जमेरिस ॥३०॥ सियो सुझसहावो श्रासी निवसंतऽवि घरवासे । जश्धम्मधरणरसि तिसि तह समयमग्गग्मि ।। ३१ ॥ 129 For Private & Personal use only Page #144 -------------------------------------------------------------------------- ________________ A उपदेश सप्ततिका. । ६५॥ A%C4% सेणो मुणी विजार्ड सपमा सबया सिढिसचित्तो।न हु मुणिधम्मे रम्मे रश्मावन्नो मणागमवि ॥३॥ एएण हजणा तेसिमासि एयारिसो गाविसेसो। एगे सामन्नं पिदु पत्ता पत्ता न वेरग्गं ॥३३॥ अवरे घरे वि संता संता बंता जिइंदिया इंति । तेसिं अप्पिठिमहिहिनिहाराणं गई जणिया ॥३४॥ ते धन्ना कयपुन्ना गिहिणोऽवि हु जे घरंति वेरग्गं । मुषिणोऽवि सप्पमाया न साहुरेहावहा इंति ॥ ३५॥ एयं निसम्म सम्मं गिहवासविरत्तया जणा जाया । नाणी जुगंधरोऽवि दु विहर अन्नत्य महिवखए ॥३६॥ एवं ये सुमनोरथान् शिवपुरीसंप्रापणे सज्थान् , कुर्वन्तीह गृहस्थिता अपि रताः सर्मकर्मोद्यमे । ते शुधस्थिरमेधसः सुमनसः श्रेयःसुखं शाश्वतं, सेवन्ते खलु सिचवत्तदितरे स्युः संसृतौ नामकाः ॥३७॥ ॥इति सुमनोरथोपरि सिघदृष्टान्तः॥ अयोत्सूत्रपदोन्नावने महादोषसंजवमाहहवंति जे सुत्तविरुङजासगा, न ते वरं सुवि कहकारगा। सछंदचारी समए परूविया, तहसणिछावि अश्व पाविया ॥ १ ॥ व्याख्या-जवन्ति ये सूत्रविरुषलापकाः सूत्र सिद्धान्तस्तस्माधिरुवं विपर्यस्त भाषन्ते ते तथाविधा उत्सूत्रवक्तारो दानरास्ते न वरं न श्रेष्ठाः । किंजूतास्ते ? सुष्टु सुतरां कष्टसोढारोऽपि शीतातपवातक्षुत्पिपासाद्यतनुतनुक्लेशकारका अपि 1.30 AE% ६५॥ %* Jain Education Intel Personal use only (L aw.jainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ सन्तः । ते किंजूता शेवाः १ स्वछन्दचारिणः स्वेष्ठा विहर्त्तारः समये सूत्रे प्ररूपिताः प्रोक्ताः । अथ च तद्दर्शनेहापि तन्मुखावेक्षण मनीषापि कृता सती छातीव पापैव पापिका नृशं पुष्कृतोत्पादिकेति काव्यार्थः । यत उत्कं श्रीबृहत्कडपे "उस्सुत्तमासगा जे ते डुक्करकारगा वि सलंदा । ताणं न दंसणं पि हु कप्पड़ कप्पे जतं नयिं ॥ १ ॥” "जे जिव तिनं वयं जासंति श्रदव मन्नंति । सम्मद्दिकीणं तदंसणं पि संसारदुष्टिकरं ॥ १ ॥” श्वत्रार्थेऽनार्य(र्ष)स्फुरच्चातुर्यसावद्याचार्यस्वरूपं प्ररूप्यते— पवकं निरवद्यं सक्रिय जो जासई य सावज । उस्सुत्तमणुवत्तो सो दुग्गश्नायणं जवइ ॥ १ ॥ जह सावकारि तरिऽवि हु रुद्दजवसमुद्दम्मि (दं तु) । पुणरवि नवम्मि पमि महानिसी हम्मि वागरि ॥२॥ सिरिवीरेण गोयमपुर तस्सेव पंचमज्जयणे । तद् तस्सरूवमयं मंदमई विदु क हिस्सामि ॥ ३ ॥ युग्मम् ॥ किं तें पाविय मेरिसम्मि पुछम्मि सामि वीरो । गोयममुद्दिस्सेमं पयमत्थं कहि माढत्तो ॥ ४ ॥ सिया एयाइ श्रसि ततकालम्मि । अन्ना किर चवीसी सीसीकयदेव मणुनंदा ॥ ए ॥ ती चवीसमो जार्ज धम्मरिसिनामतित्थेसो । वन्नेण य माणेणं मऊ सरिठो पसंतठो ॥ ६ ॥ तिथे तस्य जाया छेरा सत्त चित्तचित्तयरा । अह सिद्धिसुदं पत्ते चरम जिले पयदेवगणे ॥ ७ ॥ नायमसंजयपूचानामं जुवि विप्फुरंतमछेरं । बहुयं खोयसमूहं जाणिन्तु श्रसाइजजतं ॥ ८ ॥ अह तेषं काले तेयं समरणमासि एरिसयं । नामायरिया बहुसकूगेहि परिगाहियं दवं ॥ ए ॥ 131 Page #146 -------------------------------------------------------------------------- ________________ Gil उपदेश सप्ततिका. 25%*** M E ते कारविति चेहराई सुमणोहराई नयरम्मि । नीयावासम्मि रया दयाविहूणा अजियकरण ॥१०॥ युग्मम् ॥ सिदिखीकयचारित्ता रित्ता तवणियमसच्चसोएहिं । दूरुफियखोयजयासंका वंका गुणविमुक्का॥ ११॥ निवसंति सुहेणं चेइएसु अचंति धूवकुसुमेहिं । देवे सेवंति य सबया वि पंचप्पमायाई ॥१॥ सबे सत्ता पाणा जीवा भूया य नेव हतबा । सुहुमा य बायरा तह मुणीहिं नोवद्दवेयवा ॥१३॥ एवं पवयणनिस्संदकप्पमरिहंतदेसियं वयणं । विझवणुच गएहिं तेहिं विस्सारियं निजणं ॥१४॥ खमियपमियाइं समुघरंति ते चेश्याई सयमेव । न गणंति जीवहिंसं समयायारं अवगणिति ॥१५॥ मेहुणमेगंतेणं वजियमह तेउबाउारंजं । साहूण साहुणीणं समयम्मि य मुणियतत्ताणं ॥ १६॥ धारित्तु समणलिंग संग तिविहेण नो विवक्रित्ता । पूयंति जे जिणिंदं सयं विचित्तेहिं मोहिं ॥ १७ ॥ ते अपहिगारदोसा पन्नत्ता मिलदिणिो मुहा । बखिलोणो य देवच्चगा य वीरेण निद्दिा ॥ १०॥ युग्मम् ॥ तेसिमणायाराणं थायरियाणं पमायजरियाणं । मज्के मरगयसामलवन्नो कुवलयपहायरि ॥१५॥ परमुजालो गुणेहिं हंसुबच्चंतचरणरागियो । पंकाल विरत्तमणो न जमासयसेव नवरं ॥२०॥ युग्मम् ।। श्रह सुख तवस्सी अणगारो सारचरणकरणर । संसारज्जमणनीरुश्चहिय हिय य सत्ताणं ॥१॥ न कयावि हु उस्सुत्तं वजारई चर सुधमग्गम्मि । जिणवयणामयवासियचित्तो रत्तो चरित्तम्मि ॥२॥ बहुमणायारियं बुझतं हासखिड्डवयणाई। जगमन्नं पासत्यं खणं पि न सहेश् सो सूरी ॥२३॥ 132 % % % % Jain Education For Private & Personal use only Greww.jainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ गामागरनगरेसुं विहरतो मुक्यं परिहरतो । संपत्तो तत्व पुरे चियवासिमुणीणमावसह ॥२४॥ सकारि य तेहिं अन्नुजणाणा य विणएणं । धम्मकहाकहणपरो सुहेण सो संठिन तत्थ ॥१५॥ कश्वयदिणाणि विच्चा तत्तो सो पुणवि विहरि खग्गो । नेगरिकत्तम्मिलिई चिरं सुसाहूण सोहकरी ॥२६॥ तसो पुरंतर्पतंगसरकणा तरकणात ते मिलिया। दुखियायारमुणीण चक्कवाला महाबाला ॥२७॥ जइ तुब्ने इत्थ पुरे जयवं गुणवंतयाण सिरमुषिणो । इक्कं कुणह पसन्ना वासारत्तस्स चलमासं ॥२०॥ तो तुम्हाऽऽणत्तीए बहुआएं चेश्याण निप्पत्ती । संपकर किजाइ सहगेहिं अम्हेहिं तह महिमा ॥ श्ए॥ युग्मम् - श्य दबलिंगिवयणान्नण नणियमित्थ सूरीहिं । जवि दुजिणालयाएं सेणी सिवगेह निस्सेणी॥३०॥ तहवि दु सावजामिमं मम निम्ममवित्तिवत्तिणो समणा। वायामित्तणविनाहमेयमिह थायरामि अहो ॥३१॥ युग्मम् | एवं पवयणसारं निस्संकं तेण वागरतेण । कुवलयपहेण गोयम समझियं तित्थयरगोत्तं ॥३॥ तेणेगनवावसेसीकडे महाऽत्तरोऽवि नवजलही। वह तेण तत्य दियो असमंजससंघमेलावो ॥ ३३ ॥ सिंगिणियाविंगीहिं मिलित्तु एगत्य तालिया दिन्ना। इंहो मस्स दि पंमिच्चं सच्चवाश्त्तं ॥ ३४॥ एवं पयंपिरेहिं निच्च थुपिरेहिं अप्पचरियस्स । कुबखयपहस्स विहियं सावळायरियनामेति ॥ ३५ ॥ नीयं च पसिद्धीए घिद्धी संगो असाहुवग्गस्स । तहवि दु सो नवि रूसइ तूसइ विहिएऽवि नेव हिए ॥ ३६ ॥ १ समूहाः. 133 तप.१:18 Jain Education Internet For Private & Personal use only Jww.jainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ उपदेश॥ ६७ ॥ Jain Education Intend अड् तेसिमणायाराण (तत्थ) लिंगोवजी विसाहू । श्रइन्नो पावेणं संपन्नो श्रागमवियारो ॥ ३७ ॥ सढाणमसब्जावे जावेणं साणोऽवि जिनुवणं । परिजागरंति खंमियपरियं च समुद्धरंति तहा ॥ ३८ ॥ अन्नमवि चेश्याणं करूं सतयाण समणाणं । नत्थि किर कोइ दोसो कोसो सुकयस्स चेव जवे ॥ ३७ ॥ श्रहसि विडिं लग्गा सग्गापवग्गदायारो । ज िखलु चरणजरो नरो हवइ जेए बहुसुहि ॥ ४० ॥ कति केई वेह किं एत्थ मोरना जो । सारं धम्मस्सवि जीवियस्स जिणपूयणं धणियं ॥ ४१ ॥ मुस्कंगमसंदिद्धं बुद्धं सिद्धंतमज्यारंमि । उस्सिंखलवयणाएं ताएं को कुणइ नषु गणणं ॥ ४२ ॥ जार्ज सत्यविवा ग्गगमम्मि जो महोवार्ड । परमत्थि नेव कुसलो तम्मज्जे कोऽवि तत्तन्नू ॥ ४३ ॥ तत्थे णिरा मुगे गम्मि श्रमुग यरितं । श्रन्ने वयंति मुगो साहू जं जणइ तं सच्चं ॥ ४४ ॥ sag जंपति इमं किमित्थ बहु पलविएए एए । श्रम्हाणं सधेसिं पमाणमायरिय सावो ॥ ४५ ॥ तणं परिवन्नं सवेदिवि एवमेव होउत्ति । इक्काराविंति तनुं लदुमेए सूरि सावज ॥ ४६ ॥ सो संपतो तो सत्तहिं मासेहिं दूरदेसाई । निम्मम निरहंकारो सारो चरणुालगुणेहिं ॥ ४७ ॥ दिvो तत्थेगाए जाए धम्मकजसकाए । तवसा तणूकयतणू घणुन नवं गिसिसुिह ॥ ४० ॥ तद्दंसणखणविन्दियमणाइ एयाइ चिंतियं चित्ते । किं एस मुत्तिमंतो अरिहंतो कंतिदिप्पंतो ॥ ४७ ॥ १ कोषः. 1 134 सप्ततिका. ॥ ६७ ॥ w.jainelibrary.org Page #149 -------------------------------------------------------------------------- ________________ श्रह धम्मो स्वधरो अहवा निरंतरू सुरतरू वा । श्यचिंतिय तिपयाहिणपुषिं सा पणमिया पाए ॥५०॥ युग्मम् ४ संघट्टि य सहसा निउत्तमंगेण हरिसविवसाए । न हु पमिसिहा मुघा तेण य सा साहुणी गणिणा ॥१॥ दिछो ऽघमणेहिं समणेहिं तेहि ती वेखाए । तत्थागएहिं तबंदणत्यमच्चंतपावेहिं ॥ ५३॥ श्रह सो सूरी चिच्य तत्थेवाऽवितहसिछिपहदाया। मायानिम्मुक्कमणो गुणोथही मुणियसुत्तत्यो ॥ ५३॥ मियमदुरमंजुलाए सोमालाए गिरा जवाणं । सुत्तत्थमुवसंतो खंतो दंतो कह धम्मं ॥ ॥ तह चेव सद्दति य वहंति तस्साणुवित्तिमंगेसु । संसारुबिग्गमणा समणोवासगगणा तत्य ॥ ५५॥ तस्स य वरकाणखणे चलदसपुवंगसारमायायं । गन्हाचारपवत्तगमहानिसीहस्स पंचमज्जयणं ॥२६॥ एसा तग्गयगाहा समणायारम्मि जा निराबाहा । अवश्ना पमिपुन्ना गुणेहिं समणाण बहुमन्ना ॥ ७ ॥ जस्थित्थीकरफरिसं अंतरिय कारणेऽवि उप्पन्ने । अरिहावि करिजा सयं तं गळ मूखगुणमुकं ॥ ५० ॥ तो गोयम सावडायरिएणं अप्पसंकिरणेव । चिंतियमेवं चित्ते सुत्ते निस्संकिएणावि ॥ ५॥ जइ इह एवं गाहं जहज्यिं नणु कहेमि जएमज्के । तो तश्या अजाए वंदणवमियाए महपाया ॥६॥ संघट्टिया सिरेणं तं दिघमिमेहिं इसमणेहिं । जह मह सावजायरियनाममारोवियं सहसा ॥६१॥ तह किमविश्रन्नमविमेकाहिंति कुनामधिक्रमजा धुवाको वाखसमग साइविन हासमिह वहश६त्रिनिर्विशेषकम् | १ निर्जरतरः, देदीप्यमानदेवः 135 CAROKAMAL Jain Education international Page #150 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिक ॥६ ॥ सुत्तत्थमन्नहा जइ अहं निरूवेमि गबिट संतो।थासायणा य गरुई तो जाय जाणगस्सावि ॥ ३॥ ता किंकिजा इत्य उ फुममेयं संकर्म महावमियं । एगदिसाए वग्यो नश्पूरो वह अन्नत्य ।। ६४॥ वरकाणेमि किमन्नह अहवा हा हा न जुत्तमेयं मे । जो सुयनाणस्स पुवाखसंगरूवस्स एयस्स ॥६५॥ खखिऽवि पमायवसा न साहए सच्चमत्यवित्थारं । सो उत्तरजवजसहिं न दु तर अपंतसंसारी ॥६६॥ युग्मम् . जं हवश होउ तं चिय जहाध्यिं चेव पन्नविस्सामि । गाहत्यं परमत्यं जाणंतो नेव बुद्धिस्सं ॥६॥ वीमसतेणेमं तेणावितहो निरूवि श्रत्यो । सुगुरूवएसमग्गाणुसार(रि)यं न दु मुयंतेण ॥ ६ ॥ एयम्मि खणे तेहिं निसुम्तेहिं उरंतपंतेहिं । उसरकणेहिं समणेहिं चोल सूरि सावतो ॥६॥ जइ खलु एसो अत्यो सच्चो तुममेव ताव पन्ज । मूखगुणेहिं संजरसु तद्दिणे ती अजाए ॥३०॥ संघट्टिऽसि सिरसा तरसा पाएसु निवममाणीए। निस्संकमिमेहुत्ते जाउँ विहायवयणो सो॥१॥ युग्मम् . एयं नायमिमेणं पावहेएहिं मह कयं नामं । सावळायरिजत्ति य तहा करिस्सति अन्नमवि ॥ ॥ तो सावजणिमिला तक्यनामधिनीएण। चिंतियमेयाणमहं जहा तहा उत्तरं देमि ॥१३॥ तत्तो पुणरवि एसो दोसोवहऽवि कुलिंगीहिं । एयारिसचिंताए चियाए पछाखिलमाढत्तो ॥ ४ ॥ गोयम थायरि वा गठाहिवई व सुयहरो हो । जे केऽवि दुतित्थंकरवयणं मयएंव सुकुमावं ॥ ७॥ न समायरंति दुसर्य न दुधामन्त्रंति मंदपुग्नत्ता। तत्तावबोहसुन्ना पुन्ना तिहिं गारवेहिं सया ॥ ६॥ 136 ॥६ ॥ Jain Education in For Private & Personal use only Www.jainelibrary.org Page #151 -------------------------------------------------------------------------- ________________ MAM-154--X-XXXX कोहेणं माणेणं मायाए खोजहासदप्पणं । जाए पमायखखिए दिया व रा व एगे वा ॥७॥ परिसागए व सुत्ते जागरमाणे व तिविहतिविहेणं। एगमवि विराहिला से जिस्कू निंदणिजोय॥॥चर्तिकलापकम् . से बहुवेयणपरिगयदेहे गेहे समग्गपुरकाएं । उक्कोसरि संसारसागरं परिजमिजा चिरं ॥ ए॥ तो मह पमाणो हीणसत्तसत्ताण खलु सिरोमणिणो । आवमिया छहनमिया इहयं नणु श्रावई महई ॥ ७० ॥ जेण न सकेमि अहं पमिवयणं नणिनमित्थ धणियमहो । ता कहमन्नत्य जवे बुट्टिस्सं दारुणहाणं ॥१॥ श्य कायंतो सूरी दूरी कयहेउजुत्तिदितो। उवलरिक विलरकीचून नूनब दिवसम्मि ॥७॥ तेहिं रायारेहिं तो तं पश् एरिसं समुल्लवियं । हंहो श्रम्हाणेगोऽवि न जिन्नो संसर्च तुमए ॥ ३ ॥ • जइ तुज्क अस्थि कावि दु विजा चुकारिहा सविताएं । ता परिहारगमजवि वारसु असंसय श्रम्ह ॥ ४ ॥ अविश्नजुत्तउत्तरमेए मं श्ररकमंति जाणित्ता । वहीरिस्संति हहा दाहामि किमुत्तरमिमेसि ॥ ५॥ एयमिमो चिंतंतो बहुहा अप्पं मणे विसूरंतो । वागरि गरहियदसणेहिं तेहिं पुणो सूरी ॥६॥ किं जो उत्तरचिंतासायरमम्मि निवमिर्जऽसि तुमं । किंचि कहेसु उत्तरमबनियारि प्पयत्तण ॥ ८ ॥ परितप्पिऊण सुरं रुरं परित्नाविऊण अप्पस्स । वृत्तमिमेणमसंकियमणण निसुणंतु जो तुन्ने ॥ ७ ॥ सबन्नहिं पवेश्यमेयं जं न दु अजुग्गवग्गस्स । सुत्तत्यो दायबो कायबो नेव विस्सासो ॥ ए १ आश्चर्याहा. 137 TAMAXAM५५५५ Jain Education intet wilw.jainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. थामे घमे निहत्तं जहा जखं तं धर्म विषासे। श्य सिञ्चतरहस्सं श्रप्पाहारं विषासे॥ ए.॥ तत्तो पुणोऽवि साहियमेएहिं किमरिसाई वयपाई। श्ररमबरमाई जंपसि कंपसि न हु श्रखियदोसा ॥१॥ पञ्चुत्तरं न दाउं जश् सक्को गोणचच थक्कोसि । उप्पामेसु नियासणमोसरसु तहा तुरियमित्तो ॥ ए॥ देवस्स उ रूसिजा जत्य तुमपि प्पमाणयं घेत्तुं । श्राहू संघेणं श्रापुलेउं समयनावं ॥ ए३ ॥ गोयम सुश्रमणेणं रेकणं मणम्मि अप्पाणं । उत्तरमन्नमदर्छ सवसीका जवमएंतं ॥ ए४ ॥ संखत्तमणेष जर्ट उस्सग्गववायमग्गजुयलेण । वह जिएसमयचिई मई श्मा श्रम्ह संपन्ना ॥ एए॥ युग्मम् . तुब्ने न याणहेयं जत्थेगतो य तत्थ मित्तं । श्राणारिहाणणेगंता तत्तमिमं मणे मुणह ॥ ए६॥ तत्तो हरिसियहियएहिं तेहिं मोरोहिं सजलमेहुब । दि सिषिचदिछी मन्नियं तस्स तं वयणं । ए॥ मेरुविमेहिं मुणि श्रुणि वयणेहिं श्रमयमहुरेहिं । वणरुकुछ घणेणं अम्हे उजीविया तुमए ॥ ए॥ श्चाइनियपसंसं निसुएंतेणं तदेगवयणेणं । सिचतविरुणं नलिएपमश्वमुघेणं ॥ एए॥ एगेणिमेण सूरिस्स दीहत्तंसारया समजूया। अपमिक्कमिडं तत्तो मरणावस्थावि श्रजी ॥१०॥ उम्मग्गपरूवएपनणिरुपावप्पसंग मरिछ । नववन्नो सो वंतरसुरेसु तत्तो पुणो चविलं ॥१०१॥ पवसियववह पमिवासुदेवसुपुरोहियस्स पुत्तीए । कुळिसि चन्नया तं जाणिचा ती जपणीए॥१०॥ हाहा गरुधमकङ सजियमेयाए मज्ज धूया । पावेण पूरियाए अजहजहापसूयाए ॥ १०३ ॥ त्रिनिर्विशेषकम् . 438 6154555555 ॥६ ॥ Page #153 -------------------------------------------------------------------------- ________________ तस्सेव वाणियस या चतम्मि विसयजम्मा पासण मापाणे रसियत्तं सुनवसनमिया ॥ १०॥ य किंचि दविणन या य कुसंगेणं असइ सया संपत्ता ॥ १६॥ साहियमेयं च पुरोहियस्स तेणावि करिवं सुचिरं । निविसया य कया सा पाववसेणं हुच निरासा ॥१४॥ कत्थवि न खा गएं खाएं पाणं न यावि सम्माएं । सीजएहपिवासाहिं विज्छमिया कम्मवसनमिया ॥१०॥ पमिया इन्जिरकम्मी दासत्तं पाविया रसवपिस्स । तत्थ पुष मजपाणे रसियत्तं सुकु संपत्ता ॥१०६॥ मंसोवरि मोहल जाउँ चित्तम्मि विसयतम्मा । पमिया य कुसंगणं असइ सया पिसियखंगाई॥१०॥ तस्सेव वाणियस्स य गेहा मुसिय किंचि दविणरं । विक्क(किणिय अन्नगणे सा मुंज विसयसुरकाई॥१०॥ वाणिकगण नायं तच्चरियं साहियं च जूवश्यो । वज्का तेणाचा धिता क य पावित॥१०॥ मिति नायरखोर्ड सोउवगढ करे विन्नतिं । एसो हु रायधम्मो गब्जवई नेव हतबा ॥ ११०॥ पसवर जाव न बाखं ताप पयत्तेण रस्कियवेसा। श्रह तं निगिगेहं नूवश्वयणेण नेकणं ॥ १११॥ खोएण पसवसमयं जाव नियंतियघरोयरे धरिया । अह दारयं पसूया नूयाहिगलब कंपतणू ॥ ११ ॥ तरकणमेवाणीया नीया रायंगणम्मि गुणहीणा । श्रारकगाण दिहिं वंचित्ता ताव नणु नच ॥ ११३ ॥ मुणियं नूमीवणा जिसं गवेसावियावि नोखा । तो श्राश्रन्ना तत्तणु पाखियबोय ॥ ११४॥ दिन्ना पंचसहस्सा तप्परिपा(वा)लएकए धणस्समुणा । सो पंसुखीइ तए पुरवं संवहिऽवि म॥ ११५॥ यह सावि हु मरिकम् तम्माया पावकम्मले जाया। वत्येव पुरे सूपाहिवत्त तस्स तो रन्ना ॥ ११६॥ १ भूता. 139 STOMACANCARNAKAT For Private & Personal use only Page #154 -------------------------------------------------------------------------- ________________ - उपदेश 26. सप्ततिका. तस्सेव बाखगस्स य दवावियं दविणजायमखिखपि । पंचसयाएं सो नाइत्तं सूखाण पाखे॥११७ ॥ कुणमायो तारिसजीवघायपमुहाई पावकजाई। पंचतं पावित्ता पूरित्ता पायगेणप्पं ॥ ११०॥ गोयम सत्तमपुढवीश्रपयाणम्मि पत्थमे पत्तो। सावजायरियजिउँ पर(रि)वरि पावकम्मेण ॥ ११॥ तित्तीससागराइं तत्व पगाढाउ घोरवियणा विसहंतो ऽसहा जबट्टित्ता तजवि पुषो॥१२॥ संजा अंतरदीवगेसु एगोरुगाण जाईसु । तत्तोऽवि हु मरिऊणं अवश्नो तिरियजोणीए ॥११॥ नारयसरिसहाई अणुहवि वच्चराईबीस । निहणं पावित्तु त उप्पन्नो वासुदेवत्ते ॥ १२ ॥ तत्यवि बहुधारनं घणपावपरिग्गहं करित्तु पुषो । सत्तमपुढविं पत्तो बित्तो घणपावपंकण ॥ १३ ॥ तत्तो समुरिचा अप्पं दप्पंधलोयणो जाऊँ । गयकन्नमणुबजाई माई मंसा मजपि ॥१२॥ सत्तमपुढवी(ऍ)य ग म त पावकम्मिट बहुसो। चविलं तऽवि महिसो संपत्तो तिरियजाईसु ॥ १२५ ॥ जारुषहणाश्ऽहं सहत तत्थ पुण गड निहणं । बालविहवाइ माहणसुयाइ तह पंसुलीए य ॥१६॥ कुडीए संजूरी नूठविव गरहिट सदोसेहिं । पन्चन्नगन्जसामण पामणपमुहेहिं सुरकेहिं ॥ १७॥ बहुवाहिवयणासयकलियंगो मुकुवाहियो। किमिजाखखजामायो नीहरि गन्जमज्काळ ॥१२॥ कहकहमवि बुढिग निंदिरातो य पामरजणेहिं । गरहिर्कतो बहुहा तामिजतो य बाखेहिं । १२ए। १ पातकेनात्मानम् . १५० SAXXX ॥९ ॥ Jain Education in w.jainelibrary.org Page #155 -------------------------------------------------------------------------- ________________ सावजायरियजि पडसकलुसिळमाणमाणसि । सत्तसयवराई दो मासे तह दिणे चउरो ॥ १३ ॥ अणुहविय(तिवपुरक)बो सो जाउ वाणमंतरत्ताए । तत्तोऽवि हुमणुयत्ते तत्तो सूणाहिवत्ताए ॥ १३१॥ तत्तोऽवि सत्तमीए तत्तो उबट्टिऊण तिरिएसु । उप्पन्नो चक्किगिहे वसहत्ताए स कम्मवसा ॥ १३॥ हलसगमचक्ककक्कसनारजरुबहणपच्चलस्सावि । मुसहा खंधपएसे संजाया वेयणा तस्स ॥ १३३ ॥ किमिकुलसंकुलदेहो मेहोवरिनिवमणेण संपन्नो । संपुन्नथपुन्नोदयवस धणिएण परिचत्तो ॥ १३४॥ परिगलियसमियचम्मो काएहिं कुक्करहिं खजातो। एगणतीसवासे जीवियपाणेहिं परिचत्तो॥ १३५ ।। तत्तो महाधणस्स य इब्जस्स गिहे स नंदणो जाउँ । वाहिजरविहुरियंगो खहुत्तणाऽवि बखि ॥ १३६॥ वमणविरेयणकरणेहिं कमुअकसाएहिं तित्तखारेहिं । सो काढगेहिं पितएहिं अवि आमयाउन्नो ॥ १३७ ।। अस्सहाहवेयणपिक्षियसंसनियंगुवंगचिई। निधम्मो सूरिजिउ हार मणुअत्तएं विहलं ॥ १३० ॥ श्य जम्मणमरणेहिं सवत्थवि रोगसोगसकिन्नो । चलदसरनुपमाणं खोयं परिपूरिऊणेसो ॥ १३ए । मणुश्चत्तमणुप्पत्तो तत्तोऽयंतण दीहकालेण । श्रवरविदेहे गेहे कस्सवि इन्जस्स पुन्नवसा ॥ १० ॥ तित्थयरपणमणत्थं जणाणुवत्तीए सो ग तश्या । पमिबुझो वरकाणं सोच्चा नच्चा परमतत्तं ॥ ११ ॥ पबई पबह निरवज सजिऊण जिणपासे । तोमित्तु कम्मपासे श्रासेविय केवखन्नाणे ॥ १५॥ सिधिपर्य संपत्तो तेवीसमतित्यनाइपासस्स । एयं संजायमिदं श्रधेरं सूरिजीवस्स ॥ १४३ ॥ 44. Jain Education in For Private & Personal use only T ww.jainelibrary.org Page #156 -------------------------------------------------------------------------- ________________ पदेश सप्ततिका. ॥३१॥ वीरो वागर पडू बहसवेहिं सुरेहिं महियपर्छ । एयं जाणसु गोयम संजायं पासतित्यम्मि ॥१४४॥ तो पुजेश पहुं पुण जगवं सिरिगोयमो नमो किच्चा । एयारिसमश्योरं कई मुहं पावियं तेण॥१४५।। जाए थीसंघट्टे तेहिं पञ्चारिए रिजमुणीहिं । उस्सग्गुववाएहिं नि जिणिंदागमो एसो ॥ १६॥ एगंतं तं मिला जिणाणमाणा हवा अणेगंता । श्य वयणपरूवण तेणजियमश्वणं कम्मं ॥ १४ ॥ एवं पहुणा नलिए उसवियं गोयमेण पुष एयं । जयवं किं उस्सग्गाववायमग्गे यिं न सुयं ॥ १४॥ गोयम उस्सग्गंमी श्रववाए वट्टए खुसियतं । जणियमणेगंतं पुण वत्युतिगे नवरमेगंतं ॥ १४॥ श्राजक्कायारंजो तेजक्कायाण तह समारलो। मेहुणसेवा य तहा पमिसिहा वीयरागहिं॥ १५०॥ निय निन्जय बाढं सवप्पयार बाढं। एगंतेणं वजियमवालूयं तियमवस्सं ॥ १५१ ॥ इत्थं सुत्ताश्क्कमसम्मग्गविलोवर्ड कुमग्गस्स । श्रश्नक्करिसो रश्न त जिणाणा जंगो य ॥ १५ ॥ तत्तो भयंतसंसारियत्तणं विहियमप्पणो तेण । तत्तो बहुप्रकपरंपराइ संघट्टमावमियं ॥ १३ ॥ सावडायरिएणं किं नयवं मेहुणं समाइन्न । अरंक सामी गोयम निसेवियासेवियं तं च ॥१५॥ नो सेविय नविय असेवियं च कहमेवमस्कियं सामितीए अजाए पाए संघमाणीए ॥ १५५॥ तणुफासे जाएऽवि दुन तेण आलंटियं न संवरियं । न मणागपि निसिचश्मेण खलु सूरिणा जम्हा ॥१५६॥ एएणं अषं गोयम एवं पवुच्चई नवरं । इत्तियमित्तस्सवि धुवमेरिस कक्विागो जं॥१७॥ 142 AAAAAAACSROCACA ॥ १॥ Jain Education in For Private & Personal use only X w w.jainelibrary.org Page #157 -------------------------------------------------------------------------- ________________ TESNECT ** % पहुवयणामयरसजरपाणसमुखसियरोमकूवेणं । सिरिगोयमेण वुत्तं तहत्ति न हुअन्नहा एयं ॥ १५०॥ पुण पु तेण पहू कम्मं तित्थयरमजिर्य थासि । तेणिगजवावसेसीकउँ य संसारनीरनिहीं ॥ १५ ॥ किमणंतं संसारं जमिर्ड वमिङरुधम्मपरिणामो? । गोयम तेणं निययप्पमायदोसप्पसंगेण ॥१६॥ तम्हा मुणिचु एवं संसारुत्तारमिछमाणेणं । गोयम गुषिणा गणिणा सुदिच्समयत्यसत्येणं ॥१६॥ गठाहिवेण सबप्पयार सबहा पयत्तेण । श्रच्चंतमप्पमत्तेण नविय चरित्तवया ॥१६॥ ॥ति उत्सूत्रपरिहारे महानिशीथश्रुतस्कन्धपञ्चमाध्ययनस्थं सावधाचार्यकथानकम् ॥ अथ जिनाझातिक्रमकारिणामुत्सूत्रोमारिणां कष्टानुष्ठानधारिणामपि सर्व व्रतनियमाद्यपि कृतमप्रमाणमेव स्थादित्येतपरि काव्यमाइ अश्कमित्ता जिणरायाणं, तवंति तिवं तवमप्पमाणं । पढंति नाणं तह दिति दाणं, सबंपि तेसिं कयमप्पमाणं ॥ २० ॥ व्याख्या-अतिक्रम्य समुखत्य जिनेन्धाज्ञा तपन्ति तीनं तपः षष्ठाष्टमादि श्रप्रमाणं प्रचुरतरं । पठन्ति ज्ञानं श्रागमरूपं तथा ददति यन्ति दानमनयदानादि[तथा] इत्यादि सर्व तेषां मिथ्यानिनिवेशग्रस्तमतीनां कृतमप्रमाणमेव न प्रमाणपदवीमाटीकते सर्व निष्फखमेव स्यादिति । जिनाज्ञातो बाह्या जूत्वा यदाचरन्ति स्वमत्या सुचरितं तनिष्फलमेवेति काव्याः । 143 ** * 95 *** 4% For Private & Personal use only Page #158 -------------------------------------------------------------------------- ________________ उपदेश ॥ ७२ ॥ Jain Education Intel त्रा जमाखिकषोच्यते दसवासेहि गएहि नाणुपत्तीइ वीरनाइस्स । पढमो निन्हव जार्ज जमालिजे तस्सरूव मिणं ॥ १ ॥ ते चि काले ते समए कुंरुपुरनयरे । सिरिवीरजिघ्नइणी सुदंसणा तस्सुय जमाली ॥ २ ॥ मझ्या विठणं सोप जिदिप (य) मूले । रायसुयपणसएहिं तब्जका सामिणो धूश्रा ॥ ३ ॥ तनाम श्रण(गु)कासी बीयं पियदंसपित्ति विरकाया । सावि तमणुपबइया सहस्सनिवइब्जजुवइजुया ॥ ४ ॥ जह पन्नत्तीए तह यो विन्थरो समग्गोऽवि । इक्कारसंगधारी वीरान्नाइ सावत्थं ॥ ५ ॥ सो पत्तो पंचसयाग संपप्प तिंडुगुञ्जाएं । नियपरिवारसमे स कोगे चेइए वाइ ॥ ६ ॥ कश्वय दिपते तप्पंतेहिं लुकनरकेहिं । तस्सुप्पन्नो सहो दाहजरो देहदाहकरो ॥ ७ ॥ न तर सो वविसि सकछतणु मुणी इय जइ । मह संथारं पठणह तेहि तर्ज काउमारो ॥ ८ ॥ पुरवि कह क जो किलाइ वा ते जयंति सामि कर्ज । तो उहि स पिलाइ तदेव कितसंथारं ॥ ए ॥ तो चिंता जाया नं यवं जणेइ सिरिवीरो । चलमाणे नए चलिए निकिन्ने निरंते य ॥ १० ॥ तन्नं मिठा सवं दीस पञ्चरकमेव एयं तु । जं कि माणसंथार य न कर्ज इमं पयमं ॥ ११ ॥ चमाणेऽवि चलिए जिन्ने निकरियमाणेऽवि । एवं स मणे वीमंसिऊण समये इमं जइ ॥ १२ ॥ जो जो सुबह नियंग श्रश्रक जं पहू इमं वीरो । चलमाणे नए चखिए निक(क्रि) ने निकिरिजमा ॥ १३ ॥ 144 सप्ततिका ॥ ७२ ॥ I ww.jainelibrary.org Page #159 -------------------------------------------------------------------------- ________________ पञ्चकमेव दीसइ तं मिला कोऽवि नेत्य संदेहो । एवमिणं तबयणं केहिंपि हुनिलियं मुणियं ॥१४॥ केहिं पि न सद्दहियं दहियं जह कमुश्रचुन्नसंमिस्सं । जेहि तहत्ति तमुत्ती पमिवन्ना मंदपुन्नेहिं ॥ १५॥ तेहिं सो चेव गुरू कउँ पमाणं त पुणो अन्ने । बहुविहजुत्तीहि विबोहयति जाहे न सो गई ॥१६॥ असमंजर्स बुवंतो तो तं मुत्तूण सामिमीणा । श्रह सा सामिपसूया नियपश्नेहाणुरागिहा ॥१७॥ ढंकस्स कुंजकारस्स सहगस्स घरे ठिया। अजाणं पनवेमाणी ढंकं पिपमिबोहई॥१०॥ श्रायरि श्रम्ह फुलं जासइ न तहा पहू नए सम्मं । तो ढंकेणुत्तमिएं न विसेसमिणं मुणामि अहं ॥ १५॥ श्रह अन्नया कयावि हु तीए सुत्तस्स पोरसिपराए । उजोवंतो नियन्जायणाणि ढंको सुसखयरो ॥२०॥ वीरपहुपहनिसेहणपराए पश्मग्गलग्गचित्ताए । इंगाखं परिकवई संमुहमेई बोहकए ॥१॥ संघाभिएगदेसो दलो पजण किमेयमायरियं । मह संघामी दहा तत्तो ढंको समुहवा ॥२॥ जयवई तुब्ने चेव हु जणह जहा मज्माण न दु दडं । को दहई पावरणं तुन्नाणं नणु निहीण्यरो ॥ १३ ॥ उखुसुयनयमएणं सिरिवीरमयाणुगामिसमणाणं । जुत्तमिमं खलु वुत्तं न दु पुण तुम्हाण निस्संकं ॥२४॥ श्य तबयणायन्त्रणसमएंतरमेव सा त बुझा । पमिवजा वीरमयं तहत्ति जत्थेरिस वियारो ॥ २५॥ श्रको सम्म पमिचोयणत्ति वुत्तूण तह य गंतूण । पजणे सा जमादि सो न दु मन्ने तवयषं ॥२६॥ ताहे सहस्सजश्पीपरिकिन्ना सामिपासमबीणा ।न दु उस्मुत्तपराएं सह संवासो गुणावासो ॥२७॥ 145 A उप.१३ 8% A Jain Education Interation For Private & Personal use only Page #160 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. तत्तो खहु चेव गडे चंपपुरि निन्दगो जमासित्ति । विच्चा समीवदेसं पहुं जप निरगिराए ॥२०॥ तुम्हाणं निग्गंथा बहवे जह संति किर बनमत्था । न हु तारिसो अहं खलु उमत्थियनावमावन्नो ॥२॥ सप्पन्नकवलन्नाणदसणावगयविस्ससब्जावो । धरहा जिणकेवखि ३ मुहरमुहे जमाखिम्मि ॥३०॥ श्रह गोयमेण जणियं कत्यवि नो केवखिस्स खलु नाणं । वसंमे व गिरिम्मिवि नवघायं खहर खवमित्तं ॥३१॥ जइ पुण केवलि तं सयमुलविएण तो इमं मज्छ । वागरणगं पत्नणसु खोए णिच्चे अणिच्चे वा ॥३॥ सासय सासन वा जीवो सिरिगोयमेण श्य वुत्ते । संकियकंखियहिय न किंचि पमिनपा मोणपरो ॥ ३३ ॥ ता खजो नजोयजासुरो जाव जामिपितमोहो । वासरमणिम्मि नदिए सुनिप्पहो सो खहुं दुजा ॥३४॥ तो सिरिवीरो नास पायं सबेसु सरिससब्जावो । बहवे मह नणु सीसा उनमत्थावि दु मुषंति मं ॥३५॥ न पुणो तुमं व स(ज)रकाश्वाश्णो जासबि(उ)न्नवन्हिसमा । नो नो जमालि जन्न(नो)कयाइ नासी तहा लव ३६ न कयाविण (ण) जविस्स नुविनाविजविस्सई सयावि दु जं। एस धुवे खलु निच्चे सासयरूवे हवश्खोए ॥३७॥ निच्च श्रसासए पुण लेसप्पिणियां सुहा वुत्ते । जीवो निच्चानिच्चो उहावि जणि न संदेहो ॥३०॥ दवच्या निच्चो पञ्जाएहिं पुणो अणिच्चो सो । देवत्तं मणुअत्तं खर्बु तिरिनार जव॥३॥ श्य सिरिवीरगिरं सो न सद्दहश् वह मन्बरमतुलं । पहुपासा दूरं श्रवक्कम रत्नहरिणुब ॥४०॥ वासाई बहुश्शाई परमप्पाणं च मिनपंकजरे । पामित्तु समणनावं धरित्तु उच्च्मे किच्चा ॥४१॥ 146 %%ECORAKAR Jain Education Intern For Private & Personal use only Page #161 -------------------------------------------------------------------------- ________________ नाणं पढित्तु मिडान्जिनिवेसमणुज्किलं महाघोरं । जीवाणमजयदाणं दाङ कार्ड तवं घोरं ॥४॥ संखेहणमासियमुरीकरिता य तीसजताई। बेश्त्ताणसणवसा तमणालोश्तु नस्सुत्तं ॥४३॥ कालं किच्चा खंतयकप्पे तेरसमियायरविईसु । किविसियनिजारेसु उप्पन्नो निन्हवजमाली ॥४॥ पन्नरस नवाई त नमित्तु संसारमज्यारम्मि । अंतं काही सोऽवि दु पन्नत्तीए जहा जणियं ॥ ४॥ एवं नच्चा सबं जिणोव खु सद्दहेयवं । कायबो न कयग्गहखेसो कयमुक्कयपवेसो ॥ ४६॥ ॥इति जमाखिस्वरूपम् ॥ अथ ये जिनाज्ञाराधकास्ते सुखेनैव सिद्धिसमृद्धिसाधकाः स्युरेतपरि काव्यमाहजिणाण जे श्राणरया सयावि, न लग्गई पावमई कयावि । तेसिं तवेणंपि विणा विसुद्धी, कम्मकएणं च हविज सिझी ॥१॥ व्याख्या-जिनानां श्रीसर्वविदां ये जना श्राझाराधनविधौ रताः सदापि सर्वकालमपि न खगति पापमतिः कदापि चित्ते तेषां तपसा विनाऽपि विशुद्धिः पापपंकप्रदालनं भवेत् कर्मणां क्ष्येण चः पुनरर्थे स्यात् सिद्धिरिति काब्यार्थः । जयन्ति रागादीनिति जिना गृहवासे वसन्तोऽपि ये नीरागमनस्काः स्युस्तेषां तपःकरणमन्तरेणापि शुद्धिः सिद्धिश्च स्याद। श्रत्रार्थे श्रीपृथ्वीचन्मोदाहरणमुदाहियते 147 RAMCHAR Jain Education Intematon Page #162 -------------------------------------------------------------------------- ________________ उपदेश सप्ततित्र. ॥ ४॥ परैरयोध्याऽयोध्याऽऽस्ते विरोध्याशाविनेदिनी । पुर्यत्र जरते वर्या समृद्ध्या सुप्रसिद्ध्या ॥१॥ प्रतिपक्षहरित्राससिंहः पृथुपराक्रमः। हरिसिंहः क्षमापाखस्तत्र पाखयति प्रजाः॥२॥ उदग्रं दोर्बवं यस्य कर्णराकर्ण्य वैरिणः । दौर्बट्यं परमं जेजुरसमाधानधारिणः ॥३॥ पद्मनाजस्य पद्मव तस्य पद्मावती प्रिया । यया पद्मान्यजीयन्त दृग्मुखक्रमरोचिषा ॥४॥ पृथ्वीचन्ध इति ख्यातस्तयोः सूनुरनूनधीः । पृथ्व्यां चन्ध श्वोद्योतं यद्यशश्चर्करीत्यहो ॥५॥ यो यौवनेऽपि नोन्मादी विषादी चापि नापदि । प्रसादी स्वानुगवाते प्रमादीर्घत्वमीयिवान् ॥६॥ सोऽन्यदा मुनिमद्रादीदक्षीणज्ञानसेवधिम् । तदैव जातिमस्मार्षीदात्मनः प्राक्तनीमिमाम् ॥ ७॥ प्रपन्नमासीचरणं, मया प्राग्जन्मनि स्फुटम् । इत्यवेत्यात्यजत्तूर्णमपूर्वा जोगसंपदम् ॥७॥ नोनटं कुरुते वेषं, न षं वहते हिते। न क्रीमति तथा स्निग्धैः, साई मुग्धान्न सेवते ॥ए॥ न हस्तिनश्च तुरगान्, उर्दमान् दमयत्यसौ । न कठोरगिरं वक्ति, वदने सदनेऽप्यहो॥१॥ जतिमात्यन्तिकी धत्ते, जननीजनकोपरि। न कोपारुणताऽस्यासीदृशोरप्यपराधिनि ॥ ११॥ जिनार्चासक्तचेतस्कः, साधुसंसेवनोद्यतः। तन्मतिः शास्त्रचिन्ताब्धी, ममजार्थजरे न हि ॥ १५ ॥ नवीनयौवनारम्ननिवद्पसंपदम् । न तं स्मरविबाधार्तिय॑वाधत मनागपि ॥ १३ ॥ १ दीर्षदर्शित्वम्. 148 ॥ ४॥ Jain Education Inteu For Private & Personal use only fww.jainelibrary.org Page #163 -------------------------------------------------------------------------- ________________ न हस्तिष्वपि शस्तेषु, तस्यासीत् प्रीतिरात्मनः। न रथाः सत्कथास्तस्य, तुरङ्गा न तु रङ्गदाः॥१४॥ हर्षोझासा न चावासा, न गीतिः प्रीतिदायिनी। नाङ्गनूषा सुखायासीन्न पोषस्तोषकृन्मनाक्॥१५॥ निहितोपत्तयस्तस्य, पत्तयः प्रीतये न हि । सहेता श्रप्यनूवश्च, सावहेला महेखिकाः ॥१६॥ अन्यदाऽचिन्तयश्चित्ते, वसुधावासवस्तराम् । राज्यधूर्जारसंचार, कथमेष धरिष्यति ॥१७॥ यतिवधीतरागत्वं, धत्ते निःसङ्गतामपि । यो यौवनवयः प्राप्य, युवतीजनरञ्जनः॥१०॥ यद्यस्य कार्यते नार्याः, करग्रहमहो महान् । तदा तशमासाद्य, सद्यः स्याविषयोन्मुखः॥ १५॥ तावन्मानी तथा दानी, तावड्यानी हि मानवः । तावद्योगी तथोद्योगी, यावन्न स्याघशावशी ॥२०॥ विमृश्योर्वीश्वर इति, स्वान्ते शान्ते तनूनवे । कलत्रसङ्घहस्यार्थे, चकारोपक्रम क्रमात् ॥१॥ पित्रोरत्याग्रहादेष, तपचः प्रतिपन्नवान् । दाक्षिण्यनिधयः प्रायः, सन्तः पितरि किं पुनः॥१॥ ततस्तदेव जूलर्ता, धर्ता प्रमदसम्पदः । अयाचत धराधीशकन्या धन्या मुदाऽष्ट सः॥ १३ ॥ सममेव समारब्धे, हुब्धे हर्षाम्बुधौ नृशम् । पाणिग्रहमहोत्साहलरे वासरण (वेन) वै ॥२४॥ नृत्यत्सु नटचेटेषु, गीयमानासु गीतिषु । योषानिः स्फारवेषानिर्मिलितासु जनाविषु ॥ २५ ॥ खसन्मङ्गलतूर्येषु, निनदत्सु सुनिर्जरम् । ताब्यमानेषु निःशङ्क, पटहेषु च यष्टिनिः॥२६॥ १ निहिता दूरं स्थापिता आपत्तयो यैस्ते. 149 Jain Education Interational For Private & Personal use only jainelibrary.org Page #164 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥ ५॥ %AA%E0%AAAAAA अष्टाजिरत्यनीष्टानिः, कुमारीजिः परिवृतः । श्रचकात्रिदशाधीश, व दिव्याप्सरोवृतः॥२॥चतुर्जिः कसापकम् कुमारः स्फारशृङ्गारोदारजूषणलासुरः। यावदास्ते चतुरिकामध्ये मानाट्यवेषनाक् ॥२०॥ तावत्प्राक्तनपुण्यद्रुमञ्जरी रूपधारिणी। वारिणी दुःखलक्षाणां, कारिणी मुक्तिसम्पदाम् ॥ ए॥ इति चिन्ता समुत्पदे, हृदये राजजन्मनः । फलेग्रहिर्यया जन्म, निष्फलत्वं जवस्थितेः॥३०॥ त्रिनिर्विशेषकम् अहो मोहमहाराजचेष्टितं स्पष्टमीक्ष्यताम् । केयमज्ञानधीलग्ना प्राणिनां गुरुकर्मणाम् ॥३१॥ श्रतत्त्ववेदिनः सत्त्वाः, पूर्यन्ते मोहनिया। यया धर्मधनस्यासौ, नाशः सपदि जायते ॥३॥ किमेतैः स्फीतसङ्गीतैरीतिजातैरिवोदितैः । नाट्यैर्विमम्बनाप्रायैरपायरिव पूर्यताम् ॥ ३३ ॥ न राज्येनामुना कार्यमनार्याकार्यहेतुना । शस्त्रीजिरिव न स्त्रीजिरर्थोऽनऔंघहेतुनिः ॥ ३४॥ मानुष्यं चापि वैकुष्यं, सगुरूपास्तिरुत्तमा । हा हार्यतेऽपि संप्राप्ता, सामग्री मुग्धचेतसा ॥ ३५॥ समग्रजोगसामग्री, मिखिता खलिताऽप्यहो । महात्मनां न धर्माध्वप्रस्थाने विघ्नसाधिनी ॥ ३६॥ न येषां जोगयोगोऽस्ति, मनागपि हि सद्मनि । अनिरुधमनस्कानां, कर्मबन्धस्तथाऽप्यहो ॥ ३७॥ इहा कथमहं मोहचेष्टितानि विदन्नपि । स्नेहपाशेन बछोऽस्मि, यथा वागुरया मृगः ॥ ३०॥ दाक्षिण्यं पितृमावृणामकृषं मयि केवलम् । नो चेत्कथमहं स्थाता, जवोदारदवानले ॥ ३९ ॥ १ पित्रा सहिता मातरः पितृमातरस्तासाम्. 15 ॥ १५॥ Jain Education For Private & Personal use only T ww.jainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ कदा चिदानन्दमयी महीनसुखसम्पदम् । लप्स्येऽहं ? सन्मुनित्वेन, संयमाध्वनि संचरन् ॥ ४० ॥ कदा गुरोः पदाम्नोजराजः स्वशिरसा स्पृशन् । वपुः पवित्रयिष्येऽहमहङ्कारपराङ्मुखः १ ॥ ४१ ॥ पदप्रणमनप्रह्वम तिर्यतिततेरहम् । कदा मुदा सहिष्यामि ? दुःसहाँश्च परीषदान् ॥ ४२ ॥ विचिन्तयन्निति स्वान्ते, शान्ते रागोदयात्ययात् । अपूर्वकरणं प्राप्य, निष्पापव्यापमानसः ॥ ४३ ॥ घातिकर्मयं कृत्वा, छित्त्वा संसारबन्धनम् । संप्राप केवलज्ञानमज्ञानोग्रतमोऽपहम् ॥ ४४ ॥ गुर्णाधिकेव विप्रोच्यमानमाश्चर्यमीदृशम् । सुधनः सार्थपः श्रुत्वा, चेतसीति व्यचिन्तयत् ॥ ४५ ॥ श्रश्रापृष्ठन्महीशक्रः, कुतो देतोस्तवोपरि । श्रस्माकं स्नेहसम्बन्धस्ततः प्रोवाच केवली ॥ ४६ ॥ त्वं राजन् ! पुरि चम्पायां, विजयी जयनामराट् । श्रासीः प्रियमती जर्त्ता, धर्त्ता गुणगणश्रियाम् ॥ ४७ ॥ कुसुमायुधनामाहमजूवं त्वत्सुतः पुरा । सुरः संयममाराध्य, विमाने विजयोऽजनि ॥ ४८ ॥ पुनस्ततः सर्वार्थसिद्धे त्रिदशोऽजवम् । श्रावयोरत्र संजज्ञे, संयोगस्तुष्टिपुष्टये ॥ ४९ ॥ तस्मान्ममोपरि स्नेहः, स्वामिन् ! युष्माकमद्भुतः । मिथः प्रजस्पतामित्थं, जातिस्मृतिरजायत ॥ २० ॥ ततः कर्मक्ष्यावाठकेवलज्ञानशाखिनाम् । श्रमरैर्म हिमाधिक्यमकारि प्रमदोद्धुरैः ॥ ५१ ॥ समग्रेऽपि पुरे पौराः, प्रचुरानन्दमेदुराः । श्रराजन्त वसन्तर्त्तुपादपा इव पुष्पिताः ॥ ५२ ॥ १ गुणसागर. २ विशेषेण जयो यस्यैतादृक् जयनामराट्- 151 Page #166 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥७६॥ सुधनः सार्थवाहोऽथ, गुरोर्नत्वा पदाम्बुजम् । शशंस नवतः स्वामिन् ! गुणाब्धेस्तुट्यता कुतः ॥ ५३॥ श्त्यमाख्यातरि प्रोचे, मुनीन्जः प्राग्नवे ह्ययम् । पुण्यकेतुस्तनूजो मे, समजूच्चाग्रहीद्वतम् ॥ ५४॥ मया साई गुणाश्चीर्णा, मत्समाचरणाश्रयात् । अनेन ननु धन्येनानिझेन शिववर्त्मनः ॥ ५५ ॥ श्रतस्तनूकृताशेषकर्मा धर्मात्मताश्रितः। श्रनुजूयामरं जन्म बजूव गुणसागरः॥५६॥ पुण्यानुबन्धि सुकृतं, परिणामस्तथा समः। सुखावाप्तिस्तथा तुझ्या, करग्रहमहोऽपि मे ॥ ७ ॥ ममाप्यतास्तथा वध्वः, पूर्वजन्मप्रियाः स्फुटम् । ततश्चीर्णव्रताचारा, अनुत्तरसुरा बनुः ॥ ५० ॥ प्राक्तना वनिता एताः, संप्राप्ताः केवल श्रियम् । सामग्रीमाप्य 5ष्पापामपापात्मस्थितिं श्रिताः॥ एए॥ समाकर्येति बुबुधे, सुधनश्रेष्ठिपुङ्गवः । श्रावक धर्ममन्येऽपि, स्वीचकुर्वहवो जनाः ॥६॥ हर्षेण हरिणा सूनुहरिसिंहस्य विश्रुतः। स्थापयित्वा निजे राज्ये, स्वात्मा निन्ये कृतार्थताम् ॥६॥ पृथ्वीचन्महाराजरिनुब्धमनःस्थितिः । व्रतं सुचिरमाराध्य, प्रबोध्य विकब्रजम् ॥ ६॥ स्वकीयमायुःप्रतिपाध्य पूर्ण,तूर्ण समुत्पादितकेवलपि। पृथ्वीन्छनामामुनिराजहंसः,प्राणेश्वरोऽजूत्किल मोदखदम्याः॥६३॥ ॥इति श्रीपृथ्वीचन्जराजर्षिकथानकम् ॥ X पूर्व जिनाज्ञाराधनं प्रतिपादितं । श्रथ जिनाशाराधनं बहुश्रुतगुरूपास्तिमन्तरेण सम्यग्नावबुध्यतेऽतस्तऽपदेशं ४ क्रमागतमाख्याति ॥ ६॥ 152 Jain Education Inte For Private & Personal use only Tilaw.jainelibrary.org Page #167 -------------------------------------------------------------------------- ________________ बहुस्सुयाणं सरणं गुरूणं, श्रागम्म निचं गुणसागराणं । पुछित अचं तह मुस्कमग्गं, धम्मं वियाणित्तु चरिज जुग्गं ॥ १ ॥ व्याख्या-बहु प्रजूतं श्रुतं सूत्रं येषु ते तथा तेषां बहुश्रुतानां शरणमाश्रयमागत्य नित्यं सदा (गुरुणां) गृणन्ति तत्त्वोपदेशमिति ते तथा तेषां गुरूणां । पुनः किंजूतानां ? ज्ञानादिगुणरत्नसेवधीनां । पृच्छेत् अर्थ । तथा मोक्षः कर्मबन्धतो मुक्तिस्तस्य मार्गस्तं मृग्यतेऽन्विष्यते इति मार्गः, यतो गुरूपास्तिमन्तरेण जीवस्य तत्त्वमार्गोपखम्नो सुर्खन एव । ततः सुबहुश्रुतगुरुमाञ्चय धर्म च विज्ञाय श्रापश्चरेत्समाचरेत् यदात्मनो योग्यं स्यात्तदिति काव्यार्थः ।। तथा चोक्तं जगवत्यां गौतमपृष्टेन श्रीवीरजगवता-"तहारूवं पं जंते समणं वा माहणं वा पखुवासमाणस्स किंफला पवासणा ! गोयमा सवणफला । से एं नंते सवणे किंफले ? पापफले । सेणं जंते नाणे किंफले ? विमाणफले। से एं| नंते विमाणे किंफले ? पञ्चरकाणफले । से णं जंते पच्चरकाणे किंफले ? संजमफले । से एं नंते संजमे किंफले? श्रणसहयफले । एवं अपएहए तवफले, तवे वोदाणफले, वोदाणे अकिरियाफले । से एं नंते अकिरिया किंफला ? सिद्धि पक्रवसाणफला पन्नत्तेत्यादि" । अत्रार्थे श्रीजयन्त्युपासिकास्वरूपमुन्नाव्यते| कोसंबियासोहियरुरकखरका, कोसंबिया नाम पुरी अरुरका । इत्यत्थि रहंतअसंखदरका, लयाफलोदारवणासदरका ॥१॥ न जस्स चित्तम्मि रमेश माया, निच्च नमिति निवेहि पाया। जस्सग्गळ वेरिगणा वराया, बजूव तत्योदयणोत्ति राया ॥२॥ श्रीदशवैकालिके-"इहलोगपारचहियं जेणं मच्छह सग्गई। बहुस्सुयं पजुवासिजा पुच्छिज्जत्थविणिच्छयं ॥ १॥" प्रक्षिप्तमिदम्. । 153 Jain Educatan Internet Page #168 -------------------------------------------------------------------------- ________________ उपदेश सप्रतिका. 264546464*4%% निम्माय जं तुघ्मणो पयावई, जीए सुसीखम्मि य निच्चला मईन कक्कसं जा वयणं पयंपई,माया य तस्सासि सईमिगावई॥३॥ मणम्मि निच सरयंबुसबा, भूवस्स तस्सेव अजू पिछा। सुसाइसिनाअरिया अतुला, जयंतिया नाम तहा अमुछा ॥ तत्थन्नया पुन्नजरोदएण, समोसढं वीरजिणेसरेण । मिचंधयाराणि दिप्सरेण, चिन्नाणि दरेण खाणेण जेण ॥५॥ स (सा) श्रग्गडे सोदयणं करित्ता, निस्सीम जत्तिन्जरमुबहित्ता। तबंदणत्थं जिणधम्मरत्ता, जयंतिया तत्थ जवेण पत्ता ॥६॥ वंदित्त वीरं जिण अग्गर्ड सा, सुहं निसन्नानणु निप्पठसा । सुश्तद्देसण मिचतोसा, समुज्यिाऽवनअदि(द)त्तमोसा॥७॥ पहूजण जो लविया नवम्मि, कूवम्मि तुम्ने निवमेह जम्मि।रागो य दोसोय अही सुरुवा,गसंति जत्थंगिगणं पडला ॥॥ जीवो अजीवो तह पुन्नपावं, तहासवो संवरतत्तमेवं । बंधो तहा निझारणा य मुरकं, नवेव तत्ताई मुणेह सरकं ॥ए॥ न जीवहिंसा न मुसाविवाद, परिस्थिसंगो कयपच्चवार्ड। अदत्तदाणं परिव क्रियवं, परिग्गहेवाविन सक्रिय ॥१०॥ इच्चाश्वरकाणकर्णि सुणिता, जिणुत्ततत्ता मणे मुणित्ता । वंदइ नमसइ पमिवत्तिपुर्व, पुढं तहेसा कुणई अनबं ॥११॥ कहं णु जीवा गरुयत्तजावं, खहंति नंते नण सप्पजावं । जयंति पाणाणुवघायदोसा, नियाणसझेण य मित्रपोसा ॥१२॥ जीवाण ते जवसिघियत्तं, सहावर्ड किं परिणाम तं । जयंति तं जाण सहावर्ड य, न संजवे तं परिणाम य ॥१३॥ " सबेऽवि नवा किमु सिधिमेए, नंते गमिस्संति छिया विवेए । जयंति एवंति पर गणेश, तट पुणो पुलमिमं कुणे ॥१४॥ सबे वश्स्संति जया सिवं ते, तबज्जि किं नु नवो हु जंते । जयंति एयं न हुसंजवेजा, नहंगणस्सेणिलिई मुणिजा॥१५॥ किं सुत्तया जागरिया व नंते,साहू ? कहिस्सामिश्मं धुवं ते। अहमिया जेनणुश्त्य जीवा, धम्मजाणे संतिथईव कीवा१६ 154 जीवा गरुयत्तनाव, जणुत्ततत्ताई मणे मावा । अदत्तदाणं परिवा व मुरकं, नवेव तत्तार माध्यत्त, सहावन सप्पनावं । जय नमसइ परिवत्तिय पारगहेवावि न साल 09॥ Jain Education in w.jainelibrary.org Page #169 -------------------------------------------------------------------------- ________________ PRAKAA CRACKERAXRANAS तेसिं खु सुत्तत्तणमेवरम्म, जर्ज करिस्सति न घोरकम्म। जे धम्मिया धम्मपहिक्कवित्तिणो, सुसीखजीवाजयदाणसत्तिणो॥१७॥ |जयंति तेसिं पुण जागर, सुसाहु जम्हानणु बिति तत्तं। तो सुत्तया जागरिया य सेया, एगेसिमेसा जणिया मुलेया ॥१०॥ पुणोऽवि पुच्छेश जयंतिया सा, नंते बलं मुबलया व सस्सा? । उच्च्माईणि सुमुक्कराणि, कुएंतिजे तिवतवोनराणि ॥ १५॥ तेसिं पसस्सं सबखत्तमंगे, अहम्मिया जे पमिया कुसंगे। हिंसामुसाऽदत्तअबंजसत्ता, तेसिं वरं बखया पवुत्ता ॥२०॥ श्रावस्सवत्तं अह उऊमित्तं, सुसाहु ? नंते ! मह वूहि तत्तं । जे चोरियापावपरिग्गहेसु, बुझा य गिशा बहुविग्गहेसु॥२१॥ ते सुद्धालस्सधरा नराधुवं, जन अति दु कम्मयं नवं । जयंति जे संजमसीलवंता, बहुस्सुया धम्मपरा पसंता ॥२॥ वरंखु ते उजामिणो तवस्सियो,जे घोरणुजरा मणस्सियो । अश्रणेगंतमिह प्परूवियं,सम्मं सुधम्ममिवेहि अप्पयं५३ चाइ सुच्चा जिणवीरदेसणं, जयंतिया मुरकसुहिक्कदेसणं । जाया सुसित्ता वणवीहिया जहा, घणेण सुबासवई सई तहा ॥२४॥ पुछित्तु सा उदयणं कुमरं जयंती, सम्मत्तसुधिमसमं हियए जयंती । पवनामुढयमई नणु गिएहई सा, ईसाविसायरहिया जिणत्तिमीसा ॥ १५॥ चरित्तु चारित्तनरं सुद्धरं, सा खग्गधारुब महासमुघरं । अंगाश्कारस सुत्त तहा, पढित्तु श्रत्याउ जवम्मि निष्पिहा १६ निम्मूखकासं कसिउरुकम्मया, खहित्तु सा केवलमिथिसमया।पत्ताय निवाणसुहं महासई, सुत्तत्थ वित्थारविसुष्पसंमई॥२७॥ त्वं जयन्स्याश्चरितं निशम्य, सम्यतया चेतसि चाधिगम्य । बहुभुतोपासनया सदर्थ, सूत्रं गृहीत्वा कुरुतां स्वमर्थम् ॥२०॥ 155 % %% % For Private & Personal use only Page #170 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिज ॥ ८॥ ॥ इति जयन्त्युदाहरणम् ॥ श्रय पाश्चात्यकाव्ये बहुश्रुतसेवा श्रेयसी प्रोका, अभागीतार्थसेवाप्रतिषेधार्थमाह तुम अगीयबनिसेवणेणं, मा जीव नई मुण निष्ठएणं । संसारमाहिंडसि घोरकं. कयावि पावेसिन मोस्कसकं॥३॥ व्याख्या-रे जीव त्वं गीतार्थ निषेवणेन सेवनेन मा न कुशखं मुण बुध्यस्व निश्चयेन । अप्रेतनपदषयेन तत्सेवाफलमाह-अहम विज्ञातसूत्रार्थगुरूपास्त्या स्वस्त्याजागी जावीति मा जानीहि, किंतु संसारं घोरपुःखं घोराणि मुःखानि यत्र स तथा तं । बाहिंमसि त्राम्यसि । तत्सेवया कदापि न प्राप्स्यसि मोदसौख्यं मोक्षस्य सौख्यं मोक्सौख्यमिति काव्यार्थः । श्रगीतार्थसेवोपरि सुमतिज्ञातं श्रीमहानिशीथोक्तमातन्यते पणमिय जिणिंदवीरं सुवन्नसबन्नसुंदरसरी रैसिरिसुमश्नावकहं महानिसीहाउ कहिस्सं ॥१॥ इत्येव नरहवासे दीसंताणेगखोयसुहवासे । चक्किजिणकयनिवासे जखहरकिांतजखवासे ॥३॥ मगहाजिहाणविस वट्ट बारवेरिनिविस । रमणिपंचविसर्ड धम्मियखोयाण अविसङ ॥३॥ - गुणरयणगणकुसत्थल कुसत्यखं नाम तत्थ पुरमस्थि । सोहंतघणकुसत्यखरुरं रुजियजणोहं ॥४॥ - तत्थ निवसति बला सुसावयायारपयरणवियता । सिरिसुमश्नाश्वरका सहोयरा निम्मखसुपरका ॥५॥ तेसिमसेसंपि धणं श्रइन्नया गखियमंतरायवसा । श्रन्नपमखंव घरपवणा ति (त) हिं वसंताई ॥६॥ 156 SHANKAR ॥७ ॥ Jain Education Inter FOE Private & Personal Use Only PROw.jainelibrary.org Page #171 -------------------------------------------------------------------------- ________________ उप० १४ Jain Education Internatio ताणं गुणरया निही सयण मित्ताण सुरककारीण । न पहुष्यंति मणोरहमालाई विसाला ॥ ७ ॥ हियमहिमा न चेश्एसुं न देवपूया | साहम्मियवचनं कार्यं सामत्थमवि नत्थि ॥ ८ ॥ तो गेहं विचिंतियं निजणेहि हिययम्मि । जाव सधणो मणुस्सो पसंसणिको जऐ ताव ॥ ७ ॥ सोऽवि पासवत्ती संपकाइ संपया घरे जाव । वुद्धोदयं घपि दु विकुलिया नणु परिचय ॥ १० ॥ गम्म तत्थ विदेसे सहवासी जत्थ दीसए न जणो । न हु दंसिकाइ वयणं सयणाएं निझत्तम्मि ॥ ११ ॥ दूरगयाम्हाणं पुऊंति मणोरहा य कश्यावि । तदभावे पचा पाविकार मुरक सुरककरी ॥ १२ ॥ परिजाविय दोहिविकमागयं नयरमुज्जियं सहसा । जो जम्मि विरयचित्तो सो तम्हा दूर जाइ ॥ १३ ॥ कश्वदिपते मग्गे वच्चंतयाण नणु तां । सावयसहिया मिलिया अणगारा पंच सायारा ॥ १४ ॥ तो नाइलो पपइतं पड़ जो सुमइ एस मुणिसत्थो । वट्ट सुतरो एएए समं पवच्चामो ॥ १५ ॥ वितहत्ति लिए मिलिया सत्यम्मि जाणो दोऽवि । जा जंतेगपयागमेए ता नाइलो जइ ॥ १६ ॥ जो जद्द सुसु हरिवंस तिलय सिरिने मिनाह जिण पहुषो । मुहकमलाई निसुप्रियमिमं मए सुनिसन्नेणं ॥ १७ ॥ एरिसए मुरूति कुसीले न ते निर (रि) रिका । दिछीएवि डु जाउय एए खलु तारिसे चैव ॥ एहिं समं गम न जुए श्रम्ह श्रप्पसत्थेणं । वच्चिस्सामो एए वयं तु समणा जहिलाए ॥ १९ ॥ १ एकाकिनी. २ व्रजन्तु. १८ ॥ 157 Page #172 -------------------------------------------------------------------------- ________________ उपदेश F%A** सप्ततिका. पए॥ ****X न करिस्सामो अम्हे जिणवयणातिक्कम महाघोरं । श्रासायणिक्कमूलं शूलं पावं विणा हिंसं ॥२०॥ एहिं समं जंताएं बालावादीणि इंति निस्संकं । तेहिं विवश मित्ती तत्तो मुग्गश्ऽहं मुसहं ॥१॥ श्य पणिय बाहाए चित्तूणं जायरं नियं सहसा । वालश् मुनिसत्था जह कुवा सिसु जपणी ॥॥ दूरज्जियमुणिसत्यो नाश्लसको सन्नाटणा सहिं । फासुअनूमिपएसे चिहिययंमि संतुझे ॥२३॥ श्य चिंतिजमाढत्तो सुमई कुमई संग संतो। मायाए तह पिजणो वित्तिकै जिच्नपीए ॥२४॥ दिजश्न उत्तरं हा एयस्स किमुत्तरं पश्यामि । सयमेव किं न खजाइ गुरूणऽवमा वयमाणो ॥२५॥ जे खलु साहुरूवे कुसीलए ते न दिदिच्चे । एए ताव सुसाहू विरिकतीह पच्चरकं ॥ २६॥ तमजंपिरं मुणित्ता अलियकसाएण नाश्वसुसहो । तं वजारि खग्गो हिउवएसिक्कनिउणमई॥२७॥ जाजय तुज्ज न दोसो दोसं कालस्स नो श्रहं देमि । नो अन्नदेसदोसो नेव श्रसंपत्तिदोसोय ॥२०॥ कहिएऽविहिए वयणे सहोयरावि दु जया पकुष्पति । जीवाणं चिय दोसो तो नूणं गरुयकम्माणं ॥ श्ए। मिबत्तगहग्गहिया सहिया अतिवरागदोसेहिं । बुज्कंति कहं मुघा जवएसगिराहिं सुचाहि ॥ ३० ॥ तक्कहियमिमं निसुणिय श्रमणियपरमत्थ पुम्मई सुमई। नायखमेवं नास तुममेव हि सञ्चवाइति ॥३१॥ जो साहूणं दोसे निस्संकमिदुमवेसि जीहाए । होऊणं निमको सजो परदूसणुग्गिरणे ॥३॥ किं चिध्यिं न पिसि एएसि महाणुनागसारणं । उच्च्मदसमाश्तवकरणं सुकर किरियं ॥ ३३ ॥ 158 X中X个女 For Private & Personal use only Page #173 -------------------------------------------------------------------------- ________________ ECORROR नाणानिग्गहधरणं सुबुच्चरं चरणमणुसरंताएं । निम्मंससुक्कसोणियदेहाण तहा निरीहाणं ॥३४॥ जेसिं दंसहमवि पावखेवखित्ताण कुण पावित्तं । तेसिं कुसीखनाम निरग्गखं जं समुसवसि ॥ ३५॥ सुछ तुह सावगत्तं नासासमिश्क्षयाइ का वत्ता । मुहरमुहे तम्मि य पयंपए नाश्खो श्रह तं ॥३६॥ कहमुत्ताणोऽसि तुम बाहिरवित्ती जाय साहूणं । दंता गयाण बाहिं जिन्ना अन्ने वयणमने ॥ ३७॥ एए बालतवस्सी अवस्समीसाविसायविसयपरा। किमकामनिकराए फलं खु अन्नाणकहिं ॥३०॥ उस्सुत्तपयं गरुयं साहूणेयाण तं न याणेसि । अन्नं च न मणयंपि दु मह रोसो जवरि एएसि ॥ ३ए॥ गिएहामि जेण दोसे किं तु मए नेमिसामिणो पासे । श्राइनियमेरिसयं जं न कुसीला दु दवा ॥४०॥ तो सुमणा पलवियं निबुद्धी तुम खु जारिस । तारिस तित्थयरो सोऽवि परूवे जो एवं ॥४१॥ दुब्नासिरस्स एवं सहोयरस्सप्पणो गुणोयहिणा । सिरिनायखेण पिहियं वयणं निय दोहिं हत्थोहिं ॥४॥ जणियं च जद्द मा रुद्दनिछुरेहिं खरेहिं वयणेहिं । जगगुरुणो तित्थगरस्स कुणसु श्रासायणं गरुकं ॥४३॥ अहवा जणसु जहिलियमहयं वारेमि नो तुम जाय । तो सुमई वजरई एएऽवि जया महारिसिणो ॥४॥ इंति कुसीला धणियं ता श्रन्नो कोऽवि नत्यि दु सुसीखो। जइ सीयलं न सखिख ता श्रग्गी चेव संजव॥४५॥ तो नायखेण जणियं जिणवयणाणुगयबुद्धिषो धीरा । नो बाखतवस्सीणं किरिया सुप्पसंसंति ॥ ४६॥ खेसोऽवि दुदिलाए एएसुन विजाए मुयमएणं । दीसंति नणु कुसीखे बाहिरचरिया नियमेषं ॥४॥ 159 For Private & Personal use only Page #174 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥ ०॥ CARRAMMAMT+ जो सुमइ पिठ वञ्चय मुहणंतयमस्थि बीयमेयस्स । अहियपरिग्गधरणेथेस धुवं ताव उस्सीखो ॥४०॥ परिमियपरिग्गहेहिं होय निच्चमेव साहहिं । इणमवमनियमरहंतवयणममयब महुरयरं ॥४॥ नायममुणा खु एयं जश् एगा पुत्तिया गमिस्सइ मे । होहामि ता कहमहं ईसिं गणि न वयलंगो ॥५॥ कचं निवसणंगंगणाइ अश्वघरूवतणुखा। सुचिरं निज्जाश्य खोयणेहिं नालोश्यमणेण ॥ ५१॥ एएण संपयं चि (त) य तह लोया नियेण हत्येण । गहिन अदिनगरो सारो गमि चरित्तस्स ॥ १३ ॥ तुमए दिमिमंपि हु कवं सूरोदएं अजाएऽवि । जो जग्ग दिखेसो वच्चामो तुरियमुह ॥ ५३॥ एयंपि ताव सेयं श्रवन एएसि जिङ सेहो । रत्ती श्रज सुत्तो अट्टकाणी अणुवउत्तो॥ ५४॥ विङ्कए फुसिएणवि कप्पग्गहणं कयं न एएण । तहय पनाए मग्गे कप्पग्गेणं च हरियतणं ॥ ५५॥ निस्संकं संघट्टियमणेण सीवेदगंपि परिनुत्तं । पवणस्सवि संजाया विराहणा मुधजावेण ॥ २६॥ पायजुयं अपमझिय संकमिर्ड एस खारमिझं । पहपमिवन्नेण ज जयणा करसयबहिं गंतुं ॥ ७॥ इरिया पमिक्कमणं निहि जीयकप्पसुत्तम्मि । गंतवचियिबे सश्यवे श्रासियबे य ॥ ५० ॥ तह चेव वट्टियवं बक्कायजियाण न हु जहा बाहा । पवश्याणमिमेसि चरित्तखेसोऽवि न दु दिशे॥ एए॥ मुहवंतगपमिलेहं कुणमाणो अविहिणा पुणो अजा । सो चोङ मए जो साहु कह कुणसि पमिखेहं ॥६॥ फाफमसहेण पमे विराहणं वाजणो न दु गणेसि । कहमणुवनचचित्तो परमत्यपसाहगो होसि ॥६१॥ 160 KAAMKACCHARGE ॥ ० ॥ Jain Education in For Private & Personal use only Jaww.jainelibrary.org Page #175 -------------------------------------------------------------------------- ________________ *ॐ * -*- एरिसपमायठाणा जेसु कहं ते इवति नणु समक्षा । जहमुह जूणतुमा एए उकायनिम्महणा ॥ ६॥ श्रहवा एएहिंतो नूपोऽविदु सग्गुणो न जस्सस्थि । सुहुमोवि नियमजंगो एए पुण सबहा बज्का ॥ ३ ॥ कत्तबेहिं इमेहिं दिहिं नियमई सुदिछीए । सरमाणो जिणवयणं को एसिं वंदणं कुब्जा ॥६॥ अन्नं च संगमो नणु श्मेसिमम्हाण विप्पसाहे। सावयधम्मरयाणवि सिदिखत्तं चरणकरणेसु ॥६५॥ श्राहिमामो जेणं जवामवीए अववियमाए । इय अणुसिकोऽविनायखेण विविहाहिं जुत्तीहिं॥६६॥ सुमई पलवेश् श्म गंतबमवस्समम्हमेएहिं । गहियवा पवजा निरवडा तह मए एत्य ॥ ६॥ तुममुसवेसि जं पुण तं कार्ड कोऽवि किर न सके । ता मुयसु मह करं तुह न बलकारो करेयबो ॥ ६ ॥ एए वयंति दूरं मह गंतवं श्मेहि खलु सहिं । तो नायखेण जणियं न गठमाणस्स तुह जदं ॥ ६ ॥ श्रयं पुण हियमहियं कहेमि तुह जं हियं तमायरसु । पुरकाकरोमि नाहं को कस्स करिज किर बयणं ॥३०॥ न पिड तस्संगा विविहोवाएहिं वारिऽवि दु सो। चंदणमुकिय कुहियं पयाइ नणु मचिया वाणं ॥१॥ गोयम स मंदलग्गो पब साहुपासपासम्मि । खग्गा य पंचमासा वच्चंताएं पहे ताणं ॥ १२॥ श्रह अन्नया वालसवन्तरि श्राग य मुब्जिरको । जिस्कायरावि निरकं न तत्थ पाबंति मणयपि ॥ ३ ॥ अपमिकताखोश्यपावा मुक्काबदोस मरिलं । विमणा नणु ते समणा श्रमणा जिणधम्मसेवाए ॥ ४ ॥ १ साधुपाशपार्थे. 164 424x48-%%** * 4 L ___JainEducation.in aw.jainelibrary.org Page #176 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. उववना गयपुन्ना जूयपिसायाण जस्करस्काणं । अश्हीणवाहणते तऽवि चविळण मिष्ठकुखे ॥ ३५॥ कुणिमाहारं तुंजिय असुहन्फवसापड त मरिछ । सत्तमनरयम्मि गया गयाहया सुरकसमहिगया ॥१६॥ तत्तो नपट्टित्ता इत्तो चलवीसिगाइ तश्याए । सम्मत्तमुत्तमं ते खहित्तु सुस्सावयकुखेसु ॥9॥ तत्तो तश्यम्मि जवे चउरो नणु सिज्जिहंति ते मुणियो । सिकिस्सन हुएगो पंचम ताण जो जे ॥१०॥ एगंतमिछदिछी जर्ज जई सो तहा अजबो य । नबो श्रइव अजबो जयवं मह कहसु सो सुमई ॥ ए॥ गोयम नबो जइ एस तारिसो तो मर्म समाणो य । उप्पन्नो कहसु कहिं गोयम परमाइमियगेसु ॥४०॥ जयवं किं जवाएं परमाहम्मियगई खु संजव। एवमिणं जे पुरिसा समरा दोसरोसिधा ॥१॥ मित्तस्सुदएणं हिवएसपि कहियमे रिसयं । श्रवगणिय बारसंग सुयनाणं सुकयगुणगणं ॥३॥ अमुणिय समयसरूवं निच्चमणायारसंसणं काउं। उन्लप्पियं तमेव य जहा सुमणा कुसीखाणं ॥३॥ एगंतपरकवाडे कर्ज जळ होइनूरिजवनमणं । एएवि जइ कुसीला ता न सुसीलो जए कोऽवि ॥४॥ गहियबा तह दिरका पासे एएसिमेस मह नियमो। निब्बुधि जहा तं तहा धुवं सोऽवि तित्ययरो ॥ ५॥ श्ममुच्चरमाणेणं महानिमाणेण सुमश्णा तेण । बछ चिक्कणकम्मं धम्ममि पर मुंहत्ताए ॥६॥ कमणुध्यिममुणा पहा सिष्ठा सिढिलमुपिपासे । परमाइम्मियनिकरगई गई चविय तत्वोऽवि ॥७॥ १गदैराहताः- . 162 5 ॥ १॥ __JainEducation Page #177 -------------------------------------------------------------------------- ________________ कत्योववविही सो! जयवं! गोयम कुबुधिषा तेण । विहियमणायारपहाणुकित्तपोचप्पणाइ बहुं ॥७॥ तकम्मदोसवस अर्पतसंसारियत्तमणुपत्तं । कत्तियनवे जमिस्सइ सोऽणेगे पुग्गखपरि(र)हे ॥ ए॥ अविजमिय चालगश्या नस्थि संसार सुनित्थरणं । तहवि हु संखेवेषं सुण गोयम तन्नवब्जमणं ॥ए॥ श्णमेव जंबुदीवं परिवेढिय संवि खवणजखही। एयस्स जम्मि गणे सिंधू य महानई पमिया ॥१॥ दाहिणदिसाश्नागे तट पएसाठ वेश्या मज्के । पणपन्नजोयणेसुं करिकुलायारमस्थि अखं ॥ ए॥ नामेणं पमिसंतावदायगं उस्कदायगं बहुसो । श्रश्चत्तेरसजोयणमाणं गणं च पुरियाणं ॥ ए३ ॥ अदुजोयणाणि य उस्सेहो तस्स खवणजखडवरि । श्रच्चंतघोरतमसंधयाररूवाउ तहि चेव ॥ ए४॥ घमियाखगसंगणा सीयालीसं गुहाउ वटुंति । एयाण मज्जागे जुग जुगे जखयरा मणुया ॥ ए॥ निवसति ते य रुदा संघयणं वारिसहमणुपत्ता । सपरि(र)कमन्जुयदंमा श्रमत्तेरसकरपमाणा ॥६॥ संखिजवराक मजामिसमहुपिया य श्रीखोला। बनविरूवंगा हरिष अश्योरदिडीया ॥ ए॥ मायंगविकयवयणा असशिव सुनिधुरप्पहारी य । जमकिंकरुष घोरायारा ते तत्य चिति ॥ ए॥ तसिं जाउं पुण अंतरंगुखियाउ ताउ गिरिहत्ता । चमरीण धवलपुडायवाखेहिं गंथिकण दढं। एए॥ कन्नयु(जु गखंमि बंधिय महग्घरयणथियो वणियखोया। सायरमणुपविसंति यजलयरजीवहिं निब्जीया॥१०॥ सयखंपिजसहिजखं सुदेष बाहिमिछप वेगेण । बञ्चरयवाणिघि बागडंति य नियनषं ॥११॥ 163 +AAAAAAAXXX व अश्योरदिछीया ॥ तास जार्ड पुण अंतानहरप्पहारी य । ज For Private & Personal use only Page #178 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका ॥ २॥ तेसिं च अंगोखियगहएखणे दुस्सहा अगाहा य । जाय बाहा देहे जारिसया जीवियतकरी॥१०॥ तं श्रणुहवंति नणु ते नरा वराया सुदीमणवाया। पुबनवलियबश्योरकम्मसंपन्नमुहकाया ॥ १३॥ जयवं केणणं ? गोयम तेसिं तु जीवमाणाणं । गिएदेजमखं नणु को? अंतरंमाण गुखिया ॥१४॥ विप्पंतिन ताल जया नियंतणाहिं तया बहुविहाई (हिं)। सन्नघबचकवया कराडकरवाखकुंतिदा ॥ १०५॥ बहुसूरधीरपुरिसा बुद्धिपउँगेण केणवि बखेणं । सह जीविएण दोलाई गिएइंति श्रश्वकणं ॥ १०६॥ तग्गहणे पुण तेर्सि जाइं जवंतीह.तिककुरकाई । ताई सबाई नारयउहहिं जा पुण सरिवाइं॥१७॥ जयवं के पुण ता गिएिहजा अंतरंम्गुलिया । गोयम खवषसमुद्दे तत्व य रयणदीवरकं ॥ १०॥ अयि दु अंतरदीवं पमिसंतावगथलाउ तस्सेव । गतीसाए जोयणसएहिं तवासिणो मणुश्रा ॥ १०ए। कयरेण पलंगेणं ? जयवं! खित्तस्सनावसि()णं । पुधपुरिससिणं पयमेणं नणु विहाणेणं ॥ ११ ॥ तत्य य रयणद्दीवे वीस एगूणवीस अधर । दस श्रम सत्त य धणूमाणा य घरट्टसंगणा ॥ १११ ॥ अश्फरुसककसतरा वयरसिखासंपुमाय वढुति । ताई च विहार्य रयणदीवध्यिमणूसा ॥११॥ खित्तस्सहावसिधेष चेव जोगेण मल्लियामहुए। अम्लितरे उ अञ्चंतखेवामाई करेऊण ॥ ११३ ॥ तत्तो तेर्सि बहुपक्कमंसखंमाणि मलामदुयाएं । पत्ताणि परिकवंति य श्रश्दीहमहंडकछेहिं ॥ ११४॥ थारुजित्ताण सुसाचपोराणमेलापम्पुिने । बहुए खाजगपचे गहाय दोहिंपि इत्येहिं ॥ ११५॥ 164 ॥ २॥ Jain Education in For Private & Personal use only XMw.jainelibrary.org Page #179 -------------------------------------------------------------------------- ________________ श्रागचंति य पमिसंतावदायगयखं महाविचलं । तत्यागए समाणे पिछति गुहानिवासिनरा ॥ ११६॥ तेसिं ताव वहत्वं रयणद्दीवगनिवासिमणुश्राएं । धावति त ते तेसिं मापमिपुत्रखाउफखे ॥ ११७॥ दाऊणं खोजकए श्रमत्यपढंगलं तमश्गरुश्चं । एग व ज्वे वारा कजाणं खवेऊण ॥ ११०॥ रयणदीवानिमुहे वच्चंति परे य तं महुमसित्ता । धावति पुणो वेगेण सुयरं तेसि पिछीए ॥ ११ए॥ ताहे गोयम बच्चासन्ने जा इंति ताव सुस्सायं । मडुगंधदवसक्कयपोराणयमजतुंबागं ॥ १३॥ मो (नो) त्तूणं सुयरं तेसिं पिछी ते पधावति । पुणरवि ते महुऊरियलाउयमेगं विमुंचंति ॥ ११॥ महुमऊलोलुया ते जीहारसमुचिया महातुबा । तावागचंति सुहं वयरसिलासंपुर्ण जाव ॥ १२॥ आसन्नासन्नधरापएसमागम्म सणियसणियमिमे । तावागढ़ति जहिं विहामियमुहं तयं अस्थि ॥ १३ ॥ तत्थ महुमङपुन्नाई जाइं उबरियसेसतुंबाई। तेसिं समिरकमाणाण ताई मुत्तूण ते पुरिसा ॥ १२॥ वञ्चति नियघरेसुं श्यरे महमऊमसरसलका । तत्थ पविसंति जाव य हे गोयम पुबनिम्मुक्के ॥ १२५॥ ताव परिपक्कामिसखसे महुमऊपुन्ननं य । मलित्तसिलासंपुममवि पिरिकय हरिसिया इंति ॥ १६ ॥ तत्थ घ्यिाण तेसिं झुंजताणं मदं च विसियं च । सत्तम दस दिया जा वच्चंति गुहानिवासी ॥१७॥ तो रयणदीववासी परा सुतिरकोरुधारखग्गधरा । अंगंमि बकवया रउदयरजससेसकरा ॥ १० ॥ तं वयरसिखं परिवेढिऊण, सत्तछ काउ पंतीउ । वंति न मेखेचं वयरसिखासंपु; ताव ॥ १५ ॥ 165 **%%ACKERALAM Jain Education Intel For Private & Personal use only ! Page #180 -------------------------------------------------------------------------- ________________ % उपदेश % सप्ततिका. % % अग्ने पुण निकरुणा (निक्करुणा)वं जियाण वहहेडं । तं मेखयंति कक्कसघरट्टसिरजुयखमेकरूं ॥ १३०॥ तमि य मिलिक्रमाणे तेसिं इकस्स वावि दोण्हपि । निष्फे खु जवेडा खमहमसद्देण रुदेण ॥ १३१॥ तेसिं त नराणं सचनप्पयमंदिराण खणमित्ता । तेसिं हत्था संहारकालमवि होत जइ कहवि ॥ १३॥ तेसिं घरट्टसंपुममऊगयाणं तणूणमनिरे । दखिएऽवि पीसिएऽवि हु न दु पाणाश्कमो दुजा ॥ १३३ ॥ वयरमिव उद्दले खलु ते अडी अह घरदृसंपुमए । कण्ड्व सहे निजुंजिय जमामिलं चक्कमिव सययं ॥ १३ ॥ खेति वचरं जा ताहे अञ्चंतदारुणं सुरकं । विसहति ते वराया वायामणकायसंजूध ॥ १३५॥ नो जायंति दुखंमा तहवि दु अच्चिया सरीराणं । फुटृति न तुटुंति य जयंति पुष जकारीलावं ॥ १३६॥ ते तारिसे पलोश्य परिउसमुर्विति रयणदीवनरा । पविहामिऊण य सिखासंपुमया घरट्टाण ॥ १३७॥ ताड तेर्सि नणु अंतरंमगुखियाल गिएिहय बलेण । बहुएण दविणजाएण विक्कपती श्मे तत्थ ॥ १३० ॥ एतेण विहाणेणं गिएहति य अंतरंगुखियाउं । ते रयणदीववासीमणुया अश्कूरकम्माणो ॥ १३ए। जयवं कहमेव(व)पुण तारिसदुरकोहमणुहवंतावि। आहारपाणरहिया गहिया पीमाइ दुसहाए ॥१०॥ पाणे धारंति कहं छिया महासंको तहारूवे । जा वच्चरमरिहत्थे चमिया नमिया सकम्मेहिं ॥ १४१॥ गोयम पुवजवनियकम्मवसा (परवसा) वराया ते । जयवं मए समाणे तऽवि सुमती कहं जाए? ॥ १५॥ . तत्य(त्ये)व पमिसंतावदायगे विनखे अखे। गोयमा सत्तवारा सो, तहेव उववजिाही॥१४३॥ 166 %A4%ACACAKACKAGANA % % तेसिं नणु अंतराय अंतरंगगुतादि । श्राहारमा चमिया ना दावणजाए % यार्ड। ते या तारिसदुरको ॥ ३॥ *%%% गणे धारति Jain Education international For Private Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ तवि उसाणते, तठे कएहत्तणं गए । तजवि वंतरत्ते य, तत्तोऽविदु वणफई ॥१४॥ तत्तो मणुस्सजाईए, इत्थिनावं हिस्सई । तऽवि उपुढवीए, सुमई हु गमिस्सई॥ १४५॥ त नरेसु कुन्त्तेि, तत्तोऽवि हु वाणमंतरो । गयजुहाहिवे तत्तो, मरि मेहुणत्तर (णातुरे) ॥ १४६ ॥ तत्तो वणस्सईऽयंतं, अपंतं कालमस्सि। माणुसत्तं तर्ज पत्तो, संजयत्तं तऽवि य ॥१४॥ नरो नेमित्ति तत्तो, सत्तमाए तऽविय। चरमोयहिमऊमि, महामहत्तएं त ॥१४॥ नारले सत्तमाए य, त गोणो जविस्सई । तऽवि मुसाणो य, तऽवि वणकोश्खो ॥ १४ए॥ तऽवि दु जलोयत्तं, महामन्त्तणं त । त तंमुखमबत्ते, सत्तमाए त त(ग) ॥ १५॥ रासहो य त सापो, किमिसंकुखगत्त। तऽवि दहुरत्तम्मि, तेलकायं त गर्छ ॥ १५१ ॥ त कुथ य जमरो, त य च म । तठे उद्देहियत्ताए, गर्ड तत्तो वणस्सई॥ १५ ॥ त अपंतकाला, चकित्थीरयणत्तणे । नार तह बीए, जा तत्तो करेणूजे ॥ १३ ॥ पट्टणं मंमियं नाम, उवज्का य वट्टई । तग्गेहासन्नदेसम्मि, खिंबपत्तत्तणं गडे ॥ १५४ ॥ खुक्रित्वीनावमावन्नो तत्तो मणुपंकु () गो । त य (द)मगत्तम्मि, त य पुढवाश्सु ॥ १५५ ॥ तत्तो य मणुए बाखतवस्सी य तऽविय । वंतरत्तं तर्ड पत्तो तविय पुरोहिडे ॥ १५६ ॥ तउंऽवि सत्तमि पत्तो, तई गोणो य उद्धरो। माणुसते तई जाउ, चकिते सम्मदिछि ॥१७॥ 162 For Private & Personal use only Page #182 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥ ४॥ AAAAAAAMARCLAX पढमे नरए तत्तो, त इन्नस्स नंदणो । त य समयो(णी)नूज गोयसमणो जूजंगो (पसमयो चुद) त॥१५॥ श्रणुत्तरसुरो तत्तो त चक्कदरो पुषो । पुवसंघयणी होठं, निविएणो कामनोगः ॥ १५॥ जहोव उकि, चरित्ताचरणं वरं । गोयमा सुमई सो य, गच्चिस्स परं पयं ॥ १६ ॥ तहा य जे इहं जिस्कू, निरकुणी य गुणोत्तमा । पासंमीणं पसंसार, कुजा तहय संथवं ।। १६१ ॥ अणुकूलाइंलासिजा, निएहगाण य जे इहिं । पविसिजा तदागारं, निएहगाएं पयरकरं ॥ १६ ॥ गंथसत्यं परूविजा, तेसिं तिवतवोगुणे । पसंसिका य पंमिच्चे नाणविन्नाणसंजमे ॥ १६३ ॥ सहामज्जगए संते, सलाहिजा निरंतरं । परमाहम्मिएसुं से, जाजा सुमई जहा ॥ १६ ॥ जयवं सुमश्जीवेण, सम्मत्तमणुपालियं । तदावि कहमुद्दामदुस्केहिं सो पवीमि ॥ १६५ ॥ गोयमा सिंगिणो जे य नूयग्गामविहिंसगा। केवलं देनमेवेर्सि सयलं वयपालणं ॥ १६६ ॥ तस्संसग्गी पसंसा य, वजियवो य संथवो । तस्संदावो य श्राखावो, चश्यबो दु सबहा ॥ १६७ ॥ तमेव निम्मियं तेण, वजियं जं जिणागमे । कुसीयाणं पसंसाए, संभवेण य गोयमा ॥ १६ ॥ तम्हा मुस्सीखसंजोगो, न कायबो पयत्त । मुणीहिं सावएहिंपि, मेहावीहिं सुनिलयं ॥ १६ए। जहा सुमश्णा बघा, उच्कपरंपरा । श्रन्नेवि दु खहिस्संति, तहा उस्सीलसंगिणो ॥ १०॥ नायखस्स य देणे, जयवं ते किं सुसाहुणो । कुसीला सुत्तजुत्तीए, श्रहवा जण नियं ॥ १७१ ॥ 168 ॥an Jain Education to For Private & Personal use only C ww.jainelibrary.org Page #183 -------------------------------------------------------------------------- ________________ 4554%A646 गोयमा इह सकृस्स, होइ एवं वियहिमा । सवंदत्ताए जेणो(णे)सो, सुसाहूण तवस्सिएं ॥१३॥ श्रवन्नवार्य जासिजा, मुह रित्ताइ सबहा । परं तेण पहू नेमी, हरिवंससिरोमणी॥ १७३॥ धम्मतित्थयरो बावीसमो निम्ममनिम्ममो । गएण वंदणचए, श्रायारंग वरागमं ॥ १७॥ सहाए पन्नवेमाणो, माणोयहिघान्नवो। दिछ तत्थोवविजो य, पणमित्ता जिणुत्तमं ॥ १७॥ बत्तीसं तत्थ आयारे, निइंसिर्जति सामिणा । तेसिमिक्कंपि जो साहू, साहुणी वा विनिलयं ॥ १७६॥ अश्क्कमिजा आयारमन्नयरं पमाय । गारथीहिं समे से एं, परूविजा व अन्नहा ? ॥ १७॥ हुना अणंतसंसारी, से दु णो पारगामिए । गोयमा निरकुणा जेणाहिगं तु मुहणंतगं ॥ १७० ॥ जेण संगहियं तस्स, पंचमबयखंगणं । इत्थीए अंगुवंगाई, पलोश्त्ता सचरकुणा ॥ १७ए। सम्मं नालोश्यं तेण, बंजगुत्ती विराहिया । तबिराहणदोसेणं, एगदेसे जहा पमो ॥ १० ॥ दहो दहोत्ति जन्मिजा, जग्गं सीखबयं तहा । नई जेण सहत्येणादिना तु पमिगाहिया ॥ ११ ॥ श्यं तेणवयं जग्गं, सग्गं वा दे जं सिवं । अणुग्गएऽवि सूरम्मि, जग्गउँत्ति पयंपियं ॥१७॥ तस्स बीयवयं नई, क जह हुयासणा । श्रफासुगोदगणं तु, जेणवीणि कुबुधिणा ॥ १०३ ॥ धोवियाणि तहा मग्गे, अविहीए य चनियं । बीयकायं च अक्क (क) तं, संघट्टिय वणस्सइं॥१४॥ बेण चेलंचखणं तु, न हु आलोश्यं तहा । विकूए फुसणं चेव, तहा फरफरन्फुणी ॥ १५॥ 169 64.2747- ज०१५ A Jain Education driainelibrary.org Page #184 -------------------------------------------------------------------------- ________________ उपदेश सप्तति का. ॥ ५॥ अविहीपमिलेहाए, वाचका उदारि। विराहणार खेसोऽवि, गणि न हु माणसे ॥ १६ ॥ पढमं वयमेएण, जग्गं निग्गंथरूविणा । तब्लंगणावि पंचावि, जग्गा जुग्गा महवया ॥ १७॥ तत्तो श्रागमजुत्तीए, एए नणु कुसीलया । साहुणो गोयमा वुत्ता, तत्तावगमवक्रिया ॥ १० ॥ तत्तो एएण अण, गोयमा पवियारिखं । महब्बयाणि गिफाणि, सुसाहुजणसंगमे ॥ १०ए॥ जयवं केण अणं ? जेणं निसुण गोयमा । सुसाहू वा कुसलो वा, तश्यं नो लवंतरं ॥१९॥ अश्कमिज अहवा, साहू सादुत्तमुत्तमं । साव सावगत्तं च, जहुत्तमणुपालिया ॥ ११ ॥ नो विराहिज साहुत्तं, साहू नो सावर्ड तहा । नियं सावयधर्म च, स नवे सिधिनायणं ॥ १ए॥ नवरं साहुधम्मो छ, अश्व पुरणुच्चरो । कम्मरकयकरो वुत्तो, जगदंसीहिं सबहा ॥ १३ ॥ जहन्नेणवि पाविका, साहू श्रमजवंतरे। वरकयं मोरकसुरकोई, निराबाई निरामयं ॥ १४॥ सावयत्तेण सुक्षेण, देवत्तं माणुसत्तएं । परंपरा मुस्कस्स, साहगं तं वियाहियं ॥ १९ ॥ तं खन्नई चरित्तेणं, तं पुणो निरवलयं । सजायति नरा धीरा, दसनेयमणुत्तरं ॥ १६॥ उवासगाणं तह बकवाणि, सहस्सरूवाणि सुए बुयाणि । जं सक्कई तं खलु पालजा, गयाश्यारं वयमायरेण ॥ १॥ उप्पन्न नाश्वसावर्ड सो, कहिं पहू साह वीरनाहो। सुषेहि सो गोयम नेमिपासे, वएप पावगमाल सियो ॥१॥ परिचश्ता दु कुसीखसंगईगइंगया सिधिमणेगसो जणा। जिणागमुद्दिविही सबहा, रमेह जो साहुसुसीखसेवणे ॥१एमा 170 ॥ ५॥ For Private & Personal use only W w w.jainelibrary.org Page #185 -------------------------------------------------------------------------- ________________ जमित्य तस्सुपयं पयंपियं, मए महामंदमईइ अप्पयो। तं सबसिद्धंत विसारया नरा, पसन्नचित्ता पविसोहयंतु जो ॥ २०० ॥ - ॥ इति श्री सुमतिना गिलचरितं श्री महा निशी धाडुद्धृतम् ॥ अथ कुमार्गसंसर्गलग्नानामती वैहिकामुष्मिकलानहानिमुपदर्शयन्नादकुमग्गसंसग्गविलग्गबुद्धी, जो बुज्जई मुद्धमई न धिद्धी । तस्सेव एसो परमो लाहो, अंगीकर्ड जेण जणप्पवाहो ॥ २४ ॥ व्याख्या - कुत्सितो मार्गः कुमार्गस्तस्य संसर्गस्तत्र विलग्ना मग्ना बुद्धिर्मेधा यस्य स तथा यः पुमान् अन्यायवशंवदः परोपदेशे श्रुतेऽपि बुध्यते जानीते मुग्धमतिर्मन्दमतिर्न हि तत्त्वं हितवात तं दुर्मेधसं धिक् धिक् । स कुत्रापि न श्लाघ्यः । तन्मापि धिक् । तस्यैव एष परमः प्रकृष्टः श्रसानो महत्त्वराज्यलाजादिहानिः । येनाङ्गीकृतः स्वीकृतः लोकप्रवाहो खोकानुकूलोsन्यायमार्गः प्रतिश्रोतोमार्गस्तु पुष्कर एवेति तत्त्वं ॥ २४ ॥ त्रार्थे सूरचन्द्रयोः कथानकमुपदर्श्यतेपुरं जयपुरं नाम, तत्र शत्रुञ्जयो नृपः । द्विपवद्दानधोरण्या, सिञ्चन् विश्वंभरातलम् ॥ १ ॥ सूरचानिधौ पुत्रौ तस्यास्तां रूपशाखिनौ । बृहत्सुते ददौ यौवराज्यश्रियमिलापतिः ॥ २ ॥ गणितो न पदातित्वेऽपि चन्द्रः क्रोधजाकू ततः । जगामापरदेशीयभूमिं रत्नपुरान्तिके ॥ ३ ॥ तदुद्यानतरुष्ठायामाशिवाय सुखेन सः । तावत्सुदर्शनं नाम, मुनिमीक्ष्य ( निं वीक्ष्य) ननाम व ॥ ४ ॥ १ द्यूतकृच्चौर्थकृत्सङ्गव्यग्रमानसधीरसौ । बमूवोच्चपदस्थोऽपि किमुच्चैर्याति वै पयः ! ॥ ३ ॥ प्रक्षिप्तोऽयम्. 171 Page #186 -------------------------------------------------------------------------- ________________ उपदेश सप्ततित्र. NAXXNAXE तधर्मदेशनासारसुधामापीय हर्षतः । नियम जीवहत्याया, जग्राह गुरुसादिकम् ॥५॥ कृतमन्तुरपि प्राणी, भूपादेशं विना मया । न हन्तव्य इति स्वान्ते, निश्चित्यैष पुरं गतः ॥६॥ जयसेनमहीन स्तत्र सेवां व्यधादसौ । दक्षदाक्षिण्यवत्त्वेन, वहजोऽजून्महीशितुः ॥ ७॥ चन्नोऽन्यदाऽजाणि राकान्ते शान्तेन चेतसा । कुनः पश्चीपतिर्वभ्यस्त्वया योऽन्यैर्न साध्यते ॥on स्त्रीगोब्रह्मशिशुवातघाती यः पातकी नृशम् । प्रच्छन्नं स निहन्तव्यः, सुप्तः सन् मत्कृताया ॥ए॥ इत्युक्त जयसेनेन, सोऽजणन रणं विना । हन्म्यहं नियमोऽस्त्येष, मम निष्कपटात्मनः ॥१०॥ तघचःश्रवणानाजा, रञ्जितो तृशमात्मनि । स्थापयामास तं स्वाङ्गरक्षकं क्षितिवासवः ॥११॥ प्रविवेशान्यदा जीमस्तस्करोऽङ्ग श्वामयः । देशमध्ये ततश्चन्जा, क्षितिपालनिदेशतः॥१२॥ ससैन्यः सत्वरं तस्य, धावित्वा केटके हठात् । रुरोध पुर्गपन्थानं, सङ्कटे पातितस्तराम् ॥ १३ ॥ ततोऽन्यत्राणनिर्मुक्तस्तस्यैव शरणं ययौ । नमस्तेनापि सच्चक्रे, वस्त्रायैः परिधापितः॥१४॥ समानिन्ये स्वसार्थेन, भ्रातृवत्कृतवत्सलः । प्रसादपात्रं नूपस्य, कृत्वा प्रैक्षिष्ट (प्रैषीच) तं गृहे ॥ १५ ॥ पुत्रादप्यधिकं मन्ये (मेने), राजा चन् प्रसन्नधीः । सुखेन तस्थिवानेष, राजसेवावशंवदः॥१६॥ इतः क्रूरेण सूरेण, राज्यतृष्णाखुनाधिकम् । विश्वस्तोऽवधि नूजा, प्रविश्य क्षणदाक्षणे ॥१७॥ घातको यात्यसौ रूपसेवकैः पूत्कृते सति । स नश्यश्चौरवांधे, धिक् धिक् कुष्कर्मकारिणम् ॥ १०॥ 172 ॥ ६॥ JainEducationin For Private & Personal use only w inebrary.org Page #187 -------------------------------------------------------------------------- ________________ तावत् कण्ठागतप्राणः, क्षितीशः प्रोचिवानदः।क एष इति विज्ञेयः, प्रबुद्ध सुतचेष्टितम् ॥ १॥ देशानिर्वासितः सोऽथ, जीवन्मुक्तश्च मन्त्रिनिः। रसपत्तनतश्चन्धमानाय्य नगरीजनाः॥२०॥ राज्ये निवेशयांचक्रुर्गौरवं गुणिनां न किम् । न नूमौ पतितं तिष्ठेत् , पुष्पं किं तु शिरः श्रयेत् ॥२१॥ अथ शत्रुञ्जयो राजा, सुतोपरि समत्सरः । वनान्तश्चित्रको जझे, पश्चत्वं प्राप्य तत्क्षणात् ॥१॥ सङ्गिः प्रबोधितोऽप्येष, सूरः पितरि वैरजा। स्वकृतं कोऽपि नो वेत्ति, परस्मिन् दोषकृतवेत् ॥१३॥ ततः सूरः परित्राम्यन्नश्रान्तं पितृपातकी। तमेव देशमायासीद्यत्रास्ते चित्रकः पिता ॥२४॥ तेनाकस्मात्समुत्थाय, दृष्टमात्रस्तनूनवः । पूर्वजन्मोत्यवरेण, कणाध्यापादितस्ततः॥ २५॥ पुत्रः पञ्चत्वमासाद्य, निमोऽनूतु पत्रिमध्यगः । मृगयां कुर्वता तेन, चित्रका प्रापितो मृतिम् ॥२६॥ घावप्येतौ विपद्याथ, शूकरौ प्रबजूवतुः । युध्यमानौ मिथस्तौ तु, निबैर्बाणैर्निपातितौ ॥२७॥ मृगत्वेऽयो समुत्पन्नौ, परस्परविरोधिनौ । किरातैः करुणाहीनैर्दीनौ ही तौ निपातितौ ॥ २० ॥ ततो विपद्य कुत्रापि, करिपोतो बभूवतुः । दन्तादन्ति युध्यमानावमर्षारुणितक्षणौ ॥ ए॥ निर्बध्वा चन्धराज्ञः, समानीयोपाकितौ । तत्रापि हि मिथः क्रोधात् युध्यतस्तौ (युध्येते तौ) समुन्धतौ रहितौ ता इस्तिपकैर्महाकष्टात् कथञ्चन । अथो केवलनृत्तत्रागात्सुदर्शनसाधुराट् ॥ ३१ ॥ तन्नमस्याचिकीपः, सावरोधः समेतवान् । श्रवणातिथिमानीय, देशनामेष पृष्टवान् ॥३२॥ 123 A Jain Education Inter riainelibrary.org Page #188 -------------------------------------------------------------------------- ________________ * % उपदेश सप्ततिका. B4-% ॥ 9॥ +%4% किमेतयोर्महावैरं, जगवन् करिणोर्नण । पूर्ववृत्तान्तमाचष्ट, ततः स्पष्टगिरा प्रनुः ॥ ३३ ॥ तदाकर्य स्वकर्णाच्यामन्यांजूतसंवरः । राज्ये संस्थाप्य पुत्रं स्वं, स्वयं दीक्षामुपाददे ॥३४॥ वर्षमानमहाक्रोधी, प्रपद्य मरणं गजौ । जग्मतुः प्रथमं श्वनमदत्रासुखसंकुलम् ॥ ३५ ॥ तात्वा श्रीचनकराजर्षिश्चिरं तीव्रतरं तपः। सिद्धिश्रीरमणो जझेऽनन्तसौख्यश्रियो गृहम् ॥ ३६॥ कुमार्गसंसर्गपरा नरा ये, न धर्मतत्त्वप्रतिबोधनाजः। ते सूरवत्क्रूरतया प्रपन्नाः, स्युःखिनस्तीवकषायजाजः। ॥इति चन्धसूरदृष्टान्तः॥ अथ सांसारिकजीवानां कपायोदयवर्तिनां समापन्नमहादौस्थ्यावस्थे गार्हस्थ्ये वसतां सतां न हि किञ्चित्सौख्यमास्ते । यदि च महापुःखलांमागारे जवकारागारे किंचिचर्मास्ति तदा साधूनामेवेति दर्शयन्नाह बजीवकाए परिरकिऊणं, सम्मं च मिळं सुपरिस्किऊणं । सिकंतश्रत्थं पुण सिस्किऊणं, सुही जई होइ जयम्मि नूणं ॥ २५ ॥ व्याख्या-षड् जीवनिकायान् दित्यम्नस्तेजोवायुवनस्पतित्रसरूपान् परि समन्तापक्षयित्वा पालयित्वा । श्रथ च सम्यक्त्वं सम्यक्तत्त्वरूपं, मिथ्यात्वं तविपरीतं सुतरामतिशयेन परीक्ष्य सम्यग्विवेचनं कृत्वा । अथ च सिवान्ता श्रानो. तास्तेषामर्थ व्याख्यानरूपं टीकाजाष्यनियुक्तिचूर्णिप्रतिपादितं पुनः शिक्षयित्वा समवबुध्य सुखी स्यारुविदितः प्रकार-19 दायेतिनं निश्चितं जगति नापरः कश्चिदिति काच्यार्थः॥२५॥ एतदर्थोशावक शाखदृष्टान्तमाह 174 156 ॥ ७॥ in tanntematon For Prve & Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ SHAA%AC %AC%AR अस्तीह जारते वर्षे, हर्षेणापूरिते घ(ध)नैः शाखिग्राम इति प्रामः, शालिनिष्पत्तिशाखितः॥१॥ अत्राभूत क्षत्रियः शाखः, शालमानो गुणैर्निजैः। ग्राम्यखोकैर्माननीयो, प्रामणोन सर्वदा ॥२॥ श्रासन्नसिधिकोऽप्येष, कुग्रामवसतेर्वशात् । घातकोऽजनि जन्तूनां निर्मन्तूनामपि पात् ॥३॥ मृषावका परमव्यहर्ता लोकाऽन्यसुनुवाम् । खघुकर्माऽप्यसत्कर्मासक्तोऽजनि निरन्तर ४॥ अन्यदा तेन पापप्रियातेन पुरात्मना । प्रामादायान् वणिग्दृष्टः, पत्रीवासनधारिणा ॥५॥ खंटित्वा सर्वमप्यस्य, स्वमेकान्ते प्रगृह्य च । जघान खड्गघातेन, मघा वेत्ति कोऽपि ना(नो) ६॥ किश्चित्सध्यानयोगेन, स मृत्वा व्यन्तरोऽजनि । संस्मृत्य प्राग्नवं स्वीयमपश्यबाखवैरिणम् ॥७॥ मत्पुरस्तात् प्रयातेप, कपापात्मेति चिन्तयन् । तत्समीपमनुप्राप्तः, सुनिष्ठुरमुवाच तम् ॥७॥ मां निहत्य क यासि त्वं, रे दुरात्मन्नहं रुषा । त्वत्केटके विखग्नोऽस्मि, जस्मग्रह श्वाङ्गवान् ॥५॥ श्त्युदित्वा विवेशाङ्गमेतदीयं स राक्षसः। पुःसहा वेदनामाशु, सर्वाङ्गेष्वस्य निर्ममे ॥१०॥ नरकादिकःखौघमसावनुजवस्ततः । स्वजनैर्ग्रहमानिन्ये, पापपुजैः पराजितः॥११॥ श्राक्रन्दानिर्जरं कुर्वन्नसातोदयफुःखितः । वैद्यानाडूय दत्वा स्वं, सगीनैर्दर्शितस्तदा ॥१॥ मणिमन्त्रोषधैर्नानाविधैःप्रगुणितैरपि । न गुणोऽस्य मनाग्जके, दीनवृत्तिमुपेयुषः॥१३॥ जार्या जकिपरा नास्य, न माता मन्यते वचः। सपापि सरुपा गाउँ, घ्रातरोऽपि परामुखाः॥१४॥ 175 444444444444 lain Eucalan international For Plate & Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ * उपदेश सप्ततिका. ॥10॥ ॐॐॐॐॐॐ सर्वः परिकरोऽप्यल, वैरिजावमुपेयिवान् । पुष्कर्मण्युदयं पाते, न हि बावं शरीरिक्षाम् ॥१५॥ सर्वः परिजनो वक्ति, यथेष घियते तदा । जायामहे वयं तर्हि, सुखिनः स शृणोति ॥१६॥ देवो नवनवां बाघां, विषत्तेऽङ्गस्य पापिनः । पूञ्चकार र्श सोऽपि, जनश्रुतिकटुस्वरैः ॥१७॥ इतस्तत्माकनाचीशुनकर्मोपशान्तितः। तस्मिन् ग्रामे तदीयौकापावं केवड्युपाययौ ॥ १०॥ स्वाध्यायध्वनिमाकर्य, कर्णामृतसहोदराम् (रम् )। स साधूनामदश्चित्ते, चिन्तयामास शाखकः ॥१५॥ पृष्ठाम्येतान् यदा गत्वा, तदैते सशुणावहाम् । काञ्चिविहां प्रयन्वन्ति, यथाऽहं स्यां सुखी ध्रुवम् ॥२०॥ विमृश्यैवं गुरूपान्ते, कयश्चित्सोऽथ जग्मिवान् । शार्तिजाजो नराः प्रायः, स्युर्देवगुरुसेविनः॥१॥ पमठ स्वचधीरेवं, स्वामिन् कश्चिनिशाक्षणे । क्षणोति तीक्ष्णशर्मामत्राएं सर्ववमणि ॥१॥ गुरवः प्रोचुरेवं जोः, प्राकृतानां हि कर्मणाम् । वेदयित्वाऽस्ति वै मुक्तिरजुक्तानां पुनर्न हि ॥ १३ ॥ ततेन तपसाऽश्रान्तमग्निनेवातिनिर्जरम् । दंदह्यन्तेऽअसा 5ष्टकोद्यत्तृणराशयः॥॥ पूर्व हत्याविधातारोऽनेकेऽपि परिनिर्वृताः । ज्ञानक्रियातपःकष्टैरनुष्ठानैरनेकधा ॥२५॥ ततः सविनयं सोऽवक्, जघन्येनाष्टमं विना । न जोतव्यं मया स्वामिन्नपरं चावधारय ॥१६॥ यदि कश्चित्समागत्य, वका जो जोजनं कुरु । तदा चोदयेऽकृतं नापि, कारितं प्रासुकं स्वतः॥१७॥ १ यत्प्राग्भवे हताः सत्त्वातत्त्वार्थविकलात्मना । त्वदनासंजिना तेनागाषा बापाऽमवद्धृशम् ॥ २४ ॥ प्रक्षिधोऽयम्. 176 10॥ Jain Education Inte For Private & Personal use only Xww.jainelibrary.org Page #191 -------------------------------------------------------------------------- ________________ 65XSAXAM-Wwk यदि सबो जविष्यामि, प्रनजिष्याम्यहं तदा । स्थाताऽस्मिन्न हि गाईस्थ्ये, नियमोऽस्त्येष मे तथा ॥२०॥ साम्प्रतं न हि शकोऽस्मि, व्रतादाने च पाखने । इत्यं निश्चयमादृत्य, शाखः स्वगृहमाययौ ॥१९॥ तस्थुर्दिनत्रयं तत्र, गुरवो जाग्ययोगतः। कियत्यपि गते काखे, तत्तपस्याप्रनावतः ॥ ३०॥ करुणापूर्णहृदेवस्तं व्यमुञ्चघराफकम् । किमेतेनार्दितेन स्यात् , (फसमिति ) फलं चेति विमृश्य सः॥३१॥ ततः स पार्श्वमासाद्य, गुरोर्दीदामुपाददे । षट्कायरक्षणे दक्षः, सम्यक्त्वाधिष्ठितात्मकः ॥३॥ कृतोदग्रतपाः पापनिर्मूलनसमर्थधी । सिद्धान्तार्थावबोध्या च, क्रियायामुद्यतोऽजवत् ॥ ३३ ॥ वधीत्यैकादशाङ्गी स, गीतार्थोऽनूरोगिरा । वैयावृत्त्यं च साधूनां, साधयन्न श्रमं गतः ॥३४॥ अनेका लब्धयस्तस्य, संपन्नास्तपसः श्रिया । गुर्वनुज्ञामुरीकृत्यैका किप्रतिमयाऽचरत् ॥ ३५॥ हस्तिनापूर्महोद्याने, तस्थौ प्रतिमया स्थिरः । तत्रस्थव्यन्तरेणास्योपसर्गाः प्रवितेनिरे ॥ ३६॥ मनःशुद्ध्याधिसोढुं स, लग्नो मनः शमोदधौ । पकश्रेणिमारुह्य, केवलज्ञानमासदत् ॥३७॥ महिमानमयो देवाश्चक्रुरस्य महानुतम् । वन्दनार्थी समग्रोअपि पौरखोकः समेतवान् ॥ ३० ॥ केवड्यथो समाचख्यौ, स्वोदन्तं पर्षदः पुरः । ईदृग्योरोरुकर्माहमधाजनि सुखास्पदम् ॥ ३५॥ अईहीदाप्रजावेण, धर्माराधनयोगतः। तत्र धर्मे विधातव्यो, धीरधीजिः समुद्यमः॥४०॥ ॥ इति शाखदृष्टान्तः॥ 177 For Private & Personal use only Page #192 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. त्यस्यन्त. शास्मसहगाणन एनिरिति विपादा कार्यानावः “बीजानाये स्थर्य धनेतात्मेति गार ACCRACCASE अथ सामान्येन कषायपरिहारोपदेशमाहश्मे चश्शांति जया कसाया, तया गया चित्तगया विसाया। पसंतजावं खु लहिज चित्तं, तत्तो नवे धम्मपदे थिरत्तं ॥२६॥ व्याख्या-कपः कर्म संसारो वा तस्य आयो खानो येन्यस्ते कषायाः क्रोधादयः । श्मे प्रत्यक्षोपलक्ष्यमाणाः । यदा त्यज्यन्त, आत्मसहगता वहिध्मातगोलकन्यायेन, दूरी क्रियन्ते तदा गता एव निष्टा एव चित्तगता विषादाः पश्चात्तापादयः विषीदन्ति प्राणिन एनिरिति विषादा इत्यर्थः । कषायानुगतः सत्त्वः प्रायो विषादजागेव स्यात् । यदा ते त्यक्तास्तदाऽऽत्मा समाधिमधिरूढ एव कारणाजावे कायोनाव: "बीजाजावे नाङ्करोत्पत्तिः" इति न्यायात | ततः क्रोधाद्यनावे प्रशान्तजावं खुनिश्चित समेत चित्तं ततः शान्ततापन्ने चित्ते धर्मपथे स्थैर्य खन्नेतात्मेति गाथार्थः ॥२६॥ एतपरि (सेचनक) दृष्टान्तमाहएगाए श्रमवीए महलयं हथिजूहमावस। जाए जाए कखहे जूहाहिवई विपासे॥॥ एगाए डस्थिपीए सगब्जयाए विचिंतियं चित्ते । मा मारिजात जूहाहिवेण मह पुत्त नाम ॥३॥ जहाल उसरित्ता पयदोसेणंव सणियमेर पहे। पडावमिया नमिया मायाए अहह दंजित्तं ॥३॥ काऊणग्गे जहादिवई जूहं पयाइ सा मिखिलं । पुणरवि पहा पाम बियतश्यदिणाण थंतरयं ॥४॥ १ थीजाईए तिरिपक्षणेऽवि पस्संतु कूडकवहितं । जं परहुआ सपुत्तं परिवह कागिणीमाले ॥१॥ 178 FOE Private & Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ काय पुणो मिलाई हरमी जायेइ पायदोसिला । रिसिमासममेईए दिहं सरखारिहं रमे ॥ ५ ॥ तत्यासी सीसंमि पूजयं सा धरितु करुणाए । तेहिं दिनं ठाणं सा तत्म सुर्य पा य ॥ ६ ॥ तं तत्थ बिमेसा समागया करिकुलरस मज्जम्मि । न हु केयवि विन्नाया इत्थी महो महामाया || s ॥ वतो गयको सिसिद्धिं स तावसाय वयं । सिंचाइ सुकादमं जरिय जलेणं गिरिनई ॥ ८ ॥ तन्नामं सेाति जायमुद्दामथामवं समजू । मारितु जूनाहं जूहाहिवई सयं जार्ज ॥ ए ॥ रोसेप तेण करिणा स जंजिर समो तवस्सी । अन्नादि कावि मेवं काही करणित्ति चिंतित्ता ॥ १० ॥ तत्तोरुसिया फलफुलपा थियो तावसा गया पासं । सेण्यिनिवस्स साइंति इत्थियो तस्स वृत्तंतं ॥ ११ ॥ एगो सरकवतो थि महंता ( तो ) वणम्मि गंधगर्छ । सेयणउत्ति पसिको तर्ज स गंतूष भूवेष ॥ १२ ॥ निग्महिकाणी बst आणालखंजदेसम्मि । आगंतुएं रिसियो जयंति इइ करुअवयाई ॥ १३ ॥ समीरया गया तु गयराय श्याणिमेत्य कह बन्यो । अविश्यतरुणो फखमेयमुलणं श्रा संपन्नं ॥ १४ ॥ सोकणमेयमइरोस निन्जरो करिवरो तयं खंनं । उम्मूलिकण तापं स पिछले धाविजे सहसा ॥ १५ ॥ ते ददसिं पा जीव घेत्तू तो गर्ल रनं । स गर्छ जग्गो श्रसमवयसको पुणरवि खोणं ॥ १६ ॥ रवि गर्ल ससिनो राया तं हत्थिरायमाणेचं । सो देवयाच्चहि धियदेदो उहिं परंजे ॥ १७ ॥ eared संकमा नडु हिस्सं मम्मि इय मुषितं । जयमिसुरीप जावावि य तु पुच दंततं ॥ १० ॥ 179 Page #194 -------------------------------------------------------------------------- ________________ उपदेश॥ ए० ॥ Jain Education I ( सतन्तं ) संततं सेयम अपरं रोसमासु परिहरिसु । अप्पाचं दमसु सयं विवर्ण परकथं कहूं ससि १ ॥ १९५ ॥ इय माऊर गिराए सयमेवाखाणखंजमलीयो । आगंतू गइंदो थिरयं पत्तो गिरिंदो व ॥ २० ॥ ॥ इति सेचनकदृष्टान्तः ॥ ster यौवनधनधान्यकुटुम्बकदम्बकाद्यनित्यतामुद्भावयन्नाख्याति - धणं च धनं च बहुप्पयारं, कुटुं (हुं) बमेयंपि धुवं सारं । जाणि धम्मं कुरु सवारं, जर्ज लहिया लहु डुकपारं ॥ २७ ॥ व्याख्या—धनं रूप्यहाटकनायकादि, धान्यं गोधूमयवशास्यादि चतुर्विंशतिधा, कुटुम्बमप्येतनातृपुत्रकखन्त्रात्मजाद्यासन्नदेशवर्त्ति, ध्रुवं निश्चितमसारं निःसारमेवास्ति, यदा तत्त्वधिया पर्यालोच्यते प्रायः सर्वोऽपि जनः स्वार्थवशादेवामी मिलदिति चिन्त्यं । एवं ज्ञात्वाऽई मं कुरु रे जीवेत्यनुक्तमपि सम्बोधनपदमूह्यं, सर्ववारं सर्वकालं यतो यस्माचनेत लघु शीघ्रं दुःखानां पारं दुःखपारमिति काव्यार्थः ॥ २७ ॥ श्री ज्ञाताधर्मकथाख्यातं यावच्चापुत्रकथानकं प्रस्तूयते - विविए सुपसत्य तित्यजत्ताए । वत्ताएवि हु पार्य मडुरुल्लावी जणो जन्म ॥ १ ॥ तमिणी तोयं तित्यं तंबोलं ताररूवतरुणी । तोयरेमा तर्पणीयं ठकं रयणाण जन्म इमं ॥ २ ॥ युग्मम् ॥ १ खताम्. २ अतः परम् ! 180 सप्ततिका. ॥ ए० ॥ Page #195 -------------------------------------------------------------------------- ________________ SA X तत्थ पुरी बारवई वणमके सिंऽवारवारवई । धवखियघरवारवई वारवडूसारवारवई ॥३॥ विलसंतवाझवोहा सन्नागा सुरयणा सुतोया य । जिएदुसिरीइ समेया सविडुमा अपमिसगणका ॥४॥ सद्दीवुजोयमई अश्वनरपुरवगाहमनिला । जा सुहा जलहिवसुहातुक्षा अश्दीहबाहु(ह)सा ॥ ५॥ त्रिनिर्विशेषकम् र तत्यत्थि सत्यवाही साहीणधणोहरंजियजयोहा । थावच्चाश्यनामा पश्मरणे तस्सु जा ॥६॥ श्रकुस्सहसोयवसा तीए न सुयाजिहाणमिह ववियं । तो थावच्चापुत्तोत्ति विस्सुले अजणि जएमज्के ॥७॥ उबणजुषणसमए विवाहिान सो महाविईए । इब्नाणं कुमरी रूवसिरी हसियअमरी॥॥ सममेस ताहि विलसाजोगे पुन्नोवतन्नसंजोगे । न गयंपि मुण कालं जह देवो देवतोगम्मि ॥ए॥ तत्थन्नया समेत जियो दिणेसुब पावतिमिरहरो। सुरककरो जबजएंजोरुहवणसंझरासीए ॥१०॥ तच्चरणपणमणत्थं सयं हरी हरसि त चलिर्ट । अमेऽवि सेहिसेणावश्णो पुण तदणुवत्तीए ॥ ११॥ विहियंगचंगसिंगारसंगयं पुरजणं तले दई। पुबइ नियपमिहारं थावच्चापुत्त तत्तो॥१२॥ कत्थेस जाइ लो सपमो सबजे पहे मिखिन । सबत्यवि अरकलि सखिदारोरुनेवत्थो ॥ १३ ॥ सो साह नेमिजिणागमणं तन्नमणहेनमेसोऽवि । आरुहिय रहं तुरियं सपरियणो पत्थि कुमरो ॥१४॥ जत्तीय पहुं वंदिय आएंदियमाणसो सुण पहुणो । वाणिं बहुगुणखाणं महुरसुहासारणिसमाणिं ॥ १५॥ तहिं रजं करह निवो कन्हो गोरो गुणेहिं परमेसो । खाइयसंमत्तघरो जो बारसमो जिणो भावी ॥ १ ॥ प्रक्षिप्तोऽयम् . -- ---- 184 उप०१६ Jain Education Inter For Private & Personal use only ww.jainelibrary.org Page #196 -------------------------------------------------------------------------- ________________ SAE% E0 उपदेश सप्ततिका %20-% 20% C संसारासारत्तं परिजाविय जुवणजाणुनेमिगिरा । तत्तं चरित्तधम्म परिचिंतिय अत्तणो चित्ते ॥१६॥ संवेगरंगरसिउँ पहुमेसो विन्नवेइ विणएण । जयवमहं जवनी वयं गहिस्सं सुयरहस्सं ॥१७॥ मायरमापुष्ठित्ता तर्ज पहू जण वन्छ सुश्मं । एयम्मि धम्मको तुमए सऊण होय ॥१०॥ अपमा कायबो न इ दायबो कयावि अवयासो। विसयाण महाविससोयराण चिरसेवियाण अहो ॥१५॥ अंबमविलंबमेसो आगंतूणं जण विणयपुवं । दिवं सिवसुरककए सामिसगासे गहिस्सामि ॥२०॥ नयणंसुवारिधारापसरेणोरत्यलं सुसिंचंती। ससिणेहमणा जणणी तो वुल्लइ सबलवना ॥१॥ वच्छ (ब)लस्सवि दिखा उरकावहघोरकष्णुणा । सुहलालसस्स तुह तह अश्व खलु मुक्करा होही ॥२॥ कह में मुयसि सुनिछुरचित्तो हो हयासयापन्नं । घरमिव एगत्थं न मणं मह गई तुह विरहे ॥२३॥ रमणीया रमणी बत्तीसेमान सुदढपिम्मा । अहह कह चंदरहिया रयणी श्व जविस्संति ॥२४॥ पुर्व जं किंचि कयं सुकंयं तेणुत्तमा श्मे पत्ता । जोगा उबहजोगा अजंगुरुद्दामसोहग्गा ॥२५॥ हुँजसु इत्येव वि एए हत्यागए गुणोवेयं । थायरसु दाणधम्म सम्मं करुणं कुणसु जीवे ॥२६॥ वट्टि(हित्ता निववंसं पडा जुबाजरे अश्वते । साहिङ मुकमग्गं पबङ गहिय निरवडं ॥२७॥ तो तं पर सो जंप पश्कापं तुट्टए अणिञ्चमिणं । जुन्नदवरुब था किजा को तत्थ पमिबंधो ॥२०॥ जह चवखमंजखिजखं तहेव खलु जीवियवयमसारं । रोगा मुहसंजोगा बहवे तत्यंतरायजरा ॥१॥ 192 % AC Jain Education international Page #197 -------------------------------------------------------------------------- ________________ एमाइ पमिउत्तरवयणेहिं मुणिय निच्चखं तणुयं । अणुमन्नइ दिककए थावच्चा कहवि ममा(ड्डा)ए ॥३०॥ सबंपि पुत्तवत्तं तत्तो सा कह विण्हुणो गंतुं । उत्ताई चामराई जाय दिरस्कामहिमकळे ॥३१॥ पुरिसुत्तमो पयंप सो धन्नो सुकयपुन्न तह य । तारुमेऽवि मणुन्ने एरिस निस्संगया जस्स ॥ ३॥ निच्च(चिंता होसु तुमं सेलिणि तच्चरणगहणमहिमाणं । अहमेव महामंबरपुवमउवं करिस्सामि ॥ ३३ ॥ तम्मंद(दि)रमि गंतुं जणदणो वागरइ इमं वक्कं । अणुहवसु व नोए पुरणुवसे (चरो) नणु चरित्तनरो ॥ ३४॥ पमिउत्तर हरि सो नोगा रोगाजरा सुपमिकूखा । तह निन्नरजयसंका कयावि न हुनाए मज्ज ॥३५॥ मह छत्तछायाए तुह वसंतस्स लो जयं कत्थ । न दु नश्दहजलमज्के दवग्गिदाहो दहश् देहं ॥ ३६॥ जर पुण नीऽसि तुम ता मह दंसेहि जयं तुरियं । जेण निवारिता तं निब्जयत्नावं तुम नेमि ॥३७॥ श्य हरिणा संलत्ते थावच्चापुत्त तमरकाश् । जश् एवं देव तया जरमरणजयाई वारेहि ॥३०॥ पन्छा सिन्चाइ अहं जोए विलसामि निन्न होउं । तो कह तस्स कन्हो न चक्कवट्टी य तित्थयरा ॥ ३ए॥ जरमरणा जयाई जेलं सक्का ज श्महि जयं । सयलंपि दु विनमिलाइ तं को वारेश् वीरोऽवि॥४०॥ सर्व कम्माहीएं सुहासुहं तह जरा य मच्चू य । तो उझवश् कुमारो सामिय कम्माइं चेवाहं ॥१॥ उम्मूखिस्सं मूला श्य निषयमस्स मुणिय सिरिकंतो। तुघ्मणो सुछ तुम सिज्कल तुह वंनियं एवं ॥४॥ श्य सुपसंसित्तु श्मं मंद(दिरमागच अप्पणो विएहू । सयखम्मि पुरे कारइ पमहेणुग्घोसणं गाढं ॥४३॥ 183 KAXSCROSAKS For Private & Personal use only Page #198 -------------------------------------------------------------------------- ________________ उपदेश ॥ ए२ ॥ Jain Education "रिचितो धाव चापुतो पत्तो अभंगवेरग्गं । परिवबाइ पडज कम्ममहासेखसिरवी ॥ ४४ ॥ नोऽवि कोऽवि धन्नो जइ. तस्सत्यंमि मिलइ दिरकत्थं । राया तस्स कुकुंबं पाखिस्स गरुश्रवलो ॥ ४५ ॥ राया व रायमंत्री सो सजीव श्रम मुरकत्थी ।” श्रइन्निय घोसायं पुरिससहस्सं मिलियमासु ॥ ४६ ॥ एएसिं पद्यामहूसवं कारवेश् नरनाहो । श्रह यावच्चापुत्तो समं सहस्सेण पव ॥ ४७ ॥ पहुपासम्म श्रहीया चलदसपुर्वी सुथेवकाले । किमगम्ममहो मेहाजुयाण गुरुनत्तिरत्ताण ॥ ४८ ॥ सो चेव सावग्गो तप्परिवारम्मिं गवि पट्टणा । संपावियसूरिपर्ट सो विहरइ भूमिवलयम्मि ॥ ४९ ॥ गरम पत्तो मे तन्नाहसेलगनरिंदं । सयपंचसचिवसहियं उवएसेहिं कुइ सङ्कं ॥ ५० ॥ धम्मं पयासमाणो नाणोवग पमयमाणो । तत्तो सूरी सोगंधियाइ नयरी संपत्तो ॥ ५१ ॥ हल्लुफ लर्ड लोर्ड सपोर्ट तप्पयाण नमणत्थं । नीहरइ नयरिमज्जा धवलमहा मेहमालुव ॥ ५२ ॥ कोहलि चलितं पिचित्ता सुदंसणो सिडी । मिठादिधीवि हु तं पणमइ लोया वित्तीय ॥ ५३ ॥ तो तसे परिसाए सरसाए मेहमदुरसगिराए । जवइसइ सूरिराजे धम्मं कहलाए हजयं ॥ ५४ ॥ जो जो जब सबायर बेह जइ सिवाणं । तो सुकयजण पडणं निजणं सेवेद श्राययणं ॥ ५५ ॥ पुणमुह सुसा साहुं निस्सीमसमदमगुणेहिं । जस्सेवाइ गुणोहा घाण सित्तवोच्च वर्धुति ॥ ५६ ॥ सामुवासण्या विषयाचत्तेहिं किए जेहिं । रयणत्तयमेएहिं निक साहींषयं धषियं ॥ ५१ ॥ 1824 सप्ततिका. ॥ १ ॥ Page #199 -------------------------------------------------------------------------- ________________ सिही सुणित्तु तुछ कह त तुम्ह केरिसो जयवं । धम्मो किंमूखो तो जण गुरू विषयमूलुत्ति ॥ ५० ॥ विण बुहा नवे सो सुसाहुविण य सढविण य । श्राश्ने बारसवय बीयम्मि महत्वया पंच ॥ एए॥ तुम्ह सुदंसण धम्मो किंमूखो वारइ त सोऽवि । श्रम्ह पुण सोयमूर्ख तं सो(मो)स्कफलं त सिग्धं ॥ ६॥ तं पश् श्ररका गुरू जीवहिंसा तिबदोसेहिं । कह सुना नणु जीवो रत्तेण व रत्तरत्तपमो ॥६१॥ श्ममाइमिय सम्मं सिही पमिबोहमाग कत्ति । बारसवयाई गिएह दसणमूलाई पाखे ॥६५॥ तत्तो कमेण निसुयं सुएण लोयाण वयणमालाए। विप्पमिवन्नो अन्नो मह धम्मा सुदंसबर्ड ॥६३ ॥ तो तत्थ मऊ जुत्तं गमणं वमणं च साहुदिनीए । कारिय अणिवारियमह निव(य)धम्म निश्चलं देमि ॥ ६ ॥ एवं वीमंसित्ता सहस्सपरिवायगन्नि (सुन) सिग्धं । सोगंधियापुरीए आगल तावसावसहे ॥ ६५ ॥ जमाणि तत्य मोत्तुं परिहियरत्तंबरो ससीसेहिं । सहिं सुदंसणगिहं पविजे सुख रुख्मणो ॥६६॥ इंतमिणं स निररिकय नो अब्नु नो समुहबई। जो जत्तो सुविरत्तो न सो तदागमणरंगिलो ॥ ६॥ संचि तुसिणी णी न हु वंदणापमिवत्तिं । श्राजासि सुएणं तो तेण पुरभिएणेवं ॥ ६ ॥ जो जो सुदंसणा तुममितं मं दछुमिच्मणुयब । अन्नुतो नत्तिं कुणंत अज किं जायं ॥ ६ए॥ नो वंदसि नो पुलसि कस्सरिसविणयमूलधम्मर । जाउँऽसि त तेणं अन्नुत्तिा समुझवि ॥०॥ इंहो देवाणुप्पिय अरिज्नेमिस्स जगवळ सीसो। सिरिथावच्चापुत्तयनामो अणगारसीसमणी ॥१॥ 195 Jain Education Page #200 -------------------------------------------------------------------------- ________________ उपदेश %* सप्ततिका. % % % मह जयणा सा जत्ता अहत तमाइस। जो सुय निसुणहार तुम्ह सुर्ज अरकए सार %%% नीलासोउमाणे वगणे श्रश्फासुए विळ अस्थि । तप्पासे विषयको धम्मो ऊरीकर्ड रम्मो॥७॥ तत्तो सुड वयासी वच्चामो णं सुदंसणा श्रम्हे । तुह धम्मायरियंतियमापुचामो सुपसिणाई॥१३॥ जइ मह पुन्हापभिउत्तराई दाउं जया न सको सो। अहिं हेऊहिं निरुत्तरं तो करिस्समहंत तावससहस्सजुत्तो तत्तो सह सिक्षिणा सुर्ड चलिर्छ । पत्तो उजाणवणिं यावच्चासुयमिणं जण ॥ ५॥ जत्ता जवणिजंपिय अषाबाहं पहुं जयंत जण । तह फासुयं विहारं तुम्ह सु अरकए सूरिं॥१६॥ जंते का सा जत्ता ? थावच्चापुत्तने तमाश्स। जो सुय निसुणसु जं नाणदसणाहिं जोएहिं॥3॥ मह जयणा सा जत्ता श्रह किं जवणिजायं ! तयंपि सुण । तं जवणिज विहं पन्नत्तं तस्सरूवमिणं ॥ १०॥ इंदियजवणिज जो नोइदियजवणिज(य)डळां तु । तं कह कहसु लहुं मह जो सुय सम्म निसामेह ॥ ए॥ सोईदियाइ पंचवि ज मह नणु इंदियाई ताणि य जं। वसवत्तीणि तहा निरुवहयाई तं करणजवणि॥०॥ किं नोइदियजवणिजयं च ? तंपि पत्नणेमि तुज्क श्रहं । जं कोहमाणमायाखोहा खीणा य उवसंता॥१॥ नो उदयंति अहो सुय नोइंदियनामयं तयं मुणसु । कह पुण थबाबाई । तं मह सम्म पयासेसु ॥२॥ जं मह वाश्यपित्तियरोगायंकेहिं संजमाईहिं । नहु पीमिजाइ देहं तं शबाबाहमवधेहि ॥३॥ फासुयविहारमह कहसु जंखु उजाणदेउखाईसु । इथिपसुपंझवक्रियवसहीसु य पीढफखगाई॥ ॥ सिकासंथाराई गिरिहत्ता अन्नजणघरेहिंतो। विहरामि जं सया सुय बुग्कसुतं फासुयविहारं ॥५॥ 186 %% 4% ॥ ए३॥ 4% Jain Education Intematonat For Private & Personal use only Si Page #201 -------------------------------------------------------------------------- ________________ पुण पुल सल्लमणो गुणोयहिं तवनिहिं स सूरीसं। सरिसवया किंनंते जरका यथजरकया अहवा? ॥६॥ जस्कावि वनरकाविय दुविहा ते तं कहं खु संघका । जाणगमणो वियाणसु. सरिसवया ते ऽहाऽनिहिया॥ ग मित्तयसरिसवया भन्ने पुण हुँति धन्नसरिसवया । श्राश्वा तिविहा ते वुत्ता अवधारसु मणम्मि ॥ ॥ सहजाया तह सहवष्टिया य तह पंसुकीखिया चेव । ते समणाण अजरका जे पुण धन्नेसु सरिसवया ॥ ए॥ सुविहा पन्नत्ता ते सत्येहिं परिणया तदियरे य । जे पुण असत्यपरिणय बजरकया ते दु समणाणं ॥ ए.॥ जे सत्यपरिणया ते बुहा सुया फासुया अफासुयगा । जे पुण श्रफासुगा ते साहूणमन्नरकया नलिया ॥१॥ जे फासुया श्मे पुण बुहा अहो जाश्या अजाश्यगा । जे पुण अजाश्या ते अजरकणिजा सुसाइणं ॥ ए॥ जे जाश्या उहा ते श्हेसणिजा अणेसणिजा य । जे पुण श्रणेसणिजा ते दु अजरका जईण सुया ॥ ए३॥ जे नणु श्हेसणिका तेऽवि पुहा खघ्या श्रखधा य । जे य श्रलझा ते न दु जरकणजोग्गा मुणीण सुया ॥ ए॥ जे खया जिस्काए ते निग्गंथाण जरकणिका य । एएण हेऊषा सुय सरिसवया जरकवानरका ॥ ए॥ एवं इत्य कुखत्यावि हु जणियबा उहा य ते जणिया । इथिकुखत्या तह धन्नकुलत्थया ते समाश्च ॥ ए६ ॥ इत्यिकुखत्या तिविदा कुखकन्ना तह कुखस्स माऊ य । कुखवहुया नेयवा धनकुखत्था य पुर्विव ॥ ए७॥ पुण सो सुट पजास कश्प्पयारा परूविया मासा ते ति तिनेया जो थावच्चापुत्त रसइ॥ ए॥ ते सुखसुकाखमासा तइत्यमासा य धनमासा य । तत्थाश्मा वाखसजेया सम्म समस्काया ॥एए॥ 187 For Private & Personal use only Page #202 -------------------------------------------------------------------------- ________________ 2445 सप्ततिका. उपदेश ॥ए ॥ SHRSSAGE सावण श्रासादं जाव अजका श्मे समुझविया । विहा य शत्यमासा सुवशमासा य रुप्पस्स॥१०॥ ते मासा य अन्जरका धन्नयमासा य पुवमिव नेया। एगे व वे जयवं? अस्कए अबए व जव ॥११॥ जयवमवध्यिरूवेश्रणेगनूए व एगए वा जावि नविए व नूए ? सुया अपेगे व एगे वा ॥१०॥ अहमेव मुवेऽवि तिगं जा वयणमणेगनूयनविएवि।से केणण अहो जाव एगेव अहमेव ॥१३॥ दवघ्याइ एगे मुवे श्रहं नाणदंसणविईए । तह अरकए य श्रबय अवछिएवावि अहमेव ॥ १०४॥ उवयोगविनतीए श्चाइसमुत्तिजुत्तिहेऊहिं । पमिउत्तरेहिं दिन्नेहिं तोसि सो सुद हियए ॥ १०५॥ केरिसया एयमई निस्सीमा चरिमा यु एयस्स । जाकिजाइ एस गुरू ता किं नणु सुरतरू मिखिलं ॥१०६॥ किं एस मुत्तिमंतो सिरितो श्रह व॑हप्पई वावि । श्रहवा चउरो चउराणणुत्ति चिंत्तित्तु श्य चित्ते ॥१७॥ विन्नवश्गुरुं पमिबुघमाणसो सो य सोयपरिचत्तो। जयवं तुहंतिएऽहं सह परिवायगसहस्सेण ॥१७॥ निरवकं पबऊ गिएिहनमि(वामि विरमिलं ) मिला । सम्बासयाण जम्हा अविसंवायत्तणं वयणे ॥ १०॥ म (न) पमा काययो श्रमेयंम्मि श्य गुरू ना तो सो अश्व मुझे सु सु जह रसाखवणे ॥११॥ चचं कुलिंगिविंग दिखं करकीकरे सपरियषो। अह सो अहिगयसुत्तो तत्तोवग नियपयंमि ॥ १११॥ संगवि गुरुहिं सयं च ते साहुसहससंजुत्ता । पुंगरगिरिमारुहि मासमुववसिय सिद्धि गया ॥ ११ ॥ अह सुयसूरी दूरीकयक्यपूरजूरितिमिरोहो । सूरुव दित्तते पमिबोहित्ता नवियपउमे ॥ ११३॥ 188 ॥ ४॥ Thin Education in 20 For Private & Personal use only X Page #203 -------------------------------------------------------------------------- ________________ सुचिरं विहरिय महिममखम्मि मुणिवरसहस्सपरियरि। सिद्धिसिरीए वरि चमित्तु सिरिविमसगिरि सिहरे ॥११॥ श्रीयावच्चानन्दनस्येति वृत्तं, चेतःशुझ्या धर्मबुद्ध्या विमृश्य । संसारस्यासारूनावं विदित्वा, चारित्राध्वस्थैर्यमङ्गीकुरुध्वम् ॥ ११५ ॥ ॥इति श्रीथावच्चात्मजचरित्रम् ॥ अथ विषयाणामशाश्वतत्वं तेषु प्रतिबन्धप्रतिषेधं (च) प्ररूपयन्नाहअसासएसुं विसएसु सङो, जो मुज्जई मिठपहे अणडो। सो चंदणं रककए दहिजाा, चिंतामणिं कायकए गमिजा ॥२७॥ व्याख्या-अशाश्वतेषु स्वल्पकालनाविषु विषयाः शब्दरूपरसगन्धस्पर्शाख्याः प्रतीतास्तेषु सङ्गाः सावधानः सन् यः माझेतरः पुमान् मुह्यति मोहं प्राप्नोति । मिथ्यापथेऽतत्त्वमार्गे। अनार्यः (आरात् हेयधर्मेन्यःयातः) पापादित्यायः तहिप-] रीतस्त्वनार्य इत्यर्थः । यस्तु दीक्षितः सन् विषयव्यासक्तमनाः स्यात्स कीदृग्विज्ञेयस्तदाह-स चन्दनं श्रीखएम रक्षाकृते जस्मकृते दहेत् । श्रथ च चिन्तामणिं काकोड्डायनार्थ काचसंग्रहार्थ वा गमयेन्निासयेदिति तात्पयार्थः ॥ २० ॥ अर्थतदावि वर्क प्रीणितानेकश्रावकं श्रीश्यापुत्रचरित्रमुदाहय्यते (हियते)पमिवन्नसबविरई जई पमाई हविक्र जो माई। सो परजवम्मि सोअप इत्य इसापुत्त आहरणं ॥१॥ इत्येव जरहवासे वसंतपुरनामधिकानयरम्मि । तत्थासि अग्गिसम्मो विप्पो सप्पोब रोसिलो ॥३॥ 180 Jain Educalanin wilw.jainelibrary.org Page #204 -------------------------------------------------------------------------- ________________ उपदेश --00 सप्ततिका. MAMAC++ - 6 थविराणं थविराएं नाणाश्गुणाण सो य पासम्मि । अंगीकरेइ दिरकं सिरकं पुण सहइ सुत्तस्स ॥३॥ तब्जारियावि तन्नेहलारिया सारिया व महुरफुणी । जश्णी पायमूखे जाया जणी गुणुजाणी ॥४॥ जह जह तम्मुहकमलं (कमलं) व पखोयए स रागवसा । अणुसरि(हवि)याई पुर्व तह तह सो सर सुरयाई ॥५॥ सा साहुखीण मज्जे चिन्तीवि दु सकनिघासु । करचरणे परकाल टालश् मलमंगसंलग्गं ॥६॥ उज्जन जाश्मयं तनाया साहुणी खु सपमाया । तमबालोश्य उकयं ते दोऽवि य मरणसमयम्मि ॥७॥ श्रणसणमणुपाखित्ता वेमाषियनिकरत्तमावन्ना। तत्तो चवित्तु इत्येव पसिछे जारहे वासे ॥७॥ नयरम्मि इखावशणनामे अजिरामसीखारामे । धणकोमीहिं पगन्जो इन्नो नामेण वरसिनी ॥ ए॥ गुणधारिणी सुरूवा दश्या तस्सस्थि धारिणी नाम | ताणं पुष नस्थि सु सुईब जो वंसवणसमे ॥१०॥ तत्व श्खादेवी नाम सुरी सप्पनावपन्जारा । सपमोया पुरखोया तं बहुमन्नंति अचंति ॥ ११ ॥ इन्नेह सिमिणा श्रह नंदपसंपतिमीहमाषण । माषण वजिएणं एवं उवजाश्यं तीए॥१॥ जइ मह होही पुत्तो तोऽहं सकतत्तय जत्ताए। बागम्म मणनिरामं तुह नाममिमस्स गविस्सं ॥१३॥ सो माहबमुणिजीवो इत्तो तप्पणश्णीए कुछीए । पुत्तत्तेणुप्पलो धन्नो पुन्नोदयस्स वसा ॥ १५ ॥ वह तत्व सो पसूट पसत्यवेखाश्मम्महेखाए । विहियं वचावण्यं तलाम्मे सिष्णिा गरुकं ॥ १५॥ १ प्रशखावामनया महेलया. 190 + %A4%95%A5%2525- 2 + Jain Education Inter For Private & Personal use only Diww.jainelibrary.org Page #205 -------------------------------------------------------------------------- ________________ SASASARARANAMA बारसदिवसे पत्ते नाममिखापुत्तत्ति से दिन्नं । जजह जषियं दुका तहेव नणुतं जयो कुडा॥१६॥ बत कलाहिं ससिब पियदसणो स संजा। पायं नरा सपुता सखहियातीह सबेहिं ॥१७॥ पिबाजाश्मयदोसदूसिया तप्पिया य जा पुवं । संजाया नमवसे पुत्ती सोहग्गरूविता ॥१०॥ संपत्ते तारुक्षे तरुणजणविमोहणे गुणावासे । सा तह तहेव नच्च जह रुञ्चइ सयललोयाणं ॥१५॥ नचंती गायंती अन्नया सरयमाससमयम्मि । दिन सिन्सुिएवं नमी गुणाणं कुझी सा य ॥२०॥ अणुवमरूवसिरीए तीए दिन सिन्तिणु सो। तह मोहिउँ जहा सो न दिमिग्गाल सर॥२१॥ विनाणचरिमाए सुचंगिमाए तदंगरूवस्स । अरंजिट जि सो मारेण दढप्पहारेहिं ॥२॥ रोगो सुविप्पडंगो सूयपिसायग्गहो सुनिग्गहळे । सबेहिंतोपि इह सुझा मयणजम्मा ॥२३॥ पिड अडीहिं जहा जहा महामोहमयणसंजणणिं । तह तह तित्तिं न वह नीरेण महातिसालुव ॥२४॥ अन्नं पाणं न्हाणं गाणं दाणं तहेव सम्माणं । विम्हरियं तस्स मणे तज्काणं धर पुण एगं ॥२५॥ विस्समसेसं पस्सइ तम्मयमेवेस रागरत्तमणो । न बह रई मणागं निजाखदेसम्मि जह मीणो॥२६॥ मुका कुखमलाया जाया खडा सुदूरमेयस्स । वम्महवाही बुद्धिं गउँ हुयासुब वणगहणे ॥२७॥ नो विवेगदीवो जीवो जेणेस पावतमपूरे। निवम नहु धरणियखे रयणीए वा विदेसम्मि ॥२०॥ तचोस श्वापुचो तत्वो कामग्गिया सदग्गेण चंदणरसोवखेवोवमं पश्नं श्ममकासी॥२॥ 191 For Private & Personal use only Page #206 -------------------------------------------------------------------------- ________________ सप्ततिका. उपदेश॥ ६॥ % जइ एयं नमाहियं श्रहं विवाहित अप्पगं उहियं । सुहियं न करेमि अहो दहेमि तो देहमग्गीए॥३०॥ तो मित्तेहिं सनी नी गेहे सिसुब कोण । कहमवि पुरकेणेसो संचि गमइ दीहाई॥३१॥ तो जणएणाका इा एयरस निययतणुवस्स । चिंताउरुव दीस हीणमणो कहमयं विमणो ॥ ३॥ वक्कुत्तिजुत्ति तम्मणस्स जावं सुगूढमवि मुणिलं । विवायवयणसोहेहिं गरुअमोहेहिं मित्तुवरि ॥ ३३ ॥ तेहिं तस्स सरूवे कहिएऽवहिएण तो श्मो पिठणा । नववियं कह जवया पार, धम्मियविरुद्धं ॥ ३५॥ किमु इब्नकुलुप्पन्ना कन्ना खायन्नरूवगुणपुन्ना । न हु संति इत्थ लोए जे एस असग्गहो गहि ॥ ३५ ॥ श्रारुहिलं धवलहरं मड्डाए को पमेश खड्डाए । पिच्चा पीयूसरसं को पियई कंजियं कुहियं ।। ३६ ॥ जय संपाइ हत्थी को चव रासहम्मि ता चमि । जुत्ताजुत्तं जाणसु अहाणे मा धिरं धरसु ॥ ३७॥ तदसग्गहमाइनिय माया जाया य पुरकन्नरखिन्ना। अजीणा तप्पासं सुयमेवं नणिजमाढत्ता ॥ ३० ॥ रे वच्च सन्चमणा मयणाजरजावमागएणावि । न दु खजामायाहरं खु कम्मंवि कायबं ॥ ३५॥ नयएंसुवारिधाराजरेण हिययस्थलं खु सिंचंती। विखवखवा गिराए कई कलंक कुले देसि ॥४०॥ परणेसु कन्नयाणं सयं सयं अन्नमिन्जकुखनूयं । तं नणु कवड्डियाए कळे कोमि परिच्चयसि ॥४१॥ जाहिं सह हसियत्नासियखेसोवि दु दोसपोसमावद। असुश्त्थीवि तासिं विधी संबंधमहिलससि ॥४॥ १ लज्जामर्यादानाशकम् . 192 A4-10- 20%%% Miww.jainelibrary.org Jain Education in Page #207 -------------------------------------------------------------------------- ________________ %A5% % KMA%AF-%% % जइ जाउ अंगजा जा सको अवाकजाम्मि । ता जणणीणमवयो पठणीजूट जम्मि धुर्व ॥ ३ ॥ कहमुप्पहम्मि वचसि ! रचसि नीयंगणंगसंगम्मि? | तुममेगो मह पुत्तो कत्तो मह माणसे सुरकं ॥४॥ नियनंदणघणसमए अंबरमबरविरायमाणी । गऊंति उच्चजाणे अंबा कायंबिणीचब॥४५॥ नियपुत्तरायारालोयणपुस्सहनिदाहदूहविया । रंति पुहलरेणं जगणीच सिहंमिणीचव ॥४६॥ अम्ह कुलमेरुसेलो सन्चार्ज सीयलो य संजाउँ । एगेण नंदणेणं तुमए नंदणवणेणुव ॥ ७॥ जो बहुएहिं मणोरहसएहिं नवजाइएहि विविहेहिं । पत्तोऽसि तुमं पुत्तय सो अम्ह परम्मुहो होसि ॥४॥ मं मन्नसु अवमन्नसु मा मायरमायरेण विलवंति । मह उवरि धरसु करुणं सरणं मह कहसु को श्रन्नो ॥४॥ श्च्चाश्माइलवएसामयसित्तोऽवि तस्स कामगी। नहु जवसममावन्नो अहिययरं जखिनमाढत्तो॥ ५० ॥ नो माय ताय निसुणह जवएसं देह मोरनमा मा । जाणामि सबमेयं अहयं तुम्हाण नबवियं ॥ ११ ॥ शश जंपिरम्मि तम्मि य इलासुए नियसुए निरासंकं । मोणमवलं विलं ते विया जहा चित्तसंलिहिया ॥ ५ ॥ नो मायरंपि पियरं न नायरं उहियरपि हु गणंति । कामाजरा मणुसा इहपरखोएसु नयनी ॥ ३ ॥ तो अवगणिड एसो तएंव सबेण सयणवग्गेण । चिंतामणीवि कक्करतुझो मन्निनाए जइ नो ॥ ४॥ श्रह न(थ)वज्यि माएं नाणं विन्नाणकाणकोसनं । सो मग्गइ तं बालं रंकुब सदन्नप(थ)कन्नं ॥ ५५॥ १ मवन्तीत्यध्याहार्यम्, -% C %Awar MA 493 -kare उप.१७ Jain education For Private & Personal use only Aww.jainelibrary.org Page #208 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥ ७॥ *-% % तत्तणुजारसमाएं कंचवमप्पेई सो सरागमणो । तहवि नमा तंबाखं न दिति चिंतामणीतुद्धं ॥५६॥ तो वजरंति तमिलासुयं जया तुज्ऊ कळमेईए। तो अम्ह मिखसु सत्थे कलंकसंकं पमुत्तुणं ॥५॥ तत्तो स तीइ रत्तो मिखि नमपेमयम्मि सिरकेश। सबाऽवि कला विजायरियाउ सीसुख ॥ ८ ॥ नट्टविहीकोसझे जाए तं उबवति नणु नमया। श्रजेसु बहुयदवं कारेमो जेण पाणिगई ॥ एए॥ मन्नियमिणमेएणवि तदंगसंसग्गखालसत्तेण । हिंमागणे गणे नट्टकुखं सुहु पयमंतो॥६॥ यह रिधिमंतमवणीनाहं वेनायमम्मि(मे निसामित्ता। नमपेमएण सधि समाग सिमुिसुन॥६॥ बाहूचा तो रन्ना पिकण्यनिररकणुञ्जयमणेण । सबेऽवि नमा तो खहु ते पत्ता रायजाणे ॥६॥ अमुगदिणे काय नटुं तुम्हेहिं श्रम्हपञ्चरकं । श्य आश्का रन्ना हि तु य ते जाया ॥६३ ॥ तेहिं समीकयमवणीयवं खखंतीह न दु जहा चरणा। एगो महापमाणो वंसो आरोविड तत्थ ॥ ६॥ तस्सोवरिषनागे गरुयं कवित्तु तस्संते । दो कीलगा उनिहया तजेखानंदणो चमि ॥६५॥ एगत्य करे गहियं खग्गं तह खेमयं तदन्नम्मि । सहिद्दपाउया निहिया चलणजुयखम्मि ॥६६॥ पिछी अनिमुहाणि य तहम्ग अनिमुहाणि सग सत्त । दिनाणि तेण चउदस करणाणि सुसिप्पकखिएण ॥६॥ neon करणंमी करणंमी दिन्ने बिमि पाउबासके । अपवेसिसु स कीखे किमसज्ज साहसधराणं ॥ ६ ॥ वाहकखं विठिय अतुलमरमुबह खोर्ड अजम्ह दिन्सिाफममुखवितो मिहो एवं ॥६ए॥ 194 % % lugu Jain Education Interational For Private & Personal use only Page #209 -------------------------------------------------------------------------- ________________ सबोऽवि जणो चिंत जइ पुईसो पश्च्लए दाणं । पढम तो नणु जुत्तं अम्हेऽवि त पश्छामो ॥ ७० ॥ तकंतासत्तमणो श्रह राया जण नो मए सम्म । दिनामयमेयं पुणरवि ता मज्क दंसेसु ॥ १॥ सधो वितरकवयणो सब्जजणों मोणमासिन कत्ति । जकिर निवो पयंपइ तं सच्चं श्रखियमिह सेसं ॥ ॥ मुग्यो धम्मि खुको इखासुन पुणवि मंझए नदृ । पुर्वव अपुवयरं नाणाविहकरणविहिकुसखो ॥ ३ ॥ तहवि न दिन्नं दाणं सम्माणं वाऽवि नूमिनाहेण । तो जा जणवा एसो राउँ पसुप्पाडे ॥ ४॥ ईहतो तदेहप्पमिवायं नूमिवासवो पायं । अकरिसुतीयवारं नट्टयमियरोऽवि धणलुको ॥ ७॥ तत्तो निवो पयंपइ तं पइ नचं चच्चवारमवि । दंसेसु जहमपिल्लियरिहिं तुह देमि धणब ॥६॥ तस्स कसालोयणफुक्षलोयणो तो जपो जप रायं । निरनिकरुणप्पा तुर्म जउ देसि नो दाणं ॥ ७ ॥ कवमकुमीए वम्महरससंजीवणमणोहरजमीए । लुछोऽसि नण नमीए खयो श्रम्हहिं नणु सामि ॥ ७० ॥ नमऽहियालाजत्थी सामु पुणवि वंसमारुहिन । इत्यंतरम्मि एसो. पिछ अलीहिं अचरियं ॥ ए॥ कणचनाखरंगी नयासिरीहसियवरकुरंगी। रूवेण सुचंगी मुहससिजुन्हासरंगी ॥७॥ सोवन्नाहरणार्ड नेउरसद्देण मुहरचरणा । पट्टसुयधरणा मयपरसासित्तकरणार्ड ॥१॥ पीवरथोरंथणी रयण्वासघमियसिरुवरिमणी तरुणी बहगणी सिंगाररसिकसरिणी ॥२॥ १ स्थूल. 195 Page #210 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥ए ॥ पमिलातील मुर्णि महुरासणपाणमोयगाहिं । दिघाउँ सुविहिणा दाणं दिती जत्तीए ॥३॥ तहऽवि न गिएइंति बहुँ मुद्दु मुटुं न य मुहं पलोयंति । जश्णो शरियासमिया नीरागा एसणासत्ता ॥४॥ सवियारासुवि अवियारमाणसा साहुणो श्मे धन्ना । मणयं न रागखेसो जेसिं नणु उस थीम् ॥ ५ ॥ श्रयं पुणो अधन्नो नमीविमोहेण विनमिङ निविमं । नढें करेमि पुर पुरपहुणो इथिलोलस्स ॥६॥ अजसो मए न गणि हणि य कुखक्कमो कुसंगण । धिची में नणु मुफ बुद्धी जस्सेरिसी जाया ॥ ७॥ इंसुकले कुले मे खग्गो मसिवुच्चले महामलियो । एएण उरायारायरणेणं निंदणिोण ॥ ७॥ को मम्मुहं पलोय खो सोउँदएण किएहयरं । जो धन्नो कयपुग्नो तहा श्रवन्नोदया नीरू ॥ ए॥ सोऽहं इंसोऽवि धुवं कार्ड जाउ कुकम्मदोसेण । जेण नमी सुश्कुमी विक्षुब समीहिया जोत्तुं ॥ ए॥ अहमहमो पुत्रमहो मतोऽवि निवो नमीइ जो सत्तो । सुबहूसु बहूसुवि सुंदरीसु स्वेण संतीसु ॥ १ ॥ जस्साजंगुरजोगा संजोगा सयणमित्तवग्गरस । सोऽवि थहो! खुधमणो एईए नीयनारीए ॥ ए॥ नारी हि न के नमिया चमिया जे गोरवंमि इत्य जए । तेऽवि दुधसत्ति पमिया मोहमहापासगखबा ॥ ए३॥ धणजुबणहरणेणं अरिजूचा जा समग्गलोयस्स । सा नारित्ति कहं नणु जणिया सखे वियम्लेहिं ॥६॥ एए पुण कयपुन्ना समग्गसत्तेसु धरियकारुमा । समतणमणीहिरमा समणा उत्तमकुखुप्पन्ना ॥ ए५ ॥ १न भरिरिति. 196 दा ॥ए ॥ Page #211 -------------------------------------------------------------------------- ________________ जे अंगणापसंगा विरया निच्च रया तवोकम्मे । बंजमदंनं देहे धारिंति करंति जीवदयं ॥ ए६ ॥ संता दंता संता दिंता धम्मोवएसमुवसंता । एर्सि सलाह पिकं चरियं लोए कयवरियं ॥ ए७ ॥ जइ एरिसो श्रहं पु होमि कयाऽवि दु पसंतसुलेसो । तो नरजम्मं सहखं करेमि न अन्नदा विहखं ॥ ५० ॥ इय वीमंसंतो सो उदग्गवेरग्गमग्गमल्लीणो । घोरंधयारमज्छे दीवुजो अहो जाउं ॥ एए ॥ कम्म महरसा श्रणन्जनहरुलाई घणवुद्धी । दुग्गयगेदम्मि हो समागर्ज सेयगयराजे ॥ १०० ॥ विसं व जायं दवानलो सीयखत्तमावन्नो । जं एरिसपरिणामो हिययम्मेयस्स विष्फुरि ॥ १०१ ॥ एएस साहूणं जा किरिया सा मएऽवि सीकेरिया । संसारो य असारो दिो दिनी निणा ॥ १०२ ॥ पुवजवन्जासार्द्धं ववसार्द्धं तस्स जावचारिते । संपन्नो कह धन्नो न लहइ सुकयस्स संजोगं ॥ १०३ ॥ तरकणमेव रकी प्रज्जवसाणेण सोहणस्स । धाश्यकम्मचल के संपन्नं केवलं नाणं ॥ १०४ ॥ वसग्गम्म हावि हु च परि गुणेहिं न मागं । समसत्तुमित्तजोगो इखासु जयत जगमज्छे ।। १०५ ॥ हियाऽवि महीवइणो चित्तं वियाणिय खोए । चिंता धिरत्थु वीजम्मं मे रयघणकम्मं ॥ १०६ ॥ वि नवतारुणं पुनं लायन्न निम्मलजलेण । पत्तं पावकाणं जणाण घणकम्मबंधयरं ॥ १०१ ॥ निगहराए सोहग्गं मे धिर रूवं च । सिहिसुर्ज जस्स वसा पत्तो नीयत्तमवियप्पं ॥ १०८ ॥ १ स्वीकृता. 197 Page #212 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॐॐॐ4%%%%A4%A4%+7 अन्नो पुण अन्नावरिकयचित्तो महीवई एसो। खरिकना मछुवरि रत्तो तदणवखाणि श्रहं ॥१०॥ कजाची नणु खो न वक्षहो कोऽवि कस्सवि श्हधि । सद्दिचीण अविसया विसया विसमा विसाउँऽवि ॥११॥ एएहिं पक्रात्तं तत्तं न मुणामि किंपि धम्मस्स । अहमम्मि (म्हि ) अहम्मपरा सुत्ता मोहस्स निदाए ॥ १११॥ सुहनावणं गयाए नमंगयाए सइंदियजयाए । निक्रियमोहमयाए केवलवोहो समुद्रसिङ ॥११॥ तत्तो नरिंदजजा सका नच्चंतकोउहनम्मि । तवासीणा श्रासी वाहसंमाणमुश्यमणा ॥ ११३॥ सावि वियाणिय रायं नमिणीए नवरि धरियश्रणुरायं । दिलिवियाराहिं विचिंति एवमाढत्ता॥११४॥ चावलमतुझमहो मणस्स एयस्स विसयसअस्स । रायं श्रहवा रंक सबंपि विमंबए कामो ॥ ११५॥ कलेस रायहंसो काईव वराश्या कह (कहि) णु एसा । रुच्च एईए विधीतं कामचरियं ॥ ११६॥ कञ्चेस रायसीहो उन्जमरिगयघमाहयामोवो । हीण कुखायारपरा कलेसा जंबुतुझा ॥ ११७ ॥ को कम्मेहिं न नमि अहिगयविनाणनाणवितोऽवि । एयस्स को णु दोसो विलसियमेयं खु कम्मापं ॥ ११॥ इंदो वा चंदो वा बंजो रुद्दो मुकुंद खंदो वा । संसारे सबजिया वसीकया मोहराएण ॥ ११॥ विसयासत्ता सत्ता उहिया सुहिया पुणो विरत्तमणा । श्य सुहनावणजावियचित्ताए रायकताए ॥१०॥ तक्कायमेव केवखमुकासमुप्पन्नमुन्नयममोहं । विप्फुरियं सुइकाणं सुहनावषं महागरुथं ॥११॥ १ अन्यायोपरिकतचित्तः 198 SAMACHAR Dhuw.jainelibrary.org Page #213 -------------------------------------------------------------------------- ________________ KAKKARXA%A4%+%C4% अह सोऽविपुहईसो पुरखोयं जाणि विरत्तमणं । एवं मणम्मि कायइ विकायग्गीव निप्पह ॥१२॥ रकमव खु इमं कोसक्षमतुझसमतुझं मे । जाई मई य हीणा हीणायारो जउ जाउं ॥१३॥ खोएहिं सस्किउँ तह सुखघखस्केहि मुकमजाउँ । मज्क विवेयवियारा घणुव वारण खलु नका ॥ १४॥ सवणोश्रही जलेहिं श्रग्गी य जहिंधणेहि य घणेहिं । अप्पा तहा न तुस्सा जुत्तेहिंवि जूरिजोएहिं ॥१५॥ जीए सेवारसि वसि नरपेयम्मि इन्सुर्छ । कुखमुछित्ता विमलं तीए पुण ही अहं खुशो ॥ १६ ॥ दीवे जहा पयंगो मज्के जाखस्स जह महामयरो। तह निवमिऽमि अयं नमी कजाम्मि जवकूवे ॥१७॥ श्य सोहपम्मि काणे वटुंतो जावलं जश्व निवो। श्रारुहिय खवगसेणिं केवलखी सो वरि ॥१२॥ तेसिं नाणधराएं चलन्दमवि नियमवत्तिदेवेहिं । विहिया केवलिमहिमा समप्पिट साहुवेसो य ॥ १२ए। अहह अहो अबरियं पस्सह जं रागरोसदोसिक्षा । चउरोऽवि चउरमणों जाया वेरग्गरंगिहा ॥ १३०॥ सवेऽवि पणमिया ते सुरेहिं खयरेहिं नायरजणेहिं । कंचएपउमारूढा सोहंता रायइंसुव ॥ १३१ ॥ वह य श्वासुयनाणी माणी मणयपि नेव मणमज्के । श्रवरिययचरियं निययं कहिलं समाढत्तो ॥ १३१ ॥ पुवनवेऽहं समणो श्रासी वासी चंदणे तुझो । जनावि दु पवकासका जाया सुनिम्माया ॥ १३३ ॥ तं पिवंतस्स सया रागो मह माणसे समुन्नसिङ । तमणाखोश्य सम्म संपत्ते जीवियंतेऽवि ॥ १३ ॥ वेमाधियदेवत्वं पत्तो सा साहुणीवि खलु तचो । जाश्मउंम्मचमई संपन्ना सोयधम्मरया ॥ १३५॥ 199 - Jain Education international For Private & Personal use only Page #214 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. तमणासोश्तु फुट एरिसर्वसुजवा नही जाया। अयं पुण सिन्सुिल एईए उवरि नेहियो ।। १३६ ॥ पुषजवन्नासाउं गंगणिडोऽवि चेव निवसंतो । नमपेमयम्मि हिरि अइह महाकम्मगरुश्चत्तं ॥ १३७ ॥ थेवोऽवि दोसखेसो घम्मे थश्यार य जो खग्गो। अपमिकतो सो होइ गरुश्चदुहखहरिखान; ॥ १३ ॥ जं जेण कयं कम्मं तमवस्समिमस्स एइ नणु उदयं । नुत्तम्मि जोयणम्मी उग्गारो पायमो हो ॥ १३ए॥ तबयणामयपाणा घणा जणा तरखण्णाउ पमिबुधा । किं जखहरवुडीए तुहिन दुखद वणराई॥ १० ॥ निवियनकम्मा धम्मारामं सयावि सिंचंता । श्राग्यमणुपूरित्ता चारोऽविदु नाणियो श्रह ते ॥ १४१॥ संपत्ता मुरकसुहं हं न जत्थस्थि खेसमित्तंपि । सिसा नाणसमिधा विहरंति सुहं सयाकाखं ॥१४॥ जे पुण बहुस्सुयत्तं खड़े माया गारवेणऽहवा । नाखोयंतश्यारे कह ते सिवसाहगा इंति ॥ १४३ ॥ जे पुण निस्सझमणा गुरूण पुर कहित्तु नियदोसे । ते श्राराहगनावं सहिऊण सिवं गमिस्संति ॥१४॥ जो वंसग्गे चमि सुहावि नमियाश् रागनमिऽवि । पमिले न बुग्गईए स श्वापुत्तो मुणी जय ॥ १४५॥ विसयविरत्तो हो मिठापहमुजिकचं पहे खग्गो । सो शबो निरवलो श्वासु वंदणिडो ॥१६॥ पवित्तमेयं परियं सुपित्ता, श्वासुयस्सुत्तमसंवरस्स । गयाश्यारं जिपरायधम्मं, कुणंतु पावंतु सिवस्स सम्मं ॥१४॥ ॥ इति श्खापुत्रचरित्रं संपूर्णम् ॥ 200 ॥१०॥ Jain Education in For Private & Personal use only K w .jainelibrary.org Page #215 -------------------------------------------------------------------------- ________________ KAREL अथ विशुभाघाचारप्रकटनपरं काव्यमाहपूया जिणाणं सुगुरूण तेवणं, धम्मस्कराणं सवणं वियारणं । तवोविहाणं तह दानदापणं, सुसावयाणं बहुपुन्नजायणं ॥ श्ए ॥ व्याख्या-पूजन पूजाऽष्टनेदा सप्तदशनेदा तथैकविंशतिधा सिद्धान्तप्रतिपादिता व्यजावजेदनिन्ना वा कार्या श्रीजिनानां रागषजेवणां । तथा सुष्टु तत्त्वमार्ग गृणन्तीति सुगुरवस्तेषां सेवनं पर्युपासनं । यथा श्रीउत्तराध्ययनेयूक्तं"श्रन्नुमणं अंजखिकरणं तहेवासणदायणं । गुरुजत्ति नावसुस्सूसाविण एस वियाहि ॥ १ ॥” इत्यादिगुरुसेवाक्रमः स्वीकार्यः । तथा धर्ममयान्यवराणि धर्मादराणि तेषां श्रवणं निरन्तरं कार्य, सुगुरुसेवायाः फलमेतदेव, एवं कुर्वतां श्रावकत्वं यथार्थ स्यादिति हेतोः। तथा श्रवणस्यैतत्फलं यत्तत्त्वानां विचारणं, विचारे क्रियमाणे बुधिगुणाः प्रापुर्नवन्ति ।। तद्यथा-"शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥१॥" इति । तथा तपसो बादशन्नेदस्य विधानं । तथा दानदापनं दीयते यत्तद्दानं स्वयं दानं अन्यस्माघा दापनं । एतत्सप्तकं कृतं सत् सप्तश्वनादत्रातिनिवृत्तिकारकं स्यात् सुश्रावकाणां तथा प्रचुरपुण्यप्राग्जारजाजनं जवेदिति संविधार्थः । व्यासाबस्तु दृष्टान्तेन्यः कथयिष्यत इत्यर्थः॥ श्रथ प्रथमतोऽईद-विषये धनदकथा खिख्यतेप्रयाति दूरे दुरितं समस्तं, नवेत्करस्थायि सुखं प्रशस्तम्। निकेतनं संपदखकरोति, वपुः शिवश्रीः स्ववशं तनोति ॥१॥ 201 *** Jain Education Internation For Private & Personal use only Page #216 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. १०१ a करः कथञ्चिन्न कखिऽनोति, न धर्मवलीमयशः सुनोति । पूजाविधानाजगदीश्वरस्य, पदच्यानघसुरासुरस्य ॥२॥ युग्मम्. पुरी मनोझाप्रविजात्ययोध्या, जव्यावली यत्र सुखप्रबोध्या।श्न्याः स्फुरद्दानपयःप्रवाहाः, किं प्रावृषेण्या श्व वारिवाहाः॥३॥ श्रीरामनामा पुरि तत्र राजा, कलाकलापेन नवः स राजा श्रेष्ठी धनाड्यो धनदोऽस्ति तत्र, श्रीदोपमोऽनटपरमापवित्रः॥॥ चत्वार एतस्य सुताः प्रवीणा, जाताः कुलाचारविधौ धुरीणाः।अन्येधुरन्तर्धनदेन शिष्टं,श्रेष्ठिप्रधानेन पुनर्विमृष्टम् ॥५॥ महाबलान्दोखितकेतुकल्पं, स्यादस्थिर राज्यरमाद्यनरूपम् । अतीव खोलं नुवि जीवितव्यं, स्याद्यौवनं बुदुदवत्सुदिव्यम्॥६॥ पाथोजिनीपत्रपृषत्समानं, मानुष्यक कल्पतरूपमानम् । सर्वेऽपि जोगाः रुपनङ्गुरास्ते, पुण्यार्जनं जीवितसारमास्ते ॥७॥ स्वयं विमृश्यत्यमुना विहारः, श्रीतीर्थनेतुः प्रहतान्धकारः। श्रिया जितोद्दाममरुधिमानः, प्रकारितः प्रोचनगोपमानः॥ ततः परं जूरिधनैः प्रतिष्ठा, निर्मापिता पुण्यगणालघिष्ठा । श्रीतीर्थकृद्विम्बकदम्बकस्य, स्पष्टोत्सवैऽष्टतमो निरस्य ॥ ए॥ श्रेष्ठ चन्यदा पूर्वजवान्तरायमोहामकर्मोदयतो विमायः। बनूव निःशेषधनैर्वियुक्ता, पद्माकरो वा कमबैर्विमुक्तः॥१०॥ स्वनिर्धनत्वादयतां विमुच्य, श्रेष्ठी पुरी धर्ममतिः स रुच्यः। कृत्वा स्थिति तत्पुरपार्श्ववर्तिग्रामे स्म निर्वाह विधि बिजति॥११॥ पुनः पुनस्तस्य पुरस्य यातायातेन वृत्तिं कृतवान् प्रमाता।कियन्तमप्येष किव स्वकालं, दौःस्थ्यादतिक्रामितवान् विशाखम् १२| श्रथैकदाऽऽयातमवेक्ष्य धुर्य, श्रीमच्चतुर्मासकपर्व वर्यम् । सुतैः स्वकीयैः सममाप सारां, पुरीमयोध्यामवनाबुदाराम् ॥१३॥ स्वचैत्यसोपानखताधिरूढः, स यावदास्ते मतिमानमूढः। चतुःसरा मालिकयाऽस्य माला, पूजाकृतेऽदायितदा रसाखा॥१४॥ पुष्पः समन्यर्च्य जिनाधिनाथ, विनिर्मितोद्दामतमःप्रमाथम् । चित्ते पुनःप्राप निजे प्रमोदं, केकीव दृष्टा गगने पयोदम्॥१५॥ 202 AC%ACARROREA ॥१०१॥ Jain Educators For Private & Personal use only O wjainelibrary.org Page #217 -------------------------------------------------------------------------- ________________ रात्रौ समागत्य गुरोःसमीपेऽप्रतःस्थितोऽथायमखीवनीपे। एकान्तमाखोक्य निनिन्द मुस्था, स्वरोरनावं सुगुरोः पुरःस्थः१६ आकर्षकारी गुरुतिःप्रदत्तः, कपर्दियदस्य तदातिवित्तः । परोपकारप्रविधानददैर्मन्त्रोऽस्य धर्माध्वनि बकः ॥१७॥ चतुर्दशीनिश्यय संगतायां, कादम्बिनीङ्गकुलासितायाम्।धाराधयामास तमेव मन्त्रं, स यामयुग्मापगमे स्वतन्त्रम् ॥१०॥ मन्त्रप्रजावेण कपर्दनामा, यो बनूव प्रकटः सधापा । तं श्रेष्ठिनं प्राह चतुःसरस्य, माध्यस्य देवार्चनयोजितस्य ॥१॥ त्वयार्जितं पुण्यफखं यदाय, तद्देहि मे श्रेष्ठिवरानिवार्यम् । तदोकमेतेन ददे शरएयं, कस्यापि नैकस्य सुमस्य पुण्यम् ॥१०॥ तदीयधर्मादतिरञ्जितेन, श्रीमकिनाकाचरणाश्रितेन । तुष्टेन यष्ण दयां विधाय, साधर्मिकत्वं हृदये निधाय ॥११॥ याविष्कृताःस्वर्णता विशालाश्चत्वार उच्चाः कलशा रसाखाः।चतुर्यु कोणेषु महाखयस्यामुष्यार्कबिम्बोदयवत्प्रशस्यामाशा! कृत्वेत्यदृश्यत्वमवाप यक्षः, प्रज्ञाप्य चैतधनदाय दक्षः। श्रथ प्रजाते स्वगृहं जगाम, श्रेष्ठी प्रमोदातिशयाभिरामः॥१३॥ स्वधर्म निन्दाकरणोद्यतेन्यस्तदा निजेन्यो धनदः सुतेभ्यः । तदर्पयामास रयादगण्यं, यक्षप्रदत्तं सकलं हिरण्यम् ॥१४॥ [पितुः समीपाचनलाजतुं, विपत्पयःपूरनिषेधसेतुम् । श्रापृच्छय संशीतिविमुक्तचित्तास्तेऽपीह जाताः परिवन्धविज्ञाः॥१५॥ ततः परं याचकदत्तदाना, अहन्मताराधनसावधानाः । पूजाविधि तीर्थकृतां सृजन्तः, संघस्य किं परिकल्पयन्तः ॥२६॥ प्रजावकाः पुण्यपथस्य सन्तः, सुतास्तदीयाः कृपयोक्षसन्तः। तत्रैव पुर्या शशिमएमसानं, चक्रुः परेषामपि चोधितानम् ॥२७॥ ॥इति पूजाविषये घनदकया। असारो सेवाफलमुजीर्यते। सरोः सेवाइइखोकपरलोकायसार्थसाधिनी स्यादिति अत्रायें श्रीनमिविनमिझातमातन्यते 203 FREEMA* For Private & Personal use only Page #218 -------------------------------------------------------------------------- ________________ सप्ततिका. रक उपदेश- श्रीशषजजिनदीक्षादाने नमिविनमी कलमहाकडराजतनुजौ न तीर वासतां पयादागत्य राज्यश्रीजाराजिखाधुको स्वीकृतव्रतमपि श्रीयुगादीशमुपासामासतुः । तदनन्तरमनयोः किमनूदित्याह॥१०शा ____ नमिविनमीण जयाणं नागिंदो विजादाण वेयले । उत्तर दाहिण सेढी सही पन्नास नयराई ॥१॥ अस्या श्रर्थः कथानके दयतेश्रीशषजानतिहेतोः पन्नगपतिरन्यदा धरणनामा । बायादायासपरौ नमिविनमी कीदृशौ च तदा ॥१॥ कायोत्सर्गस्थस्य प्रजोः शुनोदयकृतः समौनस्य । पदयोरग्रे पाथरबटकं दत्त्वा कुसुमपुञ्जम् ॥ ॥ प्रक्षिप्य ततो नत्वाऽब्रूतामिति नित्यमेव तौ स्वामिन् । अस्मन्यमपि हि जागं प्रयच कुरु माऽन्तरं नियतम् ॥३॥थाकय तदबूत प्रजुरधुना बत्ततेऽतिनिःसङ्गः। न किमपि देयं पाश्चे कथं मुधा याचना क्रियते॥४॥शोच्यं न किञ्चिदपिनो याच्यं जरताचदीक्ष्यते वस्तु। मनुतनुजूः स तु राजा पुनरावां वाचिकी पुत्री ॥ ५॥नान्यं समाश्रयेवहि दानावसरे तु नागतावावाम्।कार्यवशाहरगती। जातौ दाताऽयमेवाथ ॥६॥ इत्युक्ते सति ताज्यामच्यासपरेण नर्तृसेवायाः। धरणेन्ऽणावादि प्रसन्नचित्तोऽस्म्यहं युव योः॥७॥ स्वामिन्यतीव जत्या परिचर्या निष्फखा प्रजोः किं स्यात् ।। सेवा सुरदुमस्य प्रदायिनी चिन्तितार्थानाम् Mu0॥ युवयोर्ददामि विद्या अनवद्याः पासिघयः स्फीताः । ग्राह्यास्ता हि नवन्यामनुजीविन्यां जिनेन्जस्य ॥ ए॥ १ भगवत्समीपे. 204 94. ॥१०शा क Jain Education in For Private & Personal use only jainelibrary.org Page #219 -------------------------------------------------------------------------- ________________ ॐ 0 - 54 - श्रददान्मुदाऽष्टचत्वारिंशत्साहन्त्रिका महाविद्याः । वामाता विषनिस्तासु चतमः कुरविद्याः॥१०॥ प्रथमा गौर्यथ गान्धारी प्रज्ञप्ती सरोहिणी ख्याताः । गलत यूयं विद्यासमृधिनाजस्तकं शैखम् ॥ ११ ॥ स्वजनं प्रखोन्य तानिननश्चरं सर्वमपि हि कुर्वाताम् । वैताब्यशैलशीर्षे श्रेष्योः सद्दक्षिणोत्तरयोः ॥ १२॥ षष्टिपुराव्युत्तरदिशि पञ्चाशद्दक्षिणाहयश्रेण्याम् । विनिवेश्य कुरुत राज्यं समादिदेशेति जोगीन्छः॥ १३ ॥ जिनचैत्यानां च जिनानां च तया चरमदेहिनां यतिनाम् । कायोत्सर्गकृतामथ परानविष्यन्ति येऽत्यधमाः॥१४॥ बसवत्तया नजोगाः परवनिताबुब्धमानसा ये च। मोक्ष्यन्ति तान् कुशिष्यानिव विद्याः सर्वथा सद्यः॥ १५॥ प्रकटितनिश्चल शिष्या (क्षा) मित्यहिनेतुः प्रशस्तिमाखिख्य ।। तौ तत्प्रसत्तिमुदितावानम्य युगादिजिनराजम् ॥ १६ ॥ वन्दित्वा चाहीशं विमानमाधाय पुष्पकानिख्यम् । आरुह्य तदतिरम्यं कबमहाकञ्चयोः प्रदर्य पुनः॥ १७॥ श्रीमयुगादिसशुरुसेवोरुफलं निवेद्य जरतस्य । श्रादाय स्वजनजनं सर्व गत्वा च वैताढ्ये ॥ १०॥ श्रेण्युत्तरदक्षिणयोः संस्थाप्य पुराणि चातिरम्याणि । निष्कण्टकराज्यसुखं नमिविनमियामनुबनूवे ॥ १ए। बहुकासमाकलय्य श्रियममलामविकखं व्रतमुपेत्य । श्रीसिधिशैलशीर्षे केवलबोधं समुपवन्य ॥२०॥ कोटियसाधुयुतावक्ष्यपदमा (पतुस्तकौ ) ससादतुः प्रान्ते । सङ्गुरुसेवाफलमिदमिह बोझव्यं समग्रमपि ॥१॥ यदैहिकामुष्मिककार्यसिद्धिः, समृधिवृद्धिश्च विशुबुद्धिः। स सशुरूपास्तिजरानुनावः, सर्वोऽप्ययं चेतसि वेदितव्यः ॥२२॥ एवमात्मनि विचिन्त्य सुधीनिः, सशुरोः पदपयोरुहसेवा । सर्वकाखममखेन विधेया, मानसेन खलु शुधमेधसा (मलेन)॥३॥ ॥ इति साल्पास्तिविषये नमिविनमिदृष्टान्तः॥ 205 444444444-4-RX - -**** उप.१८ Jain Education Interi Jiuliainelibrary.org Page #220 -------------------------------------------------------------------------- ________________ उपदेश 10 -%- अथ दितीयपदे "धम्मस्कराणं सवर्ण विचारणं" इति प्रकारच्यमेकस्मिन्नेव दृष्टान्ते समवतार्यते । पूर्व तावधर्मातराणां: सप्ततिका. श्रवणमाकर्णनमेवातीव मुर्खनं । तदनु तदर्थविचारणमतीव पुरापं । सम्यगर्थपर्याखोचनं तु सुकृतिनामेव घटामाटीकते। अत्रार्थे चिलातीसुतोदाहृतिरुदाहियते नयरम्मि खिइपभियनामे फलदलमणोहरारामे । पंमिच्चविहियदप्पो विप्पोति (त्थि ) ह जन्नदेवुत्ति ॥१॥ सासण: श्रवन्नवाई माईवाईण पढमरेहिलो । सो खुड्डएण गुरुणा निवारिएणावि वायम्मि ॥२॥विजित विहियपश्नो गलियम दिरिकर्ड गुरुहिं श्मो । साहूवरि रोसिलो सुचो सासणसुरीए ॥३॥ तत्तो तत्तोवगडे निम्मायत्तेण कुणः सो धम्मं । धिनाश्माइजाणं परं मणा न मिहे॥४॥ तन्नाई जवसंता तन्नका तम्मि नेहसा बाढं। परिवायगोवएसा पारणए कम्मएं दे॥५॥नियचित्तविवजासं मुणी मुणित्ता चश्त्तु जताई। संपत्तो सुरखोयं सोयं सा कालमाढत्ता॥६॥ |पवश्य साहुणीएं पासे श्रासेविकण मुणिधम्मं । पवित्तमणालोश्य तं पञ्चन्नं पुराइन्नं ॥७॥ कादं काऊण मया श्रमयासिक्षणमुच्चमणुपत्ता । श्रह जन्नदेवदेवो चुले त सुरकमणुहविलं ॥॥अश्वजाखरायगिहे रायगिहे नामयम्मि वरनयरे । धणसत्यवाहदासी चिलाश्या तस्सु जा॥ए। नाम चिलाइपुत्तोत्ति निम्मियं सिक्षिणा पहिण । पुवकयमुणिगंग कयावि किं निष्फला होई॥१०॥तकायाए जीवो धणसिहिप्पणश्पी नहाए । पंचन्ह सुयाणुवरि संपन्ना १०३ ।। सुंसुमा धूया ॥ ११ ॥ तीए स वालगाहित्तणम्मि वि धणेण गिहवश्णा । पायं धणवंताणं सिसूणि पाखंति कम्मकरा ४॥ १॥ पुरखोरबेयकरो मुहरो कखिकखहकारगत्ताए। निशामिळ गिहा धणेण नणु जग्गचित्तेण ॥ १३॥ अश्पक्ष 206 1-1-1.54 MA-% FOE Private & Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ विश्ववलिप्पसूणसंसोद तिरुमहिं । सो सीइगुहं पतिं गर्ल गटब्रेस संफुलिं ॥ १४ ॥ पढमप्पहारकारी धारी निर्त्तस्याइ निस्संकं । तकरसेणादिवई सो जाने निलमज्जम्मि ॥ १५ ॥ सगिहम्मि सुंसुमा सो इत्तो दित्तोरुदेहकं तिम्ला । जाया जुञ्जएकाले पालेय गिरिंदधूय ॥ १६ ॥ अन्नायपरो अह अन्नयेस श्रहिंसु चोरसेलाए । जामो रायगिहम्मी धणमणि| संपूरिय गिहम्मि ॥ १७ ॥ तत्थ धणनाम सिद्धी हिठीकयतिसिरेट सरिद्धीए। तस्स य पुत्ती किन सुसमित्ति सा मज्छ तुम्ह धणं ॥ १० ॥ संपता तत्थ पुरे अन्नया दुन्नयावहा चोरा । अग्गे चिलाइपुत्तं काळं दावं सबदुमाएं ॥ १९ ॥ | धणजवणमणुपविद्या पाविद्या खुंटिडं समारा । श्रवसों पदानं साहित्ता श्रप्पणो नामं ॥ २० ॥ चकिया सेस्स व सा चकिया तकरमिमा रमाख्वा । गेहोवरि वट्टंती चिघंती मयसिकाए ॥ २१ ॥ संगहियगेहसारा तारा इव दिएयरोदए जाए। नका सबे चोरा रोरा इव गहियनत्ता ॥ २२ ॥ तप्पि स मुझे पधाविर्ड सुंसुमाजुर्ज सहसा । संजालइ सिद्दी यह सबाई घरमणुस्साई ॥ २३ ॥ गठन सर्व दवं संपऊल माणुसाए कुसलंति । जा पासइ नियधूयं ता पि तं न सय ॥ २४ ॥ श्रह विन्नवइ नरिदं गिरिहय तस्सुहरु सिन्नपरिवारं । सुयपंचगेष सद्धिं सिद्धी तप्पुहिमलग्गो ॥ २५ ॥ उग्गावि हु जग्गा चोरा सबंपि वालियं दवं । नयरं पइ ते वलिया ससु सिडी चिलायस्स ॥ १२६ ॥ जावासन्नमहीए पत्तो तत्तो इमो विचिंते । मामप्पासात इमे गिएइंति बलेए नए श्रावतं ॥ २७ ॥ जह मह तह एयस्सवि मा हवल मा मम्मि ड्य मुलिलं । निचित्तु तयं सीसं गिरिहय सो अग्ग चलिये ॥ २८ ॥ जं पुब १ कुबेरः. २ यथा चटिका श्येनकरे पतति तथा सुंसुमा चिलातीपुत्रकरे चटिता. 207 Page #222 -------------------------------------------------------------------------- ________________ उपदेश ॥ १०४ ॥ Jain Education Inter वे कम्मणपलंग मारिचं मुखी हुंतो । कम्ममुनं तं सुसमाइ बाइ पुराविहियं ॥ २ए ॥ तो विमलकुम्मटो सो घो नियतो पुराजिमुहमग्गे । गिरिहन्तु सुयादेहं पत्तो अजी मामवीए ॥ ३० ॥ जा जिमूखसहिया फुरंतचित्ता संतम यसिरया । सविसादा य साद्दा नहसिरिसारिनुया जा य ॥ ३१ ॥ तीए मज्जावमि नमि तदानुहाइ जा सिद्धी । डुडियाडुइसोगत्तो ता मज्जरहको जार्ज ॥ ३२ ॥ चिंतितमेसो लग्गो किमेयमसमंजसं समुब्नूयं । दुढ़िया हया कह दा पिता खु श्रम्हाणं ॥ ३३ ॥ किं इंदजालमेयं किं वा दिवस्स विखसियमतुलं । श्रहवा परिकूलत्ते कम्माणं किं न संजइ १ ॥ ३४ ॥ इदूरे रायगिदं परिया वियारुवीइ मज्जम्मि । पासे न संबलं तद् नित्यरियवं कहं वसणं ॥ ३५ ॥ इय परिजाविय जलिया तण्या विषयाणमंत सिरकमला। मं जरकेऊण अहो संपइ नियजीवियं धरह ॥ ३६ ॥ नगरं गंतूय तर्ज पचा दाणाइपुन्नकरणेहिं । कुबह अप्पविसुद्धिं मा अम्द कुलस्कर्ट हो ॥ ३७ ॥ पंचत्तमुवगएसुं पंचसुवि पसत्यवंसतिलएसु । तो पढमसुएणुतं पुजो जो तुमं ताय ॥ ३८ ॥ किमप्यवियप्पेहिं एयं मयमंगमेव नरकेद । तो तेहिं तदा विहियं श्ररत्तदुदेहिं सबेहिं ॥ ३५ ॥ जोत्तमिह तदेव दु अश्वमुच्चाइर हियमुखियावि । जह नायाधम्मकहाऍ जासियं तद् मुषेयवं ॥ ४० ॥ संपत्तो धणसिद्धी हिडी कयमाणसो अइहा । रायगिमिमी तर्ज मयं किञ्चाई कासी य ॥ ४१ ॥ तत्तो नियजिहसुए आरोविय गेहजारमिव खंजे । सिरिवीर जिलेसरपयकमले जसखत्तमुवगम्म ॥ ४२ ॥ पवऊं परिवजिय बजिय सावजजोगसंजारं । इकारसंगधारी बहूषि वासाणि उग्गतवं ॥ ४३ ॥ काउं सोहम्मसुरो टक्कोसाऊ सुरो समुप्पनो । श्रह सो चिलाइ पुतो रसो तवया पिलाए ॥ ४४ ॥ अवकोसीकयखग्गो वचंतो 208 सप्ततिका ॥१-४ jainelibrary.org Page #223 -------------------------------------------------------------------------- ________________ SARE505453 दरिकणानिमुहमेसो । पिड एगं समणं काउस्सग्गच्यिं तत्य ॥४५॥ वरकरेहिं सम्मं धम्म मह कहसु जो महासमण । नो चे तुह सीसमहं निंदित्तु फलब पामिस्सं ॥४६॥ उवढंग वियाणिय तप्पमिबोहं मुणी समुसवइ । जवसमविवेयसंवरपयतियमिमममयबिंसमं ॥४७॥न हु संकिलेसबहुखे ठाणे गढ़ महोचियमवस्सं । इय विनाय महप्पा विहगुव स वोममुड्डीणो ॥ ४० ॥ तत्तो चिसापुत्तो तत्तोऽवि हु पावपुंजगिम्हेण । सित्तोब पयतियुजाखसीयखसलिलेण संजा ॥४ए॥ चिंता चित्ते सत्ते कारुलमगममुवहंतो सो । पयतियमेयमणग्धं मणिब नणु मुणिवईदिन्नं ॥५०॥ कोहवसट्टो अहयं कत्तो मह नवसमस्स लेसोऽवि । तत्तो जावजीवं मए कसाया परिच्चत्ता ॥५१॥धणसयणाविवेगो कायवो तह मए पमत्तेण । इय नावं सीसं तह खग्गं हत्याज मिहे ॥ ५॥ मणदियाण निच्चं कायबो संवरो मएऽवस्सं । एवं वीमंसंतो निच्चलका वि एसो ॥ ५३॥ धन्नो सो नणु समणो तिन्नि पया मज्क जेण उवा । श्रहमवि तक्कहियपहे ग साहेमि नियकां ॥ ५४॥श्य चिंत (ति) रस्स तस्स य रुहिरखरंटियतणुस्स गंधेण । कीमीन निग्गयाउ खाजमारमेयाहिं ॥ ५५ ॥ पायतलं निंदित्ता विणिग्गया ताल सीसदेसंमि । तह जकारियं देहं जह जायं चालिपीतुझं ॥५६॥ देहम्मि दोहराई जायाई सयसहस्सविदाई। उक्कयरासीण श्माणि किमिह निजाणमग्गाणि ॥५॥ अनिवि तणुपी अहियासंतो चिलाइपुत्तो सो। सुहकाणा न चलाइ मेरुव अश्व निकंपो ॥ ५० ॥ नक्किन्काखिघसरीरेण तेण सिरेण । अम्लाश्यदिवसंते श्राउयपङतमणुपत्तं ॥ एए॥ संपत्तो सुरखोए सहसारे सारसुस्कसंजारे। बहुकुरकसमुत्तारे चिखाश्त्तो गुणपवित्तो ॥ ६॥ तारिसपाविकनिही श्रद्दीव श्रतिबदोसरोसियो । जं सोऽवि मर्ड 209 Jain Education Inter For Private & Personal use only Mitainelibrary.org Page #224 -------------------------------------------------------------------------- ________________ - उपदेश सप्ततिका. ॥१०॥ सम्गतं धम्मरकरवियारफर्स ॥ ६१॥ एयं वियाषितु वियारणाए, धम्मस्कराणं फखमुत्तमुत्तमं । सम्मं वियारे सुतत्तमग्गं, सम्गं च सिद्धी जह होइ निव्वयं ॥६॥ ॥इति धर्मादरश्रवणविचारपोपरि श्रीचिखातीसुतकथानकम् ॥ अथ तवोविहाणमिति दृष्टान्तेन दृढी क्रियतेकयंगलामहापुर्यामर्यमेवोज्ज्वलस्त्विषा । श्रीवीरः समवासावर्षे मणिरिवाङ्गिनाम् ॥ १॥ चतुर्वेदस्मृतिप्राज्ञः श्राव४स्तीपुरि विश्रुतः।गर्दलालिपरिव्राजः शिष्योऽनूत्स्कन्दनामकः॥२॥स श्रीवीरस्य शिष्येण प्रनितः पिङ्गखेन जोः। स्कन्दकाख्याहि किं खोकः सान्तोऽनादिरुतास्त्यसौ?॥३॥ जीवः सिधिस्तथा सिधाः किं सान्ताः किमनादयः। केन वा मरणेनात्र जीवाः संसृतिचारिणः ॥४॥केन चान्तकराः सत्त्वाः संसारस्य स्मृताः! वद । प्रश्नोत्तराएयजानानस्तूष्णीकत्वमधात्ततः ॥ ५॥मिस्त्रिः पृष्टेऽपि मौन्यस्थात्ततः श्रावस्तिकापुरि। श्रीवीरमागतं ज्ञात्वा जनश्रेणिगमागमात् ॥६॥ ततः स्वयं चचालैप स्वसन्देहापनुत्तये । श्रीवीरसन्निधौस्कन्दकर्षिरत्यन्तदक्षिणः ॥७॥पिङ्गखप्रश्नवाक्यारमवेत्तारमवेत्य तम् । श्रीवीरोक्त्या गौतमेशः संमुखीनः समागमत् ॥ ॥ स्कन्दक स्वागतं ते जोः प्रश्नवाक्यानजिज्ञताम् । प्रोक्तवाँस्त्वं कथं वेत्सि ! श्रीवीरादिस्मितस्ततः॥ए॥ बाढं प्रमुदितः स्वान्ते :श्रीवीर स्कन्द थानमत् । ततः स्फुटमधाचष्ट सन्देहार्थान् जगत्मनुः॥१०॥ स्कन्दक अन्यतो खोक एकमव्यस्ततोऽन्तजाक । क्षेत्रतः सर्वदिकचके ह्यसङ्ख्याः कोटिकोटयः॥११॥ योजनानां हिविज्ञयाः सान्तताऽतःप्ररूपिता। जावतोऽनन्त एष स्यादनन्ताः पर्यया 210 -% ॥१० ॥ % Jain Educatan internation For Private Personal Use Only wow.jainelibrary.org Page #225 -------------------------------------------------------------------------- ________________ मासितव्यं च धानः शिहानिः धिरिधाः ॥ ३१ ॥ मासाई मारहाण % 2 यतः॥ १५॥ एवं जीवश्च सिधिश्च सिधा शेयाः प्रजेदतः। बिजेदं मरणं स्कन्द बालपारिकत्ययोगतः ॥ १३ ॥ सृजन बालमृति जीवोऽनन्तयोनिष्वनारतम् । श्रात्मानं खितं कुर्यादनार्याचारचञ्चुरः ॥१४॥प्राज्ञमृत्या पुनर्जीवः संसार लयेदखम् । एवं वीरोक्तिमाकर्ण्य स्कन्दकः प्रतिबुझ्वान् ॥ १५॥ जवारण्यमिदं स्वामिन् जराजन्ममहाग्निना। प्रदीप्तं | जगवन्नास्ते किं करोमि ? समादिश ॥ १६॥ यथा गृहे गृहे दीप्तेऽग्निना वस्तुसमुच्चयम् । बहिनिष्काशयेत्सारं तथात्मानमहं प्रजो ॥१७॥ बहिनिःसारयिष्यामि युष्मत्पदनिषेवणात् । ततोऽसौ व्रतमाहत्य पाखयामास निश्चतः ॥१०॥ वत्स यनेन गन्तव्यमासितव्यं च यत्नतः। जोक्तव्यं च (प्र) यत्नेन जाषितव्यं प्रयत्नतः ॥१५॥न हि प्रमादिना जाव्यं संयमे संयतात्मना । एवं विधान्तिः शिक्षान्निः शिक्षितः स्वामिना स्वयम् ॥ २०॥ एकादशाच्या अध्येता कृतोदप्रतपा अजूत् । श्रीवीरोपास्तिरक्तात्माऽनगाराध्वनि धीरधीः ॥१॥प्रतिमा बादशासौ च सिषेवे गुर्वनुया। ततश्च गुणरत्नाद्यवर्षान्तमकरोत्तपः॥॥ चतुर्थषष्ठदशमाष्टमघादशसंझकैः । मासा“मासक्षपणैस्तपोनिर्विविधात्मकः ॥१३॥ मानसे जावयन्नास्ते नित्यं बादश जावनाः । कृशाङ्गः सुतरां जज्ञे निर्मासः शोणितोज्जितः ॥१४॥ यात्यायाति च सत्त्वेन केवलेनाङ्गवर्त्तिना । समुझिरन्नपि गिरं ग्वायत्यग्खानकोऽपि सन् ॥ २५॥ श्रीवीरादेशमासाद्यानशनं स प्रपेदिवान् । शोजनाध्यवसायः सन् पादपोपगमं व्यधात् ॥ २६॥ इत्थं स स्कन्दकः साधुव्रतं बादशवत्सरीम् । प्रपाट्य काल-४ धर्मेणाच्युतं स्वर्गमथासदत् ॥ २७ ॥ ततश्चयुत्वा विदेहाख्ये वर्षे जन्माप्य सत्कुखे । सिम् िप्रयास्यति प्रिं प्रवीणाशेष-1। कर्मकः ॥ २० ॥ इत्थं श्रीस्कन्दकोदन्तमतिथीकृत्य कर्षयोः । तपस्यायामविश्रान्तं धन्यः कार्यः परिश्रमः ॥२॥ ॥ति तपोविषये स्कन्दकदृष्टान्तः। 211 % Ke%%AN -10 2- Page #226 -------------------------------------------------------------------------- ________________ उपदेश ॥१०६॥ Resour%25** अब गृहस्थानां दानधर्मप्राधान्यख्यापनार्थ दृष्टान्तमाह सप्ततिका शिववधिलसवृषनं वृषनपुरं नाम पत्तनमिहास्ति । गोरसखाखसहृदया यत्र प्राज्ञाश्च गोपाखाः॥१॥ स्तुपकरएमकनामोद्यानं गानं सृजन्ति यत्र जनाः । यत्रानेके सरखाः सरखाः सजानसमास्तरवः ॥२॥ तत्रास्ति पूर्णयक्षायतनं नतन- दिवृद्धिसंजननम् । यद्यात्रागतलोकाः शोकार्तिजरान्न पश्यन्ति ॥३॥ वनमिव मालाकारस्तत्प्रतिपाखयति पत्तनं नृप-18 तिः। राज्यसमृधिधनावहधनावहाख्यः प्रथितनामा ॥४॥अस्खलितशीखनीतिस्तत्पत्नी मालतीति संजज्ञे । शुचिशी-1 सपरिमलगुणैर्याऽजिनवा मालतीवाजात् ॥ ५॥ साऽऽधिव्याधिविमुक्ता मुक्तावतिके व निर्मवगुणान्या । सुखनिजासंसुप्ता पुनरीषजाग्रती किञ्चित् ॥६॥ अन्यत्र दिने प्रातः प्रायः क्षणदाक्षणे नरेन्बजनी । मुखकमलमनिविशन्तं शान्तं हेर्य माक्षीत् ॥ ७॥ युग्मम् ॥ नूपतिमुपेत्य साख्यत्साक्षाद्राक्षाकिरा गिरा राशी । तं स्वममात्मदृष्टं राज्ञोद्दिष्टं मनोऽनीटम् ॥ ॥ राज्यधुरीणोऽरीको महाप्रवीणो जवद्गृहे सूनुः। जावीति तन्निशम्य जगाम निजधाम वामाही ॥ए॥रजनीशेषं गमयामास महामोदमेरमनस्का । देवगुरुस्फुरफुरुतरगीतैर्गीतैर्निजसखीजिः ॥१०॥ प्रातरखतदेहस्तूर्णमखइत्य विष्टरं नूपः । स्वमविचारणचतुरान्नरान् समाहूय तानूचे ॥ ११॥ कथयत जोः प्राशनराः स्वमस्यैतस्य किं फलं जावि । तेऽप्यालोच्य मिथस्तं तदाहुरवधारय स्वामिन् ॥ १२॥ स्याता श्रस्मन्बाख्ने चत्वारिंशयीयुताः (शुज) स्वमाः । त्रिंशत्तेषु महान्तः प्राप्ताः प्राइखोकेन ॥ १३ ॥ जिनचक्रधरजनन्यः पश्यन्ति चतुर्दश घिपप्रवृतीन् । तेषु च सप्तचतु१ जनी-पत्नी. २ सिंहम्. ३ अबद्धः 212 *% % Jain Education inte For Private & Personal use only Kaw.jainelibrary.org Page #227 -------------------------------------------------------------------------- ________________ 2 कैकसङ्ख्यकॉस्तानिह स्वप्नान् ॥ १४॥ वीक्षन्तेऽक्ष्तपुण्या इखनृदख (हरिहलन् ) मएमसीकराजाम्बाः । देव्या निरवि सिंहः स्वमे योजनाकारः॥१५॥ तस्य प्रजावतः खलु नविता सविता कुलाम्बुजोक्षासे । राज्यश्रीजरत्नोक्ता मोक्ता वा सद्मनः समये ॥१६॥ विससर्ज नूमिजत सत्कृत्य विचित्रवस्त्रताम्बूलैः । तेऽप्यापुर्निजस प्रमुदितहृदयाः प्रदानेन ॥ १७॥ देव्यपि बजार गर्न रोहणधरणीव रत्नमन्तःस्थम् । समये प्रासूत सुतं पूर्वाशा रविमिवोद्दीप्तम् ॥१०॥ वर्धापनकमकारि क्षितिपेन निजाङ्गजन्मजन्मदिने । सर्वत्र पुरे सद्मनि तोरणचन्दनघटन्यासैः ॥ १५॥ नजकरो नन्दिकरो ह्यस्माकमयं स्वयं सुरद्रुमवत् । तस्मादस्यास्त्वनिधाऽन्वर्थतया जनन्दिरिति ॥ २० ॥ ववृधे हरिचन्दनवन्मलयो या॑मेष सुवपुरावासे । प्रच्याप्नुवन् समग्रं स्ववपुःसौरनजरैर्विश्वम् ॥ २१ ॥ सर्वकलाकौशल्यं तस्यातुट्यं बनूव देहस्थम् ।। द्रन हि चित्राणि शिखएिफपु कृतानि सहजानि किं नु स्युः ॥२२॥ तारुण्यशिखरिशिखरारूढोऽपि प्रौढिमानमापन्नः ।। न हि सन्मार्गस्खलन मनागपि प्राप्तमेतस्य ॥ २३ ॥ प्रासादपञ्चशतिका स कारयित्वा सुतस्य वासकृते । कन्यानां पञ्च-4 शतं विवाहयामास गुरुनृत्या ॥ २४॥ स्त्रीनिः सह रक्तमना अन्वजवत्कामनोगसौख्यानि । दोगुन्मुकदेव इवाप्सरोजिरुद्दामकामान्तिः॥२५॥ स्तूपकरएमोद्यानेऽन्यदा सदा सेवितः सुरैरसुरैः । समवससार स्वामी चामीकररुग्महावीर ॥२६॥ वीरागमनापनतः क्षितिपतिमेत्य सपदि वनपालः । राजसज्जासीनमयो सत्वरमानन्दयामास ॥ २७॥ साफ-11 कादशलदानस्मै विस्मेरवदननयनानः । प्रददौ जगवन्दनहेतोः स्वयमेष निष्क्रान्तः ॥ २८ ॥ कोणिकवधिस्तारागत्वा । नत्वा जगत्पतिं वीरम् । निषसाद सादमुक्तः सजघनन्दिमहीमघवा ॥२५॥ योजनविस्तारिण्या वाण्या प्राण्यात्मबोधका 213 hi- 14A4%% श्रम Jan Education interna For Private & Personal use only Page #228 -------------------------------------------------------------------------- ________________ उपदेश॥१०७॥ Jain Education in P रिया । प्रनुरूपदिदेश धर्मं सम्यग्धर्मावबोधकृते ॥ ३० ॥ जव्या नृजन्म दुर्लनमुपखन्य बुधा मुधा प्रमादेन । मा हारयध्वमार्जवयुक्ता धर्मे कुरुत यत्नम् ॥ ३१ ॥ संसारारष्यगतौ रागद्वेषौ द्विषौ विजेतव्यौ । यो धर्मधनं हरतस्तस्करवधिश्वविश्वस्य ॥ ३२ ॥ सम्यगुपास्यः स्वामी सर्वज्ञः सद्गुरुः समासेव्यः । केवलनृत्प्रज्ञप्तः कार्यो धर्मः सदाकालम् ॥ ३३ ॥ पीयूषवदतिमधुरां श्रुत्यञ्जलिना प्रपीय वीर गिरम् । प्रतिपेदे द्वादशधा सह सम्यक्त्वेन गृहिधर्मम् ॥ ३४ ॥ समया जनकेन निजं जगाम धाम प्रसन्नधीस्तनयः । गृहिधर्मादानवशान्मन्वानः स्वं कृतार्थतया ॥ ३५ ॥ स्वामिनमानम्याथ प्रोचे श्री गौतमस्तमम्छेदी । जगवन्नृनुविजुवदसौ सौभाग्यरमा जिरामाङ्गः ॥ ३६ ॥ सुन्दररूपश्रीमान् विधुवत्सौम्याननाजनानन्दी | साधूनामप्यधिकः प्रबोधकृत्केन धर्मेण ॥ ३७ ॥ श्री जनन्दिरिति तत्पृच्छावसरे स्वरेण मधुरेण । जगवानूचे तं प्रति पुर्यामिह पुष्करी किएयाम् ॥ ३८ ॥ प्राग्जन्मनि विजयाख्यस्तनुजन्माऽजनि नृपस्य सुकुमारः । सोऽन्यत्र दिने पश्यनगरमपश्यत्समायान्तम् ॥ ३९५ ॥ जैक्ष्यकृते बद्मस्थं श्री युगबाहुप्रभुं शुभं मूर्त्या । मध्यंदिने दिनेश्वरवदतिसतेजस्कमति तपसा ॥ ४० ॥ सहसा गृहोपरिस्थस्ततः समुत्तीर्य वर्यधैर्यश्रीः । सप्ताष्टपदान्यनिमुखमेत्य ततस्त्रिः प्रदक्षिणया ॥ ४१ ॥ वन्दित्वा विज्ञपयामास विधाय प्रसादमीश मयि । श्रागन्छाहारकृते प्रनुरप्यागात् क्षणादेव ॥ ४२ ॥ विस्तारितवान् जगवान् करकमलं विमल कोमलं विपुलम् || नवरसवतीं रसवती मदान्मुदाऽभ्युदितरोमाञ्चः ॥ ४३ ॥ प्रतिलाजयि (सम्जय ) ता जक्त्या त्रिकशुस्याऽनेन तीर्थकरसाधुम् । फलमतुखमेतदर्जितमूर्जितमत्यङ्गुतं दधता ॥ ४४ ॥ सुकृतानुबन्धि सुकृतं १ ऋभूनां देवानां विभुरिन्द्रस्तद्वत् 214 सप्ततिका. ॥१०७॥ ww.jainelibrary.org Page #229 -------------------------------------------------------------------------- ________________ राज्यश्री सुजगत्जोगसंयोगाः । बोधेः सुलजत्वमयो नृत्तवः संसारतुत्वम् ॥ ४५ ॥ दिव्यानि तत्र पञ्च प्रकटी चूतानि सारभूतानि । चेलोत्क्षेपः समजनि निनेडुर्दिवि देवदुन्दुज्जयः ॥ ४६ ॥ दानमहो दानमही इत्युद्घोषः सुरैर्व्यधायि दिवि । अमिलन्महाजनौघः प्रशशंस कुमारवरदानम् ॥ ४७ ॥ विजयो विजयश्री जाकू प्रभूतकालं विधाय जिनधर्मम् । दानप्रजावतः खलु समजूदिह जनन्दिरिति ॥ ४८ ॥ पुनरिन्द्रभूतिरवदत्स्वामिन्नेष व्रतं गृहीष्यति किम् ? । समये लास्यति सम्यग्धर्ममसेवी ( मसौ ही ) कुमारोऽथ ॥ ४९ ॥ श्रष्टम्यादिषु पर्वसु पौषधशालामुपेत्य सत्यमनाः । संशोध्योच्चारनुवं कुशसंस्तारं समारुह्य ॥ २० ॥ अष्टमजततपोजाकू पौषधमौषधसमानमघरोगे । श्रकरोदन्यत्र दिने जिनेशपदपद्मषट्चरणः ॥ ५१ ॥ तपसः परिणतिसमये रजनीशेषे व्यचिन्तयदिदं सः । धन्यानि तानि नगरग्रामाकर गिरिवनानीह ॥ ५२ ॥ यत्र श्रीवीरविजुर्विहरति हरति प्रभूतपापतमः । हर्षयति जन्यपद्मान् रविरिव सज्ज्ञानकिरणधरः ॥ ५३ ॥ धन्यास्ते राजसुताः सामन्ताः श्रेष्ठिनन्दनाश्च जनाः । प्रनुपदकमलोपान्ते प्रतिपद्यन्ते ' यके चरणम् ॥ ५४ ॥ यद्यत्र कदाप्यद्य प्रसद्य सद्यः समेति जगदीशः । तदहं तत्पदमूले दीक्षां कक्षीकरोमि मुदा ॥ ५५ ॥ ज्ञात्वेति तन्मनोगतमर्थ - मनर्थप्रयोगहृषीरः । समवसृतः प्रस्तयशाः सुरासुरश्रेणिसंसेव्यः ॥ ५६ ॥ तत्पदपद्मनमस्यातोश्चेतोऽनिमानमुत्सृज्य श्री जनन्दिसहितः क्षितिपस्तत्राजगाम जवात् ॥ ५७ ॥ सम्यक् प्रजुमानम्य क्षितिनुकू स्वोचितमहीमांचक्रे । तावखधरमधुरध्वनिना धर्मं दिदेश विजुः ॥ ५८ ॥ जव्या जववारिनिधौ चिन्तामणिवत्सुनो नृजवः । तत्राप्यार्यो देशल त्रोत्तमकुखसमुद्भूतिः ॥ ५९ ॥ तत्रापि निरामयता दुरवापा पापतो निवृत्तिमतिः । तत्सर्वमाप्य कार्या प्रमादविरतिर्धृति ।। 215 Page #230 -------------------------------------------------------------------------- ________________ सप्ततिका उपदेश-कार्या॥६॥ इत्यादि निशम्य जवोगसमुत्पादिनीमनीतिजिदम् । जगवघाणी होणीपाखः संप्राप निजसद्म॥६१॥ स्वामिनमाह कुमारः प्रव्रज्यामार्य संगृहीष्येऽहम् । पृष्ट्वा पितरौ किं तु प्रतिबन्धो वत्स नो कार्यः॥६॥ इति जगवति वदति सति प्राप स्वगृहं प्रणम्य पितृचरणौ । श्रीजननन्दिरेवं विज्ञप्तिं तंतनीति स्म ॥ ६३ ॥ श्रीवीरमुखाम्लोजान्मया-18 खिनेवातिलालसत्वेन । धर्ममधु मधुरमा (ता) चितमापीतमतीव सौख्यकरम् ॥ ६४ ॥ तन्मम रुचितं निश्चितमुचित है। कृत्यं हृदन्तरे विदितम् । श्रुत्वा जगदतुरेवं पितरौ त्वं वत्स कृतपुण्यः॥६५॥दिस्त्रिरिति निगदिते सति नृपसूः प्रोवाच मातृपित्र । नवदनुमत्या ब्रतमहमद्यैव स्वीकरिष्यामि ॥६६॥ कर्णकटु कंकटुकवाक्यं श्रुत्वा मुमूर्व तजननी । प्रगुणीकृता च तत्क्षणमेवैषा व्यलपदित्युच्चैः ॥ ६७ ॥ हा वत्स स्वमते जनितोऽसि बहूपयाचितशतैस्त्वम् । मामशरणामपास्य श्रामण्यं श्रयसि कथमधुना ॥६॥ ब्रजति त्वयि मत्पाणा यातारस्तूर्णमेव शोकार्ताः। जीवन्ति जलचराः। किमु संशुष्के निम्नगासलिले ॥६ए॥ यावजीवामो वयमिह तावत्तिष्ठ शिष्ट निजकगृहे । तदनु प्रवृवसंततिरन्ते यति-2 धर्मलाग्नूयाः ॥ ७० ॥ इति नणितिं निजमातुः श्रुतिसात्कृत्वा नरेन्प्रसूः प्राह । विद्युसताकरिश्रुतिचटुखतरे जीवितव्येऽस्मिन् ॥ १॥ स्थैर्याशाप्रतिबन्धः कस्य स्याद्यस्य चेतना महती। मरणमवश्यं शरणं सर्वेषामसुमतां नियतम् | ॥ १२॥ पितरौ-नन्दन नन्दनवनवत्सलायमतीव तावक देहम् । तत्सुखलोगविलासानाय ततो व्रतं चर नोः ॥३॥ कुमारः-विविधाधिव्याधिगृहं वपुरपवित्रं प्रपातुकमवश्यम् । तजीर्षतृणकुटीवत्तदिदानीमस्तु मे दीक्षा ॥ ४॥ पितरौएता वनिताः सुकुलोत्पन्नास्तारुएवरूपसंपन्नाः । पञ्चशतप्रमिताः कथमिह जाविन्यब्युताखम्बाः ॥ ४५ ॥ कुमारः-विष-1 216 ॥१०॥ Jain Education Intel For Private & Personal use only Ho w.jainelibrary.org Page #231 -------------------------------------------------------------------------- ________________ प० १९ मिश्रितपायसवदिषमान् विषयान्निषेवते कोऽत्र । अशुची नशुचिसमुत्थान् स्वस्मिन् पावित्र्यमजिलापी ( काङ्क्षन् )||१६|| पितरौ - पूर्व जपरम्परागत वित्तमिदं देहि मुझ जोः स्वैरम् । पश्चाघार्थकसमये प्रतिपद्यस्व व्रतं न ॥ 99 ॥ कुमारः - विनवे कः प्रतिबन्धस्तस्करस लिलानलप्रलयजाजि । यस्मादिरोधजाजः सुहृदोऽपि जवेयुरिह विश्वे ॥ १८ ॥ पितरौ - यद्बलतरोरा खिङ्गनमिह सुदुष्करं पुंसाम् । तत्सुखोचितानां जवादृशानां व्रताचरणम् ॥ १७ ॥ कुमारः – ये कातरा नराः स्युस्तेषामिह पुष्करं समग्रमपि । धीरात्मनां तु पुंसामसाध्यमिह किमपि खलु नास्ति ॥ ८० ॥ व्रतनिश्चयमवगत्य क्षमाधिपस्तमनिषिच्य दिनमेकम् । राज्ये महाग्रही त्यात्मज मित्यूचे मधुरवाचा ॥ ८१ ॥ किं दद्मस्तुभ्यमहो तदनु कुमारस्तमेवमाचख्यौ । देहि रजोहरणमथो पतग्रहं नापरोऽस्त्यर्थः ॥ ०२ ॥ इयमपि लक्षद्वितयी दानादानाय्य मेदिनी मघवा । यदस्मै लक्षं समर्प्य पुनराह्वयद्दिवाकीर्तिम् ॥ ८३ ॥ चतुरङ्गुलीं (लान् ) विमुक्त्वा ( च्य तु ) केशानपसारयेत्यजाषत तम् । तेनापि तथा विदिते प्रसार्य पटमग्रही देवी ॥ ८४ ॥ संस्नाप्य चार्चयित्वा पवित्रखाश्वखेन तान् बद्धा । आर एकरएकान्तर्गन्धव्यैर्निचिदेष ॥ ८५ ॥ नूयोऽपि काञ्चनमयैः कलशैर तिशीतलैः सलिलपूरैः । स्नानं च कारयित्वा विलिप्य हरिचन्दनैर्देहम् ॥ ८६ ॥ परिधाप्य वस्त्रयुगल कनकमयैर्भूषणैर्विनूप्य नृशम् । निजकारितशिबिकायामारोप्य महीपतिः स्वसुतम् ॥ 09 ॥ पूर्वाभिमुखस्थापितपीठे विनिवेश्य शक्रवदुचिरम् । श्रात्मानममन्यत स कृतार्थमुत्तमसुताचरणात् ॥ ८८ ॥ धर्मध्वजादि खात्वा दक्षिणनप्रासने कुमाराम्बा । निषसाद सादविधुरा धात्री वामस्थपीठाग्रे १ विषादविद्दला.. 217 ***%%%%%%% 4964,9 Page #232 -------------------------------------------------------------------------- ________________ ऊ उपदेश समतिका. WIn एका तरुणी निदधौ कुमारशी स्फुरत्मानं उत्रम् । तत्पार्धयोः सुरूपेचामरहस्ते स्थिते नायौँ॥०॥ पूर्वस्यां व्यजनकरा हुतनुगङ्गारपाणयश्चास्थुः । स्वर्वनिता श्व वनिताः स्व (सु) रूपलावण्यगुणमहिताः॥१॥ समरूपयोबनानां समानचिवेषाम्बरधनानाम् । उदिप्ताऽथो शिबिका राजसुतानां सहस्रेण ॥ ए॥ पुरतोऽष्टमङ्गखानि प्रतस्थिर मङ्गखैकहेतूनि । प्रत्येकं चाष्टशतं चचाख रथतुरगगजसत्कम् ॥ ए३ ॥ श्रसियष्टिध्वजकुन्तप्रहरणरधारिणः प्रनतनराः । जयजयरवमुखरमुखास्तदनु पथि प्रस्थिताः प्रचुराः॥४॥ कल्पद्धरिव प्रथयन्नर्थजरं प्रार्थनापरनरेन्यः।ददिएकरेण नृणामाखिमाखा: प्रतीक्षाए ॥ महिलाजिराखीजिः परस्परं दर्यमानरूपकसः। प्रोत्फुरखोचनजनैर्निरी१ (क्ष्य) माणः प्रसन्नास्यः॥६॥ संप्रार्यमानसङ्गः सहृदयहृदयैः परिस्फुरन प्रीत्या । संस्तूयमानमहिमा हिमांशुरिव सुचतुरचकोरैः॥ए ॥ संपाप पापहरणं शरणं संसारजीतजन्तूनाम् । विश्वश्रीजरशरणं कुमारराजः समवसरणम् ॥ए॥ हपथमुपागते श्रीवीरे तरसाऽवतीर्य शिबिकातः । कृत्वा प्रदक्षिणात्रयमेष ववन्दे मुदा नाथम् ॥ एए॥ प्रणिपत्य प्रजु- * मेवं विज्ञपयामासतुस्ततः पितरौ । एकोऽयमस्मदात्मज श्ष्टः सच जातनीवतः॥१०॥ युष्मचरणोपान्ते प्रव्रज्यामीहते वयं तुन्यम् । दन्नः सचित्तनिक्षामक्षामधियाऽध गृहन्तु ॥१०१॥ प्रणाऽनाणि न कार्यः प्रतिबन्धस्तदनु जघनन्दिरयो। गत्वेशानदिशं स्वयममुचपुरानरणजारम् ॥१०॥ केशकलापमलुञ्चनिष्ठुरतरपञ्चमुष्टिनिरनिष्टम् । दुष्कर्मजाखमिव स प्रसन्नीर्देव्यत्ति पटस् ॥ १०३ ॥ ईसविचित्रं नेत्राश्रुवारिधाराप्रवर्षिणी धनवत् । जगृहे साऽऽरणाखीमा१सेन विचित्र चित्रवन्तं पटमित्यत्रान्वयः पटे हंसचित्रमरीत्या 218 %E-SE- % A5 For Private & Personal use only Page #233 -------------------------------------------------------------------------- ________________ खीनमना जिनाज्ञायाम् ॥ १०४॥ यस्मिन वत्सक यतितव्यं मा कृयाः प्रमादरम् । जननीत्युदीये तनयं प्रति सम निजं जगाम ततः॥१०५॥ाह कुमारः स्वामिष जवो नन दवोपमाधारी। यत्रानेके सत्त्वा मुखाग्रिनरेश दान्ते ॥ १०६ ॥ तपशमाय घनाघनसर्वोत्कृष्टोरुवृष्टिसृष्टिसमाम्। देहि प्रसद्य दीक्षामीार्तिविषादतापहराम् ॥ १७ ॥ तदनु स्वमुखेन विजुत्वाऽस्मै सुब्रतानि रक्षानिशनशिष्टिमित्यनापत प्रवर्तितव्यं यतनयैव ॥ १०॥ स्थाने याने पानेऽशने तथा समुपवेशने शयने । वचने विहाररचने प्राणिपरित्राणकृतव जोः॥१०॥ तव गीस्तथेति नेतः प्रपद्यमानः स जननन्दिमुनिःअध्ययनार्थ स्थविरोपान्तेऽय स्थापयांचवे ॥ ११॥ विधिवत्कृतोरुतपसा व्रतपाखनतत्परेण नवमुनिना। एकादशाजपपीता स्तोकेनानेहसाऽनेन ॥ १११॥ सुचिरं प्रपाख्य संयममन्ते संखिख्य मासमेकमसौ । श्राखोचितसर्वेनाः सौधर्ममवाप सुरखोकम् ॥ ११॥ तत्रोपजुज्य लोगानवियोगानायुषः ये च्युत्वा । प्राप्योत्तमकुखजन्म प्रपाट्य धर्म गृहस्थानाम् ॥ ११३ ॥ प्रान्ते प्रपद्य दीक्षां जावी देवः सनत्कुमारेऽसौ । एवं ब्रह्मणि शुक्रानतनामन्यारणे चापि॥११॥ तत्सा (स्मा) सर्वार्थाख्ये चतुर्दशस्वेषु जन्मसु सुरेषु। विषयसुखान्यनुजूत्वा (य च) ततो विदेहे नरो भूत्वा ॥११॥ प्रतिपद्य प्रव्रज्यामज्यायःस्थानवर्जनोद्युकाम् । प्रक्षिप्तसर्वकर्मा केवखमासाद्य वरबोधम् ॥ ११६॥ प्राप्स्यत्यक्ष्यमोक्षान|न्तमुख ज्ञानदर्शनसहायः । ज्योतिर्मयतामयते यत्रात्माऽसौ प्रदीप इव ॥११७॥ श्रीजघनन्दिचरितं जरितं गुणोधरा१ ममवता.. 219 For Private & Personal use only Page #234 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका पुटकैः पटवो मनुष्याः । सत्पात्रदानविधये निधये शुजाना, नित्योधताः सुविदितार्थजरा जवन्तु ॥ ११॥ ॥इति सुपात्रदानोपरि श्रीजनन्दिचरितं श्रीविपाकश्रुताख्यातं समाप्तम् ।। अथ सर्वकषायपरिजिहीर्षयोपदेशकाव्यमुपदयतेकोहाश्या सोलस जे कसाया, पञ्चकरूवा नणु ते पिसाया। बलंति ते लोयमिमं समग्गं, उवं समप्पंति तहा उदग्गं ॥ ३० ॥ व्याख्या-क्रोध श्रादिर्येषां ते क्रोधादिकाः । षट् च दश च पोमश ये कषायाः प्रसिद्धरूपाः । कषायेषु क्रोध एव मुख्यस्तदनुवर्ती मानश्च, प्योरेतयोरविनानावः, यत्र क्रोधस्तत्र मानेनावश्यं नाव्यम् । यत्र च माया तत्र खोजा, एतयोभारपि एकाश्रयित्वं, यः पुमान् मायावान् सोऽवश्य खोजानिजूत एव, यः कश्चिन्निर्मायः स निर्बोज एव । ते च कषायाः। क्रोधमानमायालोजरूपाश्चत्वारः प्रत्येकं संज्वलनप्रत्याख्यानाप्रत्याख्यानानन्तानुबन्धिजेदेन पोमश बोधव्याः। सं ईषत् ज्वषयन्ति चारित्रिणमपीति संज्वलनाः। प्रत्याख्यानावरणाः सर्वविरतिनिषेधकाः। न विद्यते प्रत्याख्यानं देशसर्वविर-18 शातिरूपं येषु तेऽप्रत्याख्यानाः । अनन्तं जवमनुवनन्तीति अनन्तानुबन्धिनः । यद्यपि चैषां शेषकषायोदयरहितानामुदयो । नास्ति तथाप्यवश्यमनन्तसंसारमूलकारणमिथ्यात्वोदयापकत्वादेषामेवानन्तानुवन्धित्वव्यपदेशः । ययुक्तं-"जाजीववरिसचचमासपरकगा निरयतिरिनरा श्रमरा । सम्माणुसबविरईश्वहस्कायचरितधायकरा ॥१॥"व्याख्या-यावजीव (a) वर्षादीन गवन्तीति मप्रत्ययः । व्यवहारत इत्युक्तं, अन्यथा बाहुबड्यादीनां पदादिपरतोऽपि संज्वखनाद्यवस्थितिः * 220 P Jan Education inte aw.jainelibrary.org Page #235 -------------------------------------------------------------------------- ________________ ॐॐॐॐॐॐॐॐ श्रूयते । अन्येषां संयतादीनां चानन्तानुबन्ध्यादीनामुदयस्य श्रवणात् अन्तर्मुहूर्तादिक कालं यावत् । कारणे कार्योपचारात कषाया अनन्तानुबन्ध्यादयोऽपि नरकादिदाः । इदमपि व्यवहाराश्रितमेव, अन्यथा ह्यनन्तानुबन्ध्युदयवतामपि मिथ्यादृशां केषांचिपरितनप्रैवेयकेषूत्पत्तिः श्रूयते । प्रत्याख्यानावरणोदयवतां देशविरतानां देवगतिः। श्रप्रत्याख्यानोदयवतां च सम्यग्दृष्टिदेवानां च मनुष्यगतिः। श्रथ एन्यः पोमशनेदेन्यः चतुःषष्टिनेदा श्रप्युनाविताः संजवन्ति । यथा संज्वलनः संज्वलनक्रोधः, संज्वलनः प्रत्याख्यानक्रोधः, संज्वखनोऽप्रत्याख्यानक्रोधः, संज्वखनोऽनन्तानुबन्धिक्रोधः। एवं प्रत्याख्यानाप्रत्याख्यानानन्तानुवन्धिक्रोधाः प्रत्येकं चतुर्वेदाः कृताः पोमशनेदजाजः स्युः । एवं मानमायाखोना अपि प्रत्येकं पोमशषोमशनेदाः स्युः । सर्वे मिलिताः चतुःषष्टिनवन्ति । यद्येषां चतुःषष्टिनेदत्वं न स्यात्तर्हि श्रीकृष्णश्रेणिकसत्यक्यादयः दायिकसम्यक्त्वधारिणोऽपि कथं नरकगतिनाजः स्युः । परं तत्र संज्वलनानन्तानुबन्ध्युदय एव कारणमिति तत्त्वं । “पच्चरकेति" प्रत्यक्षरूपा दृश्यरूपाः । ननु निश्चितं । ते कषायाः पिशाचा एव मन्तव्याः। तेषां कर्तव्यमाह-उखयन्ति ते कषाया लोकं श्मं प्रत्यदोपखदयमाणं समस्तं । तथा दु:खं शारीरमानसादिक समर्पयन्त्युदग्रं महाविषमिति गाथार्थः ॥ ३०॥ ये च कषायपिशाचैर्न लितास्त एव धीराः प्रख्याप्यन्ते न वितरे। तऽपरिश्रीदमदन्तराजर्षिसन्धिमाहजूनामिपिनासत्यति पसत्य, तिलहवम जिहिं जण वसइ सुत्थ । श्रजाई (३) ववहारि य लोय शत्था, न दु दीस जिहि पुरवत्थसत्य ॥१॥चिंतित्तु चित्ति अविसम अत्य, करयखि कखंतवरवनसत्य । सुसिखोयजुत्तिकारणि पसत्य, 221 Main Education Intemalla For Private & Personal use only Page #236 -------------------------------------------------------------------------- ________________ उपदेश॥ १११ ॥ जिहिं पंमियसम न सुहरुसत्व ॥ २ ॥ जिएड्रक (हि) यकंचणकं तिमीस, कलसुखजोइहिं रयणिदीस । अंतर न मुखिक‍ जगिहिं वीसु तं नयर थि इ इत्थिसीस (सु) ॥ ३ ॥ कुंडाल मंजुलस बल देत, दुत्थियदी षड्घणदापदिंत ।। अमरिंदतुलनवरूवकंत, दवदंत तत्थ वसुमईकंत ॥ ४ ॥ जेणुधरनु (नू) यबलसाहसेण, समरंगणि जित्तियवेरिसेण । हिम किरणरुप्पसेलुले, भूमंगल धवलिय नियजसे ॥ ५ ॥ सो जरासिंधु परिवासुदेव, संसेवण कतिहि मणुश्रदेव । दवदंत रायगिहपुरिहि पत्त, बहुमन्निय तेवि सिन्नजुत्त ॥ ६ ॥ इत्यंतरि हत्थिषपुरवराज, निग्गश्चियविण नाहिए ब( ब ) राज । तसु देसुक्षूरिय पंरुवेदि, पंचदिं मंगियबलतंकवें ॥ ७ ॥ तं वइश्वरमाइन्निय जवे, दवद॑मिवा चिरेण । हत्यिणपुर वेढिय नियबखेण, जह नहयस सयलुवि वदले ॥ ८ ॥ जाणावर पंरुव चरमुहेण, निवसंत देस श्रम्हद देण । उषासिय तासि न हु बले, तुम्देहिं किंतु निवइ बसेष ॥ ए ॥ न डु एस वीरखोया मग्ग, जं किकाइ बल काउरिसजुग्ग । तुम्हे उत्तमवंसुप्रवाय, तत्थवि पुण पंच य पंरुवाय ॥ १० ॥ जइ र परक्कम कोवि तुम्ह, निग्गलिय दुग्गवराज श्रम्ह । संमुह श्रावेविण जुन खेडू, परिणीयचक्कसिरि पाय देहु ॥ ११ ॥ श्रवि न किंचि गयमत्थि तुम्ह, नुयकंडू खिकन रहिहिं अम्ह । श्य दूावयणि ते तकिया य, दुग्गंतरि संग्यि लकिया य ॥ १२ ॥ जह मूसग मारियजए, चिति बिसंतरि विग्गहेण । तद् अप्पा रकिय पंरुवेहिं, हत्यिणपुरग्गि निलुक्कएहिं ॥१३॥ तिहिं दुग्गरोह बहुदिा करे वि, बाहिरनियनर बंदिहिं धरेवि । दवदंतराज नियाणि पत्त, नयमग्गि र पाखइ पवित्त ॥ १४ ॥ श्राद कश्व दिवसंतिरिहिं तत्थ, सिरिनेमिनाड्गबहर पसत्य । सिरिधम्मघो ससूरिंद चंद, जिव दरिसिय धम्मि 221 सप्ततिका. ॥ १११ ॥ w.jainelibrary.org Page #237 -------------------------------------------------------------------------- ________________ C+%A4% यकुमुयविंद ॥ १५॥ तत्यागयमुणिगणमदुथरेहिं, अरविंद जेम सेविय सुरेहिं । बबंदणकवि समेइ राठ, पणमइ बहुजत्तिहि सूरिपाउँ ॥ १६॥ तद्देसणरंजियमाणसेण, सेवियवेरग्गरसायणेण । धणधन्नरजमुनियमसेस, विसयाश्सुक घर कण एस ॥ १७॥ पमिवजा संजममायरेण, परियणसयपाइन गणिय तेण । श्रह सुत्तवत्यसिरकं बहेवि, गुरुवाण मतम सीसिहि गहेवि ॥ १७॥ गीयत्थगुणिहिं श्रग्गंजणीय, सुरमाणवदाणवपुजाणीय । एकबउ स मुणि कर विहार, श्रकारसहससीखंग धार ॥ १५॥ दवदंतरायरिसि गयपुरंमि, समुवागय पंवपुरवणम्मि । किरि मुत्तिमंत जगिधम्म एह, वेरग्गरंग श्रश्चंग देह ॥२०॥ सो पुरसुवारि ठिय काउसग्गि, अरकोहिय सुरनरखयरवग्गि । मेरुव निप्पकंपंगुवंग, अक्कोहमाण परिचत्तसंग ॥२१॥(घात) रयवामीककिहिं परियणसनिहिं, दिल पंचहिं पंगविहिं । सो मुणिवरतरकण दे पश्कण वंदिय नत्तिपरवसिहि ॥ २२॥ कयपुन्न धन्न मुनिवर महंत, दवदंत रायरिसि विजयवंत । एयस्स नमसणदंसपेण, दूरेण धरिय नास खणेण ॥ २३ ॥ निस्संगसिरोमणि समयसीह, मुणिमनि श्मस्स ल पढमसीह । तिण| जेम जेण परिचत्त रजधणपरियणसुंदररूवनका ॥४॥ पंचहिं पंझवि किय परमन्नत्ति, श्य कन्नि सुणतुवि अप्पकित्ति। नहु वाण चित्तहमति माण, श्क काय नियमणि सुक्ककाण ॥ २५॥ चलिएसु तेसु श्य मुणि युणितु, जोहण श्वंतर पतु । पमिमध्यि दिन्छ तेण साहु, तमुवरि थरुच्छ सो असाहु ॥२६॥ एएण श्रम्ह अश्वजस दिश, गढरोह करिय जयसिरीय खिच । श्य पुबवेर संजरिय चित्ति, सो बीजपूरि तामेइ कत्ति ॥२७॥ तं दछु तस्स परियण श्रसेस, उप्पन्नतिवश्चमरिसविसेस । पाहायखमिथाइइ साहु, सुहनावि सइइ सो निरवराहु ॥ २० ॥रश्वामियचखियजुहि 223 AA%*** Page #238 -------------------------------------------------------------------------- ________________ सप्ततिका उपदेश॥११॥ ॐॐॐॐॐॐॐ खेण, मुणिरायमविधिय पत्रिवेण । बहुपत्थर पिरिकय परियको य, श्रह पुल्लिय तेण व अप्पयो य॥ए। सो कत्य साहु जो इत्य हुँत, जियरागदोस मुणिगणमहंत । तेणवि उजोहण तषिय वत्त, वनारिय सुषिय सो पुरक पत्त ॥ ३०॥ रिहिं अवसारिय उवल तेण, श्रासासिय मुणि सह परियषण । तसु देह सजा काऊण राय, खामीय संपत्तल गेह- नाय ॥३१॥ दवदंतरायरिसि सुचित्त, श्य नावण नावसुप्पवित्त । खणनंगुर देह श्रसार एह, मखमुत्तपरीसहतपर गेह ॥३॥ जश्त्य सहिजार किंपिक, सिवसुह पाविजार तेण च । न हु कोइ मित्त मह सत्तु तेम, फरुसरकर हउँ (उ) वागरउँ (उ) केम ॥ ३३ ॥ श्रवराहपरेसुवि पोरवेसु, नहु रोस वहउँ (1)जीवियहरेसु । उवयारिसु गुणसंथवपरेसु, समचित्तवित्ति तह पंवेसु ॥ ३४ ॥ कश्यावि जुहिच्खिजूमिपालु, सेवा समुवागय अकिवालु। मुजोहणममुजाणमणिक,श्य तजाइ रे रे धित छ ॥ ३५ ॥ कुखकमबद्यासण हीणचित्त, तुह जम्मवि जीविय अप्पा वित्त । अवहेलिय किणि कारणि मुणिंद, तई (३) सीयखसोम जइह चंद ॥३६॥ तश्या तर (उ) कत्थवि गया सि, गिजांती न सुणीय गुणहरासि । हस्थिपचर वेडिय नियबखेप, जश्या दवदंतनरेसरेण ॥३७॥ पढम पंचवि अम्हे जिया य, पहा पंचवि नियइंदिया य । तो पंचमहवय धरिय जार, जिप्पिय कुण सकश मुषि उदार ॥३०॥ नमणिका एह जगवंदणिज, पुजाणवि मुणिवर एह पुस । त्वंतरि सह सहत पीक, दवदंतरायरिसि सिरिकिरीमा ॥३॥नियवाटतपन पद्धांत जाणि, चत्तारि कसायह करीय हाणि । मुषि खीणच निचखसुक्काषि, चंचखजिय आणीय इकाणि ॥४०॥पमिवनिय कार्यतरियमेस, पहाखिय कम्भिधप असेस । चारुहिय खवगसेपिं मुषिद, संप 224 KALACESUCXRES ॥११॥ Jain Education Inter For Private & Personal use only Malaw.jainelibrary.org Page #239 -------------------------------------------------------------------------- ________________ त्ति केवलसिरिममंद ॥४१॥ न दुखाइ जसु गुरुतबा बंत, गवंत नामदंसह बता दवदंतरावरिसि संत दंत, सो इचच निबुमणिकंत ॥धशा (घात) इणिपरि दवदंतह परिवं सुखंतह पुनवंत जवीयहनरह। जवपाव पणास मण उझास सासयसुहवंगपरह ॥४३॥ ॥इति श्रीदवदन्तराजर्षिसन्धिः अथ परोपहासकरणमुत्तमानामतीवानुचितं तषियोपदेशमाहपरोपहासं न कहिं पि कुडा, बहुत्तणं जेण जणो सहिडा। परस्स दोसेसु मणं न दिडा, धीमं नरो धम्मधुरं धरिजा ॥३१॥ व्याख्या-परः स्वस्मादन्यस्तस्योपदासः परोपहासःपरदोषोद्घाटनं तं न कुत्रापि समविषमदशायामपि कुर्वीतेति शिष्टाचारः, येन कृतेन जनो खघुत्वं खन्ने। तथा परस्य दोषेषु मनोन दधीत । धीमान्नर एवं कुर्वन् धर्मधुरांधरेदिति काव्यार्थः३१ - एतपरि दृष्टान्तमाहएकदा निर्मदात्माऽगादनगारशिरोमणिः । चित्रकूटमहापुर्ग साक्षात् स्वर्गमिव श्रिया ॥१॥ जिनवजसूरीन्छः शिष्यप्रग्रहनासुरः। विहरन् संहरन् सूर इव मिथ्यात्वपुस्तमः ॥२॥ वसतौ याचितायां तकासिखोकोऽददात्तदा । सो १ श्रीठाणांगे-"चउहि ठाणेहिं हासुप्पत्ति सिया, जहा-पासित्ता भासिता मुणिचा संभरिता । तथाच-"आयारपन्नविधरं, दिद्विवायमहिनगं । वायवक्सलियं नच्चा, न तं उवहसे मुणी ॥ १॥” इत्यपि ज्ञेयं । 225 RARAM ॐॐॐॐ For Private & Personal use only www.ainelibrary.org Page #240 -------------------------------------------------------------------------- ________________ --- *- सपदेश- पहासं चरिमकायाश्चैत्यमत्यन्तऽधियः॥३॥ धर्मकतानधीः सूरिरवात्सीत्तत्र शिष्यकः। राबावेकः समुत्थाय प्रायः । प्रायः केलिप्रियत्वतः॥४॥ रवीचक्षुषोपन्मुच्चखानातिकोपतः। शिशोरुत्पाटयामास नेत्रेऽसौ (स) 5:खितोऽरुदत् ॥५॥ सप्ततिका. ॥११३॥ +गुरुझात्वा समाकृष्य पवद्ध्यानरतः । तामाह चएिकके चएके शिष्यकस्यास्य का गतिः॥६॥ वेगाद् दृग्युगमेतस्य * देहि मुग्धाशयो ह्ययम् । तया दिव्यानुसावेनाकारि ब्याकोशलोचनः॥७॥ ततः साधारणश्राधः श्रधावान् साधुल-16 प्रतधीः । सूरिमानीय शून्यैकवेश्मन्यस्थापयन्मुदा ॥ ॥ स्वौकस्तीरे गुरोः सेवामकृतासौ दिवानिशम् । स प्रायस्तुवि-H * त्तत्वात्सकलैः परिजूयते ॥ ए॥ दिवेलं यात्यसौ सार्थे गुरूणां बहिरन्यदा । अधिकार्यहसमाशस्तद्यं वीक्ष्य वर्मनि ॥१०॥कीहक् सदृग्युगलिका मिलिता मलिनाम्बरा । याहग्गुरुस्तथैवैष यजमानोऽप्यहो जनाः॥ ११॥ ततोऽसौ गुरुणाऽजाणि न श्रियः क्वापि हि स्थिराः। प्रायोऽधिकारिवर्गस्य सुशीसा महिला इव ॥१॥ त्वदीयहृदयादेष समु. त्तारयिता शिलाम् । न सामान्यजनो ज्ञेयस्त्वया गर्वान्धचक्षुषा ॥ १३ ॥ ततस्तदनुगाः प्रोचुः स्वामिना सह सोन्मदाः। स कीरग्वासरोजावी यत्रास्येदृशवैनवम् ॥ १४ ॥ तस्य लाग्यदशावेशादाचख्युः सूरयोऽन्यदा। जवता क्रियते जछ न किं वाणिज्यमुद्यमात् ॥ १५॥ सहेतुकैवोक्तिरियमित्यवेत्य चतुष्पथे। यावजगाम स श्रावस्तावत्सूरिवरा जगुः॥१६॥ यदध प्रासुकं वस्तु खच्यते तत्खलु त्वया । ग्राह्यमार्य विचार्य नो किश्चिञ्चित्तेऽपमूहयकम् ॥ १७॥ श्रीपथान्तर्गतो | यावदेष क्षेषकरो नृणाम् । तावदाजाषितः शौटकशाखिकैरिव साखकः ॥ १०॥ उपहासपरैरेवमेहि वस्तु गृहाण जोः ॥११३॥ तेनावादि न हि अन्यौ देयमास्ते धनं मम ॥ १९॥ उमारकेण चेत् किश्चिमन्यते तहिं गृह्यते । तैराख्यातमहो खादि | 226 4.4.4kkkkk * * % A4-% Jain Educatonin Page #241 -------------------------------------------------------------------------- ________________ A%AC% मदनस्तम्जकानिमान् ॥३०॥धन विक्रीय विक्रीय दास्येऽहं साम्प्रतं न हितैः प्रपन्ने समुत्पाव्यानिनाय स निजी. कसि ॥ १॥ ततो गुरव श्राचख्युर्दकत्वेनैतकं प्रति । एते संशोध्य संशोध्य विक्रेतव्या न चान्यथा ॥ ॥ यावत्रज्ज्वार्जवोपेतौ दम्पती नेत्तुमास्थितौ । तावन्मध्यातिनिर्जग्मुस्तपनीयमयाः कुशाः॥१३ ॥ हृष्टस्तुष्टस्ततः श्रेष्ठी संगोप्यैतान् गृहान्तरे । शनैः शनैः सुविक्रीय ददौ तद्देयमादरात् ॥२४॥ ईश्वरत्वं क्रमेणापाकारि तादृग्गृहाङ्गणम् । चुकोपा-14 धिकृतस्योपर्युवींशस्तु कदापि हि ॥ २५॥ चतुष्पथान्तः सोऽपाति मूर्तिमत्पातकरिव । नूपादिष्टैन्टैऽष्टैर्खन्यभन्यकृतेऽन्यदा ॥ १६॥ वक्षस्यदायि च शिखाऽत्रान्तरे दु:खिनाऽमुना । श्रेष्ठी साधारणो दृष्टः स्पष्टमाचष्ट तं प्रति ॥२७॥ श्रहो निजगुरोर्वाक्यं पालय त्वं महामते । गुर्वादिष्टा निकृष्टा मे सा वेला समुपस्थिता ॥ २०॥श्रतस्तेन दराण तहे-11 यव्यसञ्चयम् । विधाय मूर्धनि स्वीये व्यमोचि नृपसंकटात् ॥ २९॥ यथाऽनेनोपहासस्यात्रैव राजाधिकारिणा । फलं खधं तथाऽम्योऽपि शुढे हास्यवशंवदः ॥३॥तस्मात्रैवोत्तमेनात्रोपहस्यः कोऽपिसघिया। सधनो निर्धनो वापि स्वगौरवजरार्थिना ॥३१॥ ॥इति साधारण श्रेहिष्टान्तः।। "परस्स दोसेसुत्ति” परस्य दोषाः सन्तोऽपि नोन्नाव्याः । एतऽपरि श्राधात्मजदृष्टान्तमाहपुरे पोतनपूर्नानि धान्निधान्यधनश्रियाम् । वसन्ति सप्त तरुणाः करुणारिक्तचेतसः॥१॥ एकः श्रावकपुत्रोऽस्ति तन्मित्रं मितजापकः । परदोषविरक्तात्मा तत्र शत्रुसुहृत्समः ॥॥ वने जग्मुर्धनाढ्यास्तेऽन्यदा खोकैः समं मधौ । अदे % % 227 For Private & Personal use only Page #242 -------------------------------------------------------------------------- ________________ उपदेश॥११४॥ त्रिषुस्ते दासीजिः सार्धं मधु पपुस्तथा ॥ ३ ॥ घनस्यार्धे व्यतिक्रान्ते तेषामेवं प्रकुर्वताम् । सश्रायैरपराह्णे तैर्दृष्टैका गणि कोत्तमा ॥ ४ ॥ पुष्पमञ्जर्युदाराङ्गस्वर्णाभरणजारिणी । नगरान्तर्गतं नैतैः पापैरिति विचिन्तितम् ॥ ५ ॥ व्यापाद्यैनां ग्रहीष्यामः समग्राजरणोच्चयम् । मिथश्चाखोचितं धूर्त्तेर्मूर्त्तेः पापकखापकैः ॥ ६ ॥ तयापादनधी प्रस्तान् श्रायस्तान् प्रत्य| बेधयत् । ततो जीवन्त्यसौ मुक्ता श्रावकोऽपि निवारितः ॥ ७ ॥ त्वया न हि प्रकाश्यं जो दुश्चरित्रमिदं पुरे । स्वयं प्रविष्टाः पापिष्ठाः पुरे सस्वर्णभूषणाः ॥ ८ ॥ कस्यापि हट्टे विक्रीयागृह्णन् धनसमुच्चयम् । सा मद्यपानविवशा नाज्ञासीन्मोपकान्नरान् ॥ ए ॥ हा प्रमादो जवेऽत्रापि परत्रापि च हानिदः । इतः क्षितीशत्रुत्यैः सा निन्ये सद्म वनान्तरात् ॥ १० ॥ उक्ता कथमिहास्थास्त्वं सोचे किश्चित्प्रमादतः । प्रातः क्षषे नृपस्यैतदुक्तमारक्षकैर्नरैः ॥ ११ ॥ स्वामिन् वारवधूः कैश्चिन्मुषिता ॐःखिता कृता । पटहो वादयामासे नृपेण नगरान्तरे ॥ १२ ॥ वेश्यालङ्कृतयः स्फारहारकुश्मखमुख्यकाः । दृष्टाः श्रुता वा केनापि गेहे इट्टेऽथ कानने ॥ १३ ॥ नोक्ताश्चेत्तषधो जावी चौरवत्सर्वदमनात् । एवमाकर्ण्य ते पापाः शङ्कि ता हृद्य चिन्तयन् ॥ १४ ॥ किमस्मा जिरथो कार्य श्रायेनोकं भविष्यति । येन केनाप्युपायेन जीवं रक्षामहे निजम् ॥ १५ ॥ निश्चित्येत्यस्पृशन् गत्वा पटहं कपटप्रियाः । भूपेनाहूय ते पृष्टा इति चूपं व्यजिज्ञपन् ॥ १६ ॥ वयं सखायः सप्तेशा (श) सुहृदा वणिजा सह । उद्यानान्तर्गता श्रासन् वेश्याजिः श्री मितुं मुदा ॥ १७ ॥ यावत्तत्रागता नूयोऽपराह्ने मिखिता हि षट् । मिमिले सप्तमो नैव विमोह्यास्मान् गतोऽग्रतः ॥ १८ ॥ ततश्चिन्तितमस्माभिः किमुत्ताखः प्रयात्यसौ । गम्भीरवणिजोऽट्टेगात्तावदेष रयाद्वजन् ॥ १९९॥ अस्माभिर्दूरतो दृष्टं वेश्याचरणमएकखम् । विक्रीणनच मुंचन्वा प्रभूतघनखोजतः ॥२०॥ Jain Education Interes 228 सप्ततिका. ॥ ११४ ॥ Page #243 -------------------------------------------------------------------------- ________________ वञ्चिताः स्मो वयं तेन कुमित्रेणातिदम्लिना । हेतुना तेन तेऽस्माजिरुक्तमास्तेऽव रोचते ॥१॥ तथा कार्यमधीशोऽवग्यूयं तु लुटिता अहो । इत्युक्त्वा नूपतिं नत्वा निर्ययुस्ते उराशयाः ॥२२॥ पश्यनिपपुरुषैदृष्टस्तन्मित्रमास्तिकः । द्यूतकारापणानिन्ये दोणिनुक्पार्श्वमञ्जसा ॥ २३॥ पृष्टो नृपतिमाहीन्नतजानाम्यहं प्रनो । जानन्नप्येष नो वक्ति परदोषमदोषधीः॥ २४॥ शिष्टानामेष आचारः प्रोच्यते नान्यदूषणम् । पुष्टास्त्वसन्तमाख्यान्ति परदोषमन्नीरुकाः॥२५॥ भूपतिः कुपितःप्रोचे इन्तव्योऽयं हि मायिकः । शूलिकाग्रे समारोप्यो दुष्कर्मफलमभुते ॥२६॥श्रावकः प्राप्तसंवेगस्ततश्चिन्तितवानिदम् । अहो संसारवरस्थमीटक्कर्माययौ मम ॥२७॥ कृतमन्येन मुष्कर्म जुतेऽन्यः समुपस्थितम् । कस्योपरिष्टाद्रुष्यामि तुष्यामि च विसंशयम् ॥ २७॥ नैवात्मीयमुखेनाद्य परदोषानहं ब्रुवे । कुसाङ्गत्यफलं ह्येतन्ममोदयमुपागतम् ॥२॥ तावन्नटर्वेष्टयित्वा नीतोऽसौ वध्यनूमिकाम् । गुरुवन्मदिकावृन्दैः पौरखोकैः परिवृतः ॥३०॥ ततोऽसौर चिन्तयांचके वक्रेऽस्मिन् समुपागते । कष्टादमुष्मान्मुक्तश्चेत्तदाऽहं स्यां महाव्रती ॥३१ ।। एवं विचिन्तयन्नेष ढौकितः४ शूलिकान्तिकम् । मातङ्गस्तावदाचष्टे रे स्मरानीष्टदैवतम् ॥ ३२ ॥ अवाचि श्रावकेणाथ जो जोः शासनदेवताः । साधर्मिकसुखासक्ताः शृण्वन्त्वेकं वचो मम ॥ ३३ ॥ सुष्कर्मणोऽस्य कर्ताऽहं यद्यस्या (स्म्य) शुजदायिनः । तदा यूयं विजानीध्वमहर्मोपकारिकाः॥ ३४ ॥ इत्युदीर्य स्वयं शूलामारुरोहैष साहसी । नमस्कारं स्मरश्चित्ते परखोकपराड्मुखः ॥३५॥" तावत्सिंहासनं जज्ञे शूलास्थाने महत्तमम् । चकासामास तत्रैष ब्योमान इव चन्जमाः॥३६ ॥ सुरैर्जयजयारावश्चक्र १ अन्यजनचिन्तामुक्तः. 229 Jain Education Ww.jainelibrary.org Page #244 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका । ॥११५॥ तशुणरञ्जितैः । नूपः सन्मुखमेत्यैनं निन्ये गाढोत्सवैः पुरम् ॥३७॥ गजेन्त्रस्कन्धमारोप्य प्राप्य स्वगृहमादरात् । उकूखैः स्वर्णवस्त्राद्यैः सत्कृत्य गृहमानयत् ॥ ३० ॥ यथा श्रावकपुत्रेण न हि दोषा बजापिरे । तथाऽन्यैरपि धन्यैनों कार्य दोषप्रकाशनम् ॥ ३॥ ॥ इति परदोषाप्रकटनोपरि श्रामपुत्रकथा ॥ अथ दशविधं विनयं प्रकटयन्नाहजिर्णिदसिकारियचेश्याणं, संघस्स धम्मस्स तहा गुरूणं । सुयस्सुवप्नायसुदंसणेसु, दसण्हमेसि विणयं करेसु ॥ ३ ॥ व्याख्या-जिनाः सामान्यकेवलिनस्तेषामित्रा जिनेन्जाः, तथा कर्मदयं कृत्वा ये सिधिमुपयातास्ते सिद्धाः पञ्चदशधा, थार्या श्राचार्याः पञ्चधाचारे साधव इति, चेतःसमाधिजनकानि चैत्यानि जिनप्रतिमाः, जिनेन्जाश्च सिधाश्चाचायांश्च चैत्यानि चेति धन्यस्तेषां । संघः साधुसाध्वीश्राघश्राधिकारूपश्चतुर्नेदस्तस्य । मुर्गतिप्रसृतान् जीवान् धारयतीति धर्मस्तस्य । (तथा) गृणन्ति धर्माध्वानमिति गुरवो धर्मोपदेष्टारस्तेषां । श्रूयते श्रुतिच्यामिति श्रुतं बादशाङ्गीरूपं तस्य । उप समीपे समेत्याधीयते येषां ते उपाध्याया कादशाङ्गीपाउकाः, तथा शोजनं दर्शनं सुदर्शनं सम्यक्त्वं औपशमिकक्षयोपशमादिरूपं, उपाध्यायाश्च सद्दर्शनानि चेति न्यस्तेषु इति सम्बन्धः । एतेषु पूर्वोद्दिष्टेषु सर्वेष्वहो जव्य विनयं कुरु* साधयन्ति सिद्धिसाधकान् योगानिति सापवस्तेषां. 230 Jain Educatone Page #245 -------------------------------------------------------------------------- ________________ ध्व, एतेषु कृतविनयः पुमान् सम्यक्त्वशुद्धिमाघत्ते, यतो हेतोर्विनय एव धर्ममूलमुपन्यस्तस्तीर्थेशैः । इहाईन्मते दशैवामी विनयार्द्धाः, नापरे । एतद्विनयनाजः स्वः सिद्धिपुर्वैश्वर्यजोक्तारः संपत्स्यन्ते । अत्रापि स्वाम्यमात्यमातृपितृन किपरा नरा यदि न विषीदन्ति तदाऽर्हदादि विनयवतां सतां छात्र परत्राप्युत्तमपदव्येव निःसन्देहं नवित्रीति (काव्यार्थः) गायार्थः ॥ ३२॥ दशविनयोपरि श्री भुवनतिलकज्ञातमातन्यते, तद्यथा यत्रानेके कुसुमालीढज्रमरास्तरूत्कराः प्रबनुः । तदिहास्ते कुसुमपुरं कुसुममिवोद्यद्यशः सुरनि ॥ १ ॥ दीनजननिवहधनदो धनदो वसुधाधवो नवोत्साहः । राज्यं तत्र प्राज्यं जुङ्क्ते स्वःपतिरिव स्वर्गम् ॥२॥ पद्मावतीति तस्य प्रेयस्यानाति जाडतिरेकेण । रत्या जारत्या अपि जयिनी प्रतिज्ञासमृद्ध्या या ॥ ३ ॥ अजनि तयोस्तनुजन्मा जन्मावधिदानपुण्य नैपुण्यात् । जुवनोपकारकर्ता धर्ता विनयस्य च नयस्य ॥ ४ ॥ भुवनतिखकानिधानः प्रधान विज्ञान विस्फुरज्ज्ञानः । येन तिलकायितं खलु विपुले नुवनाङ्गनाजाले ॥ ५ ॥ विद्यानामेकपदं जज्ञेऽसौ शैशवेऽप्युपाध्यायात् । श्रध्ययनैरश्रान्तं सर इव जलदालालीनाम् ॥ ६ ॥ विनयाधिक्यादिद्या तस्याशोनिष्ट सर्ववैशिष्ट्यात् । विद्युल्लतेव जलदान्युदयादानन्दसंजननात् ॥9॥ अन्यस्मिन्नथ दिवसे दिवसेश्वरवन्महाप्रतापनिधौ । नर्तर्यासीने सदसि जनामात्यसंपूर्णे ॥ ८ ॥ द्वाःस्थः समेत्य नत्वा विज्ञपयामास वासवं पृथ्व्याः । स्वामिन्नलस्थलपूर्महीपतेरमरचन्द्रस्य ॥ ए ॥ श्रास्ते प्रधानपुरुषः स्थितः प्रतोध्याममन्दमोदमनाः । तस्यादेशः कः खलु समर्प्यते प्राह भूमीन्द्रः ॥ १० ॥ तूर्णं प्रवेश्य मध्ये मदन्तिकं प्रापय प्रसन्नोऽहम् । तेनापि समानिन्ये नत्वाऽऽसीनोऽथ नृपमाह ॥ ११ ॥ हे नेतरमरचन्धः स्वामी नः सादरं गतदरं च । प्रतिपत्तिपूर्वक 231 Page #246 -------------------------------------------------------------------------- ________________ सप्ततिब. उपदेश- ॥११६॥ SAHA मिदं ज्ञापयति प्रति जवन्तमहो ॥ १५ ॥ अस्माकमस्ति पुत्री तारुण्ये नेत्रहर्षजनयित्री । निःप्रतिमरूपसंपक्षिनिर्जिताशे- पखेखयोषा या ॥ १३ ॥ चम्पककलिकायामिव यस्यामश्यामदेहदीधित्याम् । युवजनमनांसि पट्पदकुखानि सम्यग्निखीनानि ॥ १४ ॥ नाम्ना यशोमती सा यशोमती विव्रती सती युवती । त्वन्नन्दनस्य हृदयानन्दकरं सशुणप्रकरम् ॥ १५॥ शुश्राव श्रवणसुधाधारास्फारानुकारधरमेषा । खेचरनारीवृन्दैरुजीतं स्फीतमात्ममुदा ॥ १६॥ तत्पन्नृति सानुरागा तस्मि-14 नजनिष्ट चित्तधार्थेन । कथमपि धरति प्राणान् प्रहता पञ्चेषुणा बाणैः ॥ १७॥ तस्याः पाने नान्ने न परिजने नहीं जने धने न वने । प्रसरति चेतःप्रीतिः किंतु रतिस्तशुणध्याने ॥ १७ ॥ तस्मादस्मघचसा तरसा स्वकुमारमादरात्स्वामिन् ।। संप्रेषय मत्सार्थे नात्रार्थे स्तापिलम्बस्ते ॥ १५॥ तस्या मनोरथः स्यात्फलेग्रहिर्ननु यथा घनर्घः । व्यश्रीक्रियते सजिन ह्यन्यस्यार्थनमवश्यम् ॥२०॥ स्वीकृत्य तपचः क्षितिनेता जेताऽहितावनीशानाम् । सत्कृत्य सत्यमनसा तं स्थाने स्थापयामास ॥२१॥श्राज्ञा राज्ञा दत्ता निहिता निजमस्तके कुमारेण । सश्रीका चूमामणिवद्बहुसौन्दर्यसंजननी ॥२॥ अथ शुजलग्ने सुदिनेऽवनीशसूः परिजनेन सह सचिवैः । चतुरङ्गबलाकखितः प्रस्थितदाँस्तस्थिवान्न पथि ॥ २३ ॥ जुसहितोरुपन्था यावद्धहिराययौ स सिधपुरात् । तावत्सहसा नृपसूरपीपतन्निजरथोत्सङ्गे ॥२॥'तदवस्थमीक्ष्य सर्वस्तत्पतारिकरनरगणः क्षणात्कुमरम् । दुःखजरात्कोलाहलमुखरमुखस्तत्र संजझे ॥ २५॥ श्राजापयन्ति धीसखमुख्याः परमेष किमपि नाख्याति । पाषाणमूर्तिवदलं न वेत्ति हितमहितमपि किश्चित् ॥ १६॥ पाहूय मान्त्रिकवरानुपचारान् नूरि१ मूतमस्तो अथवा व्याषिध्वस्त्रोरुतारचैतन्यः । प्राज्ञैरौर्वाऽपि बातुं कैरपि न शक्येत.॥ २५॥ 232 ॥११६॥ RAS Jain Education Inter ! For Private & Personal use only YMww.jainelibrary.org Page #247 -------------------------------------------------------------------------- ________________ शोऽप्यमी चक्रुः । तस्यासाधोरिव खलु कोऽपि प्रबजूव नैव गुणः॥७॥ क्रियमाणेऽप्युपचारेऽपारे वारेण परिजनस्यास्य । ववृधेऽत्यर्थमनर्थप्रवर्धिनी वेदनकैव ॥ २० ॥ निश्चेष्टं काष्ठमिव प्रकृष्टकष्टोदयेन तं दृष्ट्वा । विखखाप परिधिलोकः सशोकचेतास्तदााप्त्या ॥ श्ए॥ हा सेवककामफलप्रसूतिसुरवृक्ष दक्षशीर्षमणे । हा सेवकरत्ननिधेऽनिधेहि खड्वकवारमहो ॥ ३०॥ यक्ष्ण रक्षसा वा निःकारणवैरिणा घृणात्यागात् । त्वमसि ललितः किमहो महोदधे गुणमणिश्रेण्याः ॥ ३१ ॥ रहितास्त्वया वयं किल न हि स्वकीयास्यदर्शने शक्ताः । कृतहत्या इव शङ्कितचेतोवृत्त्याऽवनीचर्तुः॥३॥ एवं परिदेवनगिरमुदीरयामासुराशु तेऽनुचराः। यावविहगारावस्तरूत्करान् रोदयन्त इव ॥ ३३ ॥ तावधिबुधमधुव्रतरा-14 जीपरिचर्यमाणपदपद्मः। धुर्यः साधुषु समवासरउद्याने शरनानुः ॥ ३४ ॥ अधिरुह्य देवनिर्मितहेमाम्लोजन्म केवखज्ञानी । नव्येन्य उपदिदेश ध्वनिना पीयूषमधुरेण ॥ ३५ ॥ लो जव्याः समवाप्य प्राग्नवपुण्यानुलावतो नृजवम् ।। तत्किमपि कुरुत सुकृतं येनात्यन्तं खन्नत सातम् ॥ ३६॥ श्रथ देशनावसाने सामन्तेष्वग्रणीगुणी सिंहः । श्रायोज्य हस्तकमलं पप्रच स्वहृत्सुगुरुम् ।। ३७ ॥ नुवनतिलकस्य नगवन् नूपकुमारस्य विश्वसारस्य । अत्रायातस्य सतः कथमायातेयती व्यापत् ॥ ३० ॥ सुगुरुरिति माह ततः शुचिदन्तद्युविजासितोष्ठपुटः । जरतेऽस्ति धातकीस्थे नुवनागारं पुरं रुचिरम् ॥ ३५॥ तत्रान्यदा पयोदागमवद्दुष्पापतापसंहता । सगुणः सगणः सूरिजूरियशा श्राजगाम बने ॥४॥ तविष्यवासवाख्यो ददोचितसक्रियापरित्यक्तः। इर्विनयमहाम्नोधावास्ते मग्नः स मीन इव ॥४१॥ अनुशिष्टो दृष्टात्मान्यदा सदाचारधारकैगुरुनिः । साधो विनयपरत्वं जज मात्सर्य त्यज प्राज्यम् ॥४२॥ यत उक्तम्-"विनयफवं 233 Www.jainelibrary.org Page #248 -------------------------------------------------------------------------- ________________ उपदेश ॥११॥ ** शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिविरतिफलं चाश्रवनिरोधः॥४३॥ संवरफलं तपोबलमथ तपसो सप्ततिका. निर्जरा फलं दृष्टम् । तस्माक्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥ ४ ॥ योगनिरोधान्नवसन्ततिदयः सन्ततिक्ष्यान्मोक्षः । तस्मात्कल्याणानां सर्वेषां जाजनं विनयः॥४५॥ मूलाउ खंधप्पनवो मस्स खंधाउ पन्ना समुविन्ति साहा। साहप्पसाहा विरुहन्ति पत्ता तश्रो से पुष्पं च फलं रसो य ॥ ४६॥ एवं धम्मस्स विण मूलं परमो श्र से मुरको। जण कित्तिं सुयं सिग्धं निस्सेस चालिगबई ॥४७॥” इति विनयवाक्सुधाम्बुधिलहरी सिक्कोऽपि तस्य कोपाग्निः।न है १ शशाम काममेधो विनापि जज्वाल चित्रमिदम् ॥ ४॥ तस्य हिताऽपि हि शिक्षा न सुकृतपक्षावदा मनार जज्ञे। ज्वरितस्य हि घृतपानं किमु पुष्टिकर शरीरस्य ॥ए॥ मत्तः करीव कोपामिक्षादानेऽन्यदा मदाक्रान्तः। प्रति गुरुम धावतासौ न विचारः कोपि रुषितानाम् ॥ १०॥ सर्वेऽप्येते यतयश्वखमलमालोकयन्ति मम दुष्टाः । पापिष्ठाः खलु & रुष्टाः सृष्टाः कष्टाय मे स्रष्ट्रा ॥५१॥ इत्थं प्रखपन् स यथा तथाऽन्यथाऽसत्पथा व्यतिक्रान्तः । गुरुघाताय जलान्तश्चिक्षेप विषं प्रपानस्य ॥ ५५॥ प्रपलाय्य स्वयमगमत्सर्वत्र सुशङ्किता हि पाप्मानः । स्थातुमशक्काः स्थाने विधायर विविधान्यकृत्यानि ॥ ५३॥ पयसः पानाहासनसूर्याऽवार्यन्त सर्वथाचार्याः। न हि विपदः सुकृतवतामापद्यन्ते कदाचिदपि ॥ ५४॥ सोरण्ये ह्यशरण्ये त्राम्यन्नश्रान्तमात्मन्नीत्याऽथ । शीतोष्णकुत्ताणाधिव्याधिविवाधिताङ्गः सन्॥५५॥ न्यपतद्दवानखान्तः पतङ्गा श्व, कलालध्वजशिखायाम् । मृत्वा सप्तमनरकावन्यामज्ञानधीः प्रययौ ॥ ५६ ॥ तत्रादत्रां श्वत्रावितां वेदनां समनुजूय । उदपद्यत तिर्यक्षु प्रसनं मत्स्यादिषु स पापः ॥ ५० ॥ नरकेषु ततः शतशः कर्कशता-1 234 **** Jain Education Interational For Private & Personal use only Ma Page #249 -------------------------------------------------------------------------- ________________ +% A CAKACA%ENT दृग्विधानि मुखानि । जुक्त्वा नुक्त्वा नूयः सत्त्वाघातायघसमूहैः ॥ ५० ॥ ब्रान्त्वा नवेषु नरिषु सूरिषु निर्हेतुकेन कोपेन । तादृग्वतलोपेन च विषह्य चासह्यकष्टानि ॥ एए । कृत्वा बालतपांसि प्रयाससाध्यान्यकामनिर्जरया । पुष्कर्मलाघववशात्कश्चिद्यवृषोत्कर्षः॥६॥धनदहोमिनुजोऽनूत्तनयो विनयोज्ज्वलो नुवनतिलकः । पित्रोरतीव हृदयप्रमोदसंजीवनः सोऽयम् ॥ ६१ ॥ शषिहत्याभिप्रायप्रजूतकुष्कर्मणोऽवशेषवशात् । एतादृग्पुरवस्थालाजनमजनिष्ट चाकस्मात् ॥ ६॥ कएठीरवस्तमुक्तं वृत्तं श्रुत्वाऽथ नीरुकः प्रोचे । केवलिनमसौ स्वामिन् कथमपि नविताऽपि नीरोगः ॥ ६३ ॥ ज्ञानी तमाह नोः शृणु कर्मास्य वीणतामगात्प्रायः । निर्वेदनोदयोऽयं नविताऽस्मिन् वर्तमानदिने ॥६५॥ कर्णाचरणीकृत्य ज्ञानिवचः शुचि शुग्नेन सानन्दाः । सैनिकजनास्तमीक्षांचक्रुर्व्यथया व्यतिक्रान्तम् ॥६५॥ सचिवाथैनिरवद्यैर्वचोऽमृतैः शीतलैः स सिक्तः सन् । अनजच्चैतन्यकलामिलापतेर्नन्दनो जुवनः॥६६॥ स्वप्राग्नवस्वरूपं सम्यक् तेन्योऽवबुध्य राजसुतः । सममेव दर्षशोकव्याकुखचेता अजायत सः॥ ६७ ॥ सूरि ननाम लत्या बहुयुक्त्या विनयवृत्तिमाधाय । पोषहः प्रसन्नः प्रवक्तुमेवं समारेले ॥ ६॥ संजातजातिसंस्मृतिरहमेतस्मान्नवोत्थपातकतः । कथमपि मुच्ये जगवन् पाशान्तःपतितहरिण श्व ॥ ६ए॥वाह श्रीसूरिरयो कुपथोन्मायो विना न जिनधर्मम् । तत्रापि संयमादृतिरात्यन्तिकमोक्षसौख्यकरी ॥३०॥ व्यस्तवमाराध्य प्रयाति सुश्रावकोऽच्युतं कटपम् । जावस्तवतः श्रमणः पुनरन्तर्षिघटिकात् सिधिम् ॥ १॥ सुगुरोर्व्याहारसुधाधारास्वादानिवृत्तरागगदः । प्रतिपेदे नृपसूनुश्चरणं शरणं शुजाचरणम् ॥ ७॥ करवीरवादिकतिचित्तदनुचरा अपि नृपान्नयन्त्रान्ताः। प्रतिपद्यरन् संयममसंयमात्पतिनिवृत्तहृदः ॥ १३ ॥ 235 For Private & Personal use only Page #250 -------------------------------------------------------------------------- ________________ उपदेश ॥११॥ युवती यशोमती सा दुःखप्राग्जारमान्तरं दधती। पत्युनिशम्य सम्यग्वैराग्यमजङ्गमापन्नम् ॥ १४ ॥ तधिरहार्तिमगाधामसहन्ती फुःसहामथात्यर्थम्।मकरीव सखिखशोषं विखखाप पुनःपुनस्तत्र ॥७॥ व्यखुनश्च भूमिपृष्ठे कष्टेऽनिष्टेऽम्बुधाविवापतिता । हा प्राणनाथ कस्माइरादपि ननु विरक्तोऽसि ॥ ६॥ न मया तवापराई किमपि कृपापात्रगावलतिकेयम् । शुष्यति खतेव सखिखासिक्ता वनवीथिकामध्ये ॥ ७ ॥ हे सख्यः शृणुत कथं विरहमहास्थलपथं पुरवगाहम् । खघु सहयामि पत्याशाकरजीतः समुत्तीर्णा ॥ ७० ॥ प्रादुरथ तां वयस्या यस्याप्रतिमश्रिरूपसौन्दयम् । श्रन्यं धन्यं वृणु वरमलममुना वितपितेन मुधा ॥ ७॥ कृतशीलयशोरक्षा दक्षा नृपनन्दिनी जजपाखीः । वाचोयुक्त्या ह्यनया पर्याप्तमनाप्तदर्शितया ॥७॥ हंसी हंसेन विना न पद्मिनी पद्मबान्धवादन्यम् । यत्कामयतेऽहं न तथाऽन्यं रमणमिठामि ॥ १॥ इत्याख्याय सखीनामापृच्छच स्वपितरं तथा चाम्बाम् । ज्ञानवदुरुगुरुपार्षे प्रतिपेदे पावि (व)नी दीक्षाम् ५॥ जो महासतीनामाधारधरा समग्रगुणराशेः । वैराग्यैकनिधानं यशोमती संयमस्थानम् ॥ ३॥श्तरेऽय सैनिकन्नटास्तटाकतः सारसा यथा सायम् । स्थानात्ततो निवृत्ताः समेत्य नूमीनुजो जगः ॥४॥ स्वामिन् जवसुतेनाददे स्वदेहव्यथासमुघकात् । शानिगिरा वैराग्यावेशात् क्वेशापहं चरणम् ॥ ५॥ श्रथ नुवनतिलकसाधुः साधुगुणाधारनूरजूताघः । स ( स्वं) पूर्वजवान्यस्तं जनाप्रशस्तं हि विनयम् ॥ ६॥ निन्दनात्मनि नितरामहत्सिमप्रसिद्धचैत्येषु । श्राचार्योपाध्यायश्रमणश्रुतधर्मगुरुविषये ॥ ७॥ प्रवचनदर्शनयोश्च प्रकाममेतेषु दशसु सनत्या। वैयावृत्त्याचरणाचरपाराधकगुरुंजे ॥७॥त्रिभिर्विशेषकम् । रुष्यति न रोषवचनैस्तुष्यति न प्रेमपेशवाखापैः। श्राचरति निरतिचार 236 A Drw.jainelibrary.org Page #251 -------------------------------------------------------------------------- ________________ व्रतं श्रुतं परति चाशाठ्यात् ॥ एतधिनयगुणावर्जितहृदोमदोदयमवीदय कुत्रापि। गुरवः सुसाधुवर्गाः श्लाघन्ते तं महा-४ श्रमणम् ॥ ए.॥ धर्म स विनयमूलं तथाऽऽरराध प्रधानतरवृत्त्या । अनजद्यथा विनयिनामाद्यां रेखामदोषात्मा ॥१॥ अभ्युत्थानाञ्जलिनाऽऽसनप्रदानेन नक्तिलावान्याम् । शुश्रूषया च सुगुरोः स विनयमन्युन्नतिं निन्ये ॥ ए५ ॥ दशधा विनयाचरणाच्चरणात्यन्तानुरक्तधीः स सुधीः । पुर्विनयजनितदोषानिःशेषान् शोषयामास ॥ ए३ ॥ इत्यमशीतिप्रमितान् स पूर्वलदान्निजायुरापूर्य । सुकृती सपादपोपगमनशनमादृत्य पर्यन्ते ॥ एच॥ प्रतिपद्य केवलज्ञानरमामन्तेन कर्मणामेषः। सिजिश्रियमुपयेमे रेमे साकं तयाऽजस्रम् ॥ ए५॥ नुवनतिलकस्यैवं मत्वा चरित्रमनाविलं, निजकहृदये जव्याः श्रव्याऽमृताक्षरपञ्चतिः । श्रयत विनये तीर्थेशादिष्वनारतमुत्तमां, मतिमनुपमां येन स्याः समीहितसङ्गमः॥ ए६॥ ॥इति दशविधविनयोपदेशविषये श्रीनुवनतिखककुमारचरितम् ॥ पूर्व कषायस्वरूपं सप्रपञ्चमुदाहृतं, अथ चतुर्णा कषायाणां व्यक्तमेव काव्यचतुष्कणोपदेशमाह मणे मणागपि हु तिवरोसो, न धारियबो कयपावपोसो । ज जवे पुन्नजलस्स सोसो, संपजाए कस्सवि नेव तोसो ॥ ३३ ॥ व्याख्या-मनसि मनागपि स्तोकोऽपि दुरवधारणे तीवश्चासौ रोषश्च तीबरोषः न धारयितव्यः धार्यः । किंजूतः? कृतः पापपोषो येन स तथा । पुनर्यतः कोपानवेत् पुण्यमेव जखं पुण्यजलं तस्य शोषः शुष्कता । अथ चोत्पद्यते कस्यापि 232 Jain Education Inte For Private & Personal use only Page #252 -------------------------------------------------------------------------- ________________ सप्ततिका. उपदेश॥११॥ नव तोषः। क्रोधः समुद्भूतः सन् पापस्यैव पुष्टिमाधत्ते, न धर्मस्य, यत उक्तम्-क्रोधानवति विरोधः सुदृढप्रेमापि याति आदरण । क्रोधानिश्चितधर्मः शर्म न चित्ते न चाङ्गेऽपि ॥१॥ सामान्येनापि जनेन नात्र जाव्यं सुदीर्घरोपण । पुनरिह तपस्विनां किं कथनं निश्वद्मधर्मनृताम् ॥२॥" तस्मात्कोपप्रलोप एव श्रेयानिति काव्यार्थः॥ ३३ ॥ क्रोध ( स्य ) धरणे परिहरणे च मण्डूकीपकदृष्टान्तः सूच्यते। कत्यावि संनिवेसे कत्थवि गम्मि पगइसम्मि । खवगो वट्टर साहू सहिं सो खुड्डएण गउँ ॥१॥ गोयरचरियाहेछ पारणदिवसम्मि मासियतवस्स । तप्पायाणं हि समागया बहुअमंमुक्की ॥२॥ तह मदिया मया जह अन्नाणत्ता तेण खवगेण । सा खुट्टएण दिशा नियदिखीए न जण तेण ॥३॥ तो जण चेहर्ड तं तुमए विणिवाझ्या य मंमुक्की । खवगोरुको बुझाइ हो महाधिसा ॥४॥ चिरकालमया वट्टर पायपहारेण नो मए हणिया । इय कखहंता पत्ता सालाए गुरुसगासम्मि ॥ ५॥ गमणागमणालोयणवेलाए खुड्डएण तह चेव । वाहरि नालोय तं सासूरि पयप्पयं ॥६॥ संजाए श्रावस्सयखणम्मि रत्ती नेव मंमुक्की वालोश्या त सो जणि श्य चेक्षएण पुणो॥७॥श्राखोएहि तयं नोकिं वीसरिया पयेण जा मलिया । मनण्हे जिस्काए गएण तबयप रुको ॥ ॥ सो खमः श्ररकम तम्मारणच्वयमसहतो । उहाल य तं पश् चप्पानिय खेलमबागं ॥ ए॥ गुरुसरणमहक्षीणो हीणो दीणो स चिलट सहसा । अंजेण तस्स सीस फुद,अश्संकमाणे ॥१०॥रोसपिसायवसग स म खमन खणेण वियणाए । जोइसिएसु सुरत्तं पत्तो तत्तो चवित्ता सो॥ ११॥ दिखी विससप्पाचं कुखम्मि दिखीविसो अही जाउँ । सप्पणिक्केण पुरे परि 238 taww.jainelibrary.org Jain Education inte Page #253 -------------------------------------------------------------------------- ________________ ब्लमंतण निवतणु ॥ १२॥ तबंसजेण खा श्रह जंगुखिएण रायनिद्देसा । आइशा बहुअहिणो मंतबलेगकए खविउं॥ १३ ॥ सच्चे मंगलमख्ने पवेसिया जासिया य तो तेण । मक्को जेण निवसु सो चिज तदियरे जंतु ॥ १४॥ सबेवि | गया सप्पा एगो तत्थेव निच्चलीहू । सो मंतवाश्णुत्तो आवियसु विसं नियं मुकं ॥ १५॥ ज न पियसि तो निवमसु जखिरकालणम्मि जलणकुंमम्मि । दो जाई अहीणं अगंधणा गंधणा चेव ॥ १६॥ सो य श्रगंधणनामो तन्नामाणो अश्व माणधरा । अग्गिम्मि तल पमि नमिड नियमाणदोसेण ॥१७॥ वंतं विसं न गहियं नूणं तेणाहिणा सुकुम्मशणा । रायंगवि हु म विसमाहप्पं अहो पयमं ॥१०॥रुण महीवश्णा पहा घोसावियं सरजम्मि । आणे जो अहीणं सीसं तस्साहमप्पेमि ॥ १५॥ दीपारमेगमित्तो खो लोहाउलो अहिदलाई। मारित्तु मत्थयाई तेसिमहाणेलमाढत्तो ॥२०॥ दीवारे देश निवो श्रह तम्मि कुलम्मि साहुखम(व)गजि उप्पन्नोतं जाइसरं सहावेण नागकुलं ॥१॥ रत्तिं हिंगणसीखं दिणम्मि तं जमा नेव कत्थावि । जीवाण हिंसणनया नयणुब्नवदाहदोसेण ॥ २२॥ अह हिंमएण केणवि नरेण सप्पाण सीसलपणकए । न दिवा दिो सप्पो कोवि त रत्तिजमिरेण ॥ २३ ॥ दिई दिची फुलं खवगाहिस्सेव तस्स गुविलबिलं । तद्दारम्मि नि सो तो चिंता विसहरो चित्ते ॥ २४॥ अहह कहं तायवं न य दियह निस्स रामि पावजया। तहवि अणेणं रुको मने पुण गउमसमत्यो ॥१५॥ दिघे कोवविवागो कस्सवि उवरिं करेमि न हुर भरोसं । गहिस्समहिमुहो जइ तो दु महिस्सामि तद्देहं ॥ २६॥ निग्गव पुत्रेणं चेव तर्ड जित्ति विणिग्गर्छ । तित्तियमित्तो निनो अहितुंमियमालवो कुरो ॥२७॥सीसपि तेण चिन्नं जाव म दिनिविसबही सो य । परिहिन्धिं सुरीए 239 Jain Education Interational For Private & Personal use only Page #254 -------------------------------------------------------------------------- ________________ समिणं दिनं महीवश्णो ॥ २० ॥ जह मानणु नागदत्त श्य पथकं । इत्तो सो समय ॥१३॥ समणप्पसंग-1 सुमिणं दिन महीवश्णो ॥२०॥जह मा सप्पे मारह नागकुखा विस्सई पुत्तो। जम्हा तुम्हाण घरे तस्स य पुण। सप्ततिका कदारगस्स श्रहो॥ ए॥ नामं गुणाजिरामं दिडा नणु नागदत्त श्य पयम् । इत्तो सो खमगथही पाणपरिचायमावन्नो ४॥३०॥ तस्सेव नूमिवश्यो पत्तो पुत्तत्तमुत्तमगुणहूं। तन्नाम नागदत्तोत्ति कयं पियरेहिं चन्चवट ॥३१॥ समणप्पसंगवस उवएससुहारसं त पिच्चा । नच्चा जवस्सरूवं विणि (ण) स्सरं खदुवए चेव ॥३॥ पवन गुरुपासे आस तो य विहसिका। संजा गीयत्यो सुत्थावत्यो जाइ गुणई ॥ ३३ ॥ तिरियजवन्नासा बहाउलो सो अव संजा। श्रारन्न दियरुग्गमवेलं जा हो अत्यमणं ॥ ३४ ॥ मुंजतो ता चि अंतं पंतं सुनीरसं सरसं । न दु रत्त चित्तो उवसंतो धम्मसजिलो ॥ ३५ ॥ रूस न हु कएहिं कसायवयणेहिं उजाणुत्तेहिं । तुस न थुपिजतो वट्टा समनावमावन्नो ॥३६॥श्रह तम्मि चेव गल्छे अछेरयकारि मुक्करतवस्सी। चत्तारि संति खमगा चाउम्मासियतवो पढमो॥३७॥ तेमासिद य बीती दोमासि मुणेयबो। गमासि चलत्यो एवं चनरोवि ते संति ॥ ३० ॥ पर। तेसिं खुड्डगमुणी महप्पा स अस्थि वासीणो। चचरोवि समुझंघिय खमगे तह कोहमाणिक्षे ॥ ३५॥ श्रागम्म देवयाए तीए सो वंदिउँ महानागो। श्रश्नत्तिनिन्नराए गिराश् महुराइ संथुपि ॥४०॥ श्य पासित्तु पकुविया खमगा चनरोवि देवयाचरियं । निग्गवंती वत्थे गहिया चउमासिणा मुणिणा ॥४१॥ जणिया अवयणेहिं रे पिछे रुचित्ति पावि- ॥१०॥ । गतिचउमासाईकरतवकारिणो श्रम्हे ॥ ४ ॥ कीस न वंदसि मुझे सुरत्तणं तुह धिरत्यु धीवियले । एयं खु कूरजायणमुणिमणवरयं च पणमेसि ॥४३॥ तिरिजच जो बुहालु चिच्छ परिनुक्रमाण निच्चं । तेण कह मोरया 240 Jain Education in For Private & Personal use only 1 ww.jainelibrary.org Page #255 -------------------------------------------------------------------------- ________________ ACCOR -62-% नसावे कुणसि श्रुत्तिं च ॥ ४॥ तो देवता पयंपलावरकमयं अहं खु वंदामिन दु पूयासक्काराजिखासियो साहरूवधरे ॥४५॥ पहा विलरकवयणा अमरिसमसमं वहंति न दुनिग्गुणा गुणीणं सहति गुणवमणारंजं॥४६॥॥ तो श्रमरी वीमंस मा एए खुडयं खरंटेंति । पक्रलिरो किमु जलपो श्रनं सुकं च पि ॥४७॥ तप्पर संनिहिया चेव सुरी चिई य खुड्स्स । पमिबोहिस्समवस्सं श्मे खमे नो खमाकळे ॥४०॥ संदेसाणयपत्थंबीयदिणे चिवट स| इकिलो । गंतूण पमिग्गहगं दोसीणन्नेण पूरित्ता ॥४ए ॥ आगम्मालोश्त्ता सबेवि दु साहुणो निमंतित्ता। जा तुंजिल-|| माढत्तो नियतणुजवणच्या एसो ॥५०॥ चाउम्मासियमुणिणा पमिग्गहे थुक्कियं सनिकारं । तो चेन पयंप मिबार कामहो तुम्ह ॥ ५१॥न मए पणामियं नणु खेखस्स य मनगंसुविम्हरियं । तं तेण उप्परा चेव निबूढमवणीयं ॥५॥ परिकत्तं खेलगमगंसि अगंडगेण चित्तम्मि । तह चेव तिगश्गमासिएहिं निबूढमणिगूढं ॥ ५३ ॥ पुर्वि व तेण निफे-12 कामियं तमीसाविसाय मुक्केण । जम्हा नीरागमणा समणा निहोसरोसिसा ॥ ५४॥ निठुरपयंपिरेणं अरे कहं श्रङ्ग पबदिदिवसेऽवि । नुंजसि अणका चलमासिएण मुणिणा स खुड्डागो ॥ ५५ ॥ वाहाइ बला गहिट रहिन अहिमाणरोसपसरेण । खेसाहिं विसुनंतो जंतो परिणाममश्सुक ।। ५६॥ धन्ना एए खवगा तवस्सियो पुण अहं खु मंदमई । ढोरुव टुंजिरो सय-10 कालं निसकिरो य तहा॥५॥ निंदंतस्स य अप्पंदप्पं धत्तं परिच्चयंतस्स । श्रावरणकम्मविगमे उप्पन्नं केवखन्नाणं ॥५०॥ ता वद्धार सुरी सा समुन्नई सासणस्स कुणमाणी। जो कह णु बंदियबा तुम्हे अश्कोहमाया ॥ ५५ ॥ सनियाणसनचित्ता महाय (३) मायानिजूयचित्ता य। ताहे ते खमगाविद उदग्गसंवेगमावन्ना ॥६० ॥ मिठामुकम्मम्हाण अश्कसा। 241 % %20-%20-% Jain Education Inter FOE Private & Personal Use Only W ww.jainelibrary.org 25 Page #256 -------------------------------------------------------------------------- ________________ उपदेश ॥१३१ -254- भीकूरगमुकदृष्टान्तः शाहकोहनिग्गहिणाबासबकेवलन्नाणा । ईण तहय माईण । बालोवि एस गरुढ जो सुमहप्पा पसंतमई ॥ ६१ ॥ श्रासाइवि कामं मणे मणागपि नेव जो कुवि- सप्ततिका. अम्हेहिं पावकम्मेहिं दूरपरिचत्तधम्महिं ॥६५॥ सोहणमतवसाणं पत्ताणं ताणमेवमुक्कोस । तत्थ चलण्डपि खणार कंवलनाणं समुप्पन्नं ॥ ६३ ॥ जह तेण खुडगेणवि मुणिणा गुपिणा पसंतवयमणा । निग्गहिन नण रोसो तह। अन्नेहिंपि कायबं ॥६५॥ तद्दितं दखूण सुछ परितुच्माणसा चउरो। जह ते खमगा जाया समुससियकेवखन्नाणा ॥६५॥ श्रन्नेवि तहा धन्ना कयपुन्ना उत्तरित्तु जवजसहिं । पावंति सिधिसुरकं सुन्निग्गहकोइनिग्गहियो ॥६६॥ ॥इति क्रोधपरिहारोपरि श्रीकूरगमुकदृष्टान्तः॥ अथ मानपरिहारोपर्युपदेशमाहमहारिसीणं अरिणा समाणो, न आणियबो दिययम्मि माणो।। धम्मं अहम् च वियाणमाणो, हुजा जणो जेण जडोवमाणो ॥ ३४ ॥ । व्याख्या-महान्तश्च ते झषयश्च महर्षयस्तेषां महर्षीणां शरिणा वैरिणा समानः सदृशः न द्यानेतब्यो हदये मानोडकारः धर्म च पुनरधर्म वि विशेषेण जानन जवेत् नरः येन मानेन जमोपमानः मूर्खसहशः माने मनस्यायाते सति ॥ ज्ञानवानप्यज्ञान एवं स्यादविनयशीखत्वादिति काच्यार्थः ॥ ३४ तपरि दृष्टान्तमाह-. श्रीमदशाईपुरपत्तनमस्ति चङ्ग, प्रोत्तुङ्गतीर्थकरचैत्यकृताजिषङ्गम् । मुक्काधिकः शुनकरः करटीव जपः, दोणीपति - 242 52-34 % Jain Educaton inte For Private & Personal use only Page #257 -------------------------------------------------------------------------- ________________ A%ARATARA यति तत्र दशार्णजयः॥१॥ दशार्णशैखे जिनराजवीरस्तत्रान्यदागाजविकायकीरः । तदाऽवनीशो वनपाखकेन, प्रवर्षितस्तीर्थकरागमेन ॥२॥ वैककृत्प्रीतमना नरेशः, पीगेस्थितोऽस्ताजिनिवेशखेशः। गत्वा ववन्दे प्रनुमेष सप्ताष्टक पदां संमुखमर्थिवता ॥३॥ स्वपीवमास्थाय पुनधुरीणस्तस्मै महद्दानमदादरीणः। ततः परं नक्तिसमुहसिष्णुश्चेतस्यदश्चिन्तितवान् विजिष्णुः॥४॥ वन्दिष्य एतं जिनपं तथा स्वः (श्वः), केनापि नावन्दि पतिर्यथा स्वः। ततः पुरं कारयति स्म सार्क, नानोत्सवैर्निश्युदयत्पताकम् ॥ ५॥ कृताट्टजूषं विमखैः पयोतिः, सुगन्धिनिः सिक्कमगण्यशोनि । पाश्चालिकातोरणचारुचञ्चन्मश्चातिमञ्चं मणिनिश्चितं च ॥६॥दंदह्यमानागरुधूमितानं, प्रज्वाच्यमानप्रसरत्सितान्त्रम् । गृहे गृहे निर्मितनव्यलास्यं, पुरं विनाति स्म गुणैरुपास्यम् ॥ ७॥ प्रातः शुजालकृतिशाखमानः, सामन्तमालासमुपास्यपानः । आरूढवानुत्कटगन्धनागं, सर्वहिनिर्मूर्तमिवांजनागम् ॥ ७॥ स्वरूपनिर्सितदेवतालिः, प्रत्येकमुच्चैः शिविकाश्रितानिः। अन्तःपुरीनिः सुकृतोद्यतालिः, समन्वितः पञ्चशतीमितानिः॥ ए॥ नृपोऽनुगचच्चतुरङ्गचक्रः, स निर्ययौ स्वावसथादवक्रः। जगत्तृणानं हृदि मन्यमानः, श्रीवीरपचन्दनसानिमानः॥१०॥वादित्रनृत्यादि विलोकमानः, पदे पदे बन्दिजिरीब्यमानः। मनोरथातीतधनं ददानः, श्रुताङ्गनामगावगीतगानः ॥ ११॥ दशानघोऽपि दशार्पशैलं, प्राप्तो खवङ्गक्रमुकाधिकैखम् । प्रोत्तीर्णवास्तत्र महागजेन्मस्कन्धोपरिष्टादसकौ नरेन्डः ॥१५॥ अन्तर्गतः समवस्त्यवनेस्विकृत्वः सष्टप्रदक्षिण उपासितगर्ववत्त्वः । नत्वाईतश्चरणतामरसे निविष्टः, स्थानं यथासमुचितं नृपतिः सदिष्टः॥१३॥ज्ञात्वा१वभागामिदिने. २ खकीयः. ३ उपासितं गर्ववत्त्वं येन सः. 243 For Private & Personal use only Page #258 -------------------------------------------------------------------------- ________________ सप्ततिब. उपदेश- ॥१२॥ ऽस्य नावं हरिरान्तर, दध्यावहो श्रस्य मनः सरङ्गम् । जिनार्चनायां परमत्यजेयं, मानं वहन् सम्पति दृष्यतेऽयम् In १४॥ यथाप्यशेषैरसुरैः सुरेशैः, सर्वहिनिः सर्वबबैनरेशैः। पूज्यन्त एते युगपजिनेशाः, स्युः पूजिता नैव तथापि लेशात् ॥ १५॥ गुणैर्जिनाः स्युः पुनरप्रमेयाः, पूजा कृता स्यानविकैस्तु मेया । शक्त्याऽहमेतस्य ततो यतिष्ये, मानस्य मोक्षाय शुलं करिष्ये ॥ १६॥ श्रयो चतुःषष्टिसहस्रदन्तावलान् हरिजैनमताधिगन्ता। ऐरावणाख्यत्रिदशादलङ्गान्निमापयामास गिरीन्तुङ्गान् ॥ १७ ॥ एकत्र चैकत्र गजेऽधिलीना, मूर्धामनूतु पञ्चशती नवीना । युक्तोपरि बादशतिः समन्तात्, प्रत्येकमष्टाष्ट शिरस्सु दन्ताः॥१॥ जाताश्च वाप्योऽनुरदं तथाऽष्टौ, वाप्यांच वाप्यांकमलानि चाष्टौ । प्रत्येकमजोरुहि पत्रलई, मध्यस्थरैकर्णिकया सुखदम् ॥ १५ ॥ प्रासाद एकोऽजनि कर्णिकायां शचीयुगध्यास्त: हरिस्तकायाम् । ४ापनेष्वयं नाट्यविधि नवेषु, प्रत्येकमालोकयति स्म तेषु ॥ २०॥ स्वाराज्यलदम्या च सुपर्वराजस्तान्यपाऽपश्चिमतीर्थ राजः। कर्तुं नमस्यां समुपेयिवानक्लेदाद्दशााख्यगिराववानः ॥ २१॥ प्रदक्षिणीकृत्य जिनं गिरीन्ने, गजोपरिस्थे प्रणमत्यपीन्छ । गजाग्रिमांही नुवि तत्र मग्नौ, यतोऽम्बुसिक्तानुवीव लग्नौ ॥ २२ ॥ तीर्थ गजाग्रपदकं तत एव जातं, मापोऽय तं हरिमवेक्ष्य नवधिजातम् । चिन्तामिमां हृदि चकार हरेर्यदाहो, स्त्रैणं रमाबलमनुत्तररूपमाहो ॥ १३ ॥ ही कृपमएडूक श्वात्र गर्व, धृत्वाऽऽसदं खाघवमत्यखर्वम् । ततोऽनयाऽनर्थसमूहका , कृतं ममोत्तमधर्महत्या ॥२४॥ ध्यात्वेति सद्बुधिरिव प्रवासान् , स पञ्चनिर्मुष्टिनिरात्मवालान् । क्षणात्समुत्खाय चरित्रनारं, समाददेऽहन्निकटेऽनिवा१ अन्यान् सर्वजीवान् पातीति अन्यपः अन्यपश्चासावपश्चिमतीर्थराट्चान्यपापश्चिमतीर्थराट् तस्य. २ भक्त्याः 2५५ AMMAAXCXX.AAS 55485 ॥१ ॥ For Private & Personal use only Page #259 -------------------------------------------------------------------------- ________________ AST रम् ॥ २५ ॥ श्रयो जितमन्य इतप्रमोदः, प्रोचे प्रणम्यामरनायकोऽदः । राजर्षिमेतं त्वमिहासि धन्यः, संपूरितात्मीयगुरुपतिज्ञः॥२६॥जगाम संस्तूय सहस्रनेत्रः,पुनः पुनस्तं मरुदाखयेऽत्र क्रमेण कर्मक्ष्यतोऽपवर्ग,राजर्षिरप्याप चतुर्थवर्गम्॥२॥ ॥इति श्रीदशानघकया। अब मायापायसत्कं काव्यमाहसुसाहुवग्गस्स मणे श्रमाया, निसेहियवा सययंपि माया। समग्गलोयाणवि जा विमायासमा समुप्पाश्यसुप्पमाया ॥ ३५ ॥ व्याख्या-सुष्टु शोजनाश्च ते साधवश्च सुसाधवस्तेषां मनसि श्रमाता न स्थितिमाप्ता तैर्मनसि न धृता। निषेधयितव्या प्रतिषेध्या सा सततमपि सदैव समस्तलोकानामपि या विमातृसमा सपत्नीमातृतुट्या किंजूता सा ? समुत्पादितः सुतरामतिशयेन प्रमादो मुखव्यतिकरो यया सा तद्रूपा ति काव्यार्थः॥३५॥ साधुना माया न कार्या श्रयं परमार्थःनिश्चयधर्मेण जाव्यम् ॥ अथ खोजविक्षोजकृत्काव्यमाहजेणं जवे बंधुजणे विरोहो, विवए रऊधणम्मि मोहो। जो जंपि पावतरुप्परोहो, न सेवियत्रो विसमो स खोहो ॥ ३६ ॥ 245 Newk%A4% Jain Education Intensions ___ Page #260 -------------------------------------------------------------------------- ________________ उपदेश ॥ १२३ ॥ ब्याख्या --येन जवेत् बन्धुजने सगीन ( स्वजन ) वर्गे विरोधो विग्रहः, अथ च विवर्धते राज्ये धने च मोहः स्नेहः, | यश्च जपितो जगवद्भिस्तीर्थकरैः पापतरोः पापवृक्षस्य ( प्ररोहः ) अङ्कुरः, न सेवितव्यः विषमः स खोजः विशेषतः सा* धूनां निखोजतव श्रेयसीति काव्यतात्पर्य ॥ ३६ ॥ क्रोधमानोपरि ज्ञातयं पूर्वमुक्तं । श्रथ पुनरेकत्रैव दृष्टान्ते कषायचतुष्कमुप्राव्यत बखिराजचरित्रानुगतमित्यर्थः । जयवं एस जीवो कोहाईदि कई रोल विकाइ ? जयवं समाइसइ सो संसारियजीवोपयकालं नमित्त जवमने । पुलोदयप्पसाया मणुस्स खित्तम्मि वरगामे ॥ १ ॥ जिदासो जिदासो सिठी दिछी सो मया (ए) सहि । तद्दुहियत्तं पत्तो नामं लई जिएसिरिति ॥ २ ॥ सम्मदंसणवासियमस्स कुटुंबं समग्गमवि श्रत्थि । चंदणतरुसंसग्गी सुवासियं कुणइ सबवणं ॥ ३ ॥ नियपरियणाणुरूवायारवई जिए सिरी वि संजाया । परिणीया जोगपुर दिए सा विमलसकेए ॥ ४ ॥ तग्गेहे सा जिणवरधम्मं सम्मं करेइ गुरुपाए । वंदर निसुइ धम्मं गुरूण पासे गुणावासे ॥ ५ ॥ संजाया से पुत्ती कुटुंबवत्तणं समणुपत्ता । जिसुवि विषी परिपीट धण सिरिं कन्नं ॥ ६ ॥ इतो विभत्तो मोहनूवई गयवरेण दोसेए । मह जिघबंधवेणं नामेां रागकेसरिणा ॥ ७ ॥ तायस्स चित्ततोसो ते कर्ज जूरिजवनमारुण । तलडुजातस्स महमा विससियं पिछह खाऊं ॥ ८ ॥ युग्मम् ॥ इय उल्लविरो पण मिय पाए पियो तनुं स निजा । सामरिसो जिए सिरिांतियम्मि तस्संनिहाय ॥ ए ॥ सा नियबहूए उवरिं संपन्ना बहु दोसरोसिला । दिघाएवि हु दिछीइ तीइ सा जलइ जखणोब ॥ १० ॥ पजलयंपि हु पुछा रुघा धिद्या जणे‍ गाली । न हु किंपि विवइ य तहा जाय जोयणावसरे ॥ ११ ॥ केवलमेई तहा अक्कोसे देइ नेइ संतावं । श्रहण‍ मत्थयम्मि 2.46 सप्ततिका. ॥ १२३ ॥ Page #261 -------------------------------------------------------------------------- ________________ CIAR य चदृश्यनग्गेण निारया ॥१२॥ तक्यगिहकम्माणि य दूसइ रूस खणे खणे पुच । न तकरण दावइ जिस्कं निस्कायराणेपि ॥ १३ ॥ न सह तकरफासं पसत्यवत्थूण गेहमन्नम्मि । जोयावश् न दु अन्नं मन्नंती वेरिणिं वहुचं ॥१॥ सो कोवि नस्थि विण जो साहिबाई न ती सस्सूए। तहवि न तुस्सइ पस्सा लिई मूसी बिखानुब ॥ १५॥ पाए परकाल सा अहन्नया तहवि पन्हियाइ हया। निमल्लिया य बाद रे उसु जाहि दूरेण ॥ १६॥ जइ संवाहर अंग तीए हत्याई तोऽवसारेइ । गेहवारं न मुयश मा जरका खंगुम ॥ १७॥ न दु वंदर गुरुदेवे चिंतश् मणसावि नेव धम्मविहिं । पुर्व संजग्गपिहाणियाइ माइ संचरि॥१०॥रे कह जग्गा एसा सा मुसा दोसमुनवर एसा। श्रकोसंती तीए वहुं महारोसदोसवसा ॥१॥चि सा जिणसिरिया निहिरीया मुक्कजायमनाया। रोसेण धमधमंती मणे बहुश्रदोसफाणिज्ञा ॥२०॥न दु पमिजास किंचिवि धसिरिया बहुखमा खमुब वहू । सबेण परियणेणं सुणि तवश्यरो सबो ॥१॥ विमलेणवि विनायं तहुविलसियमसेसमवि चित्ते । जय तेण उवाखमा तो खग्गा संमुई है चवित्रं ॥॥उबह कोहमसमं विसमं जं किंचि जंपए मदुरा (मुहरा)। सवेणवि तो चत्ता असलवन्नुव जिणसिरिया ४॥२३॥ सम्मइंसणन मिहादसएमयम्मि कयनिज । मोहबलेणुविधा सा जाया धिष्पाविज ॥ २४॥ जलणुव पक-दू खंती संपन्ना तिवरोसदोसेण । इत्तो कोवि महिही सगीण विमलसिस्सि ॥२५॥ दग्गेहम्मि समेट अहन्नया तेण जोयणे *पिञ्चा । दिक्ष गिएिणं अजंपिरि नियन्दुसं बहुहा ॥ २६ ॥ श्रक्कोसंती जिणसिरिनामा वामाजिजासणुम्मत्ता । तो | तेषं वारियं मुहा कई खिसि श्मीए॥२७॥कस्सेयं नणु गेहं देवि श्रसासयं तहा खही। कश्वदिणावसाणे न 242 MARACK For Private & Personal use only Page #262 -------------------------------------------------------------------------- ________________ सप्ततिका उपदेश- तुमं न खठिविडडी ॥२०॥ सुखसहावा एसा बहुधा पच्चरकमेव नणु दिछ । संतावेसि पदिष किमिम बहकोहक खहहिं । ए॥ कलेवि घरो होही बहुयाश्त्तो किमित्य कहियचं । इय वुत्ते तेणेसा तवरि अरुपछिया जाया ॥३०॥ ॥१४॥ मायाविणि हिखे किखेसकारिणि ममोवरिश्मो को। संकेश्य प्राणी सुनासियाजास पुरिसो॥३१॥ अश्वायालो नणु वाउखुध मह अस्थि नेव एव जयं । श्य निफुरनणिरी सा पहाविया पाखियाहत्था ॥ ३५ ॥ श्रासन्नचिया वहुया निवामिया केवढे महीवडे । श्राकहिऊण वेणी सुनिग्घणाए जिणसिरीए ॥ ३३ ॥ तीए उवरि चमिया नमिया निविण रोसदोसेण । कंठे दालं पायं सकसायं हणिजमाढत्ता ॥३४॥ हाहारवमुहुरमुद्दो परियणखोगो पहावित ऊत्ति। अहह अहो मारिज किनार वडुरस्कणोवा ॥ ३५॥ परियणमवि प्पउँसा लग्गा हणि महापिसाश्व । तो बेचुवगु-1 लूममुखीहिं सोऽवि तहा मारिखं खग्गो ॥३६॥ जह उवरि निवमियाए तीए वहुया हया मया कत्ति । जिएसिरियावि दु तत्तो निवाश्या घाश्या पावा ॥३७॥ असमंजसमवसोश्यमेयं इञ्चिध्यिं सजनाए । विमलो विमलसहावो सकुमुबो बहु खियइ दिखे ॥ ३० ॥ जिणसिरिजीवो तत्तो मरि नरयं ग सरोसत्ता । मलेसु त एगिदियाश्जासु बहु जमिचं ६॥३५॥श्रणुहविय तिरकपुरकं मणुस्सजाईए जलणसिहनामो । जाउ विप्पो सप्पोब जम्मप्पनिई सरोसिद्धो ॥४०॥ कम्मपरिणामरन्ना कर्ड धणहोय धम्मवंतो य । देवगुरुसंगमा सम्मइसणमिमस्सासी ॥४१॥ धम्म सेवंतो सो चिरं वि रम्मनयरवासेण । तं तारिसमाकखि श्रह मोहमहानरिंदेण ॥४॥ कुविएणं निघणया तप्पासे पेसिया त जाया । दारिद्दया ऽयं तस्सहचरिया दोसजरजरिया ॥४३॥दोदिवि तेहि सुनिन्धरमवगूढो जलपसिहदि सहसा 248 29845454 ॥१४॥ Jain Education Inted For Private & Personal use only Www.jainelibrary.org .. Page #263 -------------------------------------------------------------------------- ________________ पञ्चंतगामवासी अनिवहतो स संपत्तो॥४॥ तत्तो सयमेव हलं वाह साहइ किसिं किसंगोवि । इत्तो विन्नत्तो दोसगयवरो सहरिसं समागम्म ॥४५॥ अणबंधिकोहनामेणऽहवा वेसानराप (व) ररकण । जिप्सुएणं तस्स य ताय अहं जलणसिहपासे ॥ ४६॥ पुषमजूवमहं खल्लु विचालए परमहो समागच्च । सम्मईसणसत्तू पविच्छ तो वयं ना ॥४॥ संपश्यमत्थि ( तत्थ स नत्थि) तुम्हे नणु वीसमेह निच्चंता । आश्सह मन (ह) श्रज नियनुयविरियं खु दंसेमि ॥४॥ तायप्पसाय तं पढ़ा वालेमि कहेलाए । तो पिजणाणुन्नार्ड जलणसिहस्संतियं पत्तो ॥४ए ॥ तस्संनिहाणवस जह-1 त्थनामो इमो हु संपत्तो । थेवेवि दु अवराहे रूस न हु तूसइ कहिंपि ॥ ५० ॥ न तामर फोम जमे चरण कोहकलहेण । वट्टर घट्ट पाएहिँ मायरं सुविणीयतया ॥ ५१ ॥ पियरंपि दु अवमन्नइ न गण नियबंधणे (धुणो ) तणस-18 मेवि । देवगुरूणवि विमुहो स संमुहं नए मुखयणं ॥ ५ ॥ तत्तो सो परिचत्तो सबेणवि परियणेण रोगिव । विजहिडसनरोगो सोगोवग दुई बाढं ॥ १३ ॥ अह अन्नया अनिबहमाणोनापोवगपरिमुक्को । चंमालकुले जग्गो खित्ताणं ख (खि)मणकङसु ॥ ५४॥ पत्ते वासारत्ते खंगलयं खेझए नवे खित्ते । न चलश्क बलो गलियारत्तण तरुणोवि॥ ५५॥ वेसानरेण एसो अहिन्छि गाढमेव खित्तम्मि । तो तामा निस्संकं श्राराहिं दूहवा वसहं ॥५६॥ तहवि अचखंतमयं मम्मम्मि य थाहण हयासो सो। कहियजीहो दीणो पमि गोणो महीवीढे ॥ ५७ ॥ तो वेसानरविवसो अच्चत्यं वामवो सुपिस्संतो। दंताई पुचमेयस्स मोमए तोमए केसे ॥ ॥ तहवि न न जा नुयलयात ता ख (खि) मिय-18 खित्तमखएहिं । तह पिट्टिन जहेसो पाणेण खणेण परिचत्तो ॥ एए ॥ तहवि न रोसग्गिनरो उवसमि तस्स समहि 24 For Private & Personal use only __ Page #264 -------------------------------------------------------------------------- ________________ उपदेश ॥१२॥ - चव । वहिलमाढत्तो खदु मणम्मि जह वणदवोऽरन्ने ॥६॥ सम्मइंसणचत्तस्स तस्स पाणा पखाश्या ऊत्ति । मिजाद- सप्ततिका. सणपमुह गलगहि सो ग नरयं ॥१॥ तो जमिय तरिकालं जवामवीए मयब निस्सरणो । कम्मपरिणश्वसेणं त धणंजयमहीवणो ॥ ६ ॥ रुप्पिणिजजाए सावियाए जिणधम्ममम्मसङ्गाए । जाउँ कुवेरनामो पुत्तो पत्तो य तारुम ॥ ६३ ॥ कुसलत्तणेण स कलासु वजहो हवइ माइपियराण । इत्तो विसमा पली वलीवणजीसणा अस्थि ॥६॥ वग्घोब विहियविग्यो वग्घरको पनिवासवो तत्थ । जो अवि धणंजयपुवएहिं न दु साहि कश्या ॥६५॥ सो खंट रायधणंजयस्स गामागराणि नगराणि । बंध रुंधश् सत्यं सत्येहिं हणेश जणनियरं ॥६६॥ तम्मि खणे तेण पुणो तद्देसोवद्दवो कई बाढं । तवरि त ससिन्नो कुमरो पजवि पिठणा ॥ ६७ ॥ तत्थ गएण मणेणं तदुग्गो दिवजोग गहि । साहियपत्रीदेसो जियकासी आग सपुरं ॥६० ॥ तो तकित्ती गिजा गीएसु जणेहिं जयहिं । सबंदगप्पयाई तस्स पढिङति रासा य॥६ए॥ तत्तो अवगयसमट सम समुवागर्ड गजब तहिं । वेसानरस्स नाया गणंतअणुवंधिमाणो ॥ ७० ॥ दोसगइदंगरुहो विरका सेलरायनामेणं । तस्संनिहाण सो उत्ताणमणो समुधु ॥५१॥ नहीकय-18 नयणिलो अंगम्मि न माइ माणदोसेए । नोवाणम्मतणू नयरम्मि रमेश खीखाए ॥७॥जण य मदु (मुह) रत्ताए किं विहियं श्रम्ह पुबपुरिसेहिं । जेहिं नपुंसगेहि व गलियनुयबलजरेहिं अहो ॥ ७३ ॥ पचर उचरित न हु चरमो ॥१२॥ कंटउब पायस्स । रंकुबजरियमुयरं सजीवपरिरकणपरेहिं ॥ १४ ॥ एसो धणंज पुण वणि हपि श्ररीहिं नणु हुँतो।। जश्न हु जाउं इंतो सुट जए विस्सु अहयं ॥ ३५ ॥ तछंदवत्तिणो तह तहेवमेवंति सामिय वयंति। न दु तुह्माण 250 For Private & Personal use only " Page #265 -------------------------------------------------------------------------- ________________ सरिस्सो पुरिसो कोवित्थ साहसि ॥ ७६ ॥ जह जह निसुएइ नियनामवन्नणं कन्नसुरकसंजणणं । तह तह मन्नइ अ दप्पंधो मेरुगिरिगरुां ॥ 99 ॥ जह जह थुबंति गुणे श्रणेगबंदिबया मुहस्सुवरिं । तह तह देहे गेहे नहंगणे माइ न जएवि ॥ ७० ॥ इच्चा चामुवयणेहिं सम्ममुप्पासि कुबेररको । श्रश्सुकखयरकब नमएसीलो न कस्सावि ॥ ७ए ॥ जयललिसमेाग य तत्तो ईव मयमत्तो । पियराएं न हु मिलिट नियबाहुबले झलि ॥ ८० ॥ पत्तो नियआवासे वत्तामित्तं न साहियं पियो । का बत्ता न परियाजणस्स मिलियन्स सयमेव ॥ ८१ ॥ गुरुदेवेवि न वंद‍ निंदर नियसेवगाण मम्मि । बुढानि नाखवई सवई तद्दोसनिरंवं ॥ ८२ ॥ केवलमुल वेसालंकरणोदारफारसिंगारो । किविरग्गोवविध सो निया ॥ ८३ ॥ तंबोलफुल्लगलो मल्लोबातुलबादुगबिलो । लीलाइ गग्गयगिरं जासंतो वक्कदिडीए ॥ ८४ ॥ पासंतो परखोयं तां व मन्ने तियां सयलं । नमविरूपेमयगुडी र सिर्ज जा वसई नियाये ॥ ८५ ॥ कश्यावि धणंजय नरवरेण सिरकं पदाय नियसचिवा । पछविया पुत्तंतियमिमेहिं श्रगम्म संखत्तं ॥ ८६ ॥ श्राइस कुमर निसुसु राया पायावदारणत्थं ते । उक्कंठिया हु अम्हे बाढं तुन्जाए मिलकए || 09 ॥ श्रागतबमवस्सं पस्संताणं घणं व तुह मग्गं । श्रम्हाण गिहे एवं तबकमिमो निसामित्ता ॥ ८० ॥ मोमियनियघाग्गो सावन्नमन्नसंग चवइ । किं तत्थागमणं पयणं मन जो जगह ॥ ८९ ॥ केणावि कुवियमा अरिणा करुणाविवजियमणेण । किं श्र पामि संकमम्मि जड़ पुए इमं सच्चं ॥ ९० ॥ ता कहह बहु जहाहं बंधित सुरिंदमवि समप्येमि । श्रागन्छामो न वयं कस्सवि पासम्मि को जल ॥ ९१ ॥ जइ अम्देहिं क सयमागलाइ कहं न ता ता । श्रम्हे न तदायत्ता जर्ज जए 251 Page #266 -------------------------------------------------------------------------- ________________ सप्ततिका उपदेश- लाखछजसपसरा ॥ ए॥धर्णिसु ता श्रमचा सच्चा एसा गिरा धुराधरणे । पइ साहसिकनवणे जवणे सइ नंदणे निळणे IPए३ ॥ सक्कोवि नेव सक्को श्राबाहं काउमाउविगमेवि । परमेवमसरिसुखावलाखसत्तं न ते जुत्तं ॥ ए४ ॥ नागमिस्स महयं माणधणो सपिउणोवि तीरम्मि । जो रायनंदणाणंदजपणजणमन्नयारम्मि ॥ एए॥ विषयगुणविप्पहीणा हीणा लासवे गुणा समरकाया । सहयारतरुविमुक्का वणराई रायए नेव ॥ ए६॥ उत्तमकुलुप्रवाणं विणयपहाणा गुणा थुणिति।। तत्परिहाणाण इमाण गोरवं नेव विप्फुरद ॥ ए७॥ तत्यवि श्रम्मापियरो विसेस गोरवारिदा जणिया। तुम्हारिसाण | कुलवंतयाण श्य नेव उचियं नो॥ ए॥ सो पमिजणि खग्गो अहिन्दि सेखरायनामेण । रे रे गबह गेहं बाद वियया तुम्हे ॥ एए॥ विनाणनाणजुत्तस्सवि मह 5 उड़ाया हु सिरकवणे । एवं सिकं अप्पह माउयपियराण गंतूणं ॥ १०॥ वुत्तं (तुं) ते सबे कंठे चित्तूण अमरिसेण त। निक्कासिया खणणं रायमुवागम्म साहंति ॥११॥ मातो पिठणा विलायं माणी मन्नंदणो जिसो एसो। रजामवजनिहाणं परिच्चइस किमेएण ॥ १०॥ जत्थ विविङति लाय जंतुषो मोहरायसिन्नेण । एवं ता मन श्रलं नोगेहिं दत्तसोगेहिं ॥ १०३ ॥ पडणीकिजा ता अजा रजासामग्गिया कुमारस्स । श्य चिंतियं न साहिय परमेयं कस्सवि नरस्स ॥ १०४॥श्रह श्रन्नदिणे रन्ना शाहू सो पहाणपुरिसेहिं । तेहि पणमित्तु वुत्तं पश्रणं अत्थि दु महंतं ॥ १०५ ॥ श्रागवह पिउपास खणमेगं मा विलंबमिह कुणह । तो सेलरा- यवस ते तह वहीलिया पुरिसा ॥ १०६ ॥ जह अविलरकवयणा नयणागोयरपहं गया तुरियं । तत्तो सामंता मंमखीयवग्गो य तह चेव ॥ १०७॥ धिक्करिय तेण वित्तासि य माया त तहिं पहिया। निम्नविय तमवि श्मो 252 A9-%ANCHISEX ॥१२६॥ CCC 5 Jain Education in For Private & Personal use only Page #267 -------------------------------------------------------------------------- ________________ उप० २२ Jain Education Interns | निकास परमवेरिव ॥ १०८ ॥ ततो वखित्तु एसा श्रवच्चमोहेण वाजला संती । तस्स य विलगित पर सर गिहे आण कुमारं ॥ १०७ ॥ मया काहूयमेयमवगम्म सम्ममवणीसो । दावइ महंतमास मिमस्स श्रवि दुबिलीयस्स ॥ ११० ॥ तत्योवविध सोधियो न हु नमणमवि कयं पिणो । उढी कयनयणमुहो असंमुहो रायजण्यस्स ॥ १११ ॥ आना| सिर्ज तहावि हु बहुषा नेहेण व तुन सुहं । तुह सुंदे रिमगुएरं जिएहिं निवहें नियदूय ॥ ११२ ॥ पहिया कन्ना पाणिग्गहत्य| मञ्चत्थ मुश्य हियएहिं । तासं पूरेसु मणोहराई नियपाणिदाषेण ॥ ११३ ॥ युग्मम् ॥ तह लहु गहेसु र मए सयं किए या जिसे । परिजुत्तसुचिरनोगा वयमणुजामो य दिरकपदं ॥ ११४ ॥ तो विहियकक्षजावो स सेखराएण निविरुकय- | | पावो । जालयलरश्य जिनकी रायं पर जाई वयणमिणं ॥ ११५ ॥ इत्तिय महग्गहेपाहमिहाणी घरा जणीए । एां न किंचि कड रकमहं दिन्नमवरेण ॥ ११६ ॥ न हु गिहिस्सं इय निछ य सो वासरो खयं जाउ । साऽवि निसा पलयमई जत्थ पर दिन्नरऊसिरी ॥ ११७ ॥ युग्मम् ॥ श्य वुत्तुं परिहपहारदा श्रहणित्तु पीढग्गं । सहसा समुि सो गतो दारदेसेण ॥ ११० ॥ रन्ना सपरिगरे जव ( चि) रिकर्ड र रिकर्ड न मायम्मि । किमणेण निग्गुणेणं नंदणपासेण धरिए ॥ ११५ ॥ तह सभ्मदंसणं चत्तो संपत्त य मिछे । तह सेखरायमोहयनमिर्ज नगराज निस्सरिजं ॥ १२० ॥ बाहिं पत्तो य महाकवीए वियमाइ सावयसएहिं । राया मायाममयामुत्तो तत्तो य पब ॥ १२१ ॥ नियखदुयजाउ खो नीलयस्स दाऊण परमर सिरिं । श्रह सो कुबेरनामो परिभ्रमंतो महारन्ने ॥ १२२ ॥ संगामकालन घेण वग्घपल्ली वस्स तरण | चित्तेण पिरिक सो तर्ज स जलपोब पक्कलि ॥ १२३ ॥ त्रिनिर्विशेषकम् ॥ सहसा चविर्ज तम्मारणत्थमाद 253 xxx w.jainelibrary.org Page #268 -------------------------------------------------------------------------- ________________ सप्ततिका. ॥१७॥ ik [णिय पामि कुमरो । रुद्दयवसायवसा मरिनु पत्तो महानरयं ॥ १४॥ तत्तो मन्छेसु नमामिऊण बहुकालमावईदि निसं । मुरकीकर्ड कुबेरो कम्मपरीणामजूवालो ॥ १२५॥ जप्पास्यवं नयरे महापुरे तं धणसिस्सि । पलमाजिहाणपुत्तं संपन्नं रूवरेहाए ॥ १६ ॥ युग्मम् ॥ जाया सिसुत्तणेवि दु माया मायाश्गो मणोमले । तस्स बहुलित्तिनामेण नंदिणी रागकेसरिणो ॥ १२ ॥ तबस सिसुवग्गं वंच संच सुखाश्यं विविहं । खायऽ पियइ सयं सो नन्नेसिं दे खेसंपि ॥ १२ ॥ बोझ महुरे वयणे नयणे नीरेण जर मायाए । जइ वड्डयरो जा तो वंच मायरं पियरं ॥ १२॥ जोलवनइणिजत्तिकयाइ विनमइ नाउएवि निए । उलायमवि पढंतो धुत्तयविजाइ धुत्ते ॥१३०॥ जश् जाइ जणपिसत्थे जिणहरमेसो भईवमाश्यो। तो जिणथुई जणित्ता दिहिं वंचित्तु सबेसि ॥ १३१ ॥ परिकवर मोयगाई करकाए बहुलिया। सिरकाए । चोरइ य घंटकलसाइ हत्यपयलाहवुलोलो ॥ १३॥ तामिजंतोवि जिसं न मन्नई चोरियाश्वत्थूणि । सप्लावं न हुलास सहोयरस्सावि कस्सेसो ॥ १३३ ॥ अन्नजणं सयणं वा न हु मिल कंपि निल दली। अश्वेश्यचित्तेहिं माइपियरेहिं सो कश्या ॥ १३४ ॥ नी गुरूण तीरं जणियं तेसिं च तेहिं पुत्त जहा । जयवं श्रम्हाण कुले कम्मयरोवि हुन एरिस॥ १३५ ॥ जाउँ मायाबहुदो बहुलोनाकरिन रिजव सु । तो तह कुणह पसायं जह मुंचइ एस माश्त्त ॥ १३६॥ ततो गुरूहि करुणाइ देसणा कवमकूमनिवणी । विहिया हियासएहिं सएहिं कन्नहिं तेण सुया ॥ १३७॥ मायावी जवि जपो न दु श्रवराह करे कस्सावि । न दु विस्ससणिजो तह (विहु ) कस्सवि सप्पोब सो हव॥१३॥ मायाविषो जहा इह परजम्मे हीजाश्वंसेसु । उप्पङति निहीणा दीणा दारिदिया उहिया ॥ १३॥ तो कम्मपरि 254 k ॥१२७।। For Private & Personal use only Page #269 -------------------------------------------------------------------------- ________________ दिईए अणुकृखत्तेण मंदजावत्तं । पत्ता बहुला माया सीणं मीणंव मित्तं ॥ १४०॥ पयमीहूथं सम्मत्तमुत्तमं तदणुसेवMणुअत्तो । जाउं जा चिरकालं तो पिटणा अप्पणो पासे ॥ १४१॥ सो सोवलियहहे उवि विस्सासमुवगएण सयं । धणकोत्पलियं दाउं जोत्तुं पत्तो गिहं सिनी॥१४॥इत्तो तप्पुरपहुणो वाहं मग्गम्मि वाहयंतस्स । हत्थंगुली मुद्दा रयणं गलियं महीवखए ॥ १४ ॥ केणावि तमुवलाई पउमस्स समप्पियं समाणित्ता। विनायमणेणेथ नरवश्सकं नवे * नूणं ॥ १४॥ तत्तो सहित्तु समयं स सन्नि बहुलियाइ मायाए । गिएह मुद्दारयणं विस्सारिय सुगुरुजणियाई H॥ १४ ॥ तो सिग्यमेव मिलादसणमोहारिबलमुन्नं से । सम्मईसणमणहं तक्काखमदंसणीनूयं ॥ १४६ ॥ थप्पं मुझं दाऊण अणग्यमिव गहिय गोवियमणेण । न हु दंसियमवि पिजणो समागयस्सावि विवणिम्मि ॥ १४॥ श्रह पमहसरवो रमा पकारि सयखनयरमनम्मि । जो संपयं पश्व सो निहोसोत्ति मोत्तबो ॥ १४० ॥ पन्छा लथे सोहे पाणेहि समं श्मो मम दाही । सयखपि पुरं जाय तो जयजीअं सुणित्ता ॥ १४ए ॥ तो पामिवेसियमुहाउ सिक्षिणा नायमे यवुत्तंतं । तो एगते पुछो पिठणा पउमो महामाई ॥१५० ॥ बहुखियबहुलेणिमिणा पिहित्तु कमाई नणियमेयस्स।। *अहह पसंतं पावं कोवि कुणइ कम्ममेरिसयं ॥ १५१ ॥ जणपीएवि तहेसो पयंपिठ कपिउ न मणयपि । सबेहिंपि हु पुणे जासइ नाहं वियाणामि ॥ १५॥ अनिविमनियमिवस नियसनावो न साहि तेण । मायावंताण नराण नझाए दानेव चरियजरो॥ १५३ ॥ अन्नदिणे रायको कोसागाराहिगारि मुई। पलमग्गहियं नालं संपेसपारदेसियगं ॥१५॥ नियसयणं ववहारियवेसे पेसए परमहट्टे। तेणेगते नशिजो निसुषसु कन्नवत्तमिर्ष ॥ १५५॥ सिंहखदेसप्पहुणा 255 +% CE% Page #270 -------------------------------------------------------------------------- ________________ उपदेश ॥ १२८ ॥ | अषा संपेसिया इहायाया । भुद्दारयणस्स कए तस्सापुवस्स एगस्स ॥ १५६ ॥ जइ श्रत्थि तर्ज दंसेहि जेणमप्पे मि मोलमहियं । तो पचमेणं मुलियं एसो खलु दूरदेसत्यो ॥ १५७ ॥ दिन्ने मुद्दारयणे एयस्स न कोवि सोहमवि लहइ । तो पछन्नं दंसियमिमस्स हट्टंतरे नेचं ॥ १५० ॥ तो तेण दुवसंकेश्या य पुरिसा तहिं समापीया । दढयरमेसो बन्यो तेहिं ते खएमित्ता ॥ १५९ ॥ रायकुलम्मि य नीचे उवलरिकयमप्पणो कराहरणं । रन्ना विरंबिकणं हावि निवमनियमिलो ॥ १६० ॥ बहुरोगाड ( लासू ) सुप्रियजावं पत्तो मरित्तु पचमजि । बहुकालं जमिय जवं नवं नवं दुस्कमणुह विजं ॥ १६१ ॥ कम्मपरिणामरक्षा श्रहेस संपाइ विजयनयरे । सावयकुलम्मि धणदत्त सिणि अंगजत्तेण ॥ १६२ ॥ सो सोमदत्तनामो जार्ज सुकुलुप्रवत्तणस्स । सम्मद्दंसणलंजो संजू अह दरिहत्ते ॥ १६३ ॥ कयमत्थयकुत्थव वाणिकं कुइ तिम्ललवणां । तीरग्गामेसु सया पनूयकाले नणु ते ॥ १६४ ॥ किंचिय धणं समजियमिमेण हट्टो हु स ( कि) यधन्नाणं । तो मंकि य तत्यवि किंचिवि दवं समुप्पन्नं ॥ १६५ ॥ तत्तो लधावसरे (रो) समागर्ज रागकेसरि ( री ) तणु । तप्पासम्मिश्रणंताणुबंधिखोजो खषेण तहिं ॥ १६६ ॥ बहुलीए लहु जाया सागरनामेण जो इदडस्काउं । तबसर्व संपन्ना तस्साइधणकण स्सिठा ॥ १६७ ॥ तत्तो अवरावरजू रिसारवासियाजोगा । जार्ज सदस्सघणि तर्ज किले से दोगेहिं ॥ १६० ॥ पत्तो सरकवत्तं तवि कोमीसरो समुप्पन्नो । जह जह बढइ दबं तह तह से सागरो अहि ॥ १६५ ॥ तप्पेरणा एसो निंदर देवे किमेसिमच्चाए । कस्सवि रूप (व) गमेगं न जो पइन्छेति कश्यावि ॥ १७० ॥ किमिमेहिंपि गुरूहिं किमेसिमुवएससवा दु सिया । विग्धकरो केवल मिद धणकणस्सोवएसनरो ॥ १७१ ॥ इय 256 Jain Education Interr सष्ठतिकः. ॥ १२८ ॥ Page #271 -------------------------------------------------------------------------- ________________ 4%A 4 % मन्नन्तो चित्ते धम्मे जाउँ निरुजमो धणिय । पावे तप्परया से पत्ता तत्तायकप्पस्स ॥ १७॥ तो सम्मइंसणव ब्रिायस्स मित्तमोहपसरहिं । तिएडा वुष्टिं पत्ता सायं रुरकस्स गयं व (यव)॥ १७३॥ पारा तो पुपरवि ववसाया विहवखोहबुधेण । खमगुमसकराईण रुप्पमणिकंचणाणं च ॥ १७८ ॥ बहुएहिं (कि) कलेसेहिं मीखित्ता सो य रयणकोमी। न य संतोस पत्तो नईसहस्सेहिं जह जखही ॥ १७५॥ अजियधणसंचयरस्कणम्मि अणुवक्रियस्स श्लाए । न सुयश्न जिमइ न रमन गम सुस्केहि दियहाई॥ १७६ ॥ पियरपि मायरं वा सयणं तह परियणंपि न हु गण । तिलतुसमि-16 तविणासे रूस तूसइ न कोवि ॥ १७॥ मग्गिजंतोवि हु पग्गणेहिं तह चारणेहिं नहिं । अप्पर कवड्डियपि दु न | दु बहुधएकोमिलोहिलो ॥ १७ ॥ महया करेण न दे अप्पणो विदु कुर्मुबलोयस्स । निबाहोचियद सबं मे जाइश मुबई ॥ १७ए ॥ असई पुराणधन्नं (ने) नवं पुणो संगहश् गिहस्संतो । न हु विस्सस ( सस्स ) ई कस्सइ नस्सइ नामेण धम्मस्स ॥ १०॥ तेणन्नया कयावि दु समप्पिङ कोमिरयणधणरासी । नियमाउलगसुयस्स उ बहुविवाणिजाकजाकए ॥ ११॥ तस्सागमणे तबेहयम्मि पारधए सयं तेण ।न हु पंचबोड्डियाएं गणं खनइ त कुविर्ड ॥१२॥ सत्ताहोरायमिया विहिया उजागरा जिसं तस्स । तबससंपन्न विसूश्यस्स तम्मरणमुववन्नं ॥ १३ ॥ पिदुश्रा न दुआ| हत्यम्मि दच्या इय नायमाकलित्तु जणा । मायंगघरन्नस्स व कोइ न निबेइ तस्स धणं ॥ १४॥ तम्मि पुरे अह कश्या | वि (चिरा) खयराश्कसंजारा । सुमहग्या संजाया घणेण न धणेण खनंति ॥ १०५॥ सागरदिन्नुबाहो त श्मो| पंचगड्यसयाई। सत्ये गहिचं पत्तो महामवी अंतरे दूरे ॥ १०६॥ नियकम्मकरेहिं तो कप्पावेलं तरूणि सो खग्गो।। 252 EARNAKAMAMMALAM AE% % a Jain Education Interna ujainelibrary.org Page #272 -------------------------------------------------------------------------- ________________ उपदेश A6-4-7042% SAMAA%25 दारुसमुच्चयहेलं जाव य सवेवि सत्थिता ॥१०॥नमिरा वणम्मि अन्ति कच्च(वि)स्कित्तचेयसो धणिय । तावेगागी सोम्प्ततिका. तरुतलम्मि जववि→ दिचे ॥१०॥ अश्नुरिकएण वग्ण सिग्धमेएण नरिकले सोमो । नहरेहिं वियारित्ता निवा धम्मनिम्मुक्को ॥ १०॥ त्रिनिविशेषकम् ॥ मरिलं पत्तो एगिदियाइ जाईसु नूरिकालमयं । तो संतो उरकेहिं गमियसम्मत्तवररयणो ॥ १५ ॥ कत्थवि रागोवह कत्यवि अश्दोसवासिढ़ संतो । कत्थवि श्रणाणुवंधे पयकोलाह(हाल ) लीनून ॥ ११ ॥ कत्थवि माणेण घणेण तिवमायाश् कत्थ य कयाए । कत्यवि लोडुछ घणेण तिबलोहेण नमिट सो ॥ १ए ॥ श्रन्नेसुवि बहुसु नवेसु तेण एवमवि सहिय सम्मत्तं । रोरेणेव वरमणी (प) हारियं बहुपमायवसा ॥ १३ ॥ कत्यवि कुसीलयाए कत्थवि दोगच्चपुरकन्जुरकाहिं । पियविप्पलंगविदुरेण कत्थवि य रोगसोगेहिं ॥१॥ कत्यवि नपुंसगत्ते कत्यवि इत्थीसु कत्थवि नरत्ते । च्चाइएसु एगेगगणएऽणंतवारा ॥ १५ ॥ जप्पञ्जिय उप्पक्रिय लई संसुझबोहिपरमन्नं । वमियं गमियं सन्नाएदसणाधारगुणकलियं ॥ १६ ॥ तत्तो मोहबले (पं)जमियाऽसंखे नवे लवस्संतो। कम्मपरिणामवस वणि सो सोमदत्तरको ॥ १७॥ अह लप्पन्नो सो विजयनामनयरम्मि धम्मसिस्सि । सुंदरनामो पुत्तो ऽहाऽवि सो सुंदरसु (स) रूवो॥ १ ॥ धम्मरकराई निसुण मुण पहं सुगुरुपायसेवाए । सम्मई|सएखनो संलून पुन्नजोगेण ॥ १एए॥ सुनवसायवसुग्गखग्गधारा तेण धीरेण । मोहाश्वेरिवग्गस्स तेण मूलं समुरक ॥१५॥ णियं ॥२०॥ ॥ देहस्संसो निस्संकयाइ बिन्नो चिरप्परूढोऽवि । पञ्चरकाणकसाया जीया नीया गया दूरं ॥२०१॥ तत्तो परितुज्मणेण सम्मइंसपमहाचमच्चेण । सुगुरूणमेव नियमे चरित्तधम्मोरुचक्कीसो ॥१०॥ से दंसिर्ट पसन्नो 298 E CRIMARKANA SIRSA For Private & Personal use only Iww.jainelibrary.org Page #273 -------------------------------------------------------------------------- ________________ AA%ERAAASS पुन्नोदयपावणिजासंजोगो । तो कुणइ सुगुरुसेवं कयाऽवि चारित्तमवि खहियं ॥२-३॥ युग्मम् ॥ तचो सुखावयत्ते वयाई बारस धरित्तु ताई पुणो । खोनेण विरहित्ता पमायपावप्पसंगा ॥२०४॥ रुखि बहुकालमिमो खोजपिसाएण बहु गलग्गहिडे । न हु संतोस पत्तो पत्तो प्रतिरकपुरकाई॥२०५॥ एयं खोहविवागं कथं नियमाणसम्मि जाणित्ता। परिहरह थहो जया मुलं संतोसमावहह ॥२०६॥ | ॥इति चतुष्कषायगर्जितं भुवनजानुचरित्रानुगतं दृष्टान्तचतुष्कं मन्तव्यं । विस्तरार्षिनिस्तचरित्रमेव विखोक्यम् ॥ अथ वचःकाठिन्यपरिहारोपदेशं निर्दिशतिजणो सुणित्ता नणु जाइ , तं जंपियवं वयणं न तिरकं । हं परत्यावि य ज विरुषं, न किजाए तंपि कया निसि ॥३७॥ व्याख्या-जनो खोकः यत् श्रुत्वा ननु इत्यहो याति प्राप्नोति दु:खमसुखं, तजस्पितव्यं वचनं वाक्यं न तीक्ष्णं मर्मावित् निष्ठुरमिति पर्यायः। अत्र परत्रापि च यविरुषं खोकगर्हितं, न क्रियते तत्कर्म कदाचिदपि निपिई सर्वैर्वारितमिति काव्यार्थः ॥ ३७॥ अथैतदर्यानुयायी दृष्टान्तः सूच्यतेकुत्रापि सधिवेशेऽजूदरिधनसंचया। वृश्चिका सह पुत्रेण परकर्म करोत्यसौ ॥१॥ पयोवहनधान्यौपखएमनं दखनादि 259 Jain Educatania Page #274 -------------------------------------------------------------------------- ________________ उपदेश- ॥१३॥ 55ॐॐॐॐॐॐ कम् । श्रनिर्वहन्ती कुरुते कुप्पूर जवरं हि धिक् ॥ २॥ प्रामीणखोकवर्गस्य पुत्रस्तर्णकरक्षणे । स्थापितोऽस्ति तया सोऽपि|| सप्ततिका. बारयन्नस्ति वत्सकान् ॥३॥अन्यदा सौदन पक्त्वा स्वयं नुक्त्वा सुतोचितम् । सिक्यके जोजनं मुक्त्वा जगाम परसमनि ॥४॥ परकार्येषु वैयग्यमुग्रमेषाऽजजत्सुतः। समागानिजमागारमत्यर्थमशनायितः ॥५॥ अपश्यन्मातरं गेहे| विखखाप मुहुर्मुहुः। जोज्यक्षणे व्यतिक्रान्ते सा स्वधाम समाययौ ॥६॥ तेनोक्तमियती वेखांकगता रे मुरात्मिक । शखिकोपरि दत्ताऽऽसीः किमेपाऽपीर्ण्ययाऽनषत् ॥ ७॥ त्वत्करौ कतितावास्तां किमरे ऽनयाङ्गज । यन्नक्तं सिक्थकाधात्वा न नुक्तं जोजनदणे ॥ ७॥ ततस्तान्यां हविःक्षेपाचवि गिव निर्जरम् । बबन्धेऽतिसकोपान्यां चिक्कणं कर्म दारुपम् ॥ए नाखोचितर्वाक्याविमौ पञ्चत्वमापतुः। अज्ञातधर्ममर्माणौ पर्यन्तग्रामवासतः ॥१०॥ उत्पेदाते मातृसुतौ पृयगेव पुरषचे । सुतः श्रेष्ठिसुतो जज्ञे धनधान्यसमृधिनाक् ॥ ११॥ अम्बाजीवः समुत्पन्नः समुशासन्नसत्पुरे । महेन्यश्रेष्ठिपुत्रीत्वे मायापुखितोदयात् ॥१२॥ योर्दैववशाङझे पाणिग्रहमहोत्सवः । स्वमन्दिरमथानेषी दिवोढा रमणी निजाम् ॥ १३॥ स स्वयं व्यवसायार्थ पोतमापूर्य जग्मिवान् । समुघान्तरथास्थाशु यानं स्फुटितमम्नसि ॥१४॥ श्रयानिन्ये तद्हिणी पित्रा स्वौकसि सादरम् । सदा साजरणा साऽस्थात् पितृवेश्मनि निर्जया ॥ १५ ॥ श्रथोत्तीर्य पयोराशि फखकाः समागमत् । तस्मिन्नेव पुरे जर्ता पोतनङ्गेन निर्धनः॥ १६ ॥ इतश्चोचेऽस्य नृत्येनाहं गत्वा नगरान्तरे । ॥१३ ॥ प्रज्ञाप्य श्वशुरं वखाद्यानयिष्याम्यसंशयम् ॥ १७ ॥ इत्युदर्याययौ पुर्यामयं वैयग्यमासदत् । स समेत्याथ सुष्वाप पुरोपा१ शिक्यके. 260 M Jain Education ariainelibrary.org Page #275 -------------------------------------------------------------------------- ________________ न्तसुरालये ॥ १० ॥ इतश्च सा पितुर्गेहाजा त्रिजागरणोत्सवे । गत्वार्धरात्रे ववले कतिचित्स्त्रीजनावृता ॥ १७ ॥ इतश्च तस्करैर्दृष्टा वनवीथीव पुष्पिता । सुवर्णाभरणश्रेण्या तमस्युद्योतकारिणी ॥ २० ॥ तैस्तत्कर्मोदयाविन्नौ कदली नालवत्करौ ।। अहो पूर्वाग्विषतरोः फखनिष्पत्तिरीदृशी ॥ २१ ॥ प्रऐशुस्तस्कराः शीघ्रं तारक्षारवोत्करैः । सकरैस्तैरुपेत्यैवानु लिये देवतालये ॥ २२ ॥ विमुच्य हस्तयुगलं जर्तुरेवोपशीर्षके । परितः सुनटास्तस्थुः सुरसझन उदाः ॥ २३ ॥ प्रातः कृणाजागार यावदेष शयषयम् । तावदैद्दिष्ट तीरस्थं मुदितो निर्गतस्ततः ॥ २४ ॥ तावद्राजनटैबढं निर्भर्त्स्य दृढबन्धनैः । बद्धा सखोप्त्रः शूलाग्रे स्थापितस्तत्क्षणादपि ॥ २५ ॥ इतश्च तेन सुहृदा श्वशुरो ज्ञापितस्तव । जामाताऽत्र समेतोऽनून्निःस्वत्वेनातिल कितः ॥ २६ ॥ कश्चिदत्रान्तरेऽन्येत्यावादी कामातृकस्तव । जोः प्रदत्तः शूलिकायां ततो विज्ञप्तवान्नृपम् ॥ २७ ॥ श्रेष्ठी प्रोवाच भूमीशं किमेतदजनि प्रनो । मत्पुत्र्याश्च करौ बिन्नी जामाता शूलिकां ददे ॥ २० ॥ प्रतिषिद्धा जटा राज्ञा तावत्पञ्चत्वमासदत् । स्थापिता दुःखतः पुत्री जिनधर्ममुपाददे || २ || मत्वैवं निष्ठुरं वाक्यं दूरतस्त्याज्यमविनिः । द्वयोरपि जवेद्यस्मात्कर्मबन्धो हि दारुणः ॥ ३० ॥ १ करद्वयं. sta श्रावकस्य कुखानुचितवेषपरिहारोपदेशमाह— दारुवं विरजा वेसं, कुजा न अन्नस्स घरे पवेसं । ससा तदा विसेसं, जाणिका जंपिक न दोसलेसं ॥ ३८ ॥ 261 w.jainelibrary.org Page #276 -------------------------------------------------------------------------- ________________ छपदेश ॥१३१ ॥ व्याख्या—ऽव्यानुरूपं यादृग्विधं स्वपार्श्वे ऽव्यं स्यात्तदनुरूपं तदनुवृत्त्या विरचयेदेवं । तथा कुर्यान्नान्यस्य परस्य गृहेऽप्रस्तावे प्रवेशं गमनागमनव्यापारं । साधूनां सजनानां तथाऽसाधूनामसजनानां विशेषमन्तरं जानीयात् ईदृकू साधुस्तयेदृग्विधो ह्यसाधुरित्यन्तरं ज्ञेयं । जस्पेन्न दोषखेशमप्यसाधोरिति काव्यार्थः ॥ ३८ ॥ अत्रार्थे दृष्टान्तः प्रोच्यते धवलुतरायगिहे रायगिहे सेटिं निवो आसी । तस्स सुनंदाचिह्नणनामा पुन्नि पत्ती || १|| तत्थासि मम्मरको सेही ते धणोऽघणो । गुरुकायकिलेसेणं न खाइ न पियइ न देइ खवं ॥ २ ॥ धएकोमी मेलिय तेण नियावा| समागम्मि | कंचणमणिमयवसहो निम्मवि अस्थि गरु || ३ || वीजवि तेष विहिरं स किंचिदू गर्ल तर्ज एसो । चिंताउरो अ जार्ज इ समे नईपूरो ॥ ४ ॥ वरिसंतम्मि घणोदे काचं कोवीणयं स वालियो । श्ररुहिय सुक्कक चंदकाई कर्हतो || ५ || नरवणा सो दिनो पण पिस दिएण घरगवरका । दद्दूषेयं पत्ती सामरिसा निवइ - मुम्वइ ॥ ६ ॥ सामिय सच्चमिणं नपुं सरियंनो निहिनिदंसणेणेह । नरियं नरंति राया रितं पिछन्ति नीहिं ॥ ७ ॥ राया जणेइ किमिणं सा साह नाह न पखोयन्तु । एस वरा रंको नश्पूरे कछमुरइ ॥ ८ ॥ तो नरवइणाऽऽहू किमहो करूं सहेसि तुममेवं । तेणुत्तं पहु कवि मह वसहजुयं न पद्धत्तं ॥ ए ॥ तो भूवइया उसे जद्द सयं लेहि मन गोहा । तेपुत्तं न तु तेहिं की पुर्व खु कुरु पुनं ॥ १० ॥ घरमाणित्ता वसो निदंसि जूबइस्स ते खडुं । सेलियनिवो पर्यपर को सेविनेस पुन्नजवो ॥ ११ ॥ निष्पलाइ जावेसो नो पुनो ताव नत्त्रि मन सुद्धं । तस्स कप निष्णं 1 262 सप्ततिका. ॥१३१॥ Page #277 -------------------------------------------------------------------------- ________________ KARNA%AKARAN खित्ता अहं करेमि पहो ॥१२॥ तुरएनकरहवसहे दासादासी अहं खु पोसेमि । रमा पुर्य बहहा धणेरिसो ते किखे-1 सजरो ॥ १३ ॥ जूमीवणा जणि निम्मखवेसं करेहि जो जद । किं रकवेसकरशेखपार्थ होणयं नेसि ॥१४॥ अक्रिय घमकोकी निम्मविय तहेव वसहजुयमसमं । श्रगणंतो ऽस्कन्नरं मजासि नश्पूरमम्मि ॥ १५॥ डोश्य बहुवस्वजरं राया सेपेसिट नियावासे । कालकमेण तेषवि निम्मविया वसहजुयलीवि ॥ १६॥ दवाण (ए) रूववेसो न कर्ड कश्यावि सयामम्मिान हुखको बहुमायो तेसोचियवेसमेव कुरु ॥१७॥ ॥इति सोपरि दृष्टान्तः॥ अब कुछा न अन्नस्सेति क्षितीयपदोपरि दृष्टान्तः कय्यते-कम्मिवि संनिवेसे एगोकुखपुत्त वस। सो पार्य परगेहपरिश्रमणसीखसहावत्तेष बत्तासु समुझसइ । जस्स तस्स घरे गोळि कुषतो विज्ञ। सयहिं वकिवि न गइ।हियं | कहियमवि न मन्ने । पाविच्छजणगोनिधित्तेणप्पाणमेव बहुमन्न। अन्नया कस्सवि घणस्स गेहा तकरण केणवि8 *पठणं पदमवहरियं । सो य तग्घरे गोरिसियत्तेष श्रावितो वहा य धषिएण वणिएण धणरिधी गया नाया। सोय तकरो दूरदेसं गई। वह तस्स कुखपुत्तयस्स उवरि चोरियसका सबेहिदि उप्पाश्या । सो पुखि-"श्रम्हाणं धणं गयं तुमं न जाणेसि, अन्नो न कोऽवि तुमा श्य घरे समेळ जणो अनायपरो" । एवमुत्ते धणड्डेण सो कहर"नाहं मुणामि, तुझे एव जापह" तळ सो रायपुरिसेहिं निग्गहिट । सयहिं उत्तं-"एसो श्रम्हहिं परवरप्पवेसाठे पमिसियो वासि, अम्हे किं करेमो"। त सो वराट बाहिं धिकरिवं राणा चोरसिस्. पावित्ति मुणित्ता परघर 263 For Private & Personal use only Page #278 -------------------------------------------------------------------------- ________________ उपदेश- ॥१३शा *-* -*-* प्पवेसो वारियो । अन्नेऽवि अणेगे दोसा खग्गन्ति । सेची सुदंसहोवि कविताधरप्पवेसेण तहाविहे संकमै पलिंग सप्रतिका. श्रथाओतनकाव्येन ज्ञानाच्यासोपदेशमाहजत्तिं गुरूणं हियए धरित्ता, सिरिस्का नाणं विणयं करित्ता। अस्थं वियारिजा मई सम्म, मुणी मुषिका दसनेयधम्मं ॥ ३ ॥ व्याख्या-नति बहिःप्रतिपत्तिं गुरूणां शानदाणां हृदये स्वकीये धृत्वा शिक्षेत ज्ञानं शास्त्रसमुदायरूपं, विनयं दशविधं कृत्वा । अर्थ विचारयेत् स्वमत्या सम्यक्तया मुनिस्तत्त्ववेत्ता यतिर्मन्येत जानीयात् शान्त्यादिलेदैर्दशविधं धर्म[मिति काव्यार्थः ॥ ३५॥ व्यासार्थस्तु कथानकादवसेयः। तच्चेदम्| श्यऽस्थि खिश्पध्यिपुरं फुरंतोरुदाणधणमणुयं । निम्मवयरचंदजसो चंदजसो नाम तत्थ निवो ॥१॥ मइसारो मश्सारो तम्मंती निचखोरुगुणपंती । तस्स य सु सुबुद्धी सुबुधिनामो गुणजिरामो ॥२॥ तेणाहीया सयला कला कला यरियपायसेवाए । गुरुसेवाय (एँ) सुबुद्धी बहु बोहं जण जेणेह ॥३॥ चप्पत्तिय वेणश्या कम्म परिणामिया य है बुद्धी । चउरोवि तस्स हियए वसिया जह सरसि हंसी ॥४॥ अनोवि अकयपुन्नो तणुनवो अस्थि मंतिणो तस्स र उन्बुझित्ति पसिद्धी संजाया पुबपाववसा ॥५॥ सो पाढिऽवि पिठणा गुरुणो पासे सढत्तदोसेण । चनहिपि हु मासेहिं ॥१३॥ नहुमायरमवि य अपदिसु ॥६॥इत्तो तम्मेव पुरे धणानिहाषण सेटि श्रासी । तस्स य तणुया चनरो चनरोचियसंचियकलोहा ॥ ७॥खाहरु १ बाहर २ जावक ३ जावक ४ नामा सरूवजियकामा । तारुमगुणुद्दामा ते जाया | 264 44OLX.in ** Jain Education Inters For Private & Personal use only W ww.jainelibrary.org Page #279 -------------------------------------------------------------------------- ________________ विप्फुरत्थामा ॥ ८॥ अह अन्नया धणस्को धक्कतो श्रामएहिं बहुएहिं । वागरण निययतणुए पणए पयकमखजुयसम्मि ए॥ किंचिवि जणेमि अहयं तुनाणं हियपयं जया कुणह । ते उखवंति ताया जं कहसि तयं वयं कुणिमो ॥१॥ अह श्राश्सइ स ताणं तणुयाणं सविणयाण निययाणं । तुम्हेहिं मज्ज मरणे संजाए दिबजोएण ॥११॥ निचलपिम्मपरेहिं वायबमहो मिहो सगेहम्मि । जताण जाणाण व न हु कां वयणमिह सवणे ॥ १३ ॥ जइ कहवि जिन्नजावो हविक तुम्हाण नेहविगमेण । न दु तहवि हासजणजे कायबो नणु मिहो कलहो ॥ १३ ॥ चचसुवि कोणेसु मए एयस्स | गिहस्स गुणनिहिनिही । वदृति य निहिया विहिया पवरकलसेहिं ॥१४॥ पुवाश्कमेणेए गहियवा अजणिरेडिं किमवि मुहे। संघेयवा एसा न दुमकाया मए विहिया ॥ १५॥ जणियं तहत्ति तेहिं धयो य निहणं तन गर्म सिही। मयकिरियमिमस्सेए काठ सुचिरं छिया सुहिया ॥ १६॥ पुत्ताइसंतईए वमविमविसमा विवहिलं खग्गा। निय-/ नियमिजाण कए कलिं पकुवन्ति महिला ॥ १७ ॥ अन्नोन्नमवि सपिम्मा सहोयरा जिन्नजावमावन्ना । नारीण कन्नजावा पावा पीई पणासंति ॥ १७ ॥ अह पढमो सिमिसुड आकरु श्रप्पणो निहिं जाव । ता तम्मने विधिय हयसे जाइ अबेरं ॥ १५॥ बीवि नियनिहाणे पिरिकय अह खित्तमट्टियं कसिणं । संजाउँ कसिणमुहो नहसमयसमयमेहन्द H॥२०॥ तह ती नियनिहिणो मने पोराणलिहियवदियान । उबहा दाममरिसमसरिसमीसानखजलिन ॥२१॥ संजार्ड य चनत्यो निहिं निहालित्तु हरिसपमिहत्यो । मणिकंचणरयणुक्रबवन्नं पयमीकयसुपुन्नं ॥ १२॥ अह तिन्निवि | सोयरिया जरिया रोसेण एवमाहिंसु । तुझा सवे तणुया पिटणा पुण श्रम्ह कलसेसु ॥ १३ ॥ केसाई निस्कित्तं बहुय 265 RAS-X*****-**txts: उप.२३ Page #280 -------------------------------------------------------------------------- ________________ उपदेश । सप्ततिका, ॥१३३ ॥ Rek*094 द स्सेयस्स पुण निहाणम्मि । खितं सुवन्नरयणं वनजया पयमिया बहुया ॥२४॥ किच्चा चउजागेहिं चचत्यकलसा मणिसुवमाई। गिहिस्सामो अम्हे केणवि रोसो न कायवो ॥२५॥ अह जावको पयंपइ एवं कह खप्नई सुवक्षाई । जं जस्स निहाणा निस्सरियं तं खु गिण्हेह ॥ २६॥ तुने पहीपजग्गा जंपिननिहियपि निविसेसेण । निहिसु सुवमा यं मट्टियकसत्तमणुपत्तं ॥ २७॥ नाहं नियकुंजत्थं थत्थं कस्सावि नणु पश्चेमि । २ वयणमसहमाणा तिन्निवि ते सोयशरा मिखिलं ॥ २० ॥ कलह का खग्गा जुग्गा न हिउँवएसदाणस्स । सह जावमेण बहुणा सजाउणा सरखयरमणा | ए ॥न टु कोऽवि जगम्यं तं जंज रंजन ताण चित्ताणि । नायरनराण मने बालो वुलो व तरुषो वा ॥३०॥ त चटरोऽवि मिलित्ता पत्ता रायंगणं रणिक्कमणा । श्रत्याउराण जम्हा जाया मायाऽविन दुताया ॥ ३१॥ जंपन्ति ४ कलहकारणमिह निधारं न कोऽवि काजमलं । मइसारप्पमुहाणं मंतीणविन हुपुर बुद्धी॥३॥थासी निवो सचिंतो कहं कली एस जियवो मे । ताव सुवुद्धी पत्तो रायसनाए नि नमिजं ॥ ३३ ॥ दिन्नासको निविजो जंप कह सामि श्रका तुम्हाणं । दीस चिंतामरया वयणसिराहाणिसंजणणी॥ ३४॥ तत्तो वजार निवो साहु तए नायमेयमप्पगयं । सचिवाजिमुहं संपिष्ठरम्मि नूवे जण मंती॥३५॥ निहिकुंजाण चउन्हें चरियं खोयाण निम्मियचरियं । नियबुद्धीए नच्चा रहस्समह जंप सुबुद्धी ॥ ३६॥ निधारयामि अहमिणमाइस जया पडूमसन्नमणो । तो रन्ना श्राइक किमहो कहणिवामित्वाऽत्थे ॥३७॥ जो वालइ सुरही स श्रषो सजाणोऽवि सो चेव । जो उचाइ बुहत्तं सत्तं वसपम्मि संपत्तं ॥ ३० ॥ सो बहुउंविदुगरुड जस्स मई फुरति सुधाउं। निस्संकं व सए एसो नाउँ विहेयबो॥ ३ए ॥ श्य 266 RAAT ॥१३३ ।। Jain Education inte For Private & Personal use only mw.jainelibrary.org Page #281 -------------------------------------------------------------------------- ________________ वुत्ते जूवश्णा मुगुण्डाहं मणम्मि वहमाणो । धणगए सुबुद्धी एगते एवमाह फु॥४०॥जो जो तुषाण पिया पियावहो श्रासि तुम्ह निबयर्छ । तह दीहदंसिल खलु जुत्तस्स वियारले निजणो ॥४१॥ गोमहिसकरिहरीएं कयविक्कय करण महालाहो । तो पढमस्स निहाणे केसरकेवो कर्ज पिजणा ॥४॥ बीयस्स करिसपेणं सह निबाहो जविसई दाजेण । तो खित्तमट्टियाए नणि(रि) पिठणा निही धणियं ॥४३॥ तीयस्स य ववसा हेऊ लाजस्स खनदेयाएं । विस्केहिं तट वहिया खित्ता जणएण निहिगने ॥ ॥खहुनंदणो य तुरित वणिजाकजाम्मि अस्कमो जेण । तकारणा निहाणे तस्स सुवन्ना पस्कित्तं ॥४५॥ पुन्छ त सुबुद्धी चनत्थयं हेममा किंमोझं । तेणुत्तं खस्कमियं पायं मह सम्ममिय मुणसु ॥४६॥ तिण्डं तेसिपि पुणो नण सुबुद्धी हो सुबह तुम्ह । अस्साइकिसिवणिज दविणं नणु खस्कमियमेव Mu॥ जस्स खानजण्यं निनणं नाऊण तन्निहाणम्मि । परिकत्तं नणु पिजणा रोसं कह वहह खहुविसए ॥४०॥ एवं ते संबोहिय नियबुझिवलेण सो नणु सुबुद्धीनिवपुर विनिवेसिय निहिस्सरुवं कहा सर्व ॥४ए॥ तबयणायनताण चमकिट माणसम्मि महिवालो । पिछह केरिसमसमं बुधिवलं श्य जण पयमं ॥५०॥ सुहमत्यवियारण सच्चं सातुह नाम खलु सुबुद्धित्ति । जो अन्नेसिमसलो सो ना जंकट तुमए ॥५१॥श सुपसंसिय सचिवंगयं गयं खाश्मव विमम्मि । वासवो विसहा सहा नियरजकडाई॥ ५३॥ तेविहु पत्ता सघरं निरंतरं पीश्नायणं जाया। जायामरिसावि हुनणु सुबुधिणा चवसमं नीया ॥५३॥ मंतिसुट सुब्बुद्धी बी डब्बुधित्ति श्रववायं । पत्तो जणे सपिठणो जगणीएवि दुबसोरकपरो ॥ ५४॥ खोएण उवहसिक अवमाणिका सहा मम्मि । जह तह पयंपमाणो जाउगुणे 262 For Private & Personal use only Page #282 -------------------------------------------------------------------------- ________________ उपदेश सत ॥१३४॥ विमखो य चित्तमा सहेसुपि विसमेस 3%22%3ASSES जत्तिं सत्तीए कु श्रसहमायो य॥ ५५॥ अह अन्नदि तप्पुरपरिसरवड्मनमागयं सुगयं । अश्वयनाणियमणगारमुत्तमं किंचि निसु- णिता ॥५६॥ नूवश्मंतिसुबुद्धिप्पमुहा तप्पायपउमनमणत्यं । पत्ता वंदिय तत्थोवविघ्या सुणिय देसणयं ॥ ७ ॥ अरका मइसारो सुबुद्धिब्बुधिनामया पुत्ता । कह मह जहत्थनामा संपत्ता कम्मदोसेण ॥ ५० ॥ आह गुरू जो निसुणसु इत्येव पुरे मुवेवि वणि(य)पुत्ता । पुबजवे आसि श्मो विमलो अयलो य श्यनामा ॥ एए॥जिन्नसहावा पुन्निवि विमलो विमखो य चित्तमनम्मि । तारुक्षेवि मणुले सो वेरग्गं समावन्नो ॥६॥धणधन्नाश्यमुनिय विरत्तचित्तो वयं समझीषो। गुरुपासम्मि श्रदीपो परीसहेसुपि विसमेसु ॥६१ ॥ श्रपढिंसु सुत्तमत्थं निसुण सुत्तत्थचिंतणं कुण। एगंते तह भन्ने मुषिणो पाढे सत्याई॥ ६॥ सुत्ते गुरुम्मि जत्तिं सत्तीए कुणश् श्रुण गुणवंते । शायरियपयं पत्तो कमेण उत्तीसगुपखाणी ॥ ६३ ॥ दसजेयं जश्वम्म सम्म श्रायर धर अंगम्मि । सूरो श्व सन्नाहं अंतररिलनिम्मियाबाई ॥६॥ वनस्स श्रत्तोऽविय करितु उवयारमायरेणेसो । धम्मोवएसदाणप्पलिश्णा धम्मकिच्चेण ॥६५॥ संजमममलं पाखिय पस्काखिय पावपंकपमलाई। पत्तो बीय कप्पं श्रणप्पसुरसुरकसंजोगं ॥६६॥ तवनाणगुणुझुत्तं मुणिवग्गं निंदई श्रयखनामा । श्रवमाण पुण एवं न दु तत्तं मुण किंपि श्मो ॥६७ ॥ नास बयपाइंमुहरत्ताए गुणीण न पसंसं । सहर वह मन्डरियं पावं पनपीकुण बहुहा ॥ ६॥ मरि श्जनरए नेरश्यत्तं ग अयलनामो । कामोवहवियतणू परमाहम्मियवसं पत्तो॥६ए॥ सग्गे सुराउमणुपालिऊण कलिऊण अमरसोकाई । तुह पुत्तत्तं पत्तो सुबुधिनामो गुणुद्दामो ॥७॥मश्मंताण महंतो बहुवि जर्ज सुविस्सुङ विस्से । पुवजवनासवसा अश्सयनापीण मउममणी॥१॥ नर-1 268 सुरो इव सन्नाई ६ ॥ संज (NP ॥१३॥ Jain Educaton inte ww.jainelibrary.org Page #283 -------------------------------------------------------------------------- ________________ 545453 याउ उचरित्ता थप्पं सप्पं व कुमिखबुद्धिछ । श्रयसजि बुब्बुद्धी मंतिवर सु तुहुप्पन्नो ॥॥ मुणिजपनिंदावसन उगंडणिजो य 5बुद्धी य । श्रन्नाणो श्रविणी निग्गुणजणसंगरंगिल्लो ॥ ७३ ॥ निसुणिय इमं सुबुद्धी पिटणा सममप्पणो हियथए।गिरिहत देसविरई धरइंदूरे परिहरितो ॥४॥ पणमित्तु गुरुं नियघरमुवागले परियणेण सह मिखिलं । खामिक्षु सयखसंघ चेश्यपूर्य समायरिङ ॥ ५॥ पमिवशिय पषज्ञ कमेण सिचंतनत्यमवगिन । सह अणसणेण मरिचं पंचमकप्पम्मि संपत्तो ॥ ७६ ॥ तत्तो चवित्त सुकुखे जम्मं पावितु चरणमवि चरित्रं । सिवपयसोकाण निही जाई दूरुनियपमा॥७॥ इति विचार्य सुबुद्धिकथानकं, कुरुत सशुरुजक्तिमनारतम् । विनयपूर्वमपूर्वमिह श्रुतं, पन्त सार्थमनर्थसमुनितम् ॥ ७० ॥ दशविधं यतिधर्ममतः परं, समधिगम्य विरम्य कषायतः । श्रयत शाश्वतसौख्यपरम्परामुपरता जविका जवसंततेः ॥ ए॥ ॥ इति सुबुधिqधिकथानकं सम्पूर्णम् ॥ श्रथ हास्यादिषटूपरिहारव्रतपट्टपाखनपञ्चप्रमादनिर्दखनपश्चान्तरायनिवारणोपदेशमनिधित्सुराह हासाश्वकं परिवङियत्वं, बक्कं वयाणं तह सजियवं । पंचप्पमाया न हु सेवियत्वा पंचंतरायावि निवारियवा ॥ ४० ॥ व्याख्या-सङ्ग्रहकाव्यमिदं । अत्रार्थे महान् विस्तरोऽस्ति । परं कियानप्यर्थो दृष्टान्तमुखेनोनाव्यते-हास्यमादि(ये)षां ते हास्यरत्यरतिशोकजयजुगुप्सादयस्तेषां षटुं, एकवनावेनैकवचनं, यथा श्रीस्थानाङ्गे-"चनहि गणेहिं हासु TOSKAMAKAMALAMA REASHA 269 Jain Education Intematonal For Private & Personal use only Page #284 -------------------------------------------------------------------------- ________________ उपदेश॥ १३५ ॥ प्पत्ती सिया, तं जहा - पासिता जासित्ता सुबित्ता संजरिता” हास्यमोहनीयकर्मोदयेन हास्योत्पत्तिः स्यात् । तदपि * हास्यं सनिमित्तं निर्निमित्तं वा स्यात् । हास्यमपि बहु क्रियमाणं कर्मबन्धायैव स्यात् । रत्यरती अपि न कार्ये, अहं सुखीत्यादिका रतिः साम्प्रतमहमसुखीत्यादिका चारतिः, ते घे अपि साधुना न कार्ये । शोचनं शोकश्चेतोऽभीष्टे वस्तुनि नष्टे न शोकः कार्यः । जयं सप्तधा – इहपरलोकादानाकस्मादाजी विकामरणा श्लोकभेदात् मन्तव्यं, तदपि न चेतसि धायें ( जुगुप्सा न कार्या ) । पङ्कं व्रतानां प्राणिघातानृतोक्त्यदत्तग्रह्णाब्रह्मपरिग्रहात्रिजतप्रतिषेधलक्षणं सयितव्यं आत्मन्यारोपणीयं । पञ्च प्रमादाः मद्यविषयकषायतन्त्राविकथाख्याः सेवितव्या नैव । तथा पञ्चसङ्ख्याका दानखाजवीर्यजोगोपजोगरूपा अन्तराया निवारयितव्याः श्रात्मनः सकाशाद्दूरी कार्याः तत्प्रसरो नात्मन्याधेयः । इति काव्यसंहिसार्थः ॥ ४० ॥ अत्रार्थे महान् विस्तरोऽस्ति परं कियानपि दृष्टान्तगर्जः सूच्यते Jain Education Internationa मदुराए संखनियो पक्ष सीकरितु गुरुपासे । सो संपतो इत्थियपुरम्मि गीयत्थसत्यमणी ॥ १ ॥ जिस्का तेणं विग्गिएणं निदाघसमयम्मि | हुयवहपंथाजिमुहं ठिएए दियसोमदेवरको ॥ ५ ॥ वच्चामि किमेषणं पण इ पुछिए तेत्तं । गलसु खडु एयम्मि य कोलगवसर सियचित्ते ॥ ३ ॥ युग्मम् ॥ जइ पजवंतपार्ट नच्च नए एस तो हु सुंदरयं । परसामि निष्ठीहिं मम्मि ३३ चिंतियं तेष ॥ ४ ॥ तेष गवरकगएणं सुदेश जंतो मुणी पहे दिहो । तत्तो गम्म प पिचर जब पतखिरं ॥ ५ ॥ निंदतेऽप्पाणं तप्पासे तेल चरणमाइथं । मणयं जाइम से श्रासी सुत्तत्य कुसलस्स ॥ ६ ॥ पाखिय पक्वतमिमो खहिय सुरतं तर्ज बुर्ज संतो । कासीए बलकोट्टाजिहाणपत्तीए गोरीए ॥ ७ ॥ सहयारसुमिणसं 220 सप्ततिका. ॥ १३५ ॥ Page #285 -------------------------------------------------------------------------- ________________ सूइ य पुत्तत्तणे समुप्पन्नो । श्रकुचियरूवधरो जाउं मायंगजाईए ॥ ८ ॥ श्रह मडुमासम्मि कयावि एस सह खुट्टएहिं रममाणो । जं वा तं वा जंपंतनुं य तेहिं गखे गहिरं ॥ ए ॥ नियमंगलार्ड बाहिं खित्तों तो सोऽवि चिंतए चित्ते । एएहिं कहं विहियं अहो अहो कम्मदोसेणं ॥ १० ॥ इत्यंतरम्मि एगो श्रही कुमाराण पासमलीयो । सो तेहिं खरकणेणं निवारिचं सविसदोसत्ता ॥ ११ ॥ जलसप्पो छह बीजं तरकणमेएहिं श्रागर्ज दिघो। जीवंतो सो मुक्को तो बलनामो विचिंतेई ॥ १२ ॥ सबेऽवि अप्पणो चिय दोसेहिं इम्मई इदं जीवो । न तु परसकहिं कयावि पावाई असुहसंघायं ॥ १३ ॥ तेहिं चिय जलसप्पो मुक्को जीवंत खु दिघोऽवि । इय नाउमदं दोसे कयावि न परस्स पयनिस्सं ॥ १४ ॥ इ३ परिजाविय समये समन्तं गहिय गुरुसगासम्मि । सो पालाइ निरव पवन धम्मगुणसी ॥ १५ ॥ श्रह विहतो पत्तो कासीए सो हु तिंडुगवणम्मि । तिंडुगजस्का से वियपाल सम्मं तवं तवइ ॥ १६ ॥ तत्यऽन्नया समेट अन्नो जस्को वणम्मि पाहुए । कह जो तुमं न दीससि तो तं पड़ तिंदुगो जाइ ॥ १७ ॥ साहुस्सेयस्साई कुणमाणो गमि जत्तिमणवरयं । तेणागमणस्साई न सहामव यासर्य मणयं ॥ १० ॥ मजवि उाणम्मि य वसन्ति मुषियो निरीया गुथियो । तेणुत्ते तत्थ गर्ज पमाइयो तेण ते दिघा ॥ १९ ॥ ते दोऽवि तस्स नत्तिं जपन्ति धम्माणुरायरंगिला । श्रह कोसखियनिवंगुञ्जवा समिया तहिं जद्द ॥ २० ॥ जरकच्चणं विदेर्ज तीए दिनो स काउसग्गठि । बखनामरिसी कसियो मलमलियो जीसपायारो ॥ २१ ॥ इसि तरुणत्तमपण रूवखावन्नपुन्नदेहाए । परसह परसह सहिया पञ्चरको रकसो किमयं ॥ २२ ॥ तो सा जस्केच सक्षेस तकयमुवहासमसहमाणेण । विहिया गहिलिया तह जह परिणीया मुशिवरेषं ॥ २३ ॥ एवं नचा 271 Page #286 -------------------------------------------------------------------------- ________________ उपदेश- सप्ततिका. ॥१३६॥ ***** सचं हासो कस्सावि नेव काययो । धम्मियखोयाण विसेसई य तो ववियव श्मो ॥२४॥ तंव मुर्षि हसिहं पतं अधिजाइपहिं पुण पुरक । तो मियजासीहिं सया होयवं उत्तमजणेहिं ॥१५॥ ॥इति हास्योपरि(हरि)केशिदृष्टान्तः॥ संयमिना संयमोपरि नारतिः कार्या । श्रत्रार्थे कएमरीकदृष्टान्तष्टिप्यतेजम्बूपीपे विदेहेत्र विजयः पुष्कलावती। नगर्यो पुएमरीकिएयामासीदासीकृताहितः॥१॥विधाऽपि हि महापद्मस्तत्रास्ते नूमिवक्षनः। कृष्णस्येव गृहे पद्मा पद्मावत्यस्ति तत्प्रिया ॥२॥कएमरीकपुएमरीकावजूतां तत्सुतावुनौ। सौम्यत्वेनाथ महसा सूर्याचन्धमसाविव ॥३॥ बहुश्रुताः स्तुताचारा विचारागमपारगाः । अन्यदा समवासार्दुस्तत्रोद्याने मुनीश्वराः॥५॥ तधिवन्दिषया मातृजागाम सपरिदः। धर्मसम्यक् समाकये कर्णाज्यामजयावहम् ॥५॥ वृहत्तनयमास्थाप्य राज्ये प्राज्यरमाश्रये । श्रग्राहि जुजादीहानीयालुत्वमुपेयुषा॥६॥धीत्य सर्वपूर्वाणि षष्ठाष्टमतपोजरैः । कर्मप्राग्जारमुळेच निरवद्यत्रतोद्यतः॥७॥ अजूतकाखमाखम्ब्य संयम संयमी हमी शिवशर्म गताशर्म खेल्ने केवखमाप्य सः॥णायुग्मम् ॥ त एव स्थविरास्तत्राजग्मुरन्येधुरुद्यताः । जग्मतुस्तन्नमस्याथै घावपि भ्रातराविमौ ॥ए॥ तथ्यां धर्मकयां श्रोत्रपथीकृत्य कृताद। पुएमरीकः प्रपेदेऽसौ दृढव्रतमनोरथम् ॥ १०॥ नत्वा गुरुं पुरीं गत्वा समाहूय सदाह्वयः । करमरीकमुवाचैवं सचिवानपि नूमिपः॥११॥ वत्स प्रपाखयात्मीय राज्यमर्जय सद्यशः।अवियुक्ता मया नुक्ता जोगा रोगागमोनिताः॥१॥ अधारिश्राषको धर्मः कर्मधर्माम्बुदागमः । गतं तारुण्यमेव बाक् यथा शैखनदीजखम् ॥१३॥ जझे मरणमासन्न खिन्नं तेन 272 %% ॥१३६॥ %% % Jain Education Inter TIMww.jainelibrary.org Page #287 -------------------------------------------------------------------------- ________________ SSRASAIRS मनो जशम् । राज्यश्रियं प्रपद्यस्व प्रव्रज्यामहमानिये ॥१॥ कएमरीकस्ततः प्रोचे किं प्रपातयसि प्रजो । पातकाम्नोनिधेरन्तामन्धमिव सत्वरम् ॥ १५॥ श्रहमप्यस्मि संसारोधिनचेता श्रनारतम् । दीक्षा कक्षीकरिष्यामि मान्तरायं विधेहि मे॥१६॥ दिस्त्रिरुकं हितीशेन तथाऽप्येष महाग्रही। ततः पुनर्बजानं युक्तमुक्तं त्वयाऽनुज ॥ १७ ॥न त्राणं चरणादन्यत् पोतवनववारिधौ । पततः सत्त्वजातस्य निस्त्राणस्यातिठस्तरे ॥१॥ परमेतदुराराध्यमधियामुखतात्मनाम् । यतश्चटुखतालाजि करणानि स्वजावतः॥१५॥ विकारो पुर्निवारोऽयं स्मरजः खलु देहिनाम् । नवे वयसि वर्तिष्णोस्तृष्णेका हृदि वर्धते ॥ २०॥ गृहिन्जिः सह सम्बन्धस्त्याज्यो नार्यश्च वारिताः । सोढव्याः प्रौढनावेन पुस्सहाश्च परीषहाः ॥२१॥ घ्रातः खलु त्वमद्यापि वर्तसे यौवनोन्मुखः । न बुध्यसे धर्ममर्म सम्यगईत्प्ररूपितम् ॥२॥ पूर्वमाराधय श्राधधर्ममन्यस्य सगुरोः। निर्विणकामनोगः सन् वार्धके व्रतमाचर ॥२३॥ कातरैर्डरनुष्ठेयं चारित्रं यद्यपि स्फुटम् । तथापि स्वप्रतिज्ञातं नाहं शिथिलतां नये ॥२४॥न हि धीरधियां किञ्चिदसाध्यं वस्तु विष्टपे । स्वीकृतं निर्वहन्त्येव धुर्यवहुधरं धुरम् ॥२५॥ यद्युत्सुकोऽसि वत्स त्वं तत्कुरुष्व यथारुचि । इत्युक्ते वार्यमाणोऽपि सुहृनिरपि धीसखैः॥१६॥ प्रवव्राज महाजूत्या कएमरीकः सहानुगैः । सरोः सन्निधावेष श्रारराध यतिक्रियाम् ॥ २७॥ यतिधर्ममुरीचक्रे पुएमरीकस्तु जावतः । व्यतस्तु दधौ राज्यमुधिग्नो जवचारकात् ॥२०॥राज्याधाराङ्गरुडवालो यावत्तावत्स्थिरो जव । सचिवैरेवमाख्यातेऽति-14 लिष्टक्रियोद्यतः॥ २५॥ स स्वाध्यायशुलध्यानविधानविधितत्परः । सुरेन्योऽप्यधिकं मेने सुखं दीदाप्रपालने ॥३०॥ कियानप्यतिचक्राम कालः कौशखशाखिनः । एवं हि कएमरीकर्षरमर्षेणोज्जितात्मनः ॥३१॥ प्राऽरासीदिनश्चतमञ्जरी 273 Jain Education laten 1 w .jainelibrary.org Page #288 -------------------------------------------------------------------------- ________________ उपदेश ॥१३७॥ मञ्जुसौरजः । सुरजिः कोकिलोदारमधुरारवमखुलः ॥ ३२ ॥ युग्मम् ॥ ईदृग्विधे मधौ प्राप्ते तच्चेतश्चखतामधात् । पत्रवचपत्रस्य रागोदयमहाशुगात् ॥ ३३ ॥ अहो मोहोदयः पापस्थलयत्यखिलं जगत् । तत्पुरः कस्य चातुर्यमनिवार्य परिस्फुरत् ॥ ३४ ॥ तादृग्विधविरागेण यः प्रव्रज्यामुपाददे । सोऽपि चेचखति ध्यानाद्विग्धिग्दुष्कर्मचेष्टितम् ॥ ३५ ॥ अथवा कस्य नोन्मादजननं यौवनं स्मृतम् । मद्यपानमिवोदामकामसंजीवनोद्यतम् ॥ ३६ ॥ मोहवासनया नूनमनया कुनयाध्वनि । प्रेर्यन्तं प्राणिनः सर्वे विज्ञा अज्ञानिका अपि ॥ ३७ ॥ धर्मश्रद्धा पटली प्रखीना क्षणमात्रतः । विषया * शामहावात्यावशतस्तन्मनोऽम्बरात् ॥ ३८ ॥ सर्वः समुपदेशोऽस्य जगाल हिमपिएमवत् । स्मरव्यापमहातापप्रसरोरुदिबाकरात् ॥ ३५ ॥ गता त्रपा नृपातङ्कादिव तस्करसन्ततिः । ननाश हरिणीवाशु मर्यादोन्मादसिंहतः ॥ ४० ॥ सर्वः कुलाभिमानोऽस्य मीनवन्निर्जलाश्रयात् । प्रयातवान् परासुत्वमहो दुष्कर्मचेष्टितम् ॥ ४१ ॥ ततो निःसंगतोन्मुक्तमनसाऽनेन चिन्तितम् । पर्याप्तं व्रतकष्टेनानिष्टेनारिष्टकारिणा ॥ ४२ ॥ श्रयिष्येऽहं निजं राज्यं साम्राज्यं यत्र चानुतम् । शब्दादिविषयग्रामान निरामानरं रमे ॥ ४३ ॥ चारकक्षिप्तवश्चित्ते दधानः संयमारतिम् । यतः परीषहोदग्रसुभटैर्महसोत्कटैः ॥४४॥ साधुवर्गमनापृञ्चय प्रचन्नः स्तेनवजात् । निर्गत्य गजवत्त्य कशृङ्खखश्वलितोंऽहसा ॥ ४५ ॥ जन्यलिङ्गं वहन्नङ्गे समागात् पुष्करी किणीम् । तस्थौ तद्वहिरुद्याने ग्खानेष्ठः संयमोपरि ॥ ४६ ॥ तरुणैररुणैः पर्णैः कोमलैः किसखैस्तरोः । विरच्य स्रस्तरं स्वैरं लुलोठ निजलीखया ॥ ४७ ॥ विमुच्य वृक्षशाखायां निजं धर्मध्वजादि सः । आजुहाव नराधीशं निःशङ्कः पापकमणि ॥ ४८ ॥ उद्यानपालकाज्ज्ञात्वा तदागममचिन्तितम् । चिन्तयामास चित्ते राट् कथमेकाकिताssहता ॥ ४० ॥ 274 सप्ततिका. ॥१३७॥ w.jainelibrary.org Page #289 -------------------------------------------------------------------------- ________________ ध्रुवं जग्नपरीणामश्चरणादनुजो हि मे । ततः स्वरूपपरीवारस्तं दिदृजाम्यहम् ॥ ५० ॥ इति निर्णीय अलर्ता प्रययावनुयायिनिः । वन्दित्वा तं जगादैवं जातर्जग्नोसि संयमात् ॥५१॥ पूर्वमेव मयाऽऽख्यायि जवतो जवतोयधिः।। मुस्तरोऽयं जवाहस्तत्तथैवाजनिष्ट जोः॥ ५ ॥राज्येन न हि मे कार्य स्वीकुरु त्वं निजेप्सितम् । इत्युदित्वा ददावस्मै राजचिहानि तत्दयात् ॥ ५३॥ प्रामण्यममृतप्रायमपास्य विषसोदरम् । स राज्यमाददे मन्दबुद्धिः सिधिपराङ्मुखः॥५४॥ कः काचमणिमादसे प्रोधित्वा रनमुत्तमम् । चक्रवर्तिपदत्यागापकत्वं कः समीहते ॥ ५५ ॥ पर सुविषमः कर्मविपाकः खलु देहिनाम् । शूरोऽपि नीरुरत्रायें दक्षो मूर्खायतेऽपि च ॥ २६॥ निःशेषः साधुवेषोऽस्मादग्राहि धरणीनुजा । रङ्कादिव महारतमयसेन सुमेधसा ॥ १७॥ नागरान्तःपुरादीनामनिष्टोऽप्येष विष्टरम् । थारुरोह स्वयं कएमरीकः कस्तमुपाचरेत् ॥ १०॥ विवर्णरूपखावण्यमगण्यगुणवर्जितम् । उपाहसन्निम मन्त्रिसामन्ताद्या नृपानुगाः॥एए॥ हर्यशासनमासीनः शृगालः किमयं स्वयम् । प्राक्षा जक्ष्याईतामेति रासनस्य कदापि किम् ॥ ६॥ जनोक्तिमिति शृण्वानश्चकोप हृदि निर्जरम् । प्रविशामि गृहं तावत् पश्चाविक्षा करिष्यते ॥६१॥ कुत्परीषहखिन्नात्मा ततो नोज्यमकारयत् । सूपकारमहास्निग्धमधुरास्वादमञ्जुलम् ॥ ६॥ यदृब्बया तदुन्नुजे प्रमाणातीतमेष च । सर्वान्नीन श्वाहीनरसनारसलालसः P॥ ६३ ॥ अङ्गनाङ्गाखिङ्गनादिनोगालोगप्रसङ्गतः । उदन्याशुष्यदास्यस्य समुत्पेदे विसूचिका ॥६५॥ निघाऽनागमना-111 कंडरतिः शूखं च दु:सहम् । उदरं वृधिमापन्नं रुकः पवनसंचरः ॥६५॥ इंगवस्थाऽःस्थेऽस्मिन्न कोऽप्यायाति सन्निधौ प्रकः पश्यत्यास्यमस्यापि प्रष्टस्येत्यपवादकृत् ॥६६॥ वयस्यैरपि नोपास्यो निन्द्यमानो जनघनैः । अरातिजातिवद्याति 225 Jain Educatan Internatione For Private & Personal use only Page #290 -------------------------------------------------------------------------- ________________ उपदेश ॥१३८॥ Jain Education Inte यद्येषा रात्रिरञ्जसा ॥ ६७ ॥ तदा पापानिमान् सर्वान् प्रातः प्रेतपतेर्गृहम् । प्रापयामि सुनिःशङ्कमित्यसौ हृद्यचिन्तयत् ॥ ६० ॥ कृष्णलेश्यावशोद्भूतरौषध्यानैकतानधीः । पापात्मा मृतिमासाद्य सप्तमोर्व्यामवातरत् ॥ ६५ ॥ प्रस्तटे प्रतिठाने त्रयस्त्रिंश न्मिताम्बुधीन् । श्रायुः प्रपालयामास महावेदनयार्दितः ॥ ७० ॥ दुर्मत्या संयमारत्या दुर्गत्याश्लेषतोऽमुनः । सहस्रवर्षपर्यायमाचर्याप्याददेऽसुखम् ॥ ७१ ॥ अथ श्रीपुरमरी काख्यः प्रपनय तिवेषजाकू | धन्योऽहं येन संप्राप्तः साधुधर्मः सुरद्रुवत् ॥ ७२ ॥ व्रतोच्चारं विधास्येऽहं समुरोः साक्षिकं कदा ? । पुनः पुनरिति ध्यायन् प्रतस्थे गुरुन्मुखम् ॥ ७३ ॥ ग्रामेषु विहरन मार्गे रूक्षशीताशनैर्घनैः । आत्मानं यापयामास चरणाचरणोद्यतः ॥ ७४ ॥ कुशैरङ्कुशतीक्ष्णास्यैः कण्टकैः कर्करैः खरैः । व्यथितक्रमयुग्मोद्यद्रुधिरारुणितावनिः ॥ ७५ ॥ तृष्णोष्णार्दितोऽप्येष नेर्यासमितिमत्यगात् । प्रशस्तखेश्योपगतश्चचाल न च सत्त्वतः ॥ ७६ ॥ विशश्राम श्रमेणार्त्तः कस्मिन्नपि पुरे पथि । श्रन्यर्थ्यापाश्रयं तस्थौ स्वस्थस्संस्तारकोपरि ॥ 99 ॥ कदाऽहं समुरोः पार्श्वे यथोक्तविधिना व्रतम् । आराधयिष्येऽनघधीः १ साधयिष्ये परं पदम् ॥७८॥ इति ध्यायन् सुधीरात्मा समताममतान्वितः । वध्वाञ्जलिं निजे शीर्षेऽपाठी क्रस्तवं | मुदा ॥ ७ ॥ नमोऽस्त्वईप्रय ईशेच्यो भगवन्नयस्तथा नमः । नमो मङ्घर्मदातृज्य आचार्येभ्योऽप्यहर्निशम् ॥८०॥ अधुनापि तदध्यक्षं सर्व प्राणातिपातनम् । सर्वे मृषावचः सर्वमदत्तं मैथुनं तथा ॥ ८१ ॥ सर्व परिग्रहं सर्व मिथ्यादर्शनशस्यकम् । प्रत्याख्यामि यदिष्टं च शरीरं व्युत्सृजामि तत् ॥ ८२ ॥ इत्यालोच्य प्रतिक्रान्तः श्रान्तः पापाध्वनस्तराम् । 226 सहतिका ॥ १३० ॥ Page #291 -------------------------------------------------------------------------- ________________ सि िप्रयास्यति ॥ Mayाद्यथा। पुएमरीकस्तथाऽन्याम, येन श्रेयःसुन्दरौं सुदृणु AE% % % सर्वार्थसिधे शुशात्मा देवश्रियमुपार्जयत् ॥३॥ त्रयस्त्रिंशत्सागराणि तत्रायुः पर्यपालयत् । ततश्युत्वा विदेहेवृत्पद्य सि िप्रयास्यति ॥ ४॥ संयमाध्वपरिश्रान्तेनारतियतिधर्मगा । व्यधायि कएमरीकेण तथा धार्या न धीमता ॥५॥ अकृतार्हद्वतोच्चारो धर्म रतिय॑धाद्यथा। पुएमरीकस्तथाऽन्योऽपि कुरुतात् सुखसाधनम् ॥ ६ ॥ एवं श्रुत्वा कएमरीकस्य वृत्तं, नव्या नव्याचारचारुत्वजाजः । चारित्राध्वन्युत्तमे जो रमध्वं, येन श्रेयःसुन्दरौं सुवृणुध्वम् ॥ ८ ॥ संयमे नारतिः। कार्या कएमरीकमहर्षिवत् । संयमे च रतिर्धार्या पुएमरीकमहर्षिवत् ॥ ७॥ ॥इति रत्यरतिविषये कएमरीकपुरमरीकचरितम् ॥ अथ कस्मिंश्चिदपीष्टवस्तुन्यपगते हृदये सहृदयैर्न शोकशङ्कुः प्रवेश्यः । अत्रार्थे श्रीसगरदृष्टान्तः प्रस्तूयते अस्थि थर्डलपुरीए निव जियसत्तू बुहाऽवि जियसत्तू । पत्तूसवा सया जा लोएहिं अपत्तसोएहिं ॥१॥ जुवराया य सुमित्तो मिचो व वयस्स पोम्मवणसंके। जियसन्तुनिवस्सासी अजियजियो नंदगो निठणो ॥॥ सिरिसगरचक्कवट्टी सुमित्ततण खसंतगुणविणजे । दोहि वि इमेहिं दिरका गहिया नरश्रमरगणमहिया ॥३॥ अजियजियोऽजणि राया जुवराया सगरनामधिजो य । अह सिरिश्रजिर्ड गिएह चरणं कम्मि वि गए काखे ॥४॥ जरह। व सगरचक्की जा राया पयावदिषनाहो । जस्सासी जयलबी करकमलनिवासिणी सययं ॥५॥ ससिहस्सा जायार तदंगया संगया गुणेहि सया। मुक्का न हु मजाया जेहिं जबहिब गुहिरेहिं ॥६॥ तेर्सि मख्ने जेठो जन्दुकुमारो पयंगजुयसारो । तम्मि कयाऽवि हु तु देवुव वरं पिया दे॥७॥ देव तवाणुग्गहन श्रम्हे दंमाश्रयणसंजुत्ता। विदरामो % % % % 272 Jain Education Intel Tww.jainelibrary.org Page #292 -------------------------------------------------------------------------- ________________ उपदहा- १३ए॥ वलयं ससहोयरया जहिवाए ॥ ॥ दिनाएसो पिठणा जन्दु चखि ससिन्नपरिकखिळ । उद्दमदारयणावणामियासे- सप्ततिका. सरिजवग्गो।ए॥ महया विद्यड्डेणं श्रच्चंतो चेझ्याई पश्नयरं । गामे गामे साहम्मियाण बहुमाणमप्पंतो ॥ १०॥ पत्तो अभावयगिरिमरिगिरिशसणी स जन्दुवरकुमरो। चउजोयण विचिन्नं तमजोयएसमुन्नयरं ॥ ११॥ सह सोयरेहिं चमि-16 का तम्मि गिरिम्मेस अप्पपरिवारो । तत्थगजोयणायाममजोयणसुविविन्नं ॥१२॥ गाउयतिगमुच्चयरं चउदारं चेश्य महारम्मं । सिरिजरहरायकारियमणिवारियसुजससंचारं ॥ १३ ॥ मणिरयण सुवमुझलचउचीसजिणेसबिंबसोहिवं । निवजरहजाउसयथूलसंगयं सुकयपुंजमयं ॥ १४॥ दखूण पहियो सोकाऊण पयाहिणं पविणे य । श्रच्चित्ता जिबिंबे कयस्थमप्पं खु मन्ने ॥१५॥ तो पुखि पयत्तो मंतिमिमं जिणहरं कयं केण । सिरिजरहवश्यरो तेहिं साहि तप्पुरो स४ यलो ॥ १६॥ तो कह जन्दुकुमरो श्रन्नं गिरिमेरिसं गवेसेह । कारिजाइ जत्थ मए वि एरिसो गरुलपासा ॥१७॥ तो तेण गवेसाविय सबत्य विल विषमग्गजे पहुणो । एयारिसो न हु गिरि दिछो दिघी कत्थ वि य ॥ १० ॥ श्रज वि जीव जरहो नूणं जरहस्स मनखंमम्मि । जस्सेरिसचेहरमिसेण कित्ती परिप्फुरद ॥१॥ जय एवं ता एयस्स चेव रस्कणविही विहेययो । जेणागामिणिकाले खुधा पहुणो जविस्सन्ति ॥२०॥अहिनवकारवणार्ड पुरायणस्सेव पालणं सुहु । तो गिरिहत्ता ते दंगरयणमुझसुपय ॥१॥खणि खग्गा अमवयस्स पासेसु नूरिजूलागं । तमहो सहस्सजो- ॥१३ ॥ *यणमवणिं जिंदित्तु निस्संकं ॥१५॥ पत्तं नागघरेसुं नित्ताई ताई तप्पहारेण । तत्तो जीया नागा जखणसिहं सरणमणुपत्ता ॥ १३ ॥ तवश्यरो सेसो तप्पुर साहिउँ त तेहिं । संनंतो सो सहसा समुति हिं पढंजे ॥४॥ तत्तो स 278 Jain Education Intematon Page #293 -------------------------------------------------------------------------- ________________ | आसु रत्तो संपत्तो सगरसुयसगासम्म । ते तचव अहो कह तुझेहिं दंकरयणं ॥ २५ ॥ जिंदित्ता भूवलयं अम्हाण जववो इमो विहि । तुम्हाणऽणत्थदेऊ अवस्समेसो समारंजो ॥ २६ ॥ जइ रु नागकुखं कुलंतकरणाय तुम्ह खलु होही । जयबलेणं दप्पु रा य जाया कहं तुझे ॥ २७ ॥ तदम रिसहुया सणनवसमत्यमिह जण्डुषेयमुवइ । घणवुधिसमं वयणं जो जोगीसर कुरु पसायं ॥ २८ ॥ संदरसु रोसपसरं श्रवराहं खमसु इक्कमम्हाणं । तित्यस्स ररकएका उवकमो एस परिहाए ॥ २ए ॥ नो तुम्हवदवा न एवमम्हे पुणो वि काहामो । सो उवसंतो संतो पत्तो सठाणमदिराया ॥ ३० ॥ जाहू परियणमरकर डुल्लंघा न परिहा जलुम्मुक्का । नीरेण ता नरेमो तत्तो (सो) दंकरयणं ॥ ३१ ॥ गंगापगं पनिंदिय जलेण संपूरिया त तेहिं । श्रहिजवणमञ्जयारे जलप्पवाहो समुहसि ॥ ३२ ॥ नाइणिकुलं खोणं तस्संतं पिडिक जल सिहो । उदिबलेण मुणित्ता चरियमिमं नणु तदाइन्नं ॥ ३३ ॥ रोसेण धमधमंतो गाढस्सरपुवयं कहइ एवं । निम्माया निष्लाया य तुम्हेऽनिसंजाया ॥ ३४ ॥ एकसि तुम्हाए मए अवराहो दुस्सहोऽवि खलु सहिजे । न हु संपयं खमिस्सं जदोचियं लहु करिस्समहो ॥ ३५ ॥ इय मुहरमुहेणेए पेसिया नया मिसमदाहिणो । ते पद्मवंत तित्ता नी हरिय | पक्कोचं लग्गा ॥ ३६ ॥ तच्चरकुपिरकणुमुक्कविसम विसलह रिजलपरासीए । बारुकर व कया सबे ते सगररायसुया ||३७|| तरकणमेवुन सि बसि हाहारवो सबरमने। छावरोहपुरंधी जे रुयं ति पश्मरणडुरकत्ता ॥ ३८ ॥ हाहा हया हयासा कया कयं ते निरंते । श्रवलाहिं समं वेरं निकारणमुबतेय || ३ए ॥ रुरकाहारेण विवढियात नवपल्लवार्ड वली । तस्मुत्रेण कदं वन्ति सया निराहारा ॥ ४० ॥ पविरहिया अम्हे दंसिस्सामो अहो कहं समुहं । नियजाउसयणवग्गस्सऽव लालुया 279 Page #294 -------------------------------------------------------------------------- ________________ उपदेश ॥ १४० ॥ Jain Education Intern कलिया ॥ ४१ ॥ इय विखविरी४ तार्ड सचिवेहिं रखिया महा5दिया । डुहिय व हियावह पेसखाहिं वग्गूहिं मदुराहिं ॥ ४२ ॥ तह दाससवग्गो सबो आसासि य उवि य । न तु इत्थ सोय किं जर्ज इमे मुणियसुयसारा ॥ ४३ ॥ सबै रायकुमारा दारासुय मोहवजिया धन्ना । तित्थस्स रस्कएका सजीवियं कप्पियं जेहिं ॥ ४४ ॥ इय सपिरेहिं मंती हिं तेहि दिनं पयाण्यं ऊत्ति । ते संपत्ता सिरिसगरच विश्रासन्ननयरीए ॥ ४५ ॥ समकालमेव सुयकालधम्मवत्ता अहो श्रवतवा । वत्तवा निवपुर ( कद ) श्ररकयमागएहि सयं ॥ ४६ ॥ ता खाकरमम्हाणमेयमग्निम्मिता पविस्सामो । इय डुम्मणमिणणं एगो तेसिंदिन मिलि ॥ ४७ ॥ कमेवमात्तं विसायमावहद तेहिं तो कहिए। तेणुत्तं संसारे सुहमसुहं वाऽवि संघकइ ॥ ४८ ॥ अछेर मित्थ न डु किं वि एयमवि न कहेमि नूवइणो । परिवन्नं तेहिं तनुं अणाहममयं स खंधम्मि ॥ ४९ ॥ श्ररोविकण रोइनमाढत्तो करुण विरससदेहिं । हा मुझे मुद्दोऽहं महकघ्यरं समावमियं ॥ ५० ॥ पत्तो रायडुवारं तस्साराकिं सुषित्तु भूवइणा । सद्दाविजे स तुरियं विष्प तुमं के मुसिऽसि ॥ ५१ ॥ इइ पुढे वागरिय देव दयं कुसु देहि श्रधारं । श्रहिणा महेस तर्ज दो द्वेष इक्कोऽवि ॥ ५२ ॥ जीयावेह इमं ता श्रम्हाणं देह पुत्तनिरकं जो । इत्थावसरे पत्ता ते चेवि हु मंतिसामंता ॥ ५३ ॥ जोहारिय जुमिवई श्रसीया दीपदी पडवयथा । तो नरवइणा विको सद्दाविय एवमाइ ॥ ५४ ॥ एयं धिक्राइसुयं निबिसपसरं खतुं तुमं कुसु । विको श्य बजारई नाह इमं सुबह मवयणं ॥ ५५ ॥ न हु मरणमवगर्ल जम्मिं जो कोइ तग्धरस्स जया । श्रणिखाइ बहु ररका तो जीवावेभि नो इहरा ॥ ५६ ॥ तो जाइया विनूई घरे घरे सयसद्स्ससो तेसु । जायाई बंधुमरणाएं पाविकइ तारिसा कह सा ॥ ५७ ॥ यायिता २१ 280 सप्ततिका ॥ १४० १ . Page #295 -------------------------------------------------------------------------- ________________ ॐॐ5% तो साहिय महिवश्णो तिजए विहु कत्थ खनए ररका । जइ एवं ता किं नियपुत्तं सोएसि श्रहह मुहा ॥ ५० ॥ सबेसि सत्ताणं मरणं साहारणं नणु मं जो। एएण समं न बलं नेव नखं चहए किं वि॥ एए॥ एगे उप्पडाती मरंति अन्ने लिई जवस्सेसा । वेस व विविहरूवा वि नम सब मितियखोयं ॥६॥ माहण मा इण अप्पं मुहा कहं रुयसि कुणसु अप्पहियं । तुमवि कहं कवलिङसि न हु इजायमखुसीहेण ॥६१॥ तो वामवेण बुश्यं अहमवि जाणामि एयमविगप्पं । परमंगरुहस्स हियं सहिचं पुरकं न सकेमि ॥ ६॥ जाउँ कुलस्कर्ट मे विणा सुएणऽजा रहासजापहो । दीयाणा| हसु वचव रखिऽहं देव देवेण ॥ ६३ ॥ मह माणुसस्स निरकं देसु सुन जीवणेण जपनाह । चकी जंपइ तं पर जो विप्प सुणेहि मह वत्तं ॥६५॥ न दुविहिणा सह पोरिसमसरिसमुझसइ कस्स वि जयम्मि । सकस्स चकिणो वा खंदस्स तहा मुकुंदस्स ॥६५॥ सत्थाई सुतिरकाईविन मंततंताई तह य जंताई । एयम्मि फुरंति अहो अदिदिन्नप्पहारम्मि ॥६६॥ सोगं हयपरलोग ता उनिय धरसु धारिमं चित्ते । पबजाए को निरवजाए जवसु सङो ॥६७ ॥ साहसु परखोयहियं गए मए वा विणच्न वा । को दरको परितप्प विनरई वा सवत्युम्मि ॥ ६॥ विप्पेणुत्तं नरवर सच्चमिणं किं करण सोएण । रुपएण अणुमएण व जत्थ न पमिसद्दई कोऽवि ॥ ६ए ॥ एवं जइ ता तुममवि मा राय करेला सुप्पमायपरो । सोगमसंजविकले संजाए विहिवसेष पहो ॥ ७० ॥ तो संजंतो राया पुनश् किं सोगकारणमिहत्यि । विप्पेगुत्तं तुह सकिसहस्सपुत्ता मिई पत्ता ॥७१ ॥ सवेऽविश्कवारं पारं कुणसु मा विसायस्स । श्य वजपहारोवममाइनिय कन्नककुयगिरं ॥ १२॥ सहसा विसन्नचित्तो पमि राया अतुलमुहाए । पीढाउ महीपीढे सेखाउँ गंमसेलु व ॥७३॥ 281 Jain Educa t ion Page #296 -------------------------------------------------------------------------- ________________ उपदेश- सप्ततिका. ॥१४१॥ मुत्राविगम सोगाऊरियचित्तो विमुक्तकंठमिमो । परिदेवित्ता गाढस्सरेण इय पलविवं खग्गो ॥ १४ ॥ हा पुत्ता हा मित्ता हा सुविणीया सयाऽवि पिउजत्ता । गुणवत्रला य सवला हा हिययपमोयसंजण्या ॥ १५॥ मिहिहनु अणाहं में कत्य गया कह मया अहो किमिमं । जायं खु अचरिङ सुदंसणं देहि मुहियस्स ॥ ७६॥ हा निग्गुण हा निग्षिण किमिक्कसि ताणि संहरंतण । रित्तं नरियं गणं महकाएं विहिविन्नं ॥ १७ ॥च्चाइ विलवमाणो पाणोवरमे सुयाण सगरनिवो । विप्पण नासि श्रह कह मे उवएसमप्पेसि ॥ ७॥ निस्सारं संसारं सयमेव नणितु कह ससोग तुमं । सबोऽवि जणो विउसो परस्स उवएसदाणम्मि ॥ ए॥ नियवसहनिहणखणे कस्स वि न दु धीरया धुवं फुर। तुह पुण ससिहस्सा सहसा देवेण संहरिया ॥ ७० ॥ तुममसि विलसाण बरो सप्पुरिस धरेसु धीरगुणमसमं । सर्वसहु व सर्वसहा महमाणवा दुन्ति ॥ १॥श्रलमित्य विखविएणं न कम्मबंधस्स कारणं रुरं । अकंदण्यं रुयणं सोगं संतावकरणं च ॥ २॥ तो सोयन्ति न विडसा चिंतंता जवसरूवमथिरयरं । इच्चा वयणविन्नाससाखिणा गवि राया ॥ ३॥ सोगार्ड निवित्तं तं मुणित्तु अहमतिको विश्रकहिंसु । सर्व पि सुयसरूवं अवयवश्यरुप्पन्नं ॥ ४ ॥ रन्ना वेरग्गवसा असासयं दछुमखिलधणरऊं । विजुलयाचंचलयं जुवणयं सयणमाईयं ॥ ५ ॥ रजम्मि निवेसित्ता जगीरहं संमुहं नयपहस्स । सिरिसगर- चक्कवट्टी पासे सिरिश्रजियसामिस्स ॥६॥ निरवळ पबक्री सक्किय वक्रिय समग्गसावऊँ । केवलनाणसणाहो नाहो जाट सिवसिरीए ॥७॥जह सगरेणं सोगो विहि पुत्ताण तह न कायबो । जह मुको विप्पगिरा जहा तहा खलु 082 ROC066 ॥११॥ www.iainelibrary.org Page #297 -------------------------------------------------------------------------- ________________ विहेयवं ॥ ८० ॥ इय सगरचक्किचरियं संखित्तं वृत्तमित्थ वत्थुम्मि । जवा जावित्तु मणे आराहद समाधन्मधुरं ॥ ८ए ॥ ॥ इति शोकावकाशाप्रदाने श्री सगरचरित्रम् ॥ अ "जयं न कार्य” श्रत्रार्थे श्रीकामदेवदृष्टान्तः सन्धिबन्धेनोच्यते सिरितिसलानंदणमणचाणंदण वनमाण जिणवर नमिय। पत्र शिसु-हज़वंगद् सत्तम अंग कामदेव सावयचरिय ॥१॥ धनधन्नसमित्थइ देस, मगहा निहाण सुदसंनिवेस । गयकंपा चंपापुरीय जाणि, तिहिं कायरयणमतिणीयखाणि ॥२॥ जियसत्तुराय पुरि करइ रजा, अरिदलवल गंजणक जिसका । गाहावर निवसइ कामदेव, सुह विलसइ जिम दोगुंददेव ॥ ३ ॥ तसु जद्दा नाम सुरूव जक, इनिम्मल सीलगुणाऽणवडा । श्रह पुन्ननद्दवरचेश्यम्मि, नाणा विहतरुगण सोहियम्मि ॥ ४ ॥ सिरिगोयम सुदुम पमुरक साहु, परिवरिय हरिय जवदुरकदाडु । विहरंतन पत्तनं वीरनाह, चंपापुरिपरिसरि सुरसाद ॥ ५ ॥ जियसत्तुराय परिवारजुत्त, सिरिवीरचरणवंदनिमित्त । वह कामदेव गिहवर पवित्त, कियवेस समवसरण म्मि पत्त ॥६॥ पट्ट पण मिय देसण सुणीय रम्म, नियचित्तिहिं जाणीय धम्ममम्म । सम्मत्तमूलवय बारसेव, पहुपासिहिं गिरहइ कामदेव ॥ ७ ॥ अरिहंत देव गुरु साहु धम्म, जिएधम्म एह सम्मत्त म्ह । परतित्थियदेवा न हु नमेसु न दु अन्नतित्थ सेवा करेसु ॥ ८ ॥ न हु थूलजी वहिंसचं कयात्रि, तह पंच अलिय टाललं सयावि । परधण न दु गिएहलं पावईन, मद्दा विए | रमणी नियम ए ॥ ए ॥ ववसाय कवंतरि तह निहाणि, बक्कोमिकण्यपरिगहपमाणि । बग्गोडल सुरही सदस सहि, पीएसु नीर श्रागासवुद्धि ॥ १० ॥ सय पंच पंच हख सगम जाणि, पवहण चत्तारि तदा वखाणि । सयसड्स पाय चुष्प 1 283 Page #298 -------------------------------------------------------------------------- ________________ *** * * * उपदेश- मणितिव, जिची मुहदंतण मन अक्ष॥ ११॥ उबट्टण होउ सुगंधयाण, उन्होदय श्रमपम अंगन्हाण । करि मुहिय कुंकख मुरादयकुमख- सप्ततिका. जुयखकन्नि, सियवत्यजुयख पहिरण उन्नि ॥ १२ ॥ तणुखूहण मंजियि सुवत्थ, मह हाल विखेवण तह पसत्थ । घणसार ॥१४॥ अगरु केसरिहिं सार, कुश फझकमलमाल उदार ॥ १३ ॥ तह धूव सिखाखल अगरवाण, सवि अन्नधूव कियपच्चखाण । तंबुल तह मुग्गतणउ पखेह, महकपेय पुण होऊ एह ॥ १४ ॥ जोयणिहिं कलमचाल पवित्त, मुग उमद कलाई दाखिजुत्त । असुरहि सुरहिघीय सरयकाल, संचवखीरामलफल रसाख ॥१५॥ ममुक्किय तह पट्वंक साग, हुई तिम्मण पूरणवडयराग । घयवर श्रपुव तह खंगखजा, पक्कन्न थन्न मह वाणिज ॥१६॥ जाइफल देवकुसुम कपूरि, एलाककोखयखरचचूरि । ए पंच मेलि तंबोल मन्न, संपजाइ जिणि मुहसुधि वफ ॥१७॥ घात-श्य देवि अजिग्गह नमिय जयप्पह कामदेव थावीय सघरे । जहा तसु नारिय सामि जुहारीय बारसवय गिएह सुपरे ॥ १०॥ चनदस Mवरसिहि सिरिकामदेव, विहिस निम्मिय वयबारसेव । श्रह चिंता पश्चिमरत्ति चित्ति, हिव किन धम्म विसेस ऊत्ति गिडककि जरिवारजजग्ग, सूरुग्गमि मित्तसनाश्वग्ग । जोयाविय पुत्रिय गेहजार, अप्पर नियजिद सुयह४सार ॥२०॥घात-नयरीमनारिहिं घणवित्यारिहिं पोसहसाल स कारवश्ए । कारस सावयपमिम पजावय कामदेवदा सावय वहश्ए ॥२१॥ जिपरायपाय पुङ तिकाल, सम्मत्त पमिम पाखरसाल । ऽश्मास धरइ वयबारसार, सामाश्य ॥१४२ पाखा निरश्यार ॥२२॥ चनजेय कर पोसह विसुद्ध, चउपचतिहीसु स धम्मसछ। सिरिकामदेव किय कासग्ग, प्रत्यक्ष जा निम्मलकापखग्ग ॥ १३ ॥ इत्यंतरि माइ मिदिति, उवसग्गह कारणि बछमुहि । संपत्तल निकर कूरकम्म, 284 * * ** Jain Education inte M w .jainelibrary.org Page #299 -------------------------------------------------------------------------- ________________ ॐ454 KRISADSOMA न वि जाण जिएवर धम्म रम्म ॥२४॥ मसि श्रयसिफुल असिगुलीयवन्न, अश्टप्पर सुप्पयसरिसकन्न । अरुणग्गिनयण विकरालवेस, उनममुह जिनमी कविलकेस ॥ २५॥ चूचीजुयसन्निहफुकनास, घोम्यपुचोवम कुच्च तास । कुसिदंत सत्ततालुच्चदेह, गिरिकंदरसममुह उकगेह ॥१६॥श्कर जसु पत्थरसिखसमाण, लोढीकिरि अंगुखिसेणि जाण । अश्लंम्खड्डु पिट्टप्पएस, उपाय जासु पश्यविसेस ॥२७॥ ककिंमय उंदिरतणी माल, गलि पहिरी जेण महाकराल । कुंमलकियकन्निहिं नजल जेणि, फणहरगणि बङ्घीय जासु वेणि ॥२८॥श्य रकसरूव करेवि देव, बीहावर सावय कामदेव । रे धिक कुछ निग्गुण अणज, जर पोसह मिटिहसि नहीय अजा ॥ २ ॥ तन पिरिक तिरक मह खग्ग एह, तुह खंग खंग हलं करिसु देह । निसुणंत श्य तवयण 5०, न चल नियकाणह सो विसि ॥ ३० ॥ न दु मेरुमहीधर चला गण, न हु चुकर अरजुनतण बाण । मजाय न मिदहश जतहि जेम, नवि मुच्चइ धम्मिय फाण तेम ॥३१॥ करवासि करी तिणि किड खंग, जवसग्ग सहा ते अश्पयंम । वेयण अहियास चित्तसुधि, निच्चन आणेविण धम्मबुद्धि ॥ ३२॥ घात-नूममलि निवमिय देविहिं विनमिय कामदेव साहसपवरो । न गण नणु वेयण यण जेयण पुण नयि सुहकाएपरो॥ ३३ ॥ हिव जाणिय देविहिं हिनाणि, अझ वि सो वट्ट धम्मकाणि । ता किङाइ पुणरवि को उवाउ, जह नहा सावयधम्मजाउ ॥ ३४ ॥ अंजणपबय किरि मुत्तिमंत, गलगा करंतन अश्महंत । सुपयंग सुंभदमिहिं कराल, दंतूसल मूसखसम विसाल ॥ ३५ ॥ श्य हत्यिरूव किरि सुर कहर, हियम मवर अश्यण वहेश् । जा। उड्डुसि नदु त पञ्चखाण, सामाश्य पोसह धम्मकाण ॥ ३६॥ ता संप सुंमादमअग्गि, उमाविय वेगिहिं गयणमग्गि। 285 * For Private Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ उपदेश॥१४॥ -*- M चंपिय पयतति मारिस निसंक, तुह पमिस्सइ मरणश्रवत्थ वंक ॥३७॥श्य जंपिय कंपियन दु तहेव, काह नविकी चुक्कठे कामदेव । तं जाणि नाणि नियसुंमदमि, उहालिय गयणिहिं तेण चंमि ॥३७॥ निवमंतज दंतूसतिहिं विध, पुण रोसिहि नियपयतिलिहिं दिछ। तिहिं दिख पुरक नारय सरिस्क, तहवि हुन हु खमिय धम्मपरक ॥३५॥ श्रह हत्यिरूव संहरिय तेण, किय सप्परूव देविहिं खणेण । घणक जालसामल कुमिलकाय, रोसारुण नयण जिस पिसाय ॥४०॥ दिनीविस एरिस अश्कराल, मिहंत फूकिहिं विसहकाल । तसु अग्ग श्रावीय जण एम, हिव बुट्टसि मुफ वसि पमिय केम ॥४१॥ अक्रावि अत्यसि किय काउसग्ग, इणि धम्मि नत्थि तुह मुरक सग्ग । त& म करिश्रजिग्गह नीम थालि, मई मसिय मरण पामिसि अकालि ॥॥श्य वार वार वागरिय तास, पुण चित्तह न गयउ धम्मवास। तल तरकणि उग्गनुयंग रीस, नरि श्रावीय वीट गीव सीस ॥४३॥ दसपिहिं करि मसिवा खग्ग अंग, पुण होइखगार न चित्तजंग । खोइ तसु हीय सुतिरक दाढ, इणिपरि तिणि वेयण सदिय गाढ ॥ध घात-बह उहि पउंजिय सुर मणरंजिय तसु निम्मलगुण सो मुणए । पयमीदुध तस्कणि जय जय रव जणि कामदेव सावय थुणए ॥४॥ जसु कन्नजुयलि कुंमल विसाल, अमिलाण कठि वरकुसुममाल । सिरिमउम रयण मणि जमिय चंग, श्रानरणिहिं जिगमिग करइ अंग ॥४६॥ अश्फारहार सिंगारसार, कयवार करई सुर वार वार । हरि हर चउराणण अमरवार, सुर१ गुरु तुह गुण नवि खई पार ॥॥ त धन्नपुन्न गुणरयणखाणि, जसु जंप जस नियमहुरवाणि । सुरवर सुरगणम- ॥१४॥ प्राविहिं निविच, ते कामदेव मई अजा दिछ॥४०॥ सहलन तुह जीविय मणुबजम्म, जिणि उजिय न हु जिपरायधम्म । 286 अंग, पुण हो - A RROSTEOS कुंकल विसाल, अमिशा सो मुणए । पयमीदुध तरकाण वेयण सहिय गाढ ॥ Jain Education in FOE Private & Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ उप्पन्न एरिस संकमम्मि, अश्रवनयसयसंकुखम्मि ॥४ए॥णिपरि गुणवन्नण करीय तस्स, सिरिकामदेव सावयवरस्स । संपत्त देव सुरलोयगण, वासव अग्गर किय तसु वखाण ॥ ५० ॥ श्रह. गिन्देश नद्दारमण एह, नियचित्ति अजिग्गह सुकयगेह । पोसह पारिसु सिरिवघमाण, पय नमिय पजाय समझ सुकाण ॥५१॥ दिषयरजग्गमणिहिं सुखवत्थ, पहरिय मेखिय नियसयणसत्थ । निग्गवई चंपापुरवरा, सिरिसंखसक जिम सुचना ॥ ५॥ घात-तिपयाहिसारीय सामिजुहारिय वारीय पासायण निळण । निसुण जिवाणीय श्रमीयसमाणीय आणीय मनि श्राएंदघण ॥५३॥ श्राजासिय सामीय कामदेव, तुह पासि श्रज संपत्त देव । तिषि ररकस रूव करी सपुष, करि खग्गधरी तरह जिन्नभिन्न ॥ ५४॥ तयएंतर हत्थिनुयंगमाण, वेनविय रूव महापमाण । तुह तेण उवद्दव नूरि किड, तळं गिरि जिम तिरकसरिहिं न विध॥५५॥ श्रश्र धीरत्तण धरेवि, तई पाखीय पोसहपमिम लेवि । श्रह समणासमणी सामि तत्य, आमंतिय जासश्श्य पसत्य ॥ ५६ ॥ गिहिवास वसंतह सावयाण, जर एरिस निच्चल धम्मकाण । सुत्तत्थसार संगहपरहिं, वेरग्गखग्गमणमुणिवरेहिं ॥ ५७॥ता संजमवयकत्रिहिं विसेसि, धीरत्तण धरिव विसमदेसि । इय सामिवाणि सुणि एगचित्त, सवे जति मुणिवर तहत्ति ॥ ५० ॥षात-जिगनायग वंदिय गुणजिनंदिय गोयमपमुह नमेवि करे। पोसह संपूरिय हरिसंकृरिय कामदेव संपत्त घरे ॥ एए॥ अह काउसग्ग पमिमा करेश, सो पंचमास विहि अणु* सरे । बम्मास धर वर बंजचेरु, थिरचित्त करी जिम रहइ मेरु ॥६॥ सचित्त जिमश्न हु सत्तमास, श्रारंन कर नहु श्रध्मास ।न करावश्न ह पासितेम, नवमास कर इपिपरिहिं नेम ॥ ६१॥ तसु कति रमतं नदु जिमेर, दसमास 282 For Private & Personal use only Page #302 -------------------------------------------------------------------------- ________________ उपदेश ॥ १४४॥ Jain Education Inte इसी परि सो गमेइ । रयहरण नइ मुहपत्तीय खेइ, मुणिवेस सी सलुंचिय करे ॥ ६२ ॥ इकारस मासा इय करेइ, पमिमा इकारस अणुसरे । निसि सेसि धम्मजागरि करे, नियचित्तिहिं इपिरिचितवे ॥ ६३ ॥ पपईदिय तिबलूसासाय, दस पा सहिय जा सकाय । सिरिवीरनाद जां विजयवंत, सण हवं गिरिहसु ता पसंत ॥ ६४ ॥ इ सत्तखित्ति धण वावरे, गुरुमुहि दंसणवय उच्चरे । चत्तारि सरण चित्तिहिं करे, मंगल चत्तारि समुच्चरेश् ॥ ६५ ॥ पाणाश्वाय जं किय निसंक, नासा सच्चासिय जु वंक । श्रदिश लिद्ध जं घण पार, मेहुए जं सेविय मई उदार ॥ ६६ ॥ जं किछ परिग्गह मई असार, जं कोद माए माया विकार । जं खोज पिम्म कलहो य दोस, पेसुन्न अरइ र बहुकिलेस ॥ ६७ ॥ परवाय परह जं अलखाण, श्य किs श्रढारस पावठाण । विगहा जं विहिय चटप्पयार, बावीस कह किय आहार ॥ ६८ ॥ जं श्रट्ट रुद किय निकाए, श्रासेविय पनरस कम्मदाए । हिंसिय चचरासी खरक जीव, ते मिलाकम जावजीव || ६ || जिणराय पूय किय तित्थजत्त, जं पोसह सामाइय पवित्त । जं जत्तिर्हि दिन्न मुखिहि दाण, जं सीलिय सील दयानिहाए ॥ ७० ॥ जं बारजेय तव किय पसिद्ध, जं जावण जाविय विसुद्ध । जं पालिय वयसम्मत्तसार, जं गुरुज सेविय बहुपया ॥ ७१ ॥ घात - इच्चाइ जु कि तिजय पसिद्ध धम्म विसुद्ध जिएकदिय । ते सवि णुमाय चित्त पमोयइ कसमल धोय पुबकिय ॥ १२ ॥ संलेहण किसी मास पुन्नि, तिथि अप्पा पूरिय पत्रखपुन्नि । अएसए परिपालिय एगमास, धणसयण पुत्त परियण निरास ॥ ७३ ॥ परमिडिमंतसुकाएखीण, पअंतकालि नडु ही दीए । सो वीस वरिस विय सावगत्त, सौहम्म नाम सुरजवणि पत्त ॥ ७४ ॥ सोहम्मवरुंसयवर विमाण, ईसानकूषि जसु अ 288 सक्षतिका. ॥ १४४ w.jainelibrary.org Page #303 -------------------------------------------------------------------------- ________________ SAKASESॐ4 गण । अरुणाजविमाणिहिं सुकय पुन, सिरिकामदेव उप्पन्न धन ॥ ५॥ तिहिं सच हत्थ सुपसत्य देह, कंचणवन्नजख सुरकगेह । चत्तारि पखिय पालेवि थाउ, अल्डरगण सेविय सुहसहाठ ॥ ६॥श्रह दश पुडइ जिणिंद, पय पणमी नाव धरी अमंद । चविऊण कहिं गमिही त य, पहु पत्नण गोयम निसुणि सोय ॥ ॥ उवजिय खित्त महाविदेहि, उत्तमकुखि सावय इन गेहि। तिहिं पालीय संजम अप्पसस्क, पामेसइ सासय मुरकसुरक ॥ ७॥ सिरिवीरनाह मुहकमल रंगि, निसुणीय नाणाविह जुत्तिनंगि । सोहम्मि कहिय जह जंबुसामि, यश् सुय सत्तम अंगठामि | ए॥ तिपिपरि मई जंपिय खेसमित्त, नवसंधिबंध बंधुर चरित्त । अन्नाण दोसि जं इह नसुत्त, तं मिलाक्कम मह । निरुत्त ॥10॥श्य खेमिहिं जासिय धम्मिहि वासिय कामदेव सावय चरिय । जे नियमणि श्राण ते सुह माण सोमवयणि सिवसिरि वरीय ॥१॥ ॥इति श्रीकामदेवश्रावकसन्धिः ॥ श्रथ पुगंगेपरि निदर्शनं दयतेकायबा न पुगंग, कस्स वि नियतणुसुश्त्तगण । कम्मवसगस्स कस्स वि, विसेसळ साहुवग्गस्स ॥१॥ जो पुण कुण अयाणो, नाणताणोवनत्तसाहुस्स । सो सधुबेयकरो, जाय इह नंदवणिज व ॥२॥ चंपाए नयरीए, सुनंदना-स मेष वापि श्रासि । सो अत्तदेहचोरकत्तणेण अवगण सधं पि॥३॥ जो जं मग्गा साहू, तस्स तयं देश परमव-11 माए । सहलेसकाई, सो पुण मणर बाद ॥४॥श्रह अन्नया तदावणमुवागया जसपरिगया रिसियो । गिम्हा-11 288 *** उप०२५ * Jain Education Intan For Private & Personal use only Hinw.jainelibrary.org Page #304 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥१४॥ यवसंतत्ता, केण विकोण उखुमणा ॥५॥ तदेहरहिगंधप्पसरणजियसुरहिवासा य । उसहसया य जाया, मखस्स गंधो समुञ्चलिर्ज ॥६॥ तत्तो तेण विमंसियमेयं सुश्सुरहिवासियंगेण । समणाणं सबमवि नणु, ख जश्न दुमखो हुँतो ॥ तेणिकणेव सुगंणिजमेसिं चरित्तमखिलं पि। बुवंतरालपमिट, कंजियबिंदू हरइ सायं ॥ ॥अपमिकतो| एयषणा श्मो गई कयंतघरं । उववन्नो सुरलोए, सिरिजिणधम्माणुनावण ॥ ए॥ तत्तो चुलं पुरीए, कोसंवीए महिअपुत्तत्तं । पावित्ता निविन्नो, जवा पवनामावन्नो ॥ १०॥ चारित्तरत्तमणसो, कम्ममुन्नं मुणिस्स तस्स त । जाउँ | ग्गंधंगो, संगो विदु जस्स अरश्करो ॥११॥ सो जाइ जाश्मंतो वि, जत्थ जत्थाबएसु सवाणं । निंदश् तत्थासेसो, खो *सोउंवगयचित्तो॥१२॥ साइहिं वारि तो, बाहिं निग्गड मा तुमं वछ । जेण जणुडाहजरो, मुबारो पसरित लोए। ॥ १३॥ तो चिच्छ वसहीए, चेव श्मो तस्स अन्नपाणाई।वाणित्तु दिति मुणिणो, गुषिणो गुणगारवुम्मुछा ॥ १४॥ दिवसे वा रत्तीए, काठस्सग्गं करे सो निच्चं निचलचित्तत्ताए, मेरुबाकंपणिजतः ॥ १५॥ सासणसुरीए तत्तो, विहिन *सो सुरहिंदेहवासियो। किरियाणुहाएपराण, उहं किमिह खोयम्मि ॥ १६॥ बंधुरगंधुडरदेहयाए पुपरवि तहेव जएमने । जाउं च वझवाट, तस्स तळ देवयाए पुणो ॥ १७ ॥ साहावियंगगंधो, कळ श्मो पाखई नियं चरणं । सम्म धम्माराहणपरो मुखी सग्गई पत्तो ॥१०॥ एवं सुनंद वु, चित्तम्मि विसारया निवेसिचा। परिहरह गंउजरं, जह सुहिव होह परजम्मे ॥ १॥ ॥इति बुगुप्सोपरिहान्ता। 290 ॥१४॥ Jain Education Inter For Private & Personal use only Lwjainelibrary.org Page #305 -------------------------------------------------------------------------- ________________ अथ प्रतानांपर्दू साधुयोग्यमुपदिश्यते-किंतत् प्रथम तावत्माणिघातविरतिव्रतं त्रिधामनसा वचसा कायेन पाखनीयं । धितीयं मृषावाक्यविरतिव्रतं विधा मनसा वचसा कायेन तदपि पाखनीयं । तृतीयमदत्तग्रहणविरतिव्रतं तदपि विधा धार्य । चतुर्थमब्रह्मविरतिव्रतं तदपि त्रिधा पाखनीयं । पञ्चमं मुर्गपरिग्रहत्यागरूपं । षष्ठं रात्रिशुक्तविरतिरूपं । ययुक्त श्रीपाक्षिकवृत्ती-"सबा पालाश्वाया वेरमणं, सबार्ड मुसावाया वेरमर्ष, सबा अदिनादाणार्ड वेरमणं, सबाट मेहुणा वेरमषं, सबाट परिग्गहाङ वेरमणं, सबाङ राश्लोयणाई वेरमर्ष" । तद्ययेत्युपदर्शनार्थः । सर्वस्माभिरवशेषाप्रसस्थावरसूलाबादरजेदनिक्षात्कृतकारितानुमतिन्जेदाचेत्यर्थः। अथवा बन्यतः पडूजीवनिकायविषयात्, देवतस्त्रिखोकसंजवात् , काखतोऽतीतादे राज्यादिननवाघा, जावतो रागषसमुत्थात्, प्राणानामिन्धियोहासायुरादीनामतिपातः प्राणिनः सकाशात्रिंशः प्राणातिपातःप्राणिप्राणवियोजनमित्यर्थः, तस्माधिरमर्ष सम्यग्ज्ञानश्रधानपूर्वकं निवर्तनमिति । तथा सर्वस्मात्सनावप्रतिषेधा १ ऽसनावोनावना २ऽर्थान्तरोक्ति ३ गर्दा जेदात् कृतादिजेदाच्च । श्रथवा कन्यतः सर्वधर्मास्तिकायादिषव्यविषयात, क्षेत्रतः सर्वलोकाखोकगोचरात्, काखतोऽतीतादे राज्यादिवर्तिनो वा, जावतः कपायनोकषायादिमनवात् , मृषाऽसीकं वदनं वादो मृषावादस्तस्माधिरमणं विरतिरिति । तथा सर्वस्मात्कृतादिनेदात् बथवा अन्यतः सचेतनाचेतनशव्यविषयात्, क्षेत्रतो प्रामनगरारण्यादिसंजवात, काखतोऽतीतादे राज्यादिप्रजवाघा, जावतो रागषमोहसमुत्थात्, अदत्तं स्वामिनावितीणे तस्यादानं ग्रहणमदत्तादानं तस्माधिरमवमिति । तथा सर्वस्माकृतकारितानुमतिजेदात्, अथवा बन्यतो दिग्यमानुपतैरबजेदात्, रूपरूपसहगतजेदाफा, क्षेत्रतबिखोकसनवात, 291 For Private & Personal use only Page #306 -------------------------------------------------------------------------- ________________ उपदेश ॥१४६॥ 4%ACCORॐ काखतोऽतीतादे रात्र्यादिसमुत्थाघा, जावतो रागधेषप्रजवात्, मिथुनं खीपुंसधन्वं तख कर्म मैयुनं तस्माधिरमणमिति । सहतिका. तथा सर्वस्मात्कृतादेः, अथवा व्यतः सर्वघव्यविषयात्, क्षेत्रतो खोकसंजवात्, काखतोऽतीतादे रात्र्यादिजवाघा, जावतो रागषविषयात् परिगृह्यते आदीयते परिग्रहणं वा परिग्रहस्तस्माधिरमणमिति । तथा सर्वस्मात्कृतादिरूपात् दिवा गृहीतं दिवा नुक्तं १, दिवा गृहीतं रात्रौ नुक्कं २, रात्रौ गृहीतं दिवा नुक्तं ३, रात्रौ गृहीतं रात्रौ नुक्कं ४, इति चतुर्जङ्गरूपाच्चेत्यर्थः। श्रथवा व्यतश्चतुर्विधाहारविषयात् , क्षेत्रतः समयक्षेत्रगोचरात् , काखतोऽतीतादे रात्र्यादिसंजवात् , जावतो रागषप्रनवात् , रात्रिनोजनाप्रजनीजेमनाधिरमणमिति । एवं सामान्येन व्रतषदमजिहितं । एतदूतात्मपर्दू साधुनाऽवश्यं पाखनीयं, अस्मिन्नर्थे सब्जीवितव्यं ॥ अथ “पंच प्पमाया” इति तृतीयपदोपरि दृष्टान्ता उच्यन्ते, (तत्र ) प्रथमं मदिरापानदोषः सूच्यतेबारवई नाम पुरी इह थि सुरनिम्मिया कण्यसाखा । जरहचचक्कवट्टी तत्थ हरी रजासिरिकखिळ ॥१॥ तस्स | बखजरकुमारा वे वि खलु जिस जायरो जाया । एस पिया वसुदेवो जरदेवीए जराकुमरो॥२॥रोहिणीए बखपुत्तो श्रद्धकुमारकोकि परियरिया । ते सजे इलियसुहमणुहवमाणा वसंति सुहं ॥३॥ अह सिरिनेमी तत्याग दु साहुसाहुणिसएहिं । देवेहिं कउंसरणे हरी समेठे पणामत्वं ॥४॥धम्मे कहिए पहुणा कण्हो अह पुबई पहुं नमिलं ।।दा॥१४६। एयाए नयरीए पञ्चकं सग्गयाए ॥५॥ जायवकुखस्स सामी कम्हाहिंतो नविस्सइ विणासो । केण निमित्तेणं वा जयवं ततो समाइस॥६॥श्त्यत्यि परिवायगवेसो दीवायणो गुहावासी । सो मजापाणमत्तेहिं सवसंबाश्कुमरेहिं ॥७॥ 292 _Jain Education inamailo For Private & Personal use only T ww.jainelibrary.org Page #307 -------------------------------------------------------------------------- ________________ RSSBHASHASSESAX बाद संताविय तामिळ वि संतो सरोसमावहिही अनाहककारी बारवश्वयंकरो होही॥०॥जावयकुखस्स छतं | सो चेव करिस्सई नियाणा। जाया जराकुमारो तुनाणं घायगो होही ॥ए॥ एवं सुच्चा कन्हो सपरिवयो अप्पणो घरं पत्तो । बहुसोगमुबहन्तो संसाराणिच्चयं मुण॥१०॥ घोसावश् नयरीए जो जो निसुणेह नयरवासिजमा । सिग्धं मशाश्सुरा समुनियबा गिरिसिलासु ॥ ११॥ सिरिनेमिणा पणियं जहा महामझापाणउम्मत्ता । जायवरायकुमारा खलीकसि(रि)स्सन्ति खेवंता ॥ १२॥ दीवायणं त सो कुविन दारावई विषासहि हीरायाएसेण तां मां कार्यबगवएम्मि ॥ १३ ॥ गुविलसिलाकुमेसु पस्कित्तं तं च मासउक्केणं । श्रश्सुरसं जायं पसन्नहिमसीयखं साउ ॥ १४ ॥ इत्तो| संवकुमारा सेवगपुरिसेण तं सुराकुं । दिई चिरकालेणं वं श्रासाश्यं तत्तो ॥ १५॥ दिवा तेण मयगुणा तप्पाणुम्मत्चया परिजमंता । सीयखवणगहणेसुं रमंति सिचाइ हरिणीहिं ॥ १६ ॥ संबकुमारो तेणं विन्नत्तो आगएण तत्व खहूं ।। पाऊण महुरमर्क विचिंतियं श्र अप्पणो चित्ते ॥ १७ ॥ हा न दु जुत्तं एगागिणो य मह किंचि सुरकमणुजविङ । दंसेमि जाउयाणं कायंबरिलरियकुमाइं॥ १०॥ तेणाणीय कुमारे सयमुत्तं जो पिएद सिहाए । जम्माससमुवखई मजारसं सीयलं सुरहिं ॥ १॥ तबयणायत्तण अमयरसासित्तय व ते जाया । अपियंसु काविसायणमसण व बुहाउरा पुरिसा ॥२०॥ तत्तो नचन्ति श्मे रमन्ति गायन्ति तह य कुद्दन्ति । श्रालिंगन्ति परोप्परमिमेहिं दीवायणो दिशे ॥१॥ जंपियमिमेहिं निरगिराए एसो दु नेमिनाईण । बारवईखयकारी श्राश्ये अज सो दिखे ॥२२॥ निकारणोऽम्ह वेरी एवं तामेह किं न तजेह । श्य जणि ते खग्गा पहलेलं सम्मुिखीहिं ॥ १३ ॥ ताए हउँ जा पनि नूवखए ताव ते 203 E Jain Education in jainelibrary.org Page #308 -------------------------------------------------------------------------- ________________ उपदेश- सप्ततिका. | REC%ACES सयं न । जत्थेरिसा कुमारा तीए खयकारगो अहयं ॥ १४ ॥ रिसिवयणं निसुणिय ससजसा खयरं कुमारा ते । सबै वि तकरा इव वारवइपुरं खहु पविच ॥१५॥ तं मुणिय वासुदेदो चिंतइ इंतया कुमाराणं । धिनीयमउम्मा अदीददंसित्तमएहिं ॥ २६॥ श्रह गंतूण पसन्नो कत्तुं जुत्तो तवस्सिलं एसो । पसरंतो रोसजरो उद्धारो वणदबुब सिया ॥ २७ ॥ तो बलजद्दसमे समेच्च कएहो मं मुणिं जण । तुम्हे महाणुजावा अवराई खमह अम्हाणं ॥२०॥ बहुएहिं वि नपिएहिं मणयं पि न एस संतिमावन्नो । तो बखजद्देणुत्तं किं कहा हवश् तं होउ ॥ श्ए॥जह तेहिं मक पाएं न कयं होजा त कहं इंतो। जाव नयरीए ख तम्हा मऊ विवजन्तु ॥३०॥ ॥इति मद्यपानोपरि दृष्टान्तः ॥ अथ विषयविषये सत्यकिदृष्टान्तः प्ररूप्यतेखाश्यसम्मत्तधरो परतित्युचप्पणाविणासपरो । जं सच्चइ जमइ नवं विसयासेवा तहिं हेऊ ॥१॥ परिवायगपेढाखो विजासियो अश्व सुपसियो। विज दाङ वंश स बंजयारिणि सुयम्मि नियं ॥२॥ चेमयनिवस्स पुत्ती सुळे चरम-8 जिएसमीवम्मि । सा पमिवनिय दिकं विहरती तेण श्रह दिन ॥३॥ तजोणीए विरियं खिवेइ धूमं वियविळ सहसा। संजूए गले श्रह विनायं साहुणीहिं इमं ॥४॥ तो परमत्थे कहिए पन्चन्नं गविया सुसमृगिहे। तत्थ य सुयं पसूया कमेण संवए बालो॥५॥ सहा साहुणीहिं पत्तो स श्रन्नया वीरनाइनमणत्वं । पुनश् य काखसंदीवगो य मह मरणमीस कळ ॥६॥अस्कर पढू श्मा सञ्चसिसुणो गमित्तु तप्यासे । जासइ रे तुममसि मा घायगोश्य इस पाए ॥७॥ 294 ॥१७॥ For Private & Personal use only Page #309 -------------------------------------------------------------------------- ________________ संपत्ते तारुले हरितु परिवायगेण सिरकषिर्छ । विकास रोहिणीए स पञ्चवारं हर्ड तीए ॥ ॥म्मि जवे उम्मासाऊ सो रोहणि स सिनंतिं । नेइ नवि सत्तमए तं साहेचं समाढत्तो॥ ए॥चियगाइ सबं खिवित्रं तं पनाखिनु तो तऽवरिं च । पत्थरिय अक्षचम्म वामगुण जखणबहिं ॥१०॥ तम्मेवं कुणमाणे काखयसंदीवगो समेच्च तया । परिकवर इंधहाई सत्तदिणेहिं गएहिं त॥११॥ सयमेच्च देवयाऽऽह प्पसन्नयाऽहं करेहि मा विग्छ । सिझा एयस्स धुवं कत्थंगे संविसामि जण ॥१२॥ तेण णिलाम दंसियमेथाविध विखं श्रनू तत्थ । नेत्तं कयमीईए तुजए तो तिनेत्तरको ॥१३॥ धस्सिय श्रणेण समणी तत्तो तेणं हर्ड य पेढालो । तत्तो रुद्दनिहाणो पसिघन जुवणमनम्मि ॥ १४॥ श्रह मारणिकताणं मुणिलं सो कालदीवगो नहो । नसाहो तमणुग विनवियं तेण तिपुरमहो॥ १५॥ तद्द तेण खणा पायाखे न वि सो हणि । वह विवाचकवट्टी संजा सच्चई नुवणे ॥ १६॥ वंदित्तु तित्थनाहे तिसंक्रमेसो पकुबई नहें। रमइ तई सकेणं महेसरको त्ति नाम कयं ॥१७॥ धिजाजाश्रोसावेसा ताण कन्नकार्ड सो। विस जूवार्य रमपीठ रमा सिलाए ॥ १७॥ सीसजुयमस्स जायं नंदी नंदीसरो य सुपसिई । पुष्फगविमाणमेसो थारुहि चरइ सवत्य ॥ १५॥ अह उणिपुरीए सचंपकोयरायरमणी। अंतेउरम्मि धंस सो सिवदेविं विणा सबा ॥२०॥ तो पडोट। चिंता को खयरो कहं खु इंतवो । श्चंतेतरीट सबा एएण विबिया अहहा ॥१॥ तत्वेवासी वेसा उमा य नामेण रूवगुणरम्मा । तीए उत्तं श्रयं वसीकरिस्सामि तं सामि ॥२२॥ तो जूवश्णाऽऽदिघा सा तं दखूण नन्नसि आयंतं । अश्सुरहि अगरघुवं करेण तस्सम्मुई कुण ॥१३॥ सो अन्नया नहाङ उत्तिको तीए चंदसाखाए । तकरगयांबुयह 295 RAरूल THE व सो हशिर्छ । अह विळाच ॥ धिजाजाशोसावेसात वावमाणमेसो बारुहिलं चरई सबाली For Private & Personal use only Page #310 -------------------------------------------------------------------------- ________________ उपदेश ॥१४॥ यमासीवीकोसमह मुचलं ॥४॥दि संकुश्यं से इत्वे तीए सरोरुहमिमो तो। बाह कई इय किलाइ सा नई8 सप्ततिका. एरिसो तमसि ॥२५॥ वियसियपतमसरिता अम्हारिसया रमेसि नो जम्हा । खडाखुश्रा महेवा अवराहो माएसि बराई॥१६॥ तो रंजिले सतीए सरित्तिं विलं तदावासे । सो अन्नया मीए पुणे विजा तुह पासे ॥२७॥ न दु दुति कयावि श्मो जण जया मेहुणं खु सेवेमि । जाणावि नरिंदो तेणुत्तं मारियवो सो॥२॥ तं चासि रस्क पीया तप्पच्चयहेच मुयरदेसम्मि । तीए पत्तं विलं तं छिन्नं सुहमखग्गेणं ॥२ए॥ रन्ना जमाण नणियं तुम्हेहिं मिहुनापगं पि इंतवं । श्य वुर्नु पञ्छना सुहमा संगविया तत्थ ॥३०॥ श्रासत्तो सह तीए तेहिं विणिवा स खयरिंदो।। वसणासत्ता सत्ता किं किं न बहन्ति खलु पुरवं ॥३१॥ तस्सीसो नंदिसरो विजाहिं श्रहिछि त गयणे । उप्पाििमत्त सिखं सो एवं वुत्तुं समाढत्तो॥३॥ तो राया जबजी कयचंजखिसंपुमो फुझ जण । मह खमहिकवराहं तो सीसो एवमुखवा ॥ ३३ ॥ ज जुम्ममेय एवं पुरे पुरे विय चेश्यगयेसु । पूएह तो श्रवस्सं मुयामि तुम्हाणं नन्नह जो ॥३४ ॥ तं पमिवन्नं रन्ना पुरे पुरे कारियाई जवणाई। सिवजखहरिरूवाई सचश्याप्पत्ति एरिसिया ॥३५॥ विसयासचाण फखं मुषित्तु नियमाणसम्मि नबजणा । विसयविरत्ता होठं सुहेब चिन्तु बमुहिया ॥३६॥ ॥इति विषयोपरि सत्यधिकथानकम् । ॥१४॥ थप कषायोपरिसुरामचक्रिपबंध:श्रीवाचनाचार्यवसन्तसोमध्वजप्रसादोऽस्तु ममानुखोमः । यतः सुमाष्टमचक्रिवतं करोम्बनुप्रासविराजिवृत्तम् ॥ १॥ 296 Jain Education in For Private & Personal use only Plww.jainelibrary.org Page #311 -------------------------------------------------------------------------- ________________ श्रास्ते वसन्ताद्यपुरं पृथिव्यां समादधानं श्रियमत्र दिव्याम् । एकोऽस्ति तत्राग्निकनामबाखः कान्तारवतीव करी करायः ॥२॥ सार्थेन सार्धे ब्रजति स्म निम्नः स दूरदेशाय कदाऽप्यदम्नः । ब्रष्टस्ततः कर्मवशेन मूढः श्रोतोऽम्नस वृक्ष इवा प्ररूढः॥३॥ जयानिधानस्य स तापसस्य प्रापाश्रमं तीव्रतपोरसस्य । संवर्धितस्तेन तनूजवत्स स्वीयाश्रमे गोष्पतिनेव* वत्सः॥४॥ततोऽस्य जझे जमदग्निनाम प्रतप्यते स्मोग्रतपांसि नाम । जातः प्रसिद्धः सकलेऽपि विश्वे निधेः समुखास इवात्र | निःस्वे ॥५॥इतश्च वैश्वानरनामधारी सम्यक्त्वशाली मुनिनक्तिकारी। धन्वन्तरिस्तापसनक्तिखीन: सुरश्च मिथ्यात्व-द पथाध्वनीनः॥६॥श्रात्मीयकात्मीयकशासनस्य कौ पक्षपातेन शुनाशुनस्य । मिथः समालोचयतः प्रधानां कुर्वः परी-1* हां मुनितापसानाम् ॥ ७॥ वैश्वानरः प्राह सुसाधुनिष्ठः सर्वेषु योऽस्माकमहो निकृष्टः । सर्वप्रधानोऽथ च युष्मदीयः। स्याद्यः स एवात्र परीक्षणीयः॥॥अथास्तिकः पद्मरथो विनीतश्चम्पां प्रबुशो मिथिलापुरीतः। गुर्वन्तिके प्रव्रजनाया, धन्यामेत्युत्तमां कादर्शदेवजन्याम् ॥ ए॥ स सिपुत्रध्यरूपवयां पृष्ट्वेत्यमून्यां नणितः समुन्याम् । तारुण्यमाजाति तवातितारं तद्भुत नानाविधनोगजारम् ॥१०॥ ये जर्जराङ्गा जरसा पुमांसस्त एव दीदाध्वनि तस्थिवांसः । अनौचि तीयं त्वयका स्वबुद्ध्या प्रारल्यते किं लसता समृझ्या ॥ ११ ॥ श्राशोऽवदद्यो नुवि जोगलालसः शिवश्रियः साधनकारि सवालिशः । व्यर्थ नयेद्यौवनमत्र काकिनी क्रीणाति कोठ्या स कुकीर्तिदायिनीम् ॥ १२॥ यथा न नूमौ पतितः करणुः ४ सजो युधे स्यादिव जीर्णवेणुः । तथा जराजर्जरगात्रयष्टिर्न दीक्ष्या कर्मदखं पिनष्टि ॥१३ ॥ ऊचे सुरस्तेऽङ्गखताऽतिसारा १.१२ श्रीवासुपूज्यजन्मभूमि. 292 च Jain Education Internationa For Private & Personal use only Page #312 -------------------------------------------------------------------------- ________________ सप्ततिका. उपदेश- ॥१४॥ दीदा पुनः कर्कशवज्रधारा । तद्युज्यते ते न चरित्रनारः स्यात्कृष्टकृन्मुजरजः प्रहारः॥१४॥ श्रायोऽवदघा शकुनेः पतत्रं मृदोः शरीरस्य फलं चरित्रम् । शीर्षे न माता मृमतिकायाः किं बध्यते नोगिमतनिकायाः॥ १५ ॥ मृझ्या नवायाश्च वपुलताया नान्यत्तपस्तः फलमुड़ितायाः। आस्वादतोऽन्यन्न फलं वरस्य प्रपक्वमाकन्दफलोत्करस्य ॥ १६॥न प्राप्यते मोक्षसुखं प्रचएम शरीरसायन जनरखएमम् । दोदं विनोया अपि रत्नखाने रोहणाघौ फलमस्ति जाने ॥१७॥ प्राहामरो न खसधिवेकं पूर्व समुत्पादय पुत्रमेकम् । पिएमप्रदानेन विना सुतस्य गतिवित्री न तवोत्तमस्य ॥१०॥ श्राशोऽप्यवोचद्यदि नाम जातैः स्यात्स्वर्गसंसर्ग इहागजातैः । स्वर्गस्तदा हस्तगतः शुनीनां स्याधुकरीणां चटकावलीनाम् si॥ १॥निवेद्यते यद्यथ सहितएमर्गतिः पितॄणां सुतदत्तपिएमः। किं तर्हि नान्यत्र कृताम्बुसकैरन्यवृद्धिः क्रियतेऽविवेकः ॥२०॥ पिएमोऽग्निमध्ये किल हूयते यः स एव जस्मत्वमुपैत्यमेयः। प्रामोति तृप्तिं विज एव पिएके बिजन्मनो वा पतितं पिचएमे ॥१॥पिएमेन पुत्रप्रहितेन तृप्ताः कथं भवेयुः पितरोऽतिगुप्ताः । सम्बन्धतस्ते च कुतः कुगत्याश्रिता नवयुः सहिताः सुगत्या ॥ २२॥ ये स्युः पुनः संसृतिशर्मगृशाश्चिलीन (म) जोगा हि विषैर्निरुधाः। शिक्षा त्वियं तेषु निरूपाणीया न चेत्स्वपाचे परिरक्षणीया ॥१३॥इत्थं स मायामरवाक्ययुक्त्या श्रेष्ठीन जिन्नः शिखरीव शक्त्या । वात्याजिरकुब्धमिवाधिराजं तं पश्यतस्तौ स्थिरधर्मजाजम् ॥॥ ततः पुनस्तौ बहुकष्टधाम्नः समीपमाप्तौ जमदग्निनाम्नः। श्रातापनाकष्टकृतादरस्य स्फुरत्तनूत्सर्गधुरन्धरस्य ॥२५॥ सुपर्वमायावशतः कुलायं विधाय नव्यं कपटान्यु१चिलीमो मत्स्यविशेषः ।र उत्सर्गस्त्यागः। 298 *ISRASSESS% मयुक्त्या श्रेणापान समाजव्यं कपटा ॥१४॥ JainEducation img How.jainelibrary.org Page #313 -------------------------------------------------------------------------- ________________ पायम् । पक्षिषयीरूपमकार्युतान्यां तत्कूर्चकेशेषु समेत्य तान्याम् ॥ २६॥ कदाचिक्का स्ववधूः खगेन मनुष्यवाण्या प्रमदाश्रितेन । व्रजाम्यवश्यायगिरिं प्रियेऽहं कार्यात्समेष्यामि पुनः स्वगेहम् ॥ २७॥ तदा तयाऽनाणि ततस्त्वमन्यस्त्रीसक्त एष्यस्यथवा न वन्य । कः प्रत्ययो मद्धदि तावकीनस्तामाह तावधिहगोऽप्यधीनः ॥२०॥णर्षिगोखीधिजपचहत्यापापर्विलुप्ये यदि तूर्णगत्या । थायामि नार्धप्रहरान्तराखे त्वदीयपार्थे प्रमदेन बाले ॥ श्ए॥ योषाऽथ तं प्रोक्तवती प्रनो नृशं प्रत्येमि कुर्याः शपथं यदीदृशम् । शर्यदेतस्य गरीयसहसा लुप्येऽहमझानधरस्य रहसा ॥३०॥ उक्तं शकुन्तेन तदेत्यहं घिये क्रिये न हीहशपथं पुनः प्रिये । श्रुत्वाऽमुनेति प्रतिघेन जूयसा पाण्योघृतं पक्षियुग बलीयसा ॥३१॥ पृष्टं च पापं किमिहार्जितं मया प्रव्रज्यया रे चिरकाखमेतया । यत्पञ्चपापेभ्य इदं विशिष्यते निवेद्यमेतन्न पुनयथेष्यते ॥३२॥ उक्त खगाच्यामथ रुष्यसि त्वं मा जो महर्षे यदपास्य सत्त्वम् । पुत्रोन्फितः प्रव्रजितः कुमारस्ततः कथं नासि सपापनारः ॥ ३३ ॥ उक्तं स्मृतौ यन्न सुतोज्जितस्य स्वर्गो गतिश्च प्रनवेन्नरस्य । गाईस्थ्यधर्म परिपाट्य पूर्व | पश्चाऊनः स्वर्गमुपेत्यपूर्वम् ॥ ३४॥ लोकोक्तिरप्यस्ति "तिबुड़ जाया न जेहि पुत्ता गिहवासि जाया । न रोपिया हत्थिहिजेहि अंबा न सीचिया पीपल जेहि खंबा" ॥३५॥ श्रुत्वेति सत्त्वाद्धृदयं चचाल क्षाणान्महर्षेमरुतेवं साखः। तान्यां रतावप्रथि धर्मपूरः प्रोत्कण्ठिते हृद्यखपन्मयूरः ॥ ३६॥ स्त्रीयाचनोद्युक्तमनास्ततः परं स तापसोऽगान्मृगकोष्ठकं पुरम् ।। धन्युत्थितो राइजितशत्रुनामकस्तत्रावदत्तं विहितप्रणामकः ॥३७॥षे त्वदीयागमने निदानं किमत्र सोऽथाह वचः प्रधानम् । खावण्यसंपूरितकन्यकानां त्वमाकरोसिक्षितिपोस्बणानाम् ॥ ३०॥ एकां कनी देहि मम प्रवीणां राज्ञापि 299 SAGARCANAR For Private & Personal use only Page #314 -------------------------------------------------------------------------- ________________ उपदेश- म ॥१५॥ ESSॐॐॐ शापात्प्रवाहवीणाम् । मोकं जयान शतं कनीनां ममास्ति तत्पश्य कखावतीनाम् ॥३एखासी मास्तसप्ततिका. नशम्य सोडपति किसाविचारी । प्रत्येकतः प्रार्थयति स्म गत्वा खखाटपट्टेऽञ्जखिमाशु घृत्वा ॥ ४० ॥ नारी नृणां । मोहनवनिरिटा कृता विधात्रेकुखतेव मिष्टा । वयःस्थवद्यां प्रवयास्तपस्वी कामातुरः कामयते मनस्वी ॥४१॥ तानिस्तु तिं वीक्ष्य तदा पिशाचाकारं जराजीऐतर्नु स्ववाचा । प्रोक्तं स्फुरदूपरमान्वितानिर्विधाय निष्टयतविधिमा विरूपरूपेण जुगुप्सनीयः सर्वस्य दृष्याऽप्यविखोकनीयः। स्त्रीलोखुपस्त्वं शिरसिस्थितेच्यः किं बकास नो पवितेच्य एज्यः ॥४३॥ रुषाऽमुनाऽदायि तदैव शापः पूष्णेव शुक्रप्रजवेन तापः । कन्यासमूहः समकारि कुजः ख्यातः स देशोऽस्त्यपि कन्यकुनः॥४॥श्रयो विलक्षास्यवता कनिष्ठा निगलता राजसुता च दृष्टा । इतस्ततो बाध्यवशाद्धमन्ती धारऽमुना रेणुजरे रमन्ती ॥ ४५ प्रोकं तदैतेन च मातुखिङ्गं तस्यै प्रदश्र्यैकमतीव चङ्गम् । किमिवसीदं सहसा स्वहस्तः पसारितसास्तत्र तया प्रशस्तः॥४६॥ दत्त्वा फलं तां स निनाय जायां कव्यां समुत्पाव्य मुनिर्निजायाम् । पित्रा स्वपुत्र्यः प्रहितार बुधत्वात्तस्मिन् बहिर्गति शिक्षयित्वा ॥४७॥ कुना लणन्ति स्म तदनतस्ता यत्सालिकास्तेऽथ वयं समस्ताः। मुक्त्वेहशीनस्तव नैव युक्तं गन्तुं मुने सोऽप्यशृणोत्तयुक्तम् ॥ ४॥ निर्माय ताः सनातनूरवामः सोऽपिस्वकीयाश्रममाजगाम। तत्राश्रमे यौवनमाप बाला सा रेणुकाख्या शशिदीप्रजाखा ॥धए॥ विवाह्य तस्यै समये सवित्तं गोनां (गवां) सहस्रं जनकेन दत्तम् । हर्षाहतुस्नानवतीयमुक्ता जत्रों कदापीत्यनुरागयुक्ता ॥ ५० ॥ ब्रूहि प्रिये ब्रह्मचरुं त्वदर्य प्रसाधयाम्यकमहं। समर्थम् । समस्तजूदेवशिरोमणीका स्यात्ते यथैकस्तनयोऽग्रणीकः ॥५१॥ एवं कुरुष्वेति तयोक्तमस्य स्वसा परं मेऽस्ति 300 Jain Education in For Private & Personal use only www.ainelibrary.org Page #315 -------------------------------------------------------------------------- ________________ उप० २६ Jain Education Inter गृहे यदस्य । अनन्तवीर्यस्य नरेश्वरस्य श्री हस्तिनागाख्यपुर स्थितस्य ॥ ५२ ॥ दत्राङ्गजोत्पत्तिकृतेऽत्र तस्याः क्षात्रं चरुं साधय चापरस्याः । चरुषयं तेन कृतं तरुक्त्या विचिंतितं रेणुकयेति युक्त्या ॥ २३ ॥ जाताऽपि राज्ञः सदने सुताऽहं मृगीव वन्यामल विवाहम् । मा स्यात्सुतो मघदरण्यसक्त इत्येतया क्षत्रचरुः स जुतः ॥ ५४ ॥ स प्रेषितो विप्रचरुर्जगिन्यास्तया नसोगन्ध इवाम्बुजिन्या । रामोऽङ्गजन्माऽजनि तापसीतः स कार्त्तवीर्यश्च महीड्रजेनीनः ॥ ५५ ॥ कान्तारचारी शिखरीव जामदम्योऽवरीवृध्यत एष रामः । तत्राययौ कोऽपि वने नजोगः सजीकृतो रेणुकया सरोगः ॥ ५६ ॥ कुठार विद्याऽथ तदङ्गजस्य प्रादायि रामस्य तु तेन तस्य । रामेण विद्या शरकक्षगेण प्रसाधिता सिद्धिमिता क्षणेन ॥ ५७ ॥ कर्तुं स्वसुः स्वं मिलनं कदाऽपि प्राप्ता पुरं सा ननु रेणुकाऽपि । अनन्तवीर्येण समं नृपेण त्रपोज्जिता तत्र रता क्रमेण ॥ ५८ ॥ वाताहताश्वत्थदलोपमा वा निरीक्ष्यते स्त्री चपलस्वभावा । ईदृश्यनाचारविधौ यदा स्यात्राजोद्यतस्तर्हि परे न हास्याः ॥ एए ॥ शच्यां तु सत्यामपि रूपवन्यां पुरन्दरः सेवितवानहझ्याम् । सति प्रदीधे हृदये स्मराग्नाविष्टाशुने वेत्ति न रागजागू ना ॥ ६० ॥ एवं चिराय प्रतिचर्य चौर्य तयोर्द्वयोः संदधतोः स्वशौर्यम् । जज्ञे सुतः साऽपि च जातला न स्वाश्रमं याति कुकर्मसका ॥ ६१ ॥ तत्राथ गत्वा जमदग्निरेतां समानयामास सुतोपवेताम् । रामेण सा विश्रुतश्चरित्रा | स्वपर्शुना तत्र हता सपुत्रा ॥ ६२ ॥ श्रुतं भगिन्याऽपि हता कृतक्रुधा रामेण माता किल रेणुकाजिधा । अनन्तवीर्यस्य | नरेशितुस्तया विज्ञापितं तच्चरितं तदा स्त्रिया ॥ ६३ ॥ गत्वा ततस्तेन तदाश्रमस्य व्यधायि जङ्गः प्रजुनाऽखिलस्य । १ नासिकाया गन्धः. २ नृपभार्यातः. ३ इता गता. ४ शुभाशुभे. 301 Page #316 -------------------------------------------------------------------------- ________________ उपदेश- Frk%% धेनूहीत्वैति पुराय यावत्रामोऽप्यदो वृत्तमबुद्ध तावत् ॥ ६ ॥ स धावितः केटक एष जूपतेरनन्तवीर्यस्य सधेनुसंततेः।। सप्ततिका. चिचंद शीर्ष फलवच्च पशुना कृशानुकीलाकुल निर्यदंशुना ॥६५॥ पट्टेऽस्य राजाऽजनि कार्तवीर्यः सुतः स ताराप्रमुखा जनीयः। धत्ते घनास्तस्य जगाम काजः कियानपि स्वष्टसुखैर्विशालः ॥६६॥ अथामुना मकानकस्य हन्ता रामोऽयमस्तीति कृता कुचिन्ता । जघान गत्वा जमदग्निमेनं रामोऽप्यमुं मारितवाँस्तदनम् ॥ ६७ ॥ जग्राह राज्यं स्वयमस्य रामस्ताराऽथ देव्याश्रममाजगाम । श्रापन्नसत्त्वा खलु तापसानां नीत्या प्रणंष्ट्वा धृतसाहसानाम् ॥ ६ ॥ सा तापसैस्तत्र | दयासमुर्विज्ञाततत्त्वैः सरखैः सनः। संरक्षिता स्वाश्रममध्यतीना स्वगर्नपोषं तनुते कुलीना ॥६ए॥क्रमेण पुत्रं सुषुवेऽतिचङ्गं पपात चोर्ध्या सहसा तदङ्गम् । दंदश्यते स्मैष रदैर्धरित्रीमतः सुनूमं तमधात्सवित्री ॥ ७० ॥ स तत्र कामोपम एधमानः संतिष्ठते तापसगोप्यमानः । अथैवत क्षत्रियमेष यत्र रामस्य पशुवलति स्म तत्र ॥ १॥ अस्यान्यदा प्रज्वखितः कुगरस्तदाश्रमासन्नगतस्य सारः। अयं मुनीन पृवति तत्र काले कः क्षत्रियो नो जवतां विचाले ॥७॥ तेरुकमस्मै वयमेव पूताः स्मः क्षत्रियोदामकुलप्रनू (सू) ताः । अक्षत्रियाऽकार्यथ सप्तवारं रामेण नूः प्राप्य सुराज्य. जारम् ॥ ७३ ॥ स्थाले इतक्षत्रियवक्रदाढा एकत्र संस्थापितवान् स गाढाः । इतोऽस्ति विद्याधरमेघनादः प्रोदामविद्या-| बलखब्धमादः॥ ४ ॥ नैमित्तिकेनोक्तममुष्य पद्मश्रियः सुतायास्तव नाग्यसा । चक्री सुजूमानिध एव जावी बला-R॥११॥ निरामो रमणः प्रनावी ॥ ५॥ ततः प्रत्येष सुजूमसेवासमुद्यतोऽनूपसेतो दिने वा । विद्यालुता खमितविघ्नजाख १ इनं नृपा, २ रात्रौ. パドメ TStr よ エイトイメーメル 302 For Private & Personal use only Thaww.jainelibrary.org Page #317 -------------------------------------------------------------------------- ________________ स्तत्रैधतान्यस्तकखः स बाखः॥१६॥रामोऽप्यपृच्छत्स्वमृतेनिमित्तं नैमित्तिकारसोऽपि तदाऽवदत्तम् । यो जोक्ष्यतेऽमूः। परमानजूता दंष्ट्रास्त्वदीयासनगः प्रजूताः॥ ७ ॥ ततो जयं नावि तवेति मत्वा तज्ज्ञानचिहं हृदये विधृत्य । सिंहासनं स्थापितवान् स सत्रागारान्तरे स्थाखतरेण सत्रा ॥ ७० ॥ ये स्युर्मनुष्या अतिदीनःस्था रोगातुरा निष्पतयः पथस्थाः। सत्राखये तत्र च तेऽशनाय क्षणात्समायान्ति मुदं निधाय ॥ ए॥ तेनोकमारक्षकमानवानां पीठे स्थितिं योऽत्र सृजेत्प्रधानाम् । स मारणीयः सहसा नवनिः खड्गप्रहारैर्वहुशौर्यवद्भिः ॥ ७० ॥ अथो सुजूमेन कदाचिदम्बा पृष्टा सुशिक्षाविधिनिर्विखम्बा । एतघनस्थाय्युमुपप्रमाणः किमस्ति लोकोऽयमाप्रमाणः ॥ १॥ तदा तयोक्तः सकलोऽप्युदन्तो वस्त्रा समं रामकृतोग्रमन्तोः। श्रीहस्तिनापूर्वरतोऽत्र नंष्टवा समागताऽहं स्वमृतिं हि दृष्ट्वा ॥ २॥ प्रबन्नवृत्त्या स्थितया त्वमत्र मया प्रसूतो गहनेषु पुत्रः । सुगुप्तवृत्त्यैव हि तिष्ठ तत्त्वं मा रामपोंर्बजसेऽतिथित्वंम् ॥ ३ ॥ श्रुत्वेत्युदन्तं हृदि रुष्यमाणस्तैस्तापसैरप्यतिवार्यमाणः । ततो विनिर्गत्य ययावहंयुः स हस्तिनापूःप्रवरे शुलंयुः ॥ ४ ॥ श्राहारवाञ्छां हृदये च घृत्वा सत्राखयान्तः स्थितवान् स गत्वा । न यावदामोत्यशनं विषयस्तत्रासने तावदसौ निपमः ॥ ५॥ मुक्त्वा तदाक्रन्दरवं प्रणेशे कुव्यन्तरी तस्य पदप्रवेशे । जोक्तुं प्रवृत्तः परमान्नरूपा दंष्टाः स ता मिष्टसितासरूपाः ॥८६॥ अत्रान्तरे तीदणतरैः कृपाणैरयोमयैर्मुजरमिश्रबाणैः। तं मारयन्ति स्म दृढप्रहारैरारक्षकाः कुन्तकुठारवारैः॥ ७ ॥ विद्यानृता तेन तदा समग्रा विद्याबलान्निर्दखितास्त उग्राः । उपेयिवाँस्तत्र तदा स्वयं स ज्ञात्वेति रामः सरसीव हंसः॥ ७॥ रथा १ नौप्रमाणः. २ गवान् । शुमः । 303 444 Jain Education international For Private & Personal use only Page #318 -------------------------------------------------------------------------- ________________ उपदेश सप्ततित्र. ॥१५॥ श्वहस्त्यादि विमुक्तदैन्यं सार्थे गृहीत्वा चतुरङ्गसैन्यम् । सेव्यः समुद्घाटितखड्गखदैः संनबः सुनटैः सुदतः ॥ नए योढुं प्रवृत्तः स्वयमेव रामः शराशरि विनिविष्टजामः । विद्याता तेन समं स दृष्टः काकोदरो वा नकुलेन पुष्टः ए॥ रसोत्कटं पायसमेष नुक्त्वा तावत्सुजूमोऽपि जयं हि मुक्त्वा । समुत्थितस्तृप्तिमितश्च योधान् ददर्श युद्धन कृताध्वरोधान् ॥ १॥ निजाड्य रामोऽपि पखायमानं स्वकीयसैन्यं शरणैकतानम् । पशु समुत्पाटितवान् करावं ज्वाखाजटावं स्वकरेण काखम् ॥ ए॥ गनस्तिमाखीव गुरुपतापस्तदोपशान्तिं सुतरामवाप । रामस्य पशुः स कुमारदृष्ट्या दुर्घज्यदावाग्निरिवान्दवृष्ट्या ॥ ए३॥ कुमारेणोक्तमन्योक्त्याअच्युन्नतं गर्जितमर्जितं यघिद्युनतोद्योतकृतोर्जितं यत् । दृष्टोऽधुना तेऽम्बुद हे तदन्तः षट् पञ्च यत्सन्ति कणाः श्रवन्तः ॥ ए॥नुक्तिं विधायाथ स पायसस्य स्थावं यदोत्पाटयति स्म शस्यः। श्रकारि पार्थस्थितदेवतान्निश्चक्रं तदा तनुपरञ्जितान्तिः॥ एए॥ स निर्यउद्दामकृशानुकीलं धाराखमेतत्परिपूज्य नीलम् । चिक्षेप तस्यानिमुखं प्रयस्य स्वसन्मुखं धावनतत्परस्य ॥ ए६ ॥ विशालतालीफलवत्तदा तद्भूमौ च रामस्य शिरः पपात । चक्रस्य घातादध पुष्पवृष्टिर्मुकाऽन्तरिक्षादमरैः सतुष्टिः॥ ए७॥ मरुत्पथे उन्मुनिदिव्यनादं प्रकाश्य संपाद्य पुनः प्रसादम् । उद्घोषयित्वाऽनिमियवर्तीत्यसौ जयत्वष्टमचक्रवतीं ॥ ए॥ षट्खएकजनारतनामधेयं प्रसाधितं ह्यन्यनृपैरजेयम् । प्राधाऽमुना चक्रिपद १ मामः क्रोषः, २ सर्पः । क 304 Jain Education Inte For Private & Personal use only Timejainelibrary.org Page #319 -------------------------------------------------------------------------- ________________ व्यवार्या लक्ष्मीवता रूपवतीव जार्या ॥ एए॥ कात्रिंशत्तमनरेन्बसहनशालीस ग्रामपक्षवतिकोटिपदातिमाखी । खावएयत्नृच्चतुरधिष्ठितषष्टिनारीरङ्गत्सहस्रपरिशोजितपार्श्वधारी ॥१०॥ रत्नश्चतुर्दशमितैर्नवनिर्निधानयुको निषेवितपदःप्रवरैः प्रधानैः । हासप्ततिस्फुटपुरोरुसहस्रशास्ता जले स येन निखिला षितोऽप्यपास्ताः ॥१.१॥ चञ्चचखच्चतुरशीतिगजाश्वलक्ष्मोद्यपथप्रथितराज्यबखैरलदः । अंसस्थषोमशसहस्रसुयक्षपूज्यः मामएमखप्रथितनामविराज्यद्यः॥१०॥ त्रिः सप्तकृत्वः किल रत्नगर्जा संशोधयित्वा गतवेदगा। विनिर्मिता रामकृताविरोधादेतेन ही चक्रनृताऽप्यबोधात् ॥१३॥ इत्थं प्योरत्र सुनूमरामयोःसगीनयोरप्यधिकानिमानयोः कषायतोजातवती गरीयसी निखेहता कर्मगतिर्बतीयसी १०॥ ॥इति श्रीसुजूमचक्रवर्तिप्रबन्धः॥ श्रथ निषाधिकारनिदर्शनम्तेणं कालेणं तेणं समएणं इत्येव मणुअजाइ महीए विजयपुरं नयरमासि। तत्थ कयाणंदो सुणंद नाम सुस्सावले महहि वस। तस्स मदुरारावसारिया धन्ना नामं नारिया । तेसिं अश्सयजससुरहिवासघुमरी पुमरीउ ति विस्सु सुन। आसि। तस्संगं अश्व चंग, मई अ सबसत्येसु संपत्तपरिस्समा।अप्पेण विकाखेण तेण नियवसमाणीया महिवाल व सयसा कला । परं मन अप्पमेव अप्रेयबमिश् चित्तम्मि संतुस्संतो अन्नया कस्स वि साहुस्स पासमागम्म सो पुखिनमाढत्तो-"अस्थि कत्थ वि पुणो सत्थे कटाणं महतो वित्थरों"।त तेणुचवियं-"वाखसंगीए पुबेसु अश्व वित्यारो, जस्स न केणावि पारो पाविजाई"। त तेणुतं-"पुषाणि अपुवाणि जाथि सुबंति ताणि कियप्पमाणाणित 305 Jain Education Intematon For Private & Personal use only Sww.jainelibrary.org Page #320 -------------------------------------------------------------------------- ________________ उपदेश साहुणा नणियं - "अहो गुरूणं श्रपुत्रसु” । तत्तो ते तेऽवि पुछा । तेहिं साहिजे सबो ववित्वारो । तर्ज संपन्नं * पुंकरीयस्स तदञ्जय को हल्लमतुलं, जलिया य तेण गुरुणो – “कयाणुग्गहेहिं तुप्रे हिमम्हाणं पाढेयवं पुवगयं सुयं" । ॥ १५३ ॥ ६ तर्छ साहियं गुरूहिं - महाणुजाव ! करकी कय दिरकाए बहुदरका तप्पढणारिहा, गिहत्था पुण सबहा अपरिहा" । त ★ ते कार्य - "जयवं दिरकमवि देह, पचा पसन्नचित्ती पाढेह्” । त पिउमाऊणमपुन्नाए दिन्ना से निरवज्रा महा★ विनईए पबका । तर्ज तेण कयतवोणुडाणेण थेवदिऐहिं चैव धम्मियसत्थाणि पसत्याणि श्रहीयाणि । पढियं चासढतणेण चन्द्दसपुबगयमवि सुयमणेण इक्कमणेण । अर्ज अत्थासहादिधिए मोहमहाचरमेण बलुकमेणऽवि दीदं नीससियं । तर्ज पुढं सजागएहिं मंतिसामंतेहिं – “किमेयं सामी ?” । ततो निठुरकरतले नियजालयलमाहञ्च ववियमेएए सखे - " अहो हया अम्हे पगया निणं, जर्ज ऽम्द सत्तू सयागमो सवप्पणासं गहि श्रणेण संसारिजंतुणा, अण कहियाणि श्रम्ह मम्माणि, सबोऽवि जो जाणिस्सर, तर्ज समुरकणिस्सति सबाल वुढाणमम्हाणं कुलडुमकंदाणि । सो कोऽवि एत्थ सजाए न दीसइ जो संसारिजीवं गले गहित्ता पचादुत्तं वालइ ” । तर्ज सखेयमप्पणो नाहं निजाखिकणा| खस्सवेगल्लंगजंगमुहमोरुणजंजाइयसुइसाइनियपरियरसमन्निया वामपासा उहिया रुद्दा निद्दा । तर्ज तीए इत्थतमं जोने|ऊणुतं - "देवऽऽवि सदासी मित्तम तं पि वराए जीवे किमियाणिमेया रिसो कोवक्कम समुक्करिसो ? कल्लेऽवि किं न | दिनो देवेण सो गले गहित्ता इक्कारसगुणठाणसोवाणा पारिमाणो तुमुनानिमीलियको संपयं सवेध्यिमवि पासन देव जवं" । तत्तो सहासमाजासियं मोहे - " साडु एयं, गनुसु वछे, सिनंतु सिग्घमेव तुद् मणोरहा" । तर्ज पिठणा दत्तस 306 सप्ततिका. ॥ १५३ ॥ Page #321 -------------------------------------------------------------------------- ________________ % % % % -% RA%ARIK TIRST म्माणा पत्ता सा सपरियणा चउद्दसपुरधरपुमरीयरिसिपास । अवारियामिमीए पुवमेव तदंगेमहालस्सपारवस्सं । तत्तो नामुस्स साहुस्स सुत्तत्थपरावत्तणं सुहावे । गगदिणाकमे थेरेहि कहमवि पेरि संतो निसन्नो गुणणत्यं । त निदाए सेसो नियपरियरो पेसि तस्सगासे । त सो खेश जनार्ड, मोमेश नियपुर, उडीकुण बाहा, जइ करंगुबीड, नूयावितो व विरिकवर विसंतुलाणि सबंगोवंगाणि, जंघाए घंघतीक कंठे घेत्तूण पामि नूमीए, जामिनाइ अग्ग पिळ पास सबढे । एवं सबेहिं तिमिलित्ता तहेसो गलम्मि गहि त (ज) हा "अहो नणसु, गुणसु" श्य जंपिएण विराण गमवि बरकर मुहे उच्चर । तर्ड सो साहू सयमेव रत्तीए श्रश्वरत्ताए पंसुलीए ब पमीलाए बाढमुवगृहिले संथारयं विणाऽवि जत्थ तत्थ लोट्टिनमाढत्तो गरम्मि रासहो च,सुक्कको व निच्चेटीहू(जू), नूयग्गत्यो सिढिलीनूयगत्तो, न कि पि मुणश, श्रापञ्चूसं सुहं सुवश्, श्रावस्सयखणेऽवि महाकमुजविजाय। एवमन्नया रेटिं मिलित्ता पासमागच्च नहीक सुत्तपरावत्तपत्थं गलियारवलीबद्दो छ । त गुणणमारमणेण मुगिणा । त नंदीमुहीए विहरी किच्च तहा पामि जूमियमे जहा जग्गया गोड्डया, रगमिया कोप्पराई, मत्थयमवि फोमियं, वेरिणीए व तीए। एवं जाव न किं वि वयऽ मुद्दियमुहु व ताव लद्दवयगोमय व परिचत्तो थेरेहिं ।त सो पमिकमणवेलाए वि पमीखियनिपुको विमो व मक्कमो छ बहुप्पयार मुहवियार करचरणविरकेवे नवनवे कुणंतो अप्पाएं जणगणोवहसणिकं कुण। मुणियतत्ताणं है। पि अंबरिकजण जाळ-"अहो किमेयारिसो एसो निद्दामुद्दाविदिन्नपसन्नचेन्नस्स खजाए परावत्तणपरस्स विगलियं सबिधमान व सबमवि सुयसखिखं, विम्हारिया सुहुमत्यवित्यारा'त तस्स सिझतयएलायएपरिस्समो सबो मोर 302 3-45 For Private & Personal use only Page #322 -------------------------------------------------------------------------- ________________ * उपदेश *** ॥१५॥ * * नया संपन्नो । जहा जहेसो निद्दादरिदाउलीजून वषिउप तहा तहा निराकखीहू पढपगुपयोवरि, काखकूमार विसप्ततित्र. अश्कमुझं मन्नमाणो चउद्दसपुषविजापरावत्तएं निच्चं पमिङ सुयश, जाव सधमवि सुर्य विस्तरिय गये ।त गुरुणाजिहियं-"अहो वह पुमरी तहाविदुब्बाहवस तुमए अनयणत्यमेव दिस्का पवन्ना आसि । ततो नरसुरापवग्गसुरकसंपत्तिसंपायगमागममधीअं तं तहाविहकिलेसलेसेहिं समहिगम्म मुहा कहं हारिजाइ नरयतिरियरकलरकजणजीए निहाए पारवस्सेण" तेणुझवियं त-"जय को निद्दमासेवमाणो अस्थि ? किं केणवि असहमाणेण साहियं तुम्हाणं ? मए कोऽवि एकसएप गुणियं सुयं, सबेहिं सुणियं, तुम्हेहिं किमु न दु सुणियंत गुरूहिं नायं "एसो न सऽवएसोचिर्ड पच्चरकमुसानासिलो" । तो गुरूहिं उवेस्किट परिस्किट कूमकासावणो व वणिएण । त विसधारित व निछुरप्पहारमुखि व महया सद्देणाहू वि मू व सद्दमप्पश्चंतो दिवाऽवि नाणाविहे सुमिणे पिछतो मत्तवाखन व मुहे असंबवयपाई पखवमाणो गुरूहिं पुणो पुषो वाहमपि पबोहित्तु एवमुझविज-"अहो पुंकरीय तुम वयंसि "नाहं मणय पि सुएमि," एवं पुण किं घंघलो छ दीससि ?" । तत्तो तेणोश्यं गुरूएं-"जयवं तुनाणं नंती समुप्पन्ना एसो सुत्तो त्ति, श्रहं पुण सुत्तत्थं परिजावंतो अत्यामि, मोण मनीषो सबे वि तिमावन्ना, नाई पुण निहालत सबेहि पि नायं "श्रयं पच्चरकबायरमुसानासि ति विरत्ता गुरुणो बाढं सचे साहुणोऽवि पेरिजंतो जहातहा ॥१५॥ पखवइ, बहुअररोसपउसमेव समुबह । तडे मोहरायबखेण सुग्गवएयस्स हिययं रोहियं । न दूरीनून सदागमो, पणो सबोहो, दूर पखाणो हरियो व परखोया चारित्तधम्मो, विरत्ता सबविरई सबहा, सम्महंसमोऽविनको । तर 308 * For Private & Personal use only Chaw.jainelibrary.org Jain Education in | IAL Page #323 -------------------------------------------------------------------------- ________________ CCC सूरत्यमणे घोरंधयारपूरो व पसरि मिहादसणो। एवं मुसावायचदत्तादापप्पमुहेहिंमोहरायसेन्निएहिं सबेहिं पि मिखित्ता पढ़ते निद्दाघुरघुरए खित्तो मरणधम्ममावन्नो पमि निगोयम्मि । त एगिदिएम रिकाखं नमित्तु । जहा तेच संसारिजीवेण निदादोस परवसेण चउद्दसपुवाणि वि अहित्ता मुद्दा हारियाषि तहा अनेवि हारिति । तम्हा निद्दापमायप्पसरो वारेयबो सुसाहूएं । जउ उत्तं"ज चउदसपुवधरो वसई निगोए श्रणंतयं कालं । निद्दापमायवसलं ता होहिसि कह तुमं जीव ॥१॥" ॥इति निञोपरि पुएमरीकदृष्टान्तः॥ श्रह चत्तारि विगहा वोयबा । विगहोवरि दितो दंसिखाइइत्येव जारहे वासे धणधन्नपुन्ना पुरी कोमिन्ना । तत्य जिणधम्मजणियजद्दो सुजद्दो नाम सावर्ड परिवसइ । तस्स सुनंदा नाम जाया। तीसे रोहिणीनामेण जाया उहिया । पाणेहिंतोऽपि सा अनहिया हिया । पमिवन्ना सुस्सावयधम्म । धन्ना वंदश् देवे, गुरुणो य पछुवासर, सुण विविहा धम्मकहार्ट, गुण जण य साहुणीण पासे सुस्सावनचिया ४चिश्वंदणाई सुत्ताई, तहा नवतत्ताई पुञ्चति । त मणुमे तारुमे कायम्मि समुन्ने परिणीया सा घरजामाउयत्ताए ररिक एण वणिएण विमलानिहाणेण । त सा जपणीजणउजदाणेण कुष सम्म जिएधम्म, तीए सजायखरखं साहियमहीयमिक्कग्गमणाए कम्मग्गंथपयरणायं, अंगीकयाणि पउणीकयसुकयाणि जणियपंचकरणजयाणि बारसवयाणि, पाखेश निरश्याराणि, कुणइ सामाश्यपोसहाश्यमावस्सयमवस्समनाखसत्ताए। 309 ॐRoRARANASA Jain Education international Page #324 -------------------------------------------------------------------------- ________________ उपदेश ॥१२॥ HTRA इत्तो मोहमहाचरमेण चिंताजरत्ताए दिघा दसावि कार्ड । त मंतिसामंतेहिं साहियं-"सामिय काऽवि संपयंसप्ततिका. चिंता, समाश्सल देवो, किं कडं किं कळं ?" | त मोहेणुत्वं-"अम्ह पमिवस्कचारित्तधम्मरायपके रोहिणी साविया र अश्व धम्मन्नाविया दीस। त किमियाणिं करणिकं ? पाणीयपूरा पुबमेव पालीवंधणं सोहणं"। तो तेहिं इसित्तु वुत्तं-"सामि ताव सबोऽवि जणो सप्पाणो जाव न तुम्ह माणुसदासपेसगोयरं नागवति । ततो मोहराणा उत्तं| "फेसिज कोऽवि जो तं रोहिणिं परम्मुहं निवत्ते' । त जाव ते कमवि समाहूय वयंति तावुनसिर (य) सरीरा। धीरा विकहानिहा मोहहिया सयमेव समुत्तिा एवं पन्नवश्-"सामि मह चेव दिजान श्राएसो, मा किजा विलंबो, पस्सामि ताव तीए सत्तं" । त सबेहिं पि सन्निया संपत्ता तस्सगासमेसा सरोसा रायकहा-देसकहा-लत्तकहाइथिकहाहिं चप्पयारं नियरूवं का तबयण मोश्ना, परमजोशणीव अदंसपीजूय निलुक्का तस्सरीरे ।सा पिजमायप्पसाएणं न किंपि घरकह सजाइ, सुहेणं चेव निवहंती नोयडायणचिंतानिम्मुक्का चिय। त जिणहरं गंतूण सा वायालमबखं पस्सइ, तदलावे अन्नाए सावियाए पासमार्गतूण कन्ने पविसित्ता जासश्-"हले मए तुम्ह घरपवुत्ता एरिसी वत्ता कमे कया, सा सच्चाऽसच्चा वा?" । सा थाह-"नेयं घमा, श्रसंगयं केणावि असहणेण साहियमय" । तत्तो रोहिणी वुच्चइ-"सच्चा तुमं मामवि अवखवसित सा पमिजण-“हे मुसानासिणि एवं कहं कहसि अदि । एवं परोप्परं खग्गा पाविकपरिवामी महारामी। तीए सहिं रोहिणीए जिणगिहमागम्म विमुक्कचिश्वंदणलवसाया सासूए का॥१२॥ वत्तं बहूए कहइन्दुसाचरियं सस्सूए पुरो पयास निमा मकाया रोहिणी कहं तुम्हाणं घरे वीवाहमहूसवो केरिसी 310 Page #325 -------------------------------------------------------------------------- ________________ kR जेमणवारा पचणीकयखाश्मसाश्मतेमणप्पनि रसवइ पनारा संपत्ता । एवं पदिणमेसा विकहाविवसा चेव चिय धाश्रन्नया तीए जहातहापखवंतीए पारका विविहा रायकहा । कीवि पुरो तीए असहंतीए समुध्यिाए अन्नाए सर्कि पारशा इत्थीपुरिसवत्ता । सावि सस्सूजएण जाव नववक्षबहूना तुरियं पत्ता नियगेहं । त अवराए थेरीए सह करे। देसकहं । सा पराववायतरुप्परोहिणी रोहिणी अश्व वत्तालुयाए मनन्हेऽवि नागलइ सगिहं । एवं पदिणमेसा कुवाणा अन्नदिणे केणावि सावएण जोमियकरण सुस्सावणुत्ता-"अहो सुसाविए खणमत्तमित्थ जिपहरे समेच एकग्गचित्तयाए| जइ चिश्वंदणं किक, तो जुलाइ तुम्हे वत्ता चेव कुणह"। त कवमिणी तमुत्तरिलं लग्गा-“सहोश्रर अम्हे किं कुणेमो ? अन्नत्थ कत्थऽवि कोऽवि कस्सऽवि न मिल परघरे निक्कली कोऽवि न जाइ, तत्तो पियमेलयामिणं सबोवि पदिणमेश सिलाए, तेण खणमेगं सुहपुर पुछित्ता कब्जा निर्बुई, तुमए इत्थत्थे नासमाहाणं कमलकुत्ताए" त साहुणीउस्सयं संपप्प सावियाहिं सधिमारना विगहाले, गिन्ह साहुसाहुणीष दोसुक्करिसे असरिसे । त जश साहुणी किंचि सिरकवंति-"महालागि पढियं सबमवि परिगखियं किमणेणेहिश्रामुस्सियावायसयनिबंधषण केवलकम्मबंधहंगणा विगहापरापवायकरणेण ? सजायमेव सग्गापवग्गसुहसाहणं साहेहि"। त पमिवय मुहं मोमश्त्ता"इलाकारण जगव अजिए साहुसाहुणीण वि परावझवार्ड कुप्परिचार्ड । परापवाएणेव सबो जणववहारो। वशमुहं न कमवि पस्सामो । श्रम्हे सुहेण वयामो परघरवत्तं । केवखमम्हेहिं माया न दु सकिनार काउं जहा अन्नेहिं किनारमा पियराएं पि चरिवं फुममेव साहिबा जुत्चाजुचमवि । जइ कोऽवि रूस कोअवि तसइत श्रम्हे किं करेमो" । तत्तो 311 Page #326 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका ॥१६॥ वराश्या विगहापराश्या संती जाया अपरिहा सवएसालमेसा, तई उपस्किया जिस्कुलीहि, पिसाबन कोवि श्राजास तं । श्रन्नया निस्संकीनूया नूयाहिच्यि व सा गुरुसन्निहाणमासना वस्काणकणे वत्यंचखेण मुहवारं पिहिता कस्सऽवि कलमूले चिच्चा किंचि थरकाइ, श्रवराए श्रवरं जहाजहा खवंती अरममत्तमहिसि व पसखजखं सबं सजासीएजएं कलुसियचित्तं कुणश, धणवश्नदिणि ति न कोऽवि तं पमिनासइ । कयावि गुरूहिं विनिवारिया संती खवश्-"जयवं केणावि सचिं वत्तं न करेमि, परं जश् केणावि पुष्मत्थं न कहिनाइ त न हु साहुवा खाई। तत्तो गुरूहिं पि निरग्गला मुक्का । त निरासंका वंका गाढयरमंगुवंगेहिं विगहाए गहिया। अह परावखवायाऽजीरूए नीरूए तीए पुवाहीयं सुयं सबमवि विस्सरियमपरावत्तणदोसेण । न सर कयाश्वयाई। नालोयश्तदश्यारा। न पसजा चिश्वंदणम्मि कम्मवि वागत्यवित्थरे । तहन्नत्थ वि सत्ये रमझ खएमवि न दु चित्तं ।श्रणायरेणेव कुणश श्रावस्सयकिरियापप्पारं । शन्नया घरंगणोवविधए परासतजासणिकनिहाए पाविचए निकिचाए पासयिजणमपासित्ता पारया विरुघा रायहरकहा-“एयस्स महीवश्णो निग्गुणोचिया अग्गमहिसी महाउसीखा सम्ममहमेयं जाणामि, सोहणेणेगेण नरेण मे वुत्तं," श्मं गुत्वं अदिमस्सुयपुवमेयं पयासंती सा, तीरञ्यिाए कम्मि को तत्थागयाए रायचेमीयाए चिरीनूव सर्व निसामियं, घरे गंतूण निवेश्य महिसीए । एस वश्यरो तीए वि रन्नो साहिल । तेषाणाविया रोहिणी, सुजद्दसत्या- सा॥१५६॥ हिवेण सयमाणीया सत्ये होऊण सा रायग्गठे । एगंतं काऊण पुष सुफु रन्ना-"जद्दे साहसु मह सबमेयं जमान्नियं ५ तुमए मह घरणिसरूवं"। तीए उत्तं-"महाराय मए न दु किंपि निसुयं कस्सा वि घरस्सरूवं, नाहं किंचि जाणामि"। 342 Jain Education For Private & Personal use only O ww.jainelibrary.org Page #327 -------------------------------------------------------------------------- ________________ मूलाऽवि सधमवलवमाणिमेयमवलोइत्ता रन्ना समाहूया मुयमेव दासी तीए सबमविफुमं कहियं तेहि तेहि अहिन्नाणेहि-| "तुमए तम्मि दिणे लवियममुगपुर"। त निरुत्तरीया हिरिजरावणामियाणणा विमणा चिया रोहिणीया तदा। त राणा रोसावेस विवसमश्णा सबमवि दासीनिसुयतकहियसरूवं सत्यवाहस्सानिहियं । तत्तो सिणि विहिचीकयास्सा निरासा जासिया नंदिणी-"वळे किमेयमणेरिसमणप्पकुलोचियमुत्रवियं ?" त सा मोणमालंबिय च्यिा विसायावन्ना अकयपुन्ना । तत्तो सत्यादिवेण नूवई विन्नत्तो-"महाराय किमहं करेमि एईए मन्न निक्कलंके कुखे मालिन्नमाणीयं । अहवा नूवासव मह चेवेसो दोसो, जं जीहामुक्कलत्तणमिमीए विनायमवि जणाणणा पुषमेव न पमिसिई. नो सम्म सयं सिरकविया । संपयं जं देवपायाणं रुच्चश्तं कीर"। त राया जश्-"अहो सस्थाह तुममम्ह पुरे सयलनेगमस्से णिबहुमन्नणी सच्चवाई य । तुह दरिकन्नेण मए जीवंती मुक्का । नो चेव चनहट्टए एसा तक्कर व खंमखम किच्चा कायबलित्ताए परिकत्ता श्रासि । केवलं तहा काय जहा मद्देससीम संघित्ता अन्नत्य जत्थकत्थऽवि गवई"।। त रायाएसेण विसक्रिया सा अलधि व नियघरा नयराऽवि निकाखिळती रायजणेहिं निंदिजंती एए एए उजाणेहिं धिक्करिऊंती मित्राजिनिविहिं-"अहो साविया एरिसया चेव चऽवंदणनिजणा निग्गुणा निग्घिणान| एरिसया अस्सुयादिपुच्चेयित्नासिणी धिरत्थु एयासिं नाणं वंदणपमिक्कमणपोसहपच्चरकाणं । एयार्सि एस चंव धम्मो जमन्नो निदिजाइ, दिजाइ जहातहा परस्म कलंको निस्संकत्ताए" चाइ जणाववायं नियकन्नेहिं सुणंती विगोविझती जणेहिं निग्गया पुरा सरीराज वाहि छ । जण्यस्स विहव वित्यारं तारिसं संजारती जपलीए नेहलवयणुलाव 313 उप०२७ wiew.jainelibrary.org Page #328 -------------------------------------------------------------------------- ________________ नपदा-माता सप्ततिका. 3 % ।१५७॥ A4%%%%% +कायंती बंधुजणगोरवमवि परिजावंती साहुसाहुणीण विप्पडंग करती मुहं मुहूं अतुलमुखं खहंती गहिलु छ जहातहा पख- वंती जूहल कुरंगि व एगागिणी अमंती पश्गामं पश्यारामं सुस्किया निरकं जमती सुतिस्ककंटयाविछमउया पायतसविणिग्गयखोहियलोहियप्पवाहाऽलत्तयरसेण धरणीवीढं सिंचंती अप्पच्चरकाणावरणतिव्वकसाउँदयवसेए देसविरगुणपणाराहियसम्मत्ता मरित्ता सा रोहिणिया अपरिग्गहियवंतरदेवीसु उववन्ना विराहियधम्मत्ताए। तठे पुणो| जूरिजवोयहिं नमित्ता कहं वि पारं बहिस्सइ । एयं रोहिणिदितं सुछ समाइमिय पठणीकयविग्गहा विगहा सबहा विबुहेहिं परिहरियचा॥ ॥ इति रोहिणीचरितम् ॥ श्रम गाथायाश्चतुर्थ पदं "पंचंतराया विनिवारियबा" इति व्याख्यायते-पञ्चेति पञ्चसङ्ख्याका दानलाललोगोपजोगवीर्यान्तरायवक्षणा अन्तराया वि विशेषेण निवार्याः प्रतिषेशव्याः तेषां प्रसरो न देय इत्यर्थः । अत्रार्थे धनसारकथानकमाख्यायते मथुरा पृथुरास्तेऽत्र पुरी स्वर्नगरीनिला । यत्राप्सरोविराजीनि सुनन्दनवनान्यहो ॥१॥ धनसंज्ञारसाराख्यः श्रेष्ठी। श्रेष्ठगुणाकरः । धनसारोऽनवत्तत्र खगवद्भयमुष्टिकः॥२॥ तस्यासन् क्षितिनिक्षिप्ता पाविंशतिस्वर्णकोटयः। तावन्मा- त्राः पुरान्तश्च वाणिज्ये चान्यदेशगाः॥३॥ तस्य षट्षष्टिसङ्ख्याकाः समग्रा रिक्थकोटयः। सन्ति नायं परं किञ्चिदित्तं । ४व्ययति धर्मतिः॥४॥न दग्धरोट्टिकाखएकमप्यर्पयति कस्यचित् । दृष्टेऽप्यर्थिन्यसौ घारे रुषा ज्वति वह्निवत् ॥५॥ 314 १५७ ॥ For Private & Personal use only Page #329 -------------------------------------------------------------------------- ________________ - - ज्वरश्चटति देहेऽस्य तत्क्षणात्सवनिर्मुखैः । व्ययीकुर्वाणं वीक्ष्यान्यमपि स्वं धर्मकर्मणि ॥६॥ मिखिते मार्गणे मार्गे । नाशोपायं विमार्गयन् । स नीरुरिव खक्ष्येत कम्पमानवपुष्टरः॥ ७॥ याचकैर्याच्यमान सन्नहहा स सितम्पचः। हन्तुंग ४ तानिति प्रायः कारुण्यादपवर्जितः॥॥पातितः सङ्कटे वापि दातृनिर्निकटे ह्यसौ । दन्तसंकटमाधाय तिष्ठेन्निश्चेष्ट काष्ठवत् ॥ ए॥कि धनं वेश्मनस्तस्मिन्निर्गते पुर्णतेश्वरे । चेटेन्यो दीयते नुक्तिः स्वैरं मुञ्जन्ति चापरे ॥ १० ॥ सति, वित्ते न दत्ते यो न तुझे धर्मतिर्नरः । जन्मन्यत्रागते तेन किं कृतं सुकृतोज्जनात् ॥ ११॥ कदर्यत्वेन तन्नाम काम माविरजूत्तथा । यथा निरन्नो नो कश्चित्प्रातरादातुमिच्छति ॥ १२ ॥ तेनान्यदा स्वहस्तेन यो निदिप्तो निधिः पुरा । श्रङ्गा-|| दरतामसी नेजे केवखं दृक्पथीकृतः॥ १३॥ अन्यान्यपि निधानानि यान्यासन्निहितान्यहो । वृश्चिकोरगपूर्णानि तान्य प्यैदिष्ट स स्फुटम् ॥ १४॥ ततः स यावञ्चिन्तार्तस्तस्थौ दैवहतः कुधीः । तावत्केनाप्यमुष्योक्तमब्रुमन् वहनानि ते । All १५॥ तावत्सत्वरमागत्य तस्याख्यायि स्थखाध्वनि । त्वधस्तुसार्थाः सर्वेऽपि खुएटाकैर्खण्टिता अहो ॥ १६॥ जलस्थ|खस्थस्तस्यार्थसार्थः कोऽपि न तत्करे । चटितखटितं खन्यमपि स्वं तस्य धर्मतेः॥ १७॥ किंकर्तव्यविमूढात्मा यावदास्ते | स शून्यधीः । वजाहत श्व व्यग्रः सर्वाशाः प्रविखोकयन् ॥ १॥ तावदस्य समुत्पेदे चिन्ता तान्तात्मनस्तराम् । यावजेहे किमप्यास्ते वित्तं देहे तथोद्यमः॥१॥श्रवगाह्य सरिनाथमनाथजनताश्रयम् । अर्जयामि धनं तावत्तर्जयामि मुरापदम् ॥२०॥ इह स्थितस्य न श्रेयः कृपणाख्यानृतो हि मे। लोकहास्य नृशं नावि पूर्वमप्यतिदोषिणः ॥२१॥ एतनिश्चित्य चित्तेऽसो दशखदार्पणातक्षापात् । संगृह्य पएयसंजारमपारं सखिखाध्वना ॥श्शा पोतानापूये तूर्योरुनादेःसम 315 -- -- नामः ॥ १५ ॥ अवगाह्य समालोकहास्यं नृशं जाति प्रमानापूर्व तूयोरुनादैःसम-11 -- -* FOE Pre & Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ 204 O उपदेश- मथाचखत् । वृथा मनोरथान् कुर्वन्नुरून् उरितषितः॥ १३ ॥ धनघटा विकटा निकटागता वियति तत्क्षणमेव विधे सप्ततिका. वंशात् । ऽरितराजिरिवात्मन उज्वलाऽध्वनि गतस्य हि तस्य मुरात्मनः ॥ २४ ॥ तदनु च प्रससार पुराशुगस्तमिदतीव । ॥१५ ॥ सचकार खरस्वरम् । यमपीह जगजे महेष्ययेव जलधिजेखदश्च धराम्बरे ॥२५॥श्रकलयच्चदुखत्वमनारतं प्रवहणः किल पिष्पसपत्रवत् । अहह किं नवितेति चकम्पिरे हृदि तदाम्नसि पोतवणिग्जनाः॥२६॥ हे रद रद देवेति जापति प्रचुरे जने । शतखएममनूचानमनाग्यात्तस्य धर्मतेः॥२७॥नाएमोत्करः समग्रोऽपि ममजाम्नसि सत्वरः। अन्नव्य व दुष्कर्मचारजारितमानसः॥२०॥ लब्ध्वा फलकखएक तत्ततार तरसाम्नसः । श्रेष्ठी श्रेष्ठगुणैर्जन्तुरिव वार्धिनचान्तरात् ॥ २५ ॥ शून्यारण्यमचैत्याशु चिन्तयामासिवानदः । क्लेशैर्यदर्जितं वित्तं हहा तदपि मे गतम् ॥ ३० ॥ पात्र-|| क्षेत्रेषु तन्नोप्तं नो जुक्तं तन्मयाऽऽत्मना । परार्थे नोपयुक्तं यत्तन्मे दुःखायते नृशम् ॥ ३१ ॥ जोगस्त्यागस्तथा ब्रशस्ति स्रोऽमूर्गतयः स्मृताः । मनस्य पुनर्नाश एव जज्ञे विधेर्वशात् ॥ ३२ ॥ एतावताऽपि नो दैवतुष्टिः स्फुटमजायत । कुटुसम्वविरहो जझे यत्पुनः सोऽतिःसहः ॥ ३३ ॥ एतच्चिन्तार्त्तचित्तेन तेन तान्तेन निर्जरम् । सहकारतरुबायासीनोऽदर्शि मुनीश्वरः॥३४॥ कृपासुधारसस्येव निर्धारः सुविसत्वरः। 5:खदायज्वरोत्तप्तजन्तुसंन्तापवारकः॥३५॥ केवलोद्बोधशुझांशुध्वस्तसंशयपुस्तमाः। शशीव सौम्यमूर्तियश्चित्रं जाड्योज्झितः परम् ॥ ३६॥ हेमाम्नोजनिषस तं प्रेक्ष्यागत्य ननाम च ॥१५॥ पपौ तृषितवलेष्ठी धर्मगीमधुरामृतम् ॥ ३७॥ सुर्खनं नृन्नवं नव्या खब्ध्वा बुवा जिनागमम् । सम्यग्धर्म समाराध्य . नजध्वं सिद्धिजं सुखम् ॥ ३०॥ ततः समयमासाद्य सद्योऽवद्योज्जितान्तरः। पप्रच्छ प्राञ्जखिः श्रेष्ठी जगवन्नहमीदृशः। 316 MSAARE Jain Education in jainelibrary.org Page #331 -------------------------------------------------------------------------- ________________ ॥ ३५ ॥ दृढमुष्टिः कथं जज्ञे तज्ज्ञेष्ठानाम् नृशं जने । कष्टं कष्टार्जितं वित्तं कथं मे सव्यवस्थितेः ॥ ४० ॥ जजस्पोज्वलदन्तधुसुधाधवलिताधरः । साधुस्तं धातकीखएकजारते सोदरश्यम् ॥ ४१ ॥ श्रासीन्महेन्यसदने सदनेकसुखाञ्चिते । | पितर्युपरते ज्येष्ठः स्वामी गेहस्य जातवान् ॥ ४२ ॥ प्रकृत्योदार चित्तोऽभूद्वृद्धः स्तब्धोऽपरः पुनः । दानं ददति दीनेत्र्यस्तस्मिन्नथ सहोदरे ॥ ४३ ॥ चुकोप खघुरत्यन्तमन्तरन्यस्तदी क्षणात् । वारयत्यपि नो दानादिरराम गुरुः परम् ॥ ४४ ॥ जिन्नीभूय ततस्तस्थौ लघुर्लघुतरोऽष्णोः । ववृधे त्यागिनोऽप्यस्य गेहे श्रीः सुकृतोदयात् ॥ ४५ ॥ श्रदातुरपि तस्यागाली रुष्टेव मानिनी । श्रगण्यापुण्ययोगेन गेहाद्देहात् पुनः सुखम् ॥ ४६ ॥ व्रतमादाय वृद्धोऽथ जगाम त्रिदिवं शिवम् । चारित्रं दिनमप्येकमाचीर्णे न हि निष्फलम् ॥ ४७ ॥ लघुर्भ्राता पुनस्तस्य निन्द्यमानोऽखिलैर्जनैः । पर्यन्ते तापसीं दीक्षामादाय च विपद्य सः ॥ ४० ॥ सुरेषु समुत्पेदे ततस्त्वमजनिष्ट जोः । सौधर्मतः पुनश्युत्वा ज्येष्ठो ज्येष्ठो गुणोत्करैः ॥ ४९ ॥ तामखित्यामजू दिन्यसुतस्तदनु सद्गुरोः । पार्श्वे व्रतं समादाय पालयन्नतुलौजसा ॥ ५० ॥ ततोऽहं केवली जज्ञे समप्रगुणशेवधिः । स समाजग्मिवानत्र साम्प्रतं विहरन् भुवि ॥ २१ ॥ दानप्रघेषकरणादन्तरायाच्च सर्वथा । कार्पण्यदोपस्ते जज्ञे विज्ञेतरजनेप्सितः ॥ ५२ ॥ ददानं वारयेद्यस्तु स्वयं न हि ददाति च । दत्तं च शोचते वित्तं स दरित्वमश्रुते ॥ ५३ ॥ गृहीता यत्त्वया संपत् पैशून्यात्राजदएकनात् । ततस्तदर्थः सर्वोऽपि नष्टः पातङ्गरङ्गवत् ॥ ५४ ॥ ततः स्वकर्मणः श्रुत्वा फलं संविग्नमानसः । वन्दित्वा ज्ञानिनं प्रोचे ह्यद्यप्रभृति हे प्रभो ॥ २५ ॥ यदर्जयिष्ये प्रविणं १ हे तज्ज. 319 Page #332 -------------------------------------------------------------------------- ________________ उपदेश- सप्ततिका. ।१२ए। तच्चतुर्थाशमात्मनः । गेहेऽहं रक्षयिष्यामि सर्वमन्यबुनार्जने ॥ ५६ ॥ विनाऽनाजोगदोपेण नान्यदोपत्नरस्तथा । याव- जीवं मयाऽऽजाष्यः स्वमुखन सुखैषिणा ॥ २७॥ सम्यक्त्वेन समं तेन विरतिर्देशतस्ततः। प्रपन्ना गुणसम्पन्ना केवलज्ञानिसाक्षिकम् ॥ ५० ॥ पाश्चात्यनवमन्तुर्यः स सर्वः क्षामितो यतेः। सगित्वा पदयोईन्छ निर्घन्धानन्दवर्तिना ॥ एए॥ जगवान् विजहारोच्यामथ श्रेष्ठी ततश्चलन् । स्वनिवासपुरं प्राप पापनिर्मुक्तमानसः ॥ ६॥ वाणिज्यं सृजता तेन यशन घनमर्जितम् । तच्चतु गमादाय शेष धर्मे व्ययीकृतम् ॥६१॥ जिना जिरतस्यास्य सर्वपौषधधारिणः। शुन्यागारादिषु श्राशप्रतिमाकारिणस्तथा ॥ ६॥ कस्मिन्नपि गते काले शून्यधाम्यस्य तस्थुषः । चुकोप व्यन्तरस्तत्र स्थायी मायी नृशं निशि ॥ ६३ ॥ कराः काखवेतालैजूतप्रेतैयङ्करैः । नापयित्वास्तिकोत्तंसं ददंश विषमाहिना ॥ ६४॥ अतुदहेहमत्यर्थ काखकूटोर्मिसङ्गमैः । तथापि धर्मान्नाचालीत्स्वःशैल श्व निश्चलः ॥६५॥ ततस्तुष्टः सुरः प्रातस्तं तुष्टाव स्वनतितः । त्वं धन्यः कृतपुण्योऽसि सनैपुण्योऽसि निर्जरम् ॥ ६६॥ वरं वृणु प्रसन्नोऽस्ति स्मित्वेत्युक्ते दिवौकसा । सोऽस्थान्मौनव्रताखम्बी ततो नूयः सुरोऽवदत् ॥६५॥ यद्यपि त्वं निरीहोऽसि तथापि शृणु मजिरा । ब्रज त्वं मथुरापुर्यामनार्याचारवारक ॥ ६॥ यावन्मानं तवासीत्स्वं तावन्मानं तथैव हि । नावि प्रजूतपुण्यौघैः पुनस्तत्र जवद्हे ॥ ६ए॥क्षमयित्वेत्युदित्वाऽगादमरः स्थानमात्मनः । प्रतिमां पारयित्वाऽथ श्रेष्ठी चित्ते व्यचिन्तयत् ॥ ७० ॥ श्रर्थेनानर्थमूखेन किं तेनाप्यथवाऽस्तु तत् । येनाहं निजकार्पण्यदोषमुन्मूखयाम्यहो ॥ ११ ॥ एतविमृश्य मथुरापुर्यायातः १ अयगतौ शतृप्रत्ययान्तः 'अयत्' प्रामुवत्. 318 ASANG ॥१एए॥ JainEducationa now.jainelibrary.org Page #333 -------------------------------------------------------------------------- ________________ स सत्वरम् । तदवस्थानि दृष्टानि निधानानि निजौकसि ॥ ७॥ यदासीनतमन्यत्र देशेषु वं तदप्ययत् । प्रोचे जनेन | किं पुण्यप्रागहल्यस्य हि उर्घटम् ॥ ७३ ॥ यदजूनक्षितं लोकैस्तदप्याप्तमयत्नतः । कोव्यः षट्षष्टिसङ्ख्याका मिलितास्तस्य वेश्मनि ॥ १४ ॥ संचितं सुकृतं येन निश्चलत्वेन चेतसः। संपद्यन्ते सपद्येव तस्यामुत्रैव संपदः॥ ५॥ तेनोत्तुङ्ग जिना-1 गारं सारं प्रतिमयाईताम् । सनत्या कारयामासे न्यायार्जितधनोच्चयैः॥ ६॥ दीननिर्नाथपङ्गन्धबधिरेषु दयाधी। सदानमददात्साक्षान्मरुकृत इवोदितः ॥ ७॥खेनेऽत्रैव जनश्लाघामस्ताघाघाधिरक्तधीः । श्रगण्यैर्दानपुण्यादिकृत्यैजन्म पवित्रयन् ॥ ७० ॥ पर्यन्तेऽनशनं सात्वा ध्यात्वा पञ्चनमस्कृतिम् । चतुःपल्यस्थिति झेऽरुणाने प्रथमे दिवि ॥७॥ सुरस्ततो विदेहे स समुत्पद्योत्तमे कुखे । गृहीतदीको मोक्श्रीलोक्ता नावी जवोज्नात् ॥ ४०॥ इत्थं विदित्वा धनसारवृत्त चित्तं निवेश्योचमदानधर्मे । दानान्तरायः प्रतिषेध्य एव तद्यथा स्युः सकलाः समृद्ध्यः ॥ १॥ ॥इति दानान्तरायोपरि धनसारकथा ॥ श्रथ खानान्तरायोपरि कथाघ्राजते जारतेऽत्रैव मागधाहयनीवृति । धान्यपूर इति ग्रामोऽजिरामोऽन्वर्थनामजाक् ॥१॥राजाधिकारी धिक्कारी प्रजानामुग्रदएमतः। तत्र पारासर इति चिजन्माऽजनि विश्रुतः ॥॥सोऽन्यदाऽऽज्ञावशाघाशचारी: पारीणकः श्रुतः। ग्राम्येन्यो वापयामास तुरङ्गचरणोचिताः॥३॥ दुधातृड्बाधितास्तेऽपि कर्षकाः पारवश्यतः। प्रातःकालानवेद्यावन्मध्यंदिनमनारतम् ॥४॥त्राणि खेटयन्त्युचैःस्वरेण स्वधुरीएकान् । हकयन्तस्ततः कष्टादनिष्टाछुटिकाविणः॥५॥ 319 AGAR For Private & Personal use only Page #334 -------------------------------------------------------------------------- ________________ सप्ततिका. ***ॐ उपदेश- Iयदा जक्तमुपादायायाताः स्युहोलिकाङ्गनाः । बलीवदा व्याकुलाश्च घासाम्नम्पानलाखसाः॥६॥ ततः समेत्य पापात्मा पारासरः खराकृतिः। तर्जयस्तर्जनेनावोषणः कर्षकानिति ॥७॥जो जो मदीयक्षेत्रैकरेखां दत्त पृथक् पृथक् । सर्वेऽपि है ॥१६॥ ल तेऽथ तपाक्यात्तथाऽकार्युः कृषिप्रियाः॥७॥ ततस्तनकपानादिप्रतिषेधनिबन्धनम् । श्रान्तरायिकपुष्कर्मावन्धि उर्ध रमंहसा ॥ ए॥ हसषजोत्कृष्टकष्टमांशाय पुर्नयः।स्वकार्य कारयामास सालसः क्रूरकर्मणि ॥ १० ॥ ततः स्वायुः प्रपू-४ ४ प चित्वा मुष्कर्मसञ्चयम् । मृत्वा घ्रान्त्वा जवं जूरिं श्वनतिर्यकुयोनिषु ॥ ११॥ अत्रैव हि सुराष्ट्रासु धारकायाः पुरः प्रत्नोः । श्रीकृष्णस्यात्मजत्वेनोत्पेदे पुण्यानुलावतः॥१॥ ढंढणेत्याख्यया लब्धप्रसिधिरजवत्स च । ववृशे वपुषा ज्ञानविज्ञानस्यापि सम्पदा ॥ १३ ॥ क्रमेण तरुणीदृष्टिनमराकृष्टिपङ्कजम् । यौवनं प्राप निष्पापमना मानाश्रितध्वनि ॥ १४॥ उपायंस्त ततः कन्या विज्ञा विज्ञानकर्मसु । ततस्तानिः सुरवीलिरिव वैमानिकः सुरः॥ १५॥नोगानन्नु निःशङ्क धाराधनबचपी । कुमारः स्फारसौन्दर्यसारः कियदनेहसम् ॥ १६॥ अत्रान्तरे परेणोद्यत् (रिष्टनेमिः) प्रजासारण जासुरः। सूर्यववतोद्यानपूर्वाधावुदयं गतः॥ १७॥ तदागमसमुद्भूतोदारहर्षाङ्करोत्करः । श्रीहरिः सपरीवारः प्रखं नन्तुमुपागमत् ॥ १०॥ नत्वा स्वामिनमुद्दामतपःसंयमिनिर्वृतम् । निषसादोचितस्थाने विष्णुर्जिष्णुर्महाभिषाम् ॥ १॥ जगवान् धर्ममाचष्टे स्पष्टेन वचसाञ्जसा । मधुरेकुरसेनेव प्राणितृष्णापहारिणा ॥२०॥ ततोऽवगततत्त्वार्थाः सत्त्वसार्था अनेकशः । साधुश्रामविशुशाध्वाध्वन्यजावं प्रपेदिरे ॥१॥ श्रीलंढणकुमारोऽपि जिनगीपानपुष्टधीः । निर्विशः काम१ आज्ञां दत्त्वा. 320 ॐ8452 Jain Education For Private & Personal use only O ww.jainelibrary.org Page #335 -------------------------------------------------------------------------- ________________ जोगेन्यः स्वीचकारोत्तमं व्रतम् ॥ २२ ॥ सृ जयविद्यानाग्जो विज्ञेषु वर्णितः । स्तोकेनापि हि कालेन चारित्राचारचक्षुधीः ॥ २३ ॥ विज विजुना सार्धं ग्रामाकरपुरादिषु । श्रगाधा विविधाबाधाः समानः स सर्वदा ॥ २४ ॥ अन्यदा द्वारकापुर्या मियाय प्रजुषा सह । निरीह : सिंहतुस्योरुस्थामा कामानिमानहा ॥ २५ ॥ उदियायान्यदा तस्यान्तरायोद्दामकर्म तत् । येनावाप्नोति नो क्वापि जैदयं भ्राम्यन् पुरान्तरे ॥ २६ ॥ येनैष साधुना याति समया समयार्थभाक् । तलब्धिमपि निघ्नन्नो लभते स्वयमप्यहो ॥ २७ ॥ गोविन्दतनुजन्माऽपि श्रीनेमेरपि शैक्ष्यकः । स्वयं गुणनिधिः पुर्या श्रीमत्यामपि निर्भरम् ॥ २८ ॥ मध्याह्नसमये चाम्यन्नपि प्रतिगृहं सदा । न निकालेशमप्याप हेतुरत्रान्तरायिकम् ||२५|| अमुष्याख्यायि वाचैंषा समग्रा निक्षुनिः प्रनोः । सोऽप्याह तदनु प्राक्तत्कृतदुष्कर्मचेष्टितम् ॥ ३० ॥ ततो ज्ञातस्व | वृत्तान्तेनैतेनाग्राहि साधुना । उदग्रोऽनिग्रहः प्रत्यक्षीभूय जगवत्पुरः ॥ ३१ ॥ नातः परं परोपात्तनैक्ष्य पिएकोपजीविना ।। अवश्यं मयका जाव्यं विज्ञान्य प्राक्तनाशुनम् ॥ ३२ ॥ इत्थं वाजान्तरायोत्थपृथुकर्मानुभावजम् । कष्टं विषदतः कालः | कियानप्यस्य जग्मिवान् ॥ ३३ ॥ श्रन्यद्वा वासुदेवेनाप्रति स्वचेन चेतसा । स्वामिन्नाख्याहि कः साधुष्करोरु क्रियापरः ॥ ३४ ॥ प्रभुः प्रोवाच सर्वेऽपि यमिनः संयमोद्यताः । ढंढर्षिः परं सर्वेन्यो विशेषाधिकः स्मृतः ॥ ३५ ॥ यः स्वोपलब्धनिकान्नान्नान्यदश्नाति कर्हिचित् । इतश्चोत्थाय कृष्णोऽपि यावदागान्निजां पुरीम् ॥ ३६ ॥ तावन्नेत्रा तिथी जूतः । प्रभूतसुकृतोद्यतः । चरन् गोचरचर्यार्थ ढंढणः श्रमणोत्तमः ॥ ३७ ॥ नीचैर्दृष्टिं सिद्धिसौधवमुष्टिमष्टकम् । तं ववन्दे !! महाजक्तयाऽवतीर्यानेकपाद्धरिः ॥ ३० ॥ तमप्राक्षीद्वन्द्यमानममानबहुमानतः । श्रेष्ठी कश्चित्ततश्चित्ते चिन्तयामासिवानि - 321 Page #336 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥१६॥ CARRORNSAR दम् ॥ ३॥ निर्ग्रन्थोऽयं कृतार्थों यत्पदपद्ममधुव्रतम् । स्वं शिरः कुरुते कृष्णः क्षितिपश्रेणिसंकुखः॥४०॥ यद्येति हिं दानमस्मै ददाम्यहम् । एवं विमृशतस्तस्यैवाययौ धाम ढंढणः॥४१॥ तावदेष प्रहृष्टात्मा सिंहकेसरमोदकैः। मोदकैमनसस्तूर्ण प्रतिलंजितवान् नृशम् ॥४२॥ ततः श्रीनेमिमासाद्य सद्य एव व्यजिज्ञपत् । तदन्तरायपुष्कर्म किं मम क्ष्यमासदत् ॥४३॥ स्वाम्यादिदेश नाद्यापि तवैषा सब्धिरचता । त्वमद्य वासुदेवेनाध्वनि वन्दित यादरात् ४॥ तबीयादत्त ते दानं बहुमानपुरःसरम् । वणिग्गुणिजनश्रेष्ठ इति ज्ञात्वा स तत्त्ववित् ॥४५॥ परलब्धिरियं| लोक्तं मम नौचित्यमञ्चति । विमृशन् ढंढणः प्रौढवैरङ्गिकशिरोमणिः ॥४६॥ मोदकानां परिष्ठापनिकार्थमगमत् पुरि।। निर्जीवस्थापिमलस्थाने तानचूरयदञ्जसा ॥४७॥ स्वकीयकरयुग्मेन हृदीति परिचिन्तयन् । अहो दुष्कर्मणां दत्ताशमणां चेष्टितं कटु ॥४॥ एवं नावयतः संसारासार स्थितिजावनाम् । उनलास स्फुरद्बोधदीपका केवलाह्वयः॥पए॥ देवैजयजयारावश्चके वक्रेतराशयः । देवचुन्कुनयः प्रिं तामयामासिरेऽम्बरे ॥ ५० ॥ बहुकालं विहृत्योर्वीमुर्वीनृदिव निश्चखः। प्रबोध्य नव्यसत्त्वालीमालीनः सिधिसद्मनि ॥ ५१ ॥ यथा जगवता तेन सोढः प्रौढपराक्रमात् । तथा दाजान्तरायोऽयं सोढव्योऽन्यैर्मुनीश्वरैः॥ ५ ॥ ॥इति दंढणकुमारकथानकम् ॥ श्रथ जोगान्तराये कथा- हेव नरहे धन्नपूरनामग्गामे नाणविहपसुमहिसीगोउखालिरामे सुदत्तनामा कुमुबिउ परिवसइ । तस्स परे बहुक ॥१६॥ 322 w.jainelibrary.org Page #337 -------------------------------------------------------------------------- ________________ F म्मकरो एगो कम्मकरो श्रासि । सो जोयणवेलाए जायाए जया जोयणत्थमुवविसइ जारिसे तारिसे नोयणे परिवेसिए जेमिचं लग्गश, तया तवरि समेच्च सुदत्तो पुक्करे-"अरे मुंच थालं, लहुँ समुत्तिक, तुह जोयणं सुहाइ मह कहां विणस्सई" । एवं सो तहा पुक्करिलं खग्गो जहा सो वरा अनुत्तो चेव जमकिंकराज व बीहंतो तत्काखमेवुनि । खेत्तखलाइ कर्ज कालमाढत्तो। जया कयाऽवि परिस्संतो सो वीसमक्ष मण्यं पि, तया तहा तजाइ जहा बुहातएहापरिग वि रुखंतो श्रत्य । कळी कुणंतस्स जइ वि महई वेला जायइ तहाऽवि से दयालेसोऽवि न समुप्पजाइ । एवं घरस्सऽन्नजएस्सऽवि अश्व असुहावहो जाउँ । कालकमेण कालं किच्चा रोरघरे संपत्तो पुत्तत्तेण । जम्मरकणे जगणि जण्या पंचत्तमुवगया। त कण महया वुष्टिं पत्तो कहकहऽवि निरकावित्तीए पाणे धारे। मग्गंतो कहिंऽपि तावहास्यं न पावेश, जावश्एणं बुहा निजाइ । जत्थऽन्ने जिरकायरा लहंति तत्थ सो पत्तो संतो गलहत्यमेव खहरु, अश्व मुस्किउँ जाउँ । त पाणच्चयं काउमिछतो कंतारवणगहणे साहुणो कस्सऽवि सो मिलि थानासि-"कहं तुम रिकर्ड दीससि ?" | तेणुत्तं-"किमहं करेमि ? रोरघरे संपत्तो पुत्तत्ते जिस्काए जमतो किमवि न खहामि"। त नाणिणा मुणिणा तनवो कहि-"सुदत्तनवे तुमए नोगतराश्यं कम्मं बई, तं तुह सययमुन्नं"। तेणावि वेरग्गावनेण दिरका करकीकया । एरिसो अजिग्गहो य गहि-"जस्स साहुस्स जं अन्नपाणाश्य पखोजाइ त सयं समाणीय पय-13 हामि, विणयं वेयावच्चं च करेमि, वाहिग्यत्थस्स साहुणो नेसनमाणितु देमि" । एवं चिरकालं समणधम्ममणुचरित्ता महाघणवश्षो घरे संपत्तो पुत्तत्तं । तत्य विउला जोगसामग्गी वया ॥ एवं जोगान्तरायकर्मापि बनाति जीवः॥ 323 ACAA%A4 For Private & Personal use only Page #338 -------------------------------------------------------------------------- ________________ उपदेश ॥१६२॥ ・イースタイン श्रयोपजोगान्तरायोपरि दृष्टान्तोऽस्ति सप्ततिका कम्मि वि नगरे एगो सेती अस्थि अश्व धणहो । पाए पराववायजासणरंगिद्धो अदिमस्सुयमवि जहा तहा जास। धणयागुणेण सबो जणोतं बहु मन्नश, मुहरित्ताए न गण मण्यं पि जणाववायं । श्रह जया विवाहकऊ महाजणसमवार्ड मीलिजाइ, जया य सो पुलिजश्-"श्रमुगस्स वरस्स एवं कन्नं देमो," तया जण-"एसो तकरो जुयारि अकिंचिक्कर, एयरस कोऽवि सकन्नं समप्पेई"। पियरो जाणंति श्रम्हंगयस्स पाणिग्गहणं जावि तया सो तहा जप असतयदोसं जहा मणं नकर । जया वरस्स माइपियरो पुवंति-"केरिसी कन्नगा एयस्स विवाहिजाई" । तया श्रा-13 लहू श्रणाहून वि समागम्म नासइ-"एसा कन्नगा अश्व निसरकणा हिरिसिरिमधिश्वजिया, कोऽवि नियघरे समा णे"। एवं नासतो तम्मणोलंग करे । एवं खीलाए वि जहातहा पखवेश । गो िकुएंतो नए अत्तुषो-"तुन पणणी अन्नेण सह पणयपराणा, तुमं कहं तीए उवरि अश्व रागरत्तो" एवं सो विरच्च तत्तो । अह ततजाए एवं परूवश्-"तुह जत्ता अन्नकतासत्तालिप्पा, तुम कहमिमम्मि अणुरायवसंवया"। तहा तहा सो वयश् जहा संजोगा साविउंगो नव उलएसि पि । अन्नेसिमुवजोगंतरायमजिऊण अन्नं पि बहुयं मुक्कयं संचिणेऊण कालं काऊण दरिदकुले संजाऊ पुत्तत्तण, पत्तो तारुमयं । अन्नया माईपियरो जत्थ जत्थ तप्पाणिग्गहकए कन्नं मग्गंति तत्थतत्थऽन्ने जणा जति।। कन्नं दाउमणा वि न पयचंति । त सो विमणो उम्मणो जहा जहा सरिसवयाणं पाणिग्गहणूसवं पिच तहा तहा मणम्मि खिजा । त सो नग्घरो संतो देसंतरं जमइ । वेखाए नऽन्नपाणमवि किंचि पावे । तत्तो ऽहि संतो मिसिन | 324 Jain Education Inti For Private & Personal use only Page #339 -------------------------------------------------------------------------- ________________ - BROACC कस्स वि समणस्स । तेण सुहं निहित, त जणइ-"कत्तो मन सुमिषेवि सुरकं, जस्स न घरं न घरिणी न परियणो, एगागी परितमामि"। तत्तो साहुणा वुत्त-"तुदेव जोगतरायकम्मोद समेळ, तेणऽआऽवि न सुइसामग्गि पावेसि"। त तेण नाणबखेण से पुछो जवो साहिउँ । त पमिबुधेण पमिवन्नं वयं । जासासमिई सुछ बाराहिया। त उच्चमाइजूरितवं काऊण संपत्तो पंचतं । जाउं इनकुले । संपन्ना सबाऽवि से परिजोगसामग्गी। त धम्ममाराहिऊण सुहिङ संजाळ ॥ एवमुपजोगान्तरायो न कार्यः॥ अथ वीर्यान्तरायोपरि अनेकोदाहरणानि स्वयमन्यूह्यानि । यः कश्चिदत्यन्तहप्तबलीवर्दकरजखरमहिषगजतुरगादीन दृढबन्धनबध्नाति तर्जनस्तर्जयति श्रारानिविदारयति चतुर्ष चरणेषु दृढरअनिर्बध्नाति । अथ च यः पुमान् खखना वा विविधैः कार्मणजेषजमन्त्रयन्त्रैरन्यं जनं निवीर्य निःसत्त्वं कुरुते, सागामिनि जवे वीयान्तरायोदयाशातुक्ष्यप्रमेहवगुखीरोगादिजिरत्यन्तं बाध्यते, सर्वा व्याधयस्तं विधुरीकुर्युः शरीरे इत्यर्थः । एवं पञ्चान्तराया बोधव्याः॥ ___ अथ साधर्मिकवात्सट्योपरि काव्यमुच्यतेसाहम्मियाणं बहुमाणदाणं, जती थप्पिडा तहऽन्नपाणं । वङिजा रिजी तहा नियाणं, एयं चरितं सुकयस्स ठाणं ॥४१॥ व्याख्या-समाने धर्मे वर्तन्ते चरन्तीति वा साधर्मिकाः। ते चविधा-साधवः श्राधाश्च । तत्र साधवः साधूनां । श्राधाः श्राधानां सधर्माणः । तेषां सधर्मणां बहुमानदानं पूजासत्कारकरणं । तथा जक्त्या अपयेत् अन्नं जोज्यं 325 P w Jain Education Intemat .jainelibrary.org Page #340 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका, ॥१६॥ पानं शकरादि । तत्कुतः? यतः केवखबहुमानेन नार्थसिद्धिः, तदर्थ जक्तपानदानमुक्तं । साधर्मिकवात्सत्यमेतदेव तात्त्विकं यत्प्रस्तावमासाद्य साधुः श्राशो वा मधुरानपानप्रदानादिना स्वसधर्माणमागतं ज्ञात्वा नत्वा च साज्यप्राज्यलोज्यदानवसनसमर्पणादिना सनक्त्या सत्करोति । विशेषतोऽनिनवसाधुबालवृधग्वानपथश्रान्तायातसाधुपारणोत्तरपारणप्रस्तावप्रदत्तदानमतीव पुण्यप्राग्लारप्राविकं स्यात् । यमुक्तं-"पहसंतगिलाणेसु य आगमगाहीसु तह य कयखोयं । उत्तरपारणगम्मी दिन्नं सुबहुप्फलं हो ॥१॥ ज वयरसामिपमुहा साहम्मीबचखत्तमकरिंसु । सुस्समणा वि य| होउं ता सेसा किमिह सीयंति ॥२॥ ताणं च ऊसवाश्सु सरणं दिहाण पुचमाखवणं । तह वत्थपाणलोयणसकारा| सबसत्तीए ॥ ३ ॥ परिजूयाणं ताणं नरिंदमाईहिं बंदिगहियाएं । मोयावणं कुणंति य धन्ना धपजीविएणावि॥४॥ सुहिसयएमाश्याएं उवयरणं जवपबंधवुष्किरं। जिणधम्मपवनाएं तं चिय नवजंगमुवणे ॥५॥ आसंसारविरहिट संसारियन्नावविगम चेव । बाममोवं कित्तियं च साहम्मिखोगम्मि ॥६॥" तथा "वशिजोति" वर्जयेत् शङ्क तथा निदानं, एतावता दानं देयं परं निर्निदानं । तानि चामूनि नव निदानानि-"निव १ षणि २ नारी ३ नर । सुर ५ अप्पप्पवियार ६ अप्पवियारतं ७ । अकृत्त ० दरिदत्तं ए चाह नव नियालाई ॥१॥" तमुक चरित्रं सुकृतस्य स्थानं सुकृतार्जनहेतुरिति काय्यार्थः॥ श्य जो समिगाए समुचियमायर सबसचीए । सो पावर सुहरासिं घिसाहदत्तो धणो य जहा ॥१॥ 326 १६३ ॥ Jain Education in For Private & Personal use only Jww.jainelibrary.org Page #341 -------------------------------------------------------------------------- ________________ थम दृष्टान्त:परिपक्कसुबिंबीए वणम्मि सुमणोहरंबटुंबीए । उग्गयजयतुंबीए कोसंबीए वरपुरीए । १॥ पप्फुखुप्पखनित्तो सुरूव*गत्तो सुहीकयसमित्तो। सिडी विसाहदत्तो वसइ तहिं धम्मचवउत्तो ॥२॥ सो धम्म पसूरीण देवसूरीण पवरवि जाए। पासे सुगुणावासे पवजाए बारसवयाइं ॥३॥ सो अन्नया कयावि हु पछिमरत्तीए ग्गिरो संतो। पंचपरमिटिसमरणपळांते समरए चित्ते ॥४॥रयणाणि जस्स गेहे कक्केयणईसगनमाईणि । हुँति धणी स गरिघो निहिये किमिह श्यरेहिं ॥ ५॥ दस्कलरकरित्यकखि चखि रयणकणत्यमेस तन । वयरागरदेसं पर चोरोहिं टियं दवं ॥६॥ इकि४ बर्ड जमतो मिखि कावालियस्स कस्स वि सो । तेणावि दु खरकणखरिकन त्ति मुणिलं सकडम ॥७॥ सिद्धि कए तस्सुतं कहं सचिंतोऽसि जो महाजाग । नियवश्यरो असेसो परिकहि तेण तस्स त ॥ ॥ जर तुह सोचतुविजवजणम्मि इला त समागछ । सरखप्पा सो चखिट तस्सत्ये नियत्तेण ॥ ए॥ तेणारी गिरिमेहला बाहरणकाखियाजवणे । तो जोश्णा स वुत्तो जोहारसु जो श्म देवि ॥ १०॥ तुह घणखाहो होही गरुळ एयप्पनावर्ड जयवं । जिणमुज्झिय न दु अन्नं नमामि देवं दयाहीणं ॥११॥ जोहारिय जिणदेवं सेवं को कुणइ अवरश्रम राणं । काऊण अमयपाणं को णु जपो कंजियं पिय॥१२॥ तं पश् जंपइ जोई रे रे नर धिरु कुरु पाविछ । तुह। ६ मत्थएण पूर्य देवीए ना करिस्समहं ॥ १३ ॥श्य जंपित्तु विकोसी का खम्गं करे जा घायं । ता तकोणे सुत्तो विकासियो व सुचवलं ॥ १४॥ पहनामो मुस्सावय वहम चमार जोईस । बइ पाव रे विमुंचसु सावयमेयं 327 Thin Educalan international Page #342 -------------------------------------------------------------------------- ________________ उपदेश॥ १६४ ॥ 36 सदायारं ॥ १५ ॥ इइ बुत्तुं विद्याए स जिव बिरदेहो। तो जोई जयनी निवमिव चलषेसु मिस्टर तं ॥ १६ ॥ तो करुणाइ धषेण विमुको जोई सठाणमञ्जीयो । विकासियो साहम्मिवलखतेण गाढयरं ॥ १७ ॥ रयणपरिस्कं श्य सिरकवेइ जन व जलियनेइजरो । सयथा सवत्थ गुणावदा विसेसेण समघम्मे ॥ १० ॥ नकोणम बिसु तिरकसुधारं सुवन्नलडुपासं । इंदधणुसुकंतिचं वयरं विग्धं हरइ सबं ॥ १९ ॥ जं वीसतं खाएं नारिनं सवदोसनासयरं । तं दुगुषियरुवगलरक मुलमुत्तं मणिविकहिं ॥ २० ॥ इचाइ सिरकवित्ता रयणपरिकं तमाह तुहमणो । साम्मिय लबीच पुन्नप्पनारसना ॥ २१ ॥ न घणारंजनरेहिं संपजती ह संपया सयणे । पावलियार्ड जार्ज तार्ड परखोयहहेऊ ॥ २२ ॥ सबेसु वि सुकए गरियं नतु सधम्मवहनं । तित्यंकरेहिं कहियं महियं पुष सगुणखोएहिं ॥ २३ ॥ सो त्यो तं च सामत्यं तं विन्नाणमणुत्तमं । साम्मियाणकमम्मि जं विश्वंति सुसावया ॥ २४ ॥ सुस्सावयाण व जे कुणंति महासया । पुन्नाणुबंधियं पुषं ते खरंतऽस्कयं पयं ॥ २५ ॥ तत्तो तुमए साहम्मियाण वलयं विद्देयवं । सुकयत्थिया सयाऽवि दु जममुक्षगुणं विषिद्दिनं ॥ २६ ॥ वयणामयरसमाकंठमेस पाऊण तम्मुदसरा । पइदिणमेगेगमहं जोश्य सादम्मियं गेहे ॥ २७ ॥ तो पचा नुंजिस्सं अजिग्गदो एस सावरण कर्ज । नियगेहूं पर चलि तस्साएसं गऊ ॥ २८ ॥ वजागरतीरवियं धणपुरमेसो समागर्ज सिद्धी । जोहारिन्तु जिविंदं रसवइपायं विहेजए ॥ २७ ॥ असणं कालमणो जा किं पिदु साहम्मियं पलोए । दावासन्नकुमोहे पमोवरिं नत्म जिबिंबो ॥ ३० ॥ कयपंचंगपणामो जिणथुइ बिरो नरो तर्हि दिछो । कयवंदणेष पुणे ठाणा आग कम्हा ॥ ३१ ॥ कत्म व वच्चसि सावय तेषुतं नरखित्ततित्याणि । जो 328 सप्ततिका. ॥ १६४ ॥ Page #343 -------------------------------------------------------------------------- ________________ 4- %ARSAA-%C4%%. हारंतो एत्थागढ म्हि तो तेष शाहू ॥३॥ जत्तिबङमाणपुर्व जोश्त्ता तदणुमोवाइ घम् । पुतं समबियं नणु अश्परं पत्तदाणा ॥ ३३ ॥ तत्तो कमेण पत्तो सिडी वयरागरम्मि खेमेण । तदधिचयगदेवेष ताव तप्पुग्नतुच्ण ॥३॥ रयणीए सुमिएम्मि य समेच्च रयणाई कोमिमोटखाई। दिनाई से मणिब्लियसमग्गसंपचिहेजणि ॥ ३५॥ तत्तो पहम्मि श्क्केक्कमेस साहम्मियं पनोयंतो। संपत्तो नियगेहं देहम्मि रवि व दिपंतो॥ ३६॥ सयखो वि सयएवम्गो मिखिउ कलिउ पमोयपूरेण । फलिय(मम्मि विहगा अहिगायरजाश्यो हुँति ॥ ३७॥ ढोश्यमिमेण जूमीवश्णो सुमहसमुखवररयणं । रन्नाऽावे पटरवग्गे संवि सोऽवि सिपिए ॥ ३० ॥ धम्मादिगयपदुत्तो जो पुण धम्मे परम्मुद्दो हो । सो कह सुग्गइनाई सामिद्दोहीसु पढमिलो ॥ ३ए ॥श्य चित्तम्मि विचिंतिय धम्म सम्मं करे सो सिजी । साहम्मियमेगेगं अणुवासरमेस नोयंतो ॥४०॥ एगुत्तरवुड्डीए पश्वरमेस सावयजणस्स । जत्ती लोयणासणदाणर गोरवं कुण ॥१॥ इत्यंतरम्मि सोहम्मसामिणा वक्षणा कया तस्स । जारिस जरहम्मी साहम्मीवन्चलो धणियं ॥ ४२ ॥ सिही विसाहदत्तो तत्तो धन्नो न कोऽवि फुममित्य । तबयएमसहमायो विबुहो इको त चखिर्ड ॥४३ ॥ श्रजिनवसावयरूवं काउं* तच्चित्तचाखणिकमणो । जोयणकए निविको सिघिरे नुरिकर्ड तिसि ॥ ४५ ॥ सबमसएं पि पाणं खाश्ममह साश्म सुनिविय । पत्तो न बुहनिवित्तिं महापिसाउ च पञ्चको ॥४५॥ श्वंतरम्मि बडुसो इस्कुरसस्सागया घमा तत्थ । सिउिपायणहेलं समप्पिया तेऽवि तस्सेव ॥ ४६॥बासात्रा खषेण वि तेऽवि श्मेण प्पयबुहिएल । तोऽवि न रुने है। सिजी मणयम्मिन वेमबस्समिट ॥धनोऽई जस्सत्यो साहम्मिजयोवढंगलं क्यो। मनशबप्पावमिमो श्व 329 Jain Education interen Huniainelibrary.org Page #344 -------------------------------------------------------------------------- ________________ उपदेश चिंतंतो नियं चित्ते ॥४०॥ता पश्चरकीहोउं देवो तग्गुणपसंसर्थ कुणा । सबाहिवाहिहरर्षि ससिमणिमयसंतिजिणप- समिका मिमं ॥४ए॥दाऊ गर्ल सगमं सिसी वि सधम्मखोयवलझं । कुणमाणो धम्मर जीवियपातमावन्नो ॥५०॥ बार।१६५॥ सकप्प देवो जाट निच्चं सुदिवजु कार्ड। चकिपयं पावित्ता चवित्त तत्तो सुविछिन्नं ॥ ५१ ॥ पावित्तु शहरकायं चरणं पाखित्तु केवलं पप्प । सिनिस्सइ स विदेहे वासे संपुन्नसबासे ॥ ५॥ अनसे सुगुरूण धणो वि धम्म खहेतु चारित्तं । देवो य नविय तत्तो गनिस्स अस्कयं मोरकं ॥ ५३॥ विसाहदत्तस्स निसम्म सम्म, चरित्तमेयं सुगुणोदरम्मं । साह-IP सम्मिवन्धरया सयावि, जवंतु जबा तणुसंपयाऽवि ॥ ५४॥ ॥श्रीसाधर्मिकवात्सत्योपरि विशाखदत्तकथानकम् ॥ अथवादशवतपासनाधिकारे श्राधस्य प्रथमाणुव्रतकाव्यमाहथहिंसणं सबजियाण धम्मो, तेसिं विणासो परमो अहम्मो। मुणित्तु एवं बहुपाणिघा विवङियवो कयपञ्चवार्ड ॥ ४५ ॥ व्याख्या-हिंसनमहिंसनं, केषामित्याशङ्कानिरासार्थ सर्वे च ते जीवाश्च सर्वजीवास्तेषां सर्वजीवानामिति पदं । श्रयमर्थः-यत्सर्वजीवानां पञ्चेन्धियरूपाणां हिंसा निवार्यते । तेषां सर्वजीवानां विनाशः प्राणव्यपरोपणं । अयमेवा- ॥१६॥ धर्मः परमः प्रकृष्टः कथितः। एवं मुणितु विज्ञाय बहुप्राणिघातः वर्जयितव्यः, परं किंजूतः सः कृताः प्रत्यपाया अनेके [विना येन स तयारूपः। अत्रार्थे प्राधस्य जीवदयाविशेषस्वरूपमाह-यमुक्तमागमे-"जीवा सुदुमा थूला संकप्पारं 330 SORRRRI winw.jainelibrary.org Page #345 -------------------------------------------------------------------------- ________________ जर्ज य ते विहा । सवराह निरवरादा साविरका चैव निरविरका ॥ १ ॥" अनया गाश्रया साधुश्रावयोर्मेरु सर्षपान्तरं दयागुणत्वात् ज्ञेयं । अधुना यदा श्राघोऽनिर्वहन् क्षेत्रादिकं करोति तदा स्थूलस्थापि जीवस्य वधः स्यात् पृथिव्यादीनां धीन्द्रियादीनां च स्यात् साधूनां घयोरपि हिंसानियमः, एतावता २० विंशोपकाः साधोजर्वन्ति, श्राद्धस्य तु स्थूलानां नियमो न तु सूक्ष्याणां नियम इति दश विंशोपकाः । अर्धे प्राप्तं ततः कथं क याकारः संकल्प्य ज्ञात्वा स्थूलजीवहिंसा नियमः, पुनरारम्भे सत्यजानतो न नियमः, ततः पुनरप्यर्ध गतं, दशानां मध्ये पञ्च जाताः । अथ केनापि पुरुषेण निजगृहेऽन्यायः कृतस्तदा तस्य पञ्चेन्द्रियादिस्थूलत्वं जानन्नपि बलाद्धन्ति तत श्राकारं मुत्कलं करोति, कथं ? निरपराधजीवमारण नियमः, परं सापराधस्य न, पुनरप्यर्धे गतं पञ्चानामप्यर्ध जातं, सार्धं धौ विंशोपकौ । श्रथ वृषजान् खेटयति यदा तदा निरपराधपञ्चेन्द्रियानपि जानन् सन् कषादिनिस्तामयति, तदाऽऽकारो मुत्कलः कर्त्तव्यः, कथं ? यदा घातं ददामि तदा निर्दयत्वेन न ददामि पुनः सदयत्वं मुत्कलं, पुनरप्यई गतं सार्वद्वितीय (य) विंशोपकार्धे सपादविंशोपको जातः । एतावता स्थितं इत्थं प्राणिवधो निषेध्यः । श्रीश्रावश्यकेऽप्युक्तं "थूलगपाणाश्वायं समसोवास पञ्चरका । से पाशाश्वाए डुविहे पन्नते, तं जहा— संकप्पर्ट आरंभ य । तत्थ समथोवास संकप्प जावकीवं पारणाश्वायं पञ्चस्काइ, नो रंजन । तत्थ पंच अश्यारा जाणिवा न समायरियवा वदे बंधे बविछेए अइजारे जत्तपाणवुछेए ति ॥ अम दृष्टान्तः- पाटलीपुत्रपूर्नाको जर्ताऽजुकितारिकः । चतुर्षीधनधनदो घीसखस्तेन सूत्रितः ॥ १ ॥ ऐमादित्यः श्राद्धधर्मी भूप 331 Page #346 -------------------------------------------------------------------------- ________________ उपदेश सा ॥१६६॥ 4%%A4%AASKAREAK सन्मानदानः । इत्येष क्षेप्य एवासीत्सर्वेषामधिकारिणाम् ॥३॥ तैर्विमृश्य मियः सर्वरेतस्दैवानुयायिनः । सत्कृत्य वस्त्राखलत्या भूपतेर्घातकाः कृताः॥३॥ शस्त्रहस्ता निग्रहीतास्ते निशागुप्तवृत्तयः । हन्यमानैरिमैः प्रोक्तं विताः हेमेण वै वयम् ॥४॥राज्ञा निजगृहे रोषादेष क्षेषविमुक्तधी। जजप राजन्नो जन्तून् हन्म्यहं किं पुनर्नुपम् ॥ ५॥ तथापि नूप श्रादिक्षत्तं वध्यं स्तेनवत्क्रुधा । पोचेऽन्यैर्मन्निनिर्देव जवग्रहवनान्तरे ॥ ६॥ वापिका वर्ततेऽगाधा बाधाकृद्यादसां ब्रजैः । प्रफुझपद्मसंकीर्णा पूर्णा निर्मखवारिणा ॥७॥न समर्थस्तदीयाजानयने कोऽपि पूरुषः । हेमः प्रक्षिप्यतां तत्र जलजन्तुबखिनवेत् ॥ ७॥ इत्युक्ते सहसोत्थाय स्मृत्वा देवगुरून् हृदि । श्राख्यत्समन्तुश्चेन्नाहं तदा सान्निध्यकृत्सुरः ॥ ए॥ इत्युक्त्वैष पपातान्तरनुलावात्स दैवतात् । उपर्याजग्मिवान्मीनारूढः प्रौढाब्जहस्तकः ॥१०॥मयामास तं |जूपः सच्चके कुशखागतम् । मेषिणोऽधोमुखीजूता वार्ता साकायि जुजा ॥ ११॥ वरं वृपिवति कान्ते वक्तर्येषोडप्यनाषत । प्रव्रज्यावसरं स्वामिनापरं मम रोचते ॥ १२॥ इत्युक्त्वा संयमी भूत्वा सम्यगाराध्य शुशधी। क्षमा सिधिसुखान्याप प्राणिप्राणकरदकः ॥ १३॥ ॥इति प्राणातिपातबतष्टान्तः । श्रय वितीयाणुव्रतमाहकोहेण खोदेण तहा जयेणं, हासेण रागेण य मछरेणं । नासं मुसं नेव उदाहरिजा, जा पञ्चयं खोयगयं हरिजा । ४३ ॥ 332 For Private & Personal use only Page #347 -------------------------------------------------------------------------- ________________ Jain Education Interi व्याख्या - क्रोधेन घेषेण, खोजेन धन्यार्जनेष्हया, जयेन राजदरकादिना, दावेन नर्मला, रागेव स्वकीवसगीनतया मैत्री जावेन वा, मत्सरेण परस्परविरोधात्मकेन, जाषां मृषारूपां नैव उदाहरेत् जाषेत, या मृषा वाक् प्रोता सती लोकगतं जनव्याप्तं स्वकीयं प्रत्ययं विश्वासं - इन्निर्नाशयेदिति गाधार्थः । मृषाभाषकः कस्यापि विश्वासास्पदं न स्वादिति जावार्थः । यत उक्तं - “थूलगमुसावायं समणोवास पश्चस्काइ । से मुसावाए पंचविदे पन्नत्ते, तं जहा - कन्नाखिए गवालिए जोमा लिए नासावहारे कूरुसस्किजो । थूलमुसा वायस्स समशोवासएण इमे पंच अइयारा जाणियवा न समायरियबा, तं जहा - सहसा अप्रकाणे रहस्स अनरकाणे सदारमंतनेए मोसुवएसे कूरुले करणे” ॥ तदुपरि कथा श्रामः कुंकुणवास्तव्यः कश्चित्केनाप्यजहृप्यत । मारणीयो यो नश्यस्तेनाहन्यत तजिरा ॥ १ ॥ ममार दैवयोगात्स धृतः कौकुणकस्ततः । तुरगेशा समानिन्ये नृपाये घीसखैस्ततः ॥ २ ॥ पृष्टोऽत्रार्थेऽस्ति कश्चिनोः साक्षी तैत्सुतमेव सः । प्राह सत्यमिदं स्वामिन् सच्चक्रेऽसौ ततोऽधिकम् ॥ ३ ॥ अश्वे निर्घाटयांचक्रे राज्ञा रञ्जितचेतसा । अतः सत्यैव गीर्वा च्या सुकृतश्रेणिवर्धिनी ॥ ४ ॥ १ चखामिना. १२ तुरनेशपुत्रं । ॥ इति मृषावादोपरि कथा ॥ 333 janelibrary.org Page #348 -------------------------------------------------------------------------- ________________ %A5 उपदेश सप्ततिका. ॥१६॥ %%A4%AA%CARG अथ तृतीयाणुव्रतमाहअसाहुखोएण य ज पवन्नं, बुहो न गिव्हिड धणं श्रदिन्नं । भंगीकए जम्मि श्हेव पुरूं, वह बहुँ नेव कयाइ सुकं ॥ ४ ॥ व्याख्या-असाधुलोकेन यत्प्रपन्नं नीचखोकेन यत् स्वीकृतं बुधः पतिः पुमान् न गृह्णीयात् तम्घनं अदत्तं धनिकेनावितीर्ण । यस्मिन् स्वीकृते सति इहैवात्र जन्मनि दुःखं तामनबन्धनादिकं खलते खघु शीघ्रं तस्करवत्, नैव एवोsवधारणे कदाचित्सुखं शरीरसमाधानादिकमिति काव्यार्थः ॥ "थूलगमदिन्नादाणं समणोवासगो पच्चस्काई । से अदिमादाणे सुविहे पन्नत्ते । तं जहा-सचित्तादिनादाणे श्रचित्तादिन्नादाणे । अदिन्नादाणस्स समयोवासएणं श्मे पंच श्रइयारा जाणियबा, न समायरियवा, तं जहा-तेनाहने तकरप्पडंगे विरुधरजाश्कमणे कूमतुलकूममाणे तप्पनिरूवे य ववहारे ॥ अदत्तत्यागे को गुणः कश्चापगुष इत्यत्राचे घयोरप्येकमुदाहरणम्__एकक्वाप्यनववाफः अभावान् धर्मकर्मणि । गोष्ठीप्रियः स च प्रायस्तत्र कोऽप्युत्सवोऽनवत् ॥१॥गृहे निर्जनतां याते मुषितं गोष्ठिकृजानैः। तपेश्म तं विना श्राममेकान्तं वीक्ष्य सर्वथा ॥२॥ वृधैका तत्र वर्तिष्णुमती ज्ञातुमध्यमून् । जोः पुत्रा भवतां वितं जातमित्यूचुषी सती । तदाता बर्हि पिष्ठाचानखायदंहिषु ॥३॥ प्रातरूचे नृपस्याग्रे ते केयाः कथमित्यसौ । प्रोक्तवान् वृधयाऽऽख्यायि कृतमस्त्येषु वाञ्चनम् ॥४॥ समवायेऽथ ते दृष्टा गोष्ठी 334 जातमित्यूची मानकान्तं वीक्ष्य मयस्तत्र ॥१६॥ Jain Educaron For Private & Personal use only Page #349 -------------------------------------------------------------------------- ________________ सर्वा घृतासः तेवाह श्रावको नाईहरे किचिन कस्यचित् ॥ ५॥ अमचनपो यस्मादेष नो चिहितः पदे। सन्मानयित्वाऽन्ये सर्वे दएिकताः क्रूरकर्मणि ॥६॥ ॥इति तृतीयाणुव्रतकथा।। अथ चतुर्थप्रतमुच्यते-" CREARSARKAR समायरं वा अवरस्स जायं, मनिक बिंदिङ जणाववाय । जे अन्नकतासु नरा पसता ते कत्ति उस्कार श्देव पत्ता ॥४५॥ व्याख्या-आत्मीयजननीमिवापरस्यात्मव्यतिरिक्तस्य जायां नार्या मन्येत पराङ्गनां स्वमातरमिव मन्वीत । निन्द्यादेवं कुर्वन् जनापवादं जनावर्णवादं एवं कुर्वतः पुंसः सर्वथा जनापवादो न स्यात् । व्यतिरेकमाह-ये- परखखनास्वन्य४ कान्तासु नराः प्रसकाः प्रसङ्गजाजः स्युः ते ऊटिति दुःखान्यत्रैव जन्मनि प्राप्ता खक्केशवदिति काव्यार्थः। “समयो*वासगो धूलगं मेहुणं पञ्चस्काइ। से परदारगमणे विहे पन्नते, तं जहा-उराखियपरदारगमणे वेनवियपरदारगमणे (य) । सदारसंतोसस्स श्मे पंच अश्यारा जाणियबा, न समायरियषा, तं जहा-इत्तरपरिग्गहियागमणे अपरिग्गहिया-1 गमणेथएंगकीमाकरणे परवीवाहकरणे कामलोगतिबानिखासे तिचत्रोदाहरणम्अत्रास्ति स्वस्तिमद्ब्रह्मवक्रवनुचिताश्चितम् । पुरं श्रीनिखयं नाम घामाक्षामार्यसम्पदाम् ॥१॥तत्रारिकुखकीखालखाख१कीला सपिरं। 335 For Private & Personal use only Page #350 -------------------------------------------------------------------------- ________________ उपदेश ॥ १६८ ॥ Jain Education Intern सासिनुजङ्गमः । यथार्थनामा कामाजस्तत्राधीशोऽरिमर्दनः ॥ २ ॥ कमखे श्रीरिवोदारा तहे कमलेक्षणा । कमलश्रीरिति प्रीतिपात्रं प्रेयस्यनबुजा ॥ ३ ॥ तयोरजन्यनूनश्रीः सूनुः सूनृतवाक्पटुः । शुरवीरशिरोरलं वीरनामा कुमारकः ॥ ४ ॥ सोऽन्यदाऽऽखेटकं कर्तुमंटाव्यन् विकटाटवीम् । नैकं शशकमेणं वा प्रेक्षिष्टा क्लिष्टधीरपि ॥ ५ ॥ ततो विस्मितचेताः सन् बम्नमीति यतस्ततः । कुतश्चिन्तार्त्तचित्तानामेकत्राव स्थितिर्धृतिः ॥ ६ ॥ तस्मादेकत्र निस्त्रासदेशे पेशलनूरुहे । सारङ्गव्याघ्रशशकप्रभृतीन् श्वापदत्रजान् ॥ ७ ॥ निरातङ्का निराशङ्कानेकत्र मिलितान् नृशम् । श्रपश्यन्नतिविश्वस्तान् स्निग्धवत्प्रीतिवत्सलान् ॥ ८ ॥ तत्कालमेव जीमूतोद्दामगर्जिततर्जनम् । वर्जनं पापपूंगस्य साधोर्ध्वानं शृणोत्यसौ ॥ ए ॥ इतोऽस्य परिवारेण दिप्तान्यस्त्राणि तान् प्रति । परं श्वापदजन्तूनां न खग्नान्यङ्गके मनाक् ॥ १० ॥ वैरायन्ते न तिर्यञ्चः परस्परमनेकशः । न ते यत्प्रहृताः शस्त्रैर्निशितैरागतैर्जवात् ॥ ११ ॥ तत्सर्वं स्फूर्जितं साधोः प्रजावस्य महीयसः । विवेद मेदिनी कान्ततनयो विनयोज्ज्वलः ॥ १२ ॥ ततः समुल्लसङ्ग किपूरपूरितहृत्सकः । समेत्य साधुमानम्य विधिनाऽग्र उपा विशत् ॥ १३ ॥ तत्परीवारवर्गोऽपि प्रणनाम गुरोः पदम् । गुरुर्धर्माशिषा सर्वानजिनन्द्य विदांवरः ॥ १४ ॥ जैनधर्ममधाचख्यौ श्रमणः सुकृतोद्यमी । दुर्बनः प्राप्यते नैव नृजवो जवकोटिजिः ॥ १५ ॥ तत्रापि सत्तमा जातिर्दुष्प्रापं तत्र | सत्कुलम् । कुलेऽप्यद्भुतरूपत्वं रूपेऽप्यारोग्यमुत्तमम् ॥ १६ ॥ तत्रापि धर्मसामग्री सामग्र्यामपि सत्क्रिया । क्रियायामपि कौशस्यं कौशल्ये सुविचारता ॥ १७ ॥ तत्रापि हि दयावत्त्वं सर्वसत्त्वेषु सर्वदा । पाखनीयं सदाचारविचारचतुरात्मना ॥ १८ ॥ १ परमैपदं चिन्त्यम् । २ पूगः समूहः । 336 सप्ततिका. ॥ १६० ॥ Page #351 -------------------------------------------------------------------------- ________________ C %-% ORGANGACANC%25 परप्राणापहारेण ये मन्यन्ते स्वशूरताम् । धिक् जन्म यौवनं तेषां जीवितम्बमपीह धिक्॥१९॥वांखेनांसि सन्तीह परं प्राणातिपातजम् । पातकेषूच्यते मुख्यं मोक्षाशात्रासकारणम् ॥२०॥ सर्वेऽपि प्राणिनः स्वीयप्राणत्राणपरायणाः। त्याग्यमाना श्मे प्राणैः प्राणिनः स्युः सुःखिताः॥१॥ सुखिनां पुखिनां वापि जीविताशा समैव हि । कथमेके विहन्यन्ते रक्ष्यन्ते च तथा परे ॥ १॥ जीवहत्याविधातारः फलमथुवते कटु । तेषां मुर्गतिपातः स्वादसातशतसंकटः P॥३॥ इत्यईधर्मनिश्वमोपदेशामृतपानतः । निर्वातस्फीततृष्णार्तिर्खेने सम्यक्त्वमुज्ज्वखम् ॥ १४॥न हि संकल्पतः स्थूखजीवघातमतः परम् । करिष्ये स्थूलमनृतं न अवे पञ्चधा मुधा ॥३५॥ परस्त्रीसेवनं मांसजणाचं सपातकम् । वर्जितं तत्परीवारजनेन गुरुसादिकम् ॥ २६॥ प्रणिपत्य गुरुं जुः कुमाराद्या नरास्त्वरं । स्वं स्थानं सुस्थिता धर्मे धर्मेणातास्तरं यथा ॥ १७॥ अथान्यदाऽवनीनेत्रा पुत्राः पृष्टाः सुधीमता । कीदृशी शेमुषी कस्येति परीक्षां विधित्सता ॥२०॥ पाश्चाखदेशे मयका योऽस्ति संस्थापितः पुरा । श्रस्वामिधुक सुदक्षात्मा नियोगी वञ्चनोन्फितः॥श्ए॥ दशलक्षी सदीनारसत्कामेकत्र वत्सरे । उत्पतिष्णुं समाख्याति तावदन्योऽब्रवीददः॥३०॥ लक्षाः पञ्चदशामुष्य दास्ये देशस्य तेऽत्र जोः। श्रस्मा(युष्मा)निः पूर्वमेवोक्तमर्जयाम्यधिकं पुनः॥३१॥ ततः किमत्र कर्तव्यं वीरं मुक्त्वेत्यवक् प्रनुः । तत श्राख्यान्ति सर्वेऽपि योऽर्जयेद्भरि सूर्यहो ॥३॥ स तत्र स्थाप्यते देशे किमन्यैरर्जनोकितैः। ततः क्षितिपतिःप्रोचे नोच्यत वीर। किं त्वया ॥ ३३ ॥ स प्रणवशिराः प्राख्यत् तातपादयंगादि यत् । पूर्वोऽधिकारी निर्मायः शाठ्यमुक्तमतिलृशम् ॥ ३४॥ १ ततः किमत्र कर्तव्यमिति प्रमुरवक् ततो वीर मुक्त्वा सर्वेऽप्याख्यान्तीत्यन्वयः । 332 %*%%% 4-4-%*** सप. २९ library.org Page #352 -------------------------------------------------------------------------- ________________ उपदेश सप्ठतिका. स एवास्माकमत्रोष्टः किमन्यैः किष्टचेष्टितैः । मा प्रजाः पीमयत्वेष न्यायेनार्जयताञ्चनम् ॥ ३५॥ बहु अव्यं विनाऽन्यायेन कथं वृद्धिमश्नुते । श्रन्यायश्च महत्पा(हापा)पदुममूलमुदीरितम् ॥ ३६॥ पूर्व एव नियोग्यस्तु स्वस्तिकृद्यः प्रजाजने ।नादत्ते ह्यधिकं अन्यमनयं दूरतस्त्यजन् ॥ ३७॥ योजयिष्यति निष्कस्य खक्षान् पञ्चदश ध्रुवम् । ऋतेऽनीति कथमसौ धनमु* त्पादयिष्यति ॥ ३० ॥ जवनियोगितामेत्य यः समुखत्येन्नयम् । श्रयं दाता ह्यधर्मस्य तवायाप्ययशस्ततः ॥ ३ए॥ ततश्चिन्तयति दमापः पापनिर्मुक्तधीरयम् । ज्यायान् खघुरपि प्रायः प्रकृष्टैः सद्गुणबजेः ॥४०॥राज्यधूधरणे धुर्यवर्यजावं जजेदसौ। ततः समानजातिन्यो रसवधतमर्हति ॥४१॥ निश्वद्मातुलवात्सत्यपिछलस्वनमानसे । मय्यस्मिन् वैरजाजः स्युरन्ये धन्ये गुणोत्करैः ॥४२॥ तस्मादेषोऽन्यदेशेऽपि निर्गुणीकृत्य निर्जरम् । प्रेष्यते तत्र सौख्येन स्थाता निःशङ्कनिर्जयः ॥ ३ ॥ पश्चादपि हि राज्यस्याधारः स्तम्नो गृहस्य वा । जव्य मुजोरुनौषः सम्यग्नावी सुनिश्चितम् ॥ ॥ एवं विमृश्य जूमीशस्तं कुमारमुदाहरत् । वत्स सर्वेऽप्यमी पुत्रा पुश्चरित्राश्च ऽर्धियः ॥४५॥ त्वमेवैकः सुधीस्तेच्यः प्रजस्पन वैपरीत्यतः। नान्यार्जितश्रियो जोजावस्त्वय्यत्र युज्यते ॥४६॥ विहाय रहसा देशमेनमन्यत्र याहि नोः। नात्रस्थस्य नवदुर्वैजवं व्यज्यते खलु ॥४॥ ततः पृथ्वीपतेः पादान्नमस्कृत्य स निर्ययौ । मंत्रिसागरमन्त्र्यात्मजन्मना विमलेन युक् ॥४०॥ प्रमादिष्टप्रष्टसुजटैः पान्यतां गतः। अनुद्रुताध्वा प्रययौ स कोशखपुरं पुरम् ॥ ४॥ पुरः परिसरोदेशसरस्तीरे नरेशसूः। विशश्राम श्रमी यावत्तावत् कखकखोऽजवत् ॥५०॥ अवार्यतुर्यनिर्घोषः पुरे प्रार्बजूव १ रखमिव रक्षित योम्बोऽसि । शब्दोऽत्रेचा। 338 सूदाहरत् । वत्स सर्वेऽप्याजव्यमुघोरुनघोनः म पन वेपरीत्यतः म ॥१६॥ Jain Education Interational For Private & Personal use only Page #353 -------------------------------------------------------------------------- ________________ च । नगरागन्तुकः कोऽपि तेनापञ्चायत तावता ॥१॥पुरे कोऽप्युत्सवोऽद्यास्ते येन वाधवनिर्महान् । श्रुत्योरानन्दमातन्वन्नाकर्ण्यते अहो वद ॥ ५५ ॥ स प्राह धूयतामत्र रणरङ्गमहीशितुः। पुत्री कुरुमती नाम साऽऽस्ते प्राणप्रियङ्करी ॥ ५३ ॥ परं पुरुषविषपोषमादधती सती । वरं वरयते नैव किश्चिदौचित्यवेदिनी ॥ ५५ ॥ ततस्तकानकेन स्वगोत्रदेव्यतिपूजया ।वाराध्य पृष्टा तुष्टाऽऽह जवतः पट्टकुञ्जरः॥ ५५॥ यत्कए। क्षिपति क्षिप्रं मालामम्सानपुष्पिकाम् । स कुमा र्याः पतिर्जावी तस्मिन्नेवाहिनिश्चितम् ॥ २६ ॥ ततः करी कृतार्चः सन्मुमुचे तत्कटोपरि । कुमार्यारोपयाञ्चके वक्रेतर|मनस्विनी॥७॥ नदनिरिनिर्वाधैर्गजेनारामिकाहृतः। शुएमाले स्थापिता माखा निर्मखा मोदमाखिनी॥५०॥ महीहिन्माएमसीकालीमन्त्रिसामन्तसेवितः । साम्प्रतं स पुरीमध्ये घ्राम्यन्नास्ते निरकुशः ॥ एए ॥ इत्युक्त्वा विरते तस्मिन्नाकस्मिक श्वाम्बुदः । तावत्क्षणेन संप्राप दृक्पथं वैमखं करी॥६॥ गजन्मदजखासिक्तसकखकोणिमएमखः । तमाग-1 म्तमाखोक्य गर्जन्तं निर्जरं रयात् ॥ ६१॥ विमखोऽबोधयधीरकुमारं प्रबलायितम् । प्रपेदे तावदेतस्य पार्श्व पट्टेलराट प्रजोः॥६॥ करायोरिक्षप्तमाखा सा कएठे तेनास्य चिहिपे । पुण्यनाजां हि राज्यश्री सीवानुपदं ब्रजेत् ॥ ६३ ॥ स्वस्कन्धमएमखमसावारोप्य दापनन्दनम् । जगर्ज गजसारोऽपि प्रस्तुष्टो निजे इदि॥ ६४ ॥ मारोदारोरुरूपश्रीः कुमा र्याः पतिरेप वै । जावीति साऽपि हिष्ट दृष्टा जाविस्ववचनम् ॥ ६५ ॥ गजानां दशकं स्वर्णखदं चावसहस्रकम् । विश्राण्य राजपुत्राय प्रनु—खिचटापनैः ॥६६॥ गयाखग्नेऽच संप्रा कुमार्याः पाणिपक्षवम् । कुमारकरपद्येन ग्राहयामास पार्थिवः॥ ६७ करमोचनवेषायामिखाजु तनुजन्मने । प्रददौ ग्रामसाहनीमश्रीनिर्नाशिनी नृपः॥ ६ ॥ सौधे नृप 339 %%%96-06 % 1 in Educatan Internatione For Private & Personal use only Page #354 -------------------------------------------------------------------------- ________________ उपदेश- सप्ततित्र तिना दत्चे खसत्तेजा दिनेशवत् । विखखास सुखं जोगान् कान्तया सह पनूः ॥६ए। पिता स्वहितप्रवन्नानुगामिगणाननात् । पौत्रं राज्याप्तिवृत्तान्तमवेत्य मुमुदेतराम् ॥ ७० ॥ प्राज्याज्यैरिजिनॊज्यरजोजि दमापनन्दनः । विवाहानन्तरं राज्ञा तेनालक्ष्यं न नक्षितम् ॥ १॥ किमेतदिति पृष्टोऽसौ स्पष्टमाचष्ट पार्थिवम् । सावधानतया मजीः श्रूयते तर्हि कय्यते ॥ १५॥ मांसपाको निषेध्योऽयं रसवत्यां महीपते । प्राक् ततः कथयिष्येऽहं तेनाप्यथ तथा कृते ॥१३॥ कुमारः प्रोचिवान् राजन् दोषो मांसाशने महान् । पञ्चाक्षप्राणिहत्यातः पखं स्थानान्यथा पुनः॥ १४ ॥ सत्त्वहिंसा तु हेतुः स्यान्नरकस्येति दश्यते । सर्वेषु धर्मशास्त्रेषु समयहरनेकशः॥ १५॥ इत्याख्यायि क्षमापाख गुरुणा मे दमाता। कृता तस्योपदेशाखी मुक्कामाखेव वक्षसि ॥ ६॥ गृहिधर्मो मयाऽयाहि विरतिः पखजक्षणात् । श्रुत्वेति सादरस्तस्मिन्नजायत नरेश्वरः॥ ॥ विश्वस्तधीस्तषचसि प्रपेदे पखवर्जनम् । स देवगुरुतत्त्वाचं स्वीचक्रे धर्ममाईतम् ॥ १०॥श्रथान्यदा प्रतीहाराझया गेहान्तरागता । काचित्समेत्य स्त्री एवं कुमारं प्रत्यवीवदत् ॥ ए॥ अहो सुन्दर सुन्दर्यश्चतस्रः सन्ति सुन्दराः। रूपश्रीनिर्जितोदामरमारम्नारतिप्रजाः॥०॥श्रेष्ठिमन्त्रिहमापालप्रतीहारप्रियाः प्रियाः । तास्त्वामवेिक्ष्य पञ्चेषुप्रहारैर्जर्जराः कृताः॥१॥ मन्मथव्यथया बाढमुक्षेजितवपुर्खताः । यथा स्युः सबासर्वाङ्गास्तथा कार्याः। स्वसङ्गमात् ॥ २॥ ततःकिमपि निश्चित्य तत्रोपायं स राजसूः। अनापत प्रतीहारी प्रथमे प्रहरे निशः॥३॥हितीये श्रेष्ठिकान्तै तृतीये मश्रिवसना । चतुर्वे नृपनार्या तु प्रामोतु स्वसमीहितम् ॥ ॥ एतजारमृतास्वादमेरा साथ १तु बागच्छतु। 340 SAAMANAKAMANAS ॥१७॥ RAॐ Jain Education inte M ww.jainelibrary.org Page #355 -------------------------------------------------------------------------- ________________ दूतिका । ततः समेत्य तासां सा शापयामास तपचः॥ ५ ॥ ततः पोचे वितीयेऽहि राजानं राजनन्दनःअदृष्टवद्यदा दृष्टं कुरुषे तत्किमप्यहम् ॥ ६॥ दर्शयामि नवद्योग्यमब्रवीद्रूपतिस्ततःस्वमस्मत्पुत्रतुझ्योऽसि व्यवहारेण सत्तमः॥ धर्मदानाद्गुरुश्चासि परमोपकृतिहमः । दर्शनीयं निवेद्यं यत्तत्तूर्ण प्रगुणीकुरु ॥ ॥ श्रथाजाणीकुमारस्तं सन्धायामद्य महे । प्रचन्नीनूय संस्थेयं समेत्यैष प्रपन्नवान् ॥ ए॥ तथा कृते महीन्षेण कुमारेण स्वसन्निधौ । गुवं पर्यमाघाय तत्र संस्थापितः स च ॥ ए.॥ श्रथ केनापि दम्जेन निर्गत्य निजसद्मनः। समाजगाम तशाम कुमारस्तामवोचत॥१॥ अत्राप्यशर्मदाः पुंसां परत्र नरकावहाः। विषया विषसंकाशास्तीवापत्तिविधायिनः॥ए॥जोगा रोगावहाः कस्य देहिनः स्युन सेविताः। जवे परत्र दौ ग्यवियोगव्याप्तिहेतवः॥ ए३॥ नाम्लोनिर्खवणाम्लोधिः समिञ्जिन धनञ्जयः । यथा तृप्तिमिहामोति जीवोऽपिन तथा सुखैः॥ ए४॥ त्रैदशैर्नोगसंयोगैर्जन्तुर्यदिन तुष्यति । तुबैजन्मजैरेतैस्तत्कथं तृप्तिमामुयात् ॥एए॥ बहिवृत्त्या महामुग्धाः प्राणिनां विषयाः स्मृताः। विपाककटुकाः किंतु किपाकफलवच्च ते॥६॥ हेयास्तस्मादमी जोगा नोपादेयाः सुधीमताम् । इन्जियाणि मनश्चापि नियम्य खलु निश्चलम् ॥ए॥ ज्ञानदशनचारित्राण्येष | मार्गोऽस्ति निवृतेः । तन्नेदः सकलस्तेन प्रत्यपादि तदग्रतः॥ एच ॥ प्रतीहार्याप सद्बोधं श्रेष्ठिन्यायातवत्यथो । जितीये यामिनीयामे य(ज)वन्यां स्थापिताऽऽदिमा ॥ एए॥ वितीयां बोधयामास वैराग्यालङ्गवाग्जरैः । मलिनीक्रियते किंतु निर्मखं कुलमावयोः ॥ १०॥ यत्क्रियन्तेऽत्र जोः सत्त्वरनाचाराः परम्शताः। तदङ्गमङ्गलङ्गन सततं केन वायत॥१०॥ १ प्रतीहारी इति कर्तृपदमध्याहार्यम् । २ कुमारधाम । ३ अतिसुन्दराः । 341 Jain Education Inte : For Private & Personal use only N ow.jainelibrary.org Page #356 -------------------------------------------------------------------------- ________________ उपदेश कृतानि यान्यसत्कर्माण्युन्मत्तैयवने जनैः । खाट्कुर्वन्तीह तान्यन्ते शस्यवधार्धकेऽधिकम् ॥ १०२ ॥ साबू बुधदिति श्रुत्वा * मन्त्रिपल्याययौ ततः । चक्षुरुद्घटितं तस्या विवेकाख्यं तमुक्तिजिः ॥ १०३ ॥ साऽप्यस्थापि स्वीयपृष्ठे जवा जवनिकान्तरे । ॥ १७१ ॥ तुर्ययामे रमारम्या समागाद्भूपवला ॥ १०४ ॥ सोन्मुक्तशयनीयेन प्रणता राजसूनुना । ततोऽवग् जीविताधीश किम नीदृशमादृतम् ॥ १०५ ॥ समयोऽयं न हि स्वामिन्नन्युत्थानप्रणामयोः । सौवाङ्गसङ्गपीयूषैर्वपुस्तापमपाकुरु ॥ १०६ ॥ * जेकीवाम्नो विना यवज्योत्स्ना चन्द्रमसं विना । हंसी मानसनिर्मुक्ता त्वां विना ह्यस्मि दुःखिनी ॥ १०१ ॥ निर्भीक६ मिति निहींकं जपन्तीं तामनारतम् । स नानिमुखमप्यस्याः पश्यत्यप्रीतवन्मना ॥ १०८ ॥ नैषा पचेषुदर्पोद्यज्ज्वरावेशवशंवदा । उपदेशपयः पानमई त्यस्माडुपेक्षिता ॥ १०९ ॥ ततः सा स्वमवज्ञातमवेत्येत्यब्रवीजिरम् । त्वत्सदृक्षा महादशा न प्रतिज्ञातखोपिनः ॥ ११० ॥ यथा यवासकस्यार्थे मेघः स्यावह्निवृष्टिजाकू । सदाक्षिण्योऽप्यभूस्तत्त्वं मदर्थेऽतिनि| घुरः ॥ १११ ॥ कुमारः प्रोक्तवानेतां नितान्तं तान्तमानसाम् । दूतीवचः प्रपद्य त्वमाहूताऽसि मयैव हि ॥ ११२ ॥ दुःशल्यकर्दमाविष्ठां तष्ठां मनसिजोष्मणा । श्रहं निर्वापयिष्यामि त्वामहो धर्मवारिणा ॥ ११३ ॥ मामहो सुन्दरात्मीयवपुःसङ्गमरङ्गतः । एकशः कुरु संतुष्टां हृदयेष्ठा निवर्तनात् ॥ ११४ ॥ तयेत्युक्ते कुमारस्तां स्माद विस्मेरलोचनः । भूत्वा वनजस्यास्य वा प्राणवाजा ॥ ११५ ॥ कथमन्याङ्गसाङ्गत्यमी इसे वहसे रतिम् । न हि पङ्काकुलं हंसी पयः सेवेत कर्हिचित् ॥ ११६ ॥ यत्रहो रतिजं सौख्यं चैौरवत्सेव्यते खलु । तदशर्मैव जानीहि परिणामे सुदुःखदम् १ उन्मुकं शमनीयं येन तेन । 342 Jain Education Inter सप्ततिका. ॥ १७१ ॥ Page #357 -------------------------------------------------------------------------- ________________ ARRIA** ॥ ११७ ॥ इत्युक्तेऽप्यमुचत्सा नो असदाग्रहमात्मनः । दूत्यने यत्पुरा प्रोक्तं तत्कुर्विति बजाण सा ॥ ११॥ शशंस राजसूरेनामीप्सितं ते कदाऽप्यहो । जन्मन्यस्मिन्न जाव्येव किं बहुक्तेन फगुना ॥ ११॥कामये कामिनीमन्यां नाई। सुप्तोऽपि निघया । यद्यायाति स्वयं रम्ना रतिर्वाऽपि हि पार्वती ॥ १० ॥ इत्येतदीयसत्त्वस्य सत्तत्त्वं परिचिन्त्य सा। वैराग्याजङ्गरनेणापूरयत्स्वीयमानसम् ॥ ११ ॥ पत्नीत्वेनागता साहमनूवं च नगिन्यहो। यभिर्खऊतयाऽवाचि तत्कदामस्व कृपां कुरु ॥ १२॥ त्वं कनिष्ठोऽसि मे नाता पाता पातकपङ्कतः । गुणैर्गरिष्ठः सुतरामन्तरापत्तिवारकः ॥१३॥ विहिताऽऽशातना यत्ते तस्मात्पातकतः कथम् । मोदो मे नविता हन्त व्यापत्तापाम्बुदोपमः ॥ १२ ॥ सपत्नी प्रेयसी जाता त्वपितुहितास्म्यहम् । श्रागते मूखनक्षत्रे प्रेष्यहं पितुरन्तिके । धात्रीजनेन सहिता तेन प्रवरजूपतेः ॥ १२५॥ मातुखेनाथ बंगाखदेशनूमिशितुर्वरा । त्वदीयश्वशुरस्याहमदाय्यथ घनैर्दिनैः ॥ १६ ॥ स्वकुखोरुनजोदेशसुधांश्चौपम्यमाश्रयन् । जन्म प्रपेदिवास्त्वं जोःशुलोचनाग्यजाजनम् ॥ १७ ॥ सीमन्तिन्यः समस्तास्ते तुझ्या मातृहितृभिः। श्रहं पुनरनाचारवतीचामप्रयायिनी ॥ १२॥ केनाप्यष प्रयोगेण प्राणांस्त्यक्ष्यामि निश्चितम् । न श्रेयः पापिनां प्रायः प्राणधारणमीरितम् ॥ १२ए॥ अज्ञानमरणेनालमनेन तव सुन्दरि । स्वधाम याहि दोषायाः शेषमुझय क्षणात् ॥ १३०॥ सर्वपापक्षयोपायं पश्चाद्दर्शयिताऽस्मि ते । अश्वथः शपथोत्रार्थे सम्प्रति प्रतिपाद्यते ॥ १३१ ॥ कुमारानुझ्या राशी प्रपेदे स्थानमात्मनः । यथा जाकुखिकादेशवशेन किस जोगिनी ॥ १३ ॥ तिस्रोऽन्या श्रपि जग्मुस्ताः स्वीकृत्य नियम १ पदयं डिसमिति प्रती लिखितमस्ति । 343 For Private & Personal use only Page #358 -------------------------------------------------------------------------- ________________ सप्ततिका रुपदेश- दृढम् । श्रन्यकान्तोपजोगार्थे सम्यक्त्वावाप्तबुझ्यः॥ १३३ ॥ अयाचख्यो क्षमानायः कुमारं प्रतिसादरम् । अनजां देहि यद्यामो वयमात्मीयमन्दिरम् ॥ १३४ ॥ इत्युक्ते साकमेतेन कुमारोऽप्यचखलघु । प्रणम्य जग्मिवान् घाम मान॥१२॥ त्सौधमात्मनः॥ १३५ ॥ जाते प्रत्यूषसमये दिनेशेऽज्युदयोन्मुखे । प्रातःकृत्यानि निर्मायाजूहवन्नपनन्दनम् ॥ १३६ ॥ यावत्तं प्रति वक्त्युवीपाखस्तत्कालमुज्ज्वखम् । दिश्यपश्यत्स पूर्वस्यां तेजःपुझं समुस्वणम् ॥ १३७ ॥ ततो राजा प्रतीहारं प्रत्यवाचि प्रियं वचः। ज्ञातव्यतिकरः सोऽपि दणात् प्रोवाच पार्थिवम् ॥ १३० ॥ केवलज्ञानवान् कोऽपि मुनीन्छः समुपेयिवान् । तचन्दनार्थमायान्ति देवास्तद्दीप्तयो ह्यमूः॥ १३ए ॥ तावद्भूमिपतिस्तेन समया सविवेकधीः । सर्वा सरोः पादप्रणामार्थमुपागमत् ॥ १४०॥ वन्दित्वा विधिना साधूनुपाविशदथाग्रतः । कुमारोऽपि नमस्कृत्य तथैव ४ स्थितिमासदत् ॥ १४१॥ गुरुं विज्ञापयामास संयोज्य करपङ्कजम् । महाननुग्रहः स्वामिन् विदधे मयि साम्प्रतम् ॥१४शा यदात्मीयमदाय्येतदर्शनं शुजदर्शनम् । स्पर्शनं पुण्यराशीनां कार्यकारि जवनसाम् ॥१५॥ श्रयो:वासवःप्राइ दीक्षादानेन हमे द्रुतम् । स्वामिन्ननुगृहाण त्वं तत्त्वं धर्मस्य संदिश ॥१४॥ गुरुरूचे जवाम्लोधिमध्यप्रपतदङ्गिनाम् । दीक्षामार्गस्तरीकरपः प्रोत्तरेयुर्यतोऽञ्जसा ॥ १४५॥ इत्युक्त प्रीतचेतस्कः प्रोत्थितायां च पर्षदि। श्रवग्रहाद्वहिर्गत्वा साधूनामवनी शिता॥१६॥ मुकुटाधानखङ्कारान् स्वाङ्गादिव सुरदुतः । समुत्तार्यार्पयत्पुष्पाणीव क्षितिउत्तमः॥ १७ ॥ स्वीयं परिजनं चाह कुमारः स्फारविक्रमः । नूपोऽयं जवतां जावीत्युक्त्वा तं प्राणमत्स्वयम् ॥ १४ ॥ज्ञानिनः पार्धमागत्य नृफ्लायोऽग्रहीद्वतम् । प्रायः पत्यनुगामिन्यः खियो मुश्चरिता अपि ॥ १४ए ॥ श्रन्या थपि हि धन्यास्तत्पस्या काचन संयमम् । जगृहुतचुरो 344 Jain Education intonational ladiw.jainelibrary.org Page #359 -------------------------------------------------------------------------- ________________ दोस्तीरे दूरेणोनितकल्मषाः॥ १५० ॥ मुनिनाथोऽपि राजर्षिपर्युपासितपत्कजः। दिनानि कतिचित्तत्र स्थित्वाऽन्यत्र प्रतस्थिवान् ॥ १५१ ॥ कुमारजूपतिनीत्या प्रजाः सर्वाः प्रपालयन् । जैन प्रजावयामास धर्म शार्पकं सताम् ॥१५॥ गणयन्नात्मना तुह्यं मन्त्रिपुत्रं गुणोज्ज्वलम् । मैत्रीमहादुमस्यैष जग्राह फलमुटवणम् ॥ १५३ ॥ रिपुमर्दनजूमीकोऽन्यदा लेखादजूहवत् । पुत्रं श्रीनिलये स्वीये पुरे विमल( श्रीवीर )नामकम् ॥ १५४ ॥ तेनापि विमले राज्यजारः स्फारो निवशितः। स्वयं विज्ञाततत्त्वेन विधिना व्रतमाददे ॥ १५५ ॥ गृहिधर्म समाराध्य क्रमाधीरकुमारराट् । राजर्षे रणधवलस्य | पार्श्वे दीक्षामुपाददे ॥ १५६ ॥ नानादेशसर श्रेण्या नव्यपङ्करहावलीः । प्रबोध्य ज्ञानदीधित्या निर्वाणं प्राप पूषवत् ॥ १५७ ॥ एवं पुष्पायुधस्फूर्जद्योधप्रधनबधीः । श्रीमान् वीरकुमाराख्यः प्रेयः श्रेयः समासदत् ॥१५॥ अनान्यत्रापि हि जवे परस्त्रीविरतः पुमान् । यशःश्रेयःपदं यायादपायात्परिमुच्यते ॥ १५ ॥ तारुण्यनावेऽपि विरक्तबुझ्या, व्रतं धृतं श्रीविमलेन तुर्यम् । यथा तथा जव्यनराः प्रकामं, ब्रह्मव्रतं लोः प्रतिपालयध्वम् ॥ १६०॥ ॥ति तुर्यव्रते श्रीवीरकुमारकथा । अथ परिग्रहनिग्रहोपदेशमाहजे पावकारीणि परिग्गहाणि, मेलति अञ्चंतदावहाणि। तेसिं कहं हुँति जए सुहाणि, सया जविस्संति महाऽहाणि ॥ ४६॥ १ वीरकुमारे. २ श्रीवीरकुमारेण. 349 Jain Education Inc For Private & Personal use only Www.jainelibrary.org Page #360 -------------------------------------------------------------------------- ________________ उपदेश ॥१७॥ 4%AAC4%AX व्याख्या-ये मनुष्याः पापकारिणः सुष्कृतजनकान् परिग्रहान् , प्राकृतत्वान्नपुंसकनिर्देशः, मीलयन्ति संगृह्णन्ति, परंसप्ततिका. किंजूतांस्तान् ? अत्यन्तमाधिक्येन मुखमावहन्ति ये तान् तथाजूतान् , तेषां कथं जवन्ति जगति सौख्यानि श्रपि तु न कथञ्चित् , परिग्रहलाजां किं तु सदा नित्यं महापुःखान्येव स्युः इति । यमुक्तं "संसारमूखमारम्नास्तेषां हेतुः परिग्रहः । तस्माउपासकः कुर्यादपमपं परिग्रहम् ॥१॥" इति काव्यतात्पर्यम् ॥ श्रथ परिग्रहोपरि दृष्टा नव बेदाः, यथा-"धण १ धन्न खित्त ३ वत्थु ४ रुप्प ५ सुवन्ने ६ य कुविय ७ परिमाणे । उपए ० चप्पयंमी ए पमिक्कमे है देसियं सधं ॥ १॥” इति । "पंचमाणुवयस्स श्मे पंच अश्यारा जाणियबा, न समायरियबा, तं जहा-धणधन्नाणं पमाणाश्कमे १, खित्तवत्यूणं २, रुप्पसुवन्नाणं ३, कुप्पसारत्यपिछाश्यस्स ४, उपयचउप्पयाणं परिमाणाइक्कमे ५"॥अथ परिग्रहे दृष्टान्तः सूच्यते अचलपुरेऽजूचिखकः श्रेष्ठी तिखकः समृधजनराशेः । नानाधान्यान्यसको संजग्राहाखिखपुरेषु ॥१॥ गोधूमचणकचीनकमुजमुकुष्टातसीतिलादीनि । साकिया शस्यानि प्रददे सार्घ च जग्राह ॥२॥ श्रन्नैरन्नं जगृहे गृहे बहिर्वा धनैश्च धान्यानि । जीवाजीवैरपि स प्रजूतशस्यानि मीखितवान् ॥३॥ मुष्कालेऽपि कराखे धान्योपात्तैर्घनैर्धनोकात् । स हि धान्यमूढकाखीमकन्धयत् पुनरपि सुकाखे ॥४॥ एवं वर्धितखोजःप्रनूतलाजात्सुनिदर्जि। न हि कीटकोटिहिंसा- ॥१३॥ मजीगणस्वहिपकामपि सः॥५॥श्रतिधान्यजरारोपात् खरकरजादीनपीमयदाढम् । तद्धहुधा नवधापरिग्रहाग्रहपरः समजूत् ॥६॥कोऽप्यन्यदा तदये वदन्निमित्तल ऐषमः समये । नावि महानिदं श्रेष्ठी तफाक्यमाकर्ण्य ॥७॥ सर्व 346 For Private & Personal use only Page #361 -------------------------------------------------------------------------- ________________ व्यबखेनागृहाचान्यानि सर्वदानि । वृक्ष्याऽप्याकृष्य धनं प्रगुणकणैर्जरितवान् कोशान् ॥ ॥ तदनावे स्वगृहानप्यबीजरोजलोखुज(प)मनस्कः। कौशिक श्वान्धकारं अर्जिदागमनमैवत्सः॥ए॥ तावत्प्रावृद्धसमयात्मागेवावर्षदम्बुनत्पूरः। धाराशरप्रपातैईदयं प्रविदारयन्नस्य ॥ १०॥ अहह मम मुन्माषप्रमुखान्नानि प्रणश्य यास्यन्ति । कथमेष घनो दृष्टः पापिष्ठः कष्टकृन्मनसः ॥११॥ किं कुर्वे कस्यैतघमीत्यादि स्वचेतसि ध्यायन् । प्रापाकस्मानिधनं पापात्मा हृदयसंस्फोटात् ॥ १५॥ नरकप्रथमावन्यामज्ञानोपहतधीरसावगमत् । एवमसंतुष्टहृदामस्ति सुखं नैव कुत्रापि ॥ १३ ॥ ये निःपरिग्रहाः स्युः संतोषसुधारसेन संसिकाः। ते स्युर्मुक्तिनितम्बिन्युरःस्थलाखकृतौ हारः॥१४॥ C ॥ इति परमवन्युर स्यखाहतामस्ति मुख नैव कुत्रामधनं पापात्मा हृदय %9653 एवं दिग्नतजोगोपनोगानर्थदएमसाम्यदेशावकाशकपौषधातिथिसंविजागवतानि सातिचाराणि सदृष्टान्ताम्यन्यूह्यानि स्वयमुदारधीनिरित्यर्थः॥ श्रय पञ्चविषयायामुपरि पृथक् पृथक् पञ्च काव्यानि सदृष्टान्तानि प्रपञ्चयन्नाह । तेष्वायं काव्यमाह सदं सुणित्ता महुरं श्रषि, करिङ चित्तं न हु तुरुठं। रसम्मि गीयस्स सया सरंगो, अकालमचु सहई कुरंगो ॥ ४ ॥ व्याख्या-शब्दं रवं श्रुत्वा निशम्य मधुरं मिष्टं तथा अनिष्टं कर्णकटुकं कुर्वीत चित्तं मनः सुमनाः, नेति निषेधे, हुरित्यवधारणे, तुटं च रुष्टं च तुष्टरुष्टं, एतावता शब्दं मधुरमथ कटुकं वा श्रुत्वा तुएमथवा रुष्टं मनो न कुर्यादिति 347 For Private & Personal use only Page #362 -------------------------------------------------------------------------- ________________ उपदेश॥ १७४ ॥ Jain Education Intern तत्त्वं, साम्यावस्थया स्थेयं रागद्वेषौ जवनिबन्धनौ तौ वर्जयेदिति । पदद्वयेन दृष्टान्तमाह — गीतस्य रसे सदा सरङ्गः सहर्षः कुरङ्गो मृगः स वराकः स्फुटमकालेऽसमये एव मृत्युं पञ्चत्वं बनते, यदि तस्य मृगस्य तादृग्विधः शब्दसमाकर्णनरसो न स्यात्तर्ह्यकालमृत्युं कथमेष आसादयेत् ? परं श्रोत्रेन्द्रियं दुर्निवारप्रसरं स्यादिति जावार्थः ॥ श्रथ श्रोत्रेन्द्रियदोषोपरि दृष्टान्तमाह अत्रैव वसन्तपुरे परैः परैरप्यनाप्त विनिवेशे । यत्र वसन्ति वसन्ताः सन्तः प्रसरन्महामोदाः ॥ १ ॥ तत्रास्ते ननिरस्तेटलोककोकप्रमोदसन्दोहः । रविरिव विकसयामा नश्यचयामास्यताश्यामः ॥ २॥ धनद श्व यः समृद्ध या धनदो धनदोऽथिंनामिहात्यर्थम् । जार्या तस्य सुना स्वकीयपत्युः स्फुरना ॥ ३ ॥ वाणिज्यार्थ देशान्तरं प्रतस्थेऽन्यदा स धनदाख्यः । खात्वाऽगण्यं पण्यप्राग्जारं जूरिलानकृते ॥ ४ ॥ अथ तत्रैव कुतोऽप्यागात्रागानुकृत किन्नरप्रकरः । यः पुष्पशालनाम्ना प्रसिद्धि जाग्गायनप्रवरः ॥ ५ ॥ तङ्गीतगानपानप्रवणाः प्रगुणा बनूवुरिह लोकाः । यन्मधुरध्वनिपुरतः पिकोऽपि को रागनृच्चदुः ॥ ६ ॥ गुरु व माधुर्यरसात् प्रजानिरिव मक्षिका जिराकीर्णः । स कदाचिजीतज्ञो गायन् गीतानि: राजपथे ॥ ७॥ ददृशेऽथ सुनधायाश्चेटी निश्चडुलवाक्यपेटी जिः । तन्मधुरध्वनिलुब्धाः कुरङ्ग्य इव तस्थुरेकाग्राः ॥ ८ ॥ वैखाव्यतिक्रमे सति महति गतास्ताः स्वमोक ईश्वर्या । निर्चत्सितास्ततस्ताः परुषाक्षरया गिरा बाढम् ॥ ए ॥ ऊचे ताजिः स्वामिनि मैवं कुरु रोषपोषमस्मासु । स्थितमेतावत्कालं श्रोत्रपुटापेयगेयरसिकतया ॥ १० ॥ यद्येवं तशेयं तदा मदीयश्रुतिघयातिथि - १ वसन्तर्तवः. 348 ** सप्ततिका ॥ १७४॥ ॥ Page #363 -------------------------------------------------------------------------- ________________ ताम् । नेतव्यं युष्मानिर्यथा तथा तस्य सांनिध्यात् ॥ ११॥ प्रतिपेदेऽदस्ताजिस्ततोऽन्यदा देवतामहाचैत्ये । यात्रोत्सवे प्रवृत्ते मिलिते नारीनरप्रकरे ॥ १५॥ प्रारब्धे मधुरध्वनिगाने पानेऽमृतस्य कर्णपुटे । तस्मिन्नेव सुजता संप्राप्ता तं विलोकयितुम् ॥ १३॥ तावजीतसमाक्षौ स पुष्पशाखः सुखेन सुष्वाप । सद्यो विसृष्टखोकः प्रपद्य चैत्यस्य पृष्ठ४ तटम् ॥ १४॥ दासीनिरदर्शि दृशा तस्या यस्यातिकुत्सितं रूपम् । तजीवितमपि घिगिदं वादिन्या धूत्कृतं प्रति तम् ॥ १५॥ गीतिरपि निन्दनीया दन्तुरवदनस्य कृष्णवपुषश्च । रूपवियुक्तेन हि किं क्रियते गुणगौरवेणास्य ॥ १६॥ इति निन्दन्ती सुदती जगाम धाम स्वकीयमाश्वेषा । सौजनीयं विलसितमस्मै केनापि किस कथितम् ॥ १७ ॥ रुष्टोऽथ पुष्पशालः कथं निकृष्टा तथाऽपि पापिष्ठा । मामिति निन्दति निर्हेतुका हि मरिणी जज्ञे॥१०॥ न हि मर्मज्ञं बन्दिनमथो कविं शस्त्रपाणिनं चापि । वैद्यं च सूपकारं प्रकोपयेज्ज्ञानवान स्वगुरुम् ॥ १५ ॥ कलादपि तनुपायादपायमस्याः करोमि बुद्ध्याऽपि । देशान्तरसंप्रस्थितमवेत्य तस्या विवोढारम् ॥२०॥ तत्सद्मासन्नमसावसौमनस्याउपेत्य सामर्षः ।। स यथा हि सार्थवाहश्चचाल विषयान्तरं निखयात् ॥१॥धनमर्जितं प्रजूतं यथाऽऽप पृथ्वीपतेश्च सन्मानम् । प्रस्थाय ततः कुशखेनात्मीयोद्दामधामायात् ॥ २२॥ इत्यादि सकसमेतच्चरितं मतिकहिपतस्वगीतगतम् । निर्माय रजनिसमये जगौ महामञ्जखध्वनिना ॥ १३॥ कखगीतमनेन तथा गीतं स्फीतं यथा सुजतायाः । विरहानखः प्रकामं सबाङ्गे दीप्ततां प्रापत् ॥ २४॥ मोटयति निजं देहं चित्ते चापश्यमाकखय्याशु । रागोरगविषखहरीव्याप्ता प्राप्ताऽतिविषमदशाम् ॥ १५ ॥ सौधोपरिस्थमप्यात्मानं नूवर्त्तिनं हि सा मेने । कः कखयति वैकड्यं न कसावानपि हि कामाः ॥ १६ ॥ 349 कोपयज्ज्ञानवान् वा तत्सद्मासन्नमसाला सन्मानम् । प्रस्थान चापि । वैद्यं च सूपस्या विवोढारम् ते प्रनतं यथाSSमागतम् । निमा शाप । देशान्तरसंप्रस्थितमवानीयात् ॥ २१ ॥ धनमारत मतिकटिपतस्वी सप. ३. Jein Education International Page #364 -------------------------------------------------------------------------- ________________ उपदेश ११७५ ॥ गये रसप्रकर्षायाते ज्ञाते स्वकान्त वृत्तान्ते । साऽऽकाशे निजपादं दत्वा भूमौ पपात रयात् ॥ २७ ॥ तस्मात्प्रहारमूर्छावशान्मनो जन्मरागज्जर विवशा । मरणं शरणीचक्रे वक्रे देवे कुतः सौख्यम् ॥ २८ ॥ कृत्वेति वैरनिर्यातनं घनं पुष्पशालको मुमुदे । अन्यत्र जगाम पुरे निर्वाहं गीतिनी रचयन् ॥ २९ ॥ इत्थं श्रोत्रेन्द्रियवशगता सा सुनषाऽस्तना, संप्राप्तास्तं धनपरिजनप्राणनाथप्रमुक्ता । दुःखिन्यासीदिह परजवेऽप्युग्रकष्टकपात्रं, नाविन्येवं श्रवणजरसः प्राणिनां निग्रहाईः ॥ ३० ॥ * Jain Education intend ॥ इति श्रोत्रेन्द्रियनिग्रहे सुनाकथा ॥ पासित रूवं रमणीय रम्मं, मणम्मि कुता न कयाऽवि पिम्मं । पवमने पई पयंगो, रूत्रापुरतो दवई अणंगो ॥ ४८ ॥ व्याख्या - दृष्ट्वा रमणीनां रूपं रम्यं मनसि कुर्यात् न कदाऽपि प्रेम रागसम्बन्धं । दृष्टान्तं स्पष्टयति — प्रदीपमध्ये पतति पतङ्गः, स च रूपानुरक्तः सन् दृष्टिदोषेण जवत्यनङ्गः पतङ्गः स्वकीयकायं वह्नौ जुहोति यथा तथैव कामुकश्चक्षुविषयाक्रान्तः प्राणानपि तृषी कुरुते । अत्रार्थे ज्ञातमुच्यते वास्ते काञ्चनपुरं यत्काञ्चनभूषणान्वितजनौघम् । कांचन शोनां धत्ते, तामसमा ( मां ) याति निर्वचना ॥ १ ॥ | सन्नासी कमलं प्रफुल्लकमलं साजहंसाश्रितम्, सबक्रप्रियकारकं समकरं प्रोद्यनता विद्रुमम् । श्वेतोद्यच विदृश्यमान कलशं १ काश्चित् 350 सष्ठविका. ॥ १७५ ॥ Page #365 -------------------------------------------------------------------------- ________________ तृष्णाजनैः संकुखं, यकत्ते सरसस्तुखामनुकलं चित्रं जमा (खा) सलिनो ॥२॥ तत्र श्रीनिखयाख्यः श्रेष्ठी धाऽपि तहे कान्ता । वरिवर्ति यशोजना निजानिर्मुक्तपद्माक्षी॥३॥ समजनि तयोः सविनयस्तनयः कुनयप्रवृत्तिरिक्कमनाते सशक्षणलक्षिततनुरतनुरिवोद्दामरूपश्रीः॥४॥खक्षणविनिःप्रोचे स्त्रीखोखःप्रायशः शिशुविता । सोऽपि हि पश्यति वनिता या यास्तासु प्रसारितहम् ॥ ५॥ खोकैोखाक्षोऽयं तस्मादाख्यायि बुर्धरा जनगीः ।यो यादृक्खि कुरुते कर्म तथा प्रामुयानाम ॥६॥ सङ्कान्तस्तारुण्यं दृष्ट्वा यौवनवतीः सुरूपवतीः । स्त्रीर्धावित्वाऽऽसिङ्गति विगोपयत्यपि विमम्बयति ॥ ७॥ पितृदत्तामिति शिक्षामेष विषानुकृतिधारिणी मनुते । कुरुते खोखाक्षत्वं सत्यं सत्यं त्यजन् रे॥७॥ उष्टाचरितैरेतैरेष जनौधेन ताब्यते पशुवत् । उध्यतेऽतिनिविमैनिंगमैर्विनियम्यते बहुशः ॥ ए॥ पितृदाक्षिण्यान्मुमुचे तथापि खंक्षणं क्षणं नौजफत् । न हि शिक्षितोऽपि बाढं कपिर्वपुश्चपखतां त्यजति ॥ १०॥ नटविटगोष्ठयां तिष्ठन्नीपीन्मगधदेशजा नारी । रूपरमानिर्वयाः सोऽजूत्तासां दिक्षावान् ॥ ११॥ वाणिज्यस्य बखतः प्रजूतमादाय पतृक विशम् । सोऽचालीत् प्रति मगधं खात्वा तत्रापणं तस्थौ ॥ १२॥ व्यवसाये वसति मतिन हि वस्तुग्रहणधी: परिस्फुरति । ध्यायति मनसि सुरूपामेकां सीमन्तिनीमेव ॥ १३ ॥ दृष्ट्वाऽन्यदा समदनामुद्दामवयोऽजिरामरुचिराङ्गाम् । पस्पर्श करेण बलाझोलादत्वेन खोखाक्षः ॥१४॥ दृष्टो 5ष्टोऽयमिति क्षितिपतिपुरुषःक्षणेन बमोऽसौ । जगृहे सकलं जन्यं ब्यमिव त्वरितमेव खगैः ॥ १५॥ पुरतोऽय नीयमानः क्षितीशितुस्तस्य जनकमित्रेण । बुमनामश्रेष्ठिवरेणासापखल्याञ्चके ॥ १६॥ पुष्कसपनं च दत्त्वा ब्यमोचि तन्निग्रहात्दपात्तेन धर्मेणेव हि जन्तुरापारपापजरात् ॥१७॥ UELLETITH 351 For Private & Personal use only Page #366 -------------------------------------------------------------------------- ________________ उपदेश ॥ १७६ ॥ Jain Education I श्रानिन्ये निजसद्मनि कियन्तमपि कालमेष तत्रास्थात् । खोलाक्षतया सुग्धस्तत्पस्वां धनवती नाक्याम् ॥ १० ॥ वस्त्रग्रन्थिनिवयः कथञ्चिदङ्गारकोऽपि किं तिष्ठेत् । दुग्धेनापि हि धौतः किं काकः श्वेततां घये ॥ १९ ॥ यस्य किख यः स्वजावः स हि तं प्राणात्ययेऽपि न त्यजति । हितम हितमपि न वेत्ति च पिहितः पापैः पुराचरितैः ॥ २० ॥ तद्ध्यतिकरमवगत्य श्रेष्ठी वैराग्यमाप निष्पापः । सर्वमपास्य गृहस्वं स्वकीयमस्वीयमिव तरसा ॥ २१ ॥ कक्षीचक्रे दीक्षामकामस्थामवान् क्रियातपसोः । तगृहगृहिणीजोका खोलाक्षः समजनि प्रायः ॥ २२ ॥ सुरसुन्दरीति राज्ञी दृष्टा हग्या| मनेन रूपवती । तस्यामनुरक्तमना मनाग् न लेने रतिं क्वापि ॥ २३ ॥ श्यामे श्यामासमये प्रसृते जुवि विस्तृते तमःपूरे । राज्ञी सझ प्रविशन् विवशः स पुराशयः स्वैरम् ॥ २४ ॥ विद्यासाधकपुंसा केनापि ततोऽन्तराख एव घृतः । अशरण्येऽरण्येऽसावनायि न हि रागिणां सौख्यम् ॥ २५ ॥ देवी वलिदानकृते तदीयदेहामिषं स चिच्छेद । नारकतुष्यं दुःखं समन्वभूत्तत्र बोलाक्षः ॥ २६ ॥ विद्यासाधकपुरुषं परुषं प्रत्याह मम समाध्यर्थम् । जो दर्शयैकवारं जाय भूमीपतेर्वर्याम् ॥ २७ ॥ पश्चादपहर जीवितमपि दृष्टे दृष्टिसौख्यदे रूपे । इत्यादिवपुर्मानसदुःखार्त्तः कालमनयदसौ ॥ २८ ॥ तावत्कश्चित्काश्ञ्चनपुराधिवासी पितुस्तदीयस्य । शैशव मित्रं नुवनोत्तमसार्थेशः समायातः ॥ २७ ॥ कृत्वा वाणिज्यमयं विनिवृत्तस्तत्प्रदेशजूभागे । विश्राम्यन् दैववशाम्लोलाक्ष्मवेक्ष्य विस्मितवान् ॥ ३० ॥ समजून्निर्भय एष स्वकीयवृत्ताअन्तमाख्यदेतस्य । तेनापि वपुःसारा स्फाराऽस्य हि कारयामासे ॥ ३१ ॥ सजीकृत्य व्यमुचत्सुहृदः खलु कस्य नो हिताय | स्युः । भूयोऽपि नूपपत्नी रागादागानृपावासम् ॥ ३२ ॥ ववले विलक्षवदनस्तद्दर्शनमखजमान एवायम् । निजधाम काम 352 सप्ततिका ॥ १७६ ॥ Page #367 -------------------------------------------------------------------------- ________________ Jain Education Interli मोहितमतिर्न्यगादीति धनवत्या ॥ ३३ ॥ एतावन्ति दिनानि क स्थितमेषोऽपि कूटमाचष्ट । वस्तुव्यवसायवशाद्दैयग्र्यं नेजिवानस्मि ॥ ३४ ॥ निःपुण्य इव निधानं रतिसुन्दर्याः स दर्शनं लेने । संप्राप्य राजनुवनं कथमपि नाग्यान्युदयवशात् ॥ ३५ ॥ उन्मत्त श्वैतां प्रति धावन् धार्थेन सुष्ठु दुष्टमनाः । विघृतो राजन्यनटैर्बया च विरुम्वयाश्चक्रे ॥ ३६ ॥ रोषारुणेक्षणेन क्षणेन भूमिजुजा समादिष्टम् । उल्लम्बयत बहिर्वटशाखायां स्तेनदेश्यमिमम् ॥ ३७ ॥ तैरपि तथैव चक्रे मृत इति मत्वाऽथ तैः परित्यक्तः । त्रुटितोरुकण्ठपाशः पुण्यवशात्प्राप चैतन्यम् ॥ ३८ ॥ प्रपवाय्य जवादगमयनवत्याः सद्म पद्ममिव मधुकृत् सीचक्रे स तया तत्रागासक्तचित्ततया ॥ ३९ ॥ केवखिनमन्यदाऽऽगतमवेत्य नूपोऽनिवन्दितुमथागात् । पौरैः सहसा सा किल खोलाकोऽप्येष तत्रारं ॥ ४० ॥ ॥ चटुलात्वात् पश्यन् प्रफुल्लदृष्ट्या मुखं नृपतिपत्याः । कणमध्यात्तुषवदसौ राज्ञा निःसारयाञ्चके ॥ ४१ ॥ निर्गन्नथ काशित्कमनीयां कामिनीं स्पृशन् सधवाम् । पत्या शक्त्या प्रहतः पञ्चत्वं प्राप्य पापमनाः ॥ ४२ ॥ रौषध्यानान्नरके तृतीयके नारकः प्रकृष्टायुः । समजनि ततोऽप्यनन्तं जवं मिष्यत्यकृतपुण्यः ॥ ४३ ॥ केवलिना तद्वृत्ते स्पर्शनविषये निवेदिते राज्ञः । वैराग्यादग्राहि क्षितिपेन जिनोदिता दीक्षा ॥ ४४ ॥ कृतकर्मक्षय एष प्राप्तोज्ज्वलकेवलः शिवमवाप । इत्थं चक्षुर्दोषः कस्य न दुःखस्य पोषाय ॥ ४५ ॥ ॥ इति चक्षुर्दोषविषये लोलाक्षकथा ॥ रसनेन्द्रियव्याप्तिस्त्याज्येत्यत्रार्थे काव्यमाह - 353 १ आर जगाम. w.jainelibrary.org Page #368 -------------------------------------------------------------------------- ________________ + % उपदेश %Akhtarnak । % जलम्मि मीणो रसणारसेणं, विमोहि नो गहि नएणं । सप्ततिका. पावाल पावेश स तालुवेहं, रसाणुरा श्य पुरस्कगेहं ॥ ४ ॥ व्याख्या- जसे सखिले मीनो मकरो रसनारसेन जिह्वारसेन विमोहितो रञ्जितमनस्कः, नो गृहीतो जयेन, एतावता निजयः पापात् पातकतो रसहादोषोनवात् आमोति स तालुनो वेधस्तालुवेधस्तं रसस्य रसे वाऽनुरागः स्नेहः कृतःका सन् इत्यमुना प्रकारेण दुःखगृहमसातहेतुः स्यात् । एतावता रसनेत्रियं रसलोलुनं न विधातव्यमिति काव्यार्थः॥ अत्रार्थेऽप्युदाहरणमुन्नाव्यते। अतिपृथुखा मिथिलाख्या नगरी शिथिलाऽस्ति यान दौस्थ्येन । तस्यां बनूव राजा विमखयशाचविमखयशाः॥१॥ तत्परिसरप्रदेशोद्याने ध्याने निविष्टशिष्टमनाः । समवसृतः केवलजणभणपरिकरेण सह ॥२॥ तत्पदकमलप्रणति४ प्रहमना जूधनाग्रिमः प्रययौ । नत्वा स्थित्वा पुरतस्तजदितं धर्ममश्रौषीत् ॥३॥ अदाणां रसनं हि उर्जयमयो दुष्कर्म हामष्टके, पुष्टं मोहनमोहनीयमुदितं ब्रह्मव्रतेषु व्रतम् । गुप्तिष्वादिमगुप्तिरेव विषमा जेतुं जगद्देहिनां, चत्वारोऽपि हि पुर्जया निगदिता एते जिनस्वामिना ॥४॥ऊचे च महीमघवा जगवन् शेषेन्जियेन्य एतेच्यः । कस्माहुर्जयमुकं युक्तं विनिवेदयाम इदम् ॥ ५॥ कुत्परिपीमितजन्तोर्न मधुरगेयानि नापि रूपाणि । न मनोमोहनमोहनमपि चेतस्तो ॥१७॥ पपोषकृते ॥६॥न हि वन्दनप्रखेपनमने तुङ्गे स्थितिं न चावासे । किश्चित्सुखायते खलु न हि कुधार्तस्य सघस्तु ॥७॥ मूखे यथाम्बुसिकस्तरुः फखत्यतुखपुष्पसंजारः । मूखे शुष्यति शुष्यत्फलप्रसूनः स एव स्यात् ॥ ॥ यतः-जहा दवग्गी 354 %%% 4% Jain Education inte www.iainelibrary.org Page #369 -------------------------------------------------------------------------- ________________ परिधणे वणे, समारु नोवसमं उवेश। एविदियग्गी विपगामजोश्यो, न बंजयारिस्स हियाय कस्सई ॥एएवमिहेजियतरपि रसने सरसाऽशनैस्तरां (बहु) प्रीते । बहुन्निर्विकारकुसुमैः पुष्पति पापैः फखत्यपि च ॥१०॥ तस्मादजय्यमिदमेव हि देहे देहिनां रसननाम । अस्मिन् विजिते शेषाएयप्यक्षाणीह विजितानि ॥११॥अत्रोदाहरणं शृणु सद्यः कृत्वाऽवधानमवनीश । जूवखयनाम्नि नगरे पतिरजनिष्ट शिवकर्मा ॥ १२॥ पल्यौ तस्य स्तः शुनसुन्दर्यशुजसुन्दरीनाम्यौ। नामोचितपरिणामे जाते धौ सुतावनयोः ॥ १३ ॥ प्रथमाङ्गजोऽस्ति विबुधः सुधीश्च सरखः कृतातोपेतः। श्रन्यस्याश्चाङ्गरुहो जज्ञे धाऽपि मतिविकलः ॥ १४ ॥ स च समजूषसखोखः खाद्याखाद्यादिलक्षणप्रवणः । पेयापेयं गणयति न हि बहिरटति प्रलुब्धश्च ॥ १५॥ अत्यन्तं रसगारोधिषमामयजाजन वपुरमुष्य । वीक्ष्याजुहाव वैद्यानेतकानका क्षमाधीशः। ॥१६॥श्त्याचख्युर्जिषजः करोति योष लानानि तदा । रोगोधेगा सकखस्तूर्ण प्रलयं प्रयात्येव ॥ १७ ॥ रसखोलुपतादोपादाकस्पोऽनप एष संपन्नः । रसखोख इति ख्यातिोककृता सत्यतां नीता ॥ १०॥ इत्युकेऽपि हि वैद्यैर्न विधत्ते बहानानि चैप पुनः। ववृधे महोपतापस्तृष्णाजर श्व निदाघतौ ॥ १५॥ चातुर्वचसाऽन्येार्निरन्न एवैष खड्डनायास्थात् । तं प्रेक्ष्य खएमखाद्यकमोदककूरादि जुञ्जानम् ॥२०॥ चिन्तयति धिग्धिगेनं स्वकीयजठरप्रपूरणव्यग्रम् । यो दुष्टनिकृष्टात्मा जोतारं नापरं सहते ॥२१॥ जानाति स्वयमेव हि नुञ्जे मधुरानमोदकाद्यपि च । परमेष सपत्नीजो त्राता हितकारणं नहि मे ॥ २॥ निश्चित्यैवं चेतसि 5ष्टमनाषिष्ट झटिति रसखोखः ।रे मामनार्य जोज्यानिवार्य मिष्टालमत्सीह ॥ २३॥ क्रोधविरोधेनान्धीनूतः प्रेतावतारमिव खब्ध्वा । ANSAGACASSOCK है 3SS For Private Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ अथ तुर्यविषयसेवनप्रतिषेधकाव्यमाहगईंदकुंजत्थलगंधयुको, इंदिंदिरो घाणरसेण गिझो। हहा मुहा मन्चमुई उवेई, को गंधगिळि हियए वहेई ॥१०॥ व्याख्या-गजेन्धस्य कुम्नस्थलं तस्य गन्धस्तत्र खुब्धः इन्दिन्दिरो जमरो घाणरसेन नासिकया गन्धाप्राणरसेन गृजः सन् हहा इति खेदे मुधा वृथैव मृत्युमुखं मरणमुखमुपैति प्रामोति, एतच्छ्रुत्वा कः सकर्णः पुमान गन्धगाय सुर-8 जिगन्धगाय समन्धलोलुपत्वं हृदये वहेदिति काव्यार्थः॥ अर्थतदाघ्राणे यो दोवस्तमुद्दिश्य निदर्शनमाहअत्रैव वसन्तपुरे नरसिंहाख्यः क्षितीश्वरः समजूत् । तस्य ज्येष्ठगुणाब्यस्तनयो ज्येष्ठोऽस्ति नरवर्मा ॥ १॥ परिमखमाय मनोइंस चैकवारं हि जिघति प्रसनम् । न हि वारितोऽपि तिष्ठति स मातृपित्रादिजिरपीतः ॥२॥ नान्येषां 4 विषयाणां व्याप्तिस्तस्यास्ति तादृशी ह्यधिका । यादृगनून्नासायाः सौरजखोजाधिकत्वमहो ॥ ३॥ तस्यान्यदा सपत्नी।। माता निजतनयराज्यतृष्णार्ता । मञ्जषायामुज्ज्वलविषपुटिकामक्षिपत कुधिया ॥४॥ तस्यान्यदा निदाघे नदीजले दीव्यतः प्रमोदार्थम् । उपरितनेऽम्नःपूरे हरे गत्वा व्यमुञ्चदसौ ॥५॥ तत्राययौ तरन्ती यत्रास्ते राजनन्दनः स तरन् । नूतनवस्त्रनिबज्या कुतुकात्तेनाथ सा जगृहे ॥६॥ दृष्टा हृष्टेन हदा तामुन्मुद्यैष गन्धमादत्ते । तस्याघ्राणवशेन वपन १आप्येति प्रयोगश्चिन्त्यः गन्धं प्राप्येति साधुः 357 GARCARRIAAAAAM Jan Education M w.iainelibrary.org Page #371 -------------------------------------------------------------------------- ________________ उपदेश मतिका ॥१७॥ % % % मुक्तस्ततः प्राणैः॥७॥तुष्टा हृदये उष्टा पापिष्ठा सा सपलिका जननी । निजनन्दनराजपदप्राप्त्या व्याता सुखश्रेण्या ॥७॥ स यथा गन्धाघ्राणप्रबसम्राणः परासुरत्रासीत् । तदिहान्योऽपि जनो मुत्कखनासेन्धियोऽत्यसुखजाक् स्यात् ॥ ए॥ एवमवेत्य जना जो प्राणेन्जियनिग्रहं कुरुत येन । स्यादत्र परत्रापि हि सर्वत्र च शर्मसंजारः ॥१०॥ ॥इति प्राणदोषे नरवर्मकया ॥ अथ स्पर्शनेन्जियव्याप्तिदोषमाहफासिंदियं जो न हु निग्गहेई, सो बंधणं मुझमई लहे। दप्पुकरंगो जह सो करिंदो, खिवेश अप्पं वसणम्मि मंदो ॥ १ ॥ व्याख्या स्पर्शनोपलक्षितमिन्ज्यिं स्पर्शनेन्धियं निजं वपुः यः पुमान्न निगृह्णीयात् हुरित्यवधारणे स बन्धनं मुग्धमतिर्खनेत । दृष्टान्तमाह-दर्पणोद्धरमङ्गं यस्य स तादृक् सन् यथा करीन्छो हस्ती क्षिपति आत्मानं व्यसने महासङ्कटे मन्दो विज्ञानविकखः स्पर्शनेन्धियस्य यो निग्रहं न कुर्वीत स स्तम्बेरमवत् श्रात्मानं दुर्गरोधबन्धनादिषुःखे पातयतीति काव्यार्थः॥ श्रयैतदर्थसमर्थक दृष्टान्तमाहथस्तीह स्वस्तीहापरनरनारीसहस्ररमणीयम् । नृमणीयन्ते यत्रानेके सहिता विवेकेन ॥१॥ तत्र श्रीजितशत्रः शत्रु१ कल्याणेच्छातत्परनरनारीणां सहसै रमणीयम्. २ रमणीयं नाम नगरम्. 358 4%95 * ॥१७॥ Page #372 -------------------------------------------------------------------------- ________________ प्रबलानिमानवनवहिः । । वसुधाधीशः प्राज्यं राज्यं कुरुते सुखेनैव ॥ २ ॥ सत्कुसुममाखिकावत्सुकुमाला शशधरार्षदखजाखा । सुकुमारिकेति राज्ञी तस्यासीद्रूपसंपन्ना ॥ ३ ॥ रमयेव रमारमणः स्मर इवे रत्या शचीवरः शच्या । सार्धं स्वकीयपल्या विलखास सुखान्यसानि ॥ ४ ॥ सर्वातिशायिनीठा तस्याः सुकुमारदेह संस्पर्शे । तर्तुरभूद्वाढं गाढं | प्रेमानुवन्धेन ॥ २ ॥ क्षणमपि तया विनाऽसौ स्थातुं शक्नोति न वहिरन्तर्वा । किं कापि जलविहीनो मीनो मुदमावहेचि ॥ ६ ॥ अत्यन्ततदासक्त्या मुक्ता चिन्ता ह्यनेन राज्यस्य । कस्य न विषयव्याप्तिर्मतिवैकल्याय जायेत ॥ ७ ॥ सचिवैरेकत्र कृतालोचैरौचित्यवस्तुनिष्णातैः । सवधूकः पृथिवीशः पाशैर्बद्धा व्यमोचि वने ॥ ८ ॥ तन्नन्दनाय सकला राज्यसमृद्धिः प्रमोदतः प्रददे । निजसन्ततिमिव मोहात् प्रतिपालयति प्रजां सोऽपि ॥ ए ॥ श्रटतोर्विकटाटव्यामनयोरनयोदयेन दुःखितयोः । क्वापि न सुखसामग्री मिलति स्वस्थान विच्युतयोः ॥ १० ॥ पचि गठन्ती व्यथया व्याप्ता तृषिता बभूव नृपपली । गन्तुं शशाक पुरतः पतिर्न तामेकिकां मुक्त्वा ॥ ११ ॥ एकत्र क्वापि वने स निर्जने स्वं कखत्रमवमुच्य । बज्राम जलं पश्यन्न पुनर्लजते यथा धनं दुःस्थः ॥ १२ ॥ तृष्णातुरा वराकी मैषा योषा म्रियेत जलहीना । तत्प्रेमापूर्णमनास्तावत्सुरिकाप्रहारवशात् ॥ १३ ॥ निष्कास्य बाहुशोणितमेतचिक्षेप पत्रपुटिकायाम् । क्षेपेण मूखिकायाः स्वयं कृत्वा स्म पाययति ॥ १४ ॥ अशनायिता ततोऽभूद्देवी नोज्याद्यलाजवैगुण्यात् । तच्चिन्तातुरचेता नान्नं प्रविलोकयन् प्राप ॥ १५ ॥ तदजावेऽथ निजोर्वोरामिषमाचिद्य सद्य एवासौ । संरोहिण्यौषध्या ब्रासजी जावमासूत्र्य ॥ १६ ॥ पक्त्वा दवाग्निना वहशामिषं ह्येतदित्युदित्वैनाम् । जोजयति स्म महीशस्तरावर्त्ती दहा मोहः ॥ १७ ॥ स्थाने स्थाने 359 Page #373 -------------------------------------------------------------------------- ________________ उपदेश ॥ १०० ॥ Jain Education Inter चाम्यन्नेवं गङ्गापगातटस्यायि । किञ्चिन्नगरं भेजे सह देव्या सपदि नरदेवः ॥ १८ ॥ विक्रीयाजरणानि स्वर्णमयानि स्वकीयगेहिन्याः । वाणिज्यं कुरुतेऽसावन्यस्यन् सन् वणिग्वृत्तिम् || १७ || प्राहान्यदाऽस्य देवी स्वामिन् पूर्व सखीजनान्तः| स्था । गीतविनोदकथानिर्गतमपि नो कालमविदमदम् ॥ २० ॥ साम्प्रतमेकाकिन्याः प्रयात्यनेहा श्रतीवकष्टेन । तत्क मपि मानुषं मे प्रयक्ष सद्यः सखायमहो ॥ २१ ॥ श्राकयैतवचनं गीतकखावानवेत्य पङ्गुनरः । सद्मन्यरक्षि निजके पत्नी मनसः प्रमोदकृते ॥ २२ ॥ न पुनरिदं विज्ञातं न निरालम्बा वनेषु वक्ष्योऽपि । आश्रित्यासन्नस्थं निम्बमथाखं च तिष्ठन्ति ॥ २३ एवं वामाः कामानुरूपमश्रवा विरूपमत्यन्तम् । श्रासन्नमेव पुरुषं स्मरार्दिताः खलु निषेवन्ते ॥ २४ ॥ पङ्गोः सङ्गममात्रादमात्रगीतादिमोहिता राज्ञी । तेनैव समं जोगान् बुभुजे रागो हि दुर्जेयः ॥ २५ ॥ विकलयति कलाकुशलं, इसति शुचिं पंक्तिं विरुम्बयति । श्रधरयति धीरपुरुषं, क्षणेन मकरध्वजो देवः ॥ २६ ॥ अत्रान्तरे विनोदाजगाम गङ्गा विलोकनार्थमसौ । संप्रेर्य सलिलमध्येऽ पित्तथा स्वं नरकगर्त्ते ॥ 29 ॥ पुण्यात् क्वापि विलग्नस्तटे स्फुटे| नात्मनीनजाग्येन । श्रान्तः सुध्वाप तरोश्छायायामेष निश्चिन्तः ॥ २८ ॥ अपसरति चैव वृक्षछाया माया यथाऽङ्गनाकायात् । तस्याश्रयप्रभावादचिन्त्यशक्तीह यत्पुण्यम् ॥ २ए ॥ तत्पुरपतिरस्तगतः सुतही नस्तदनु मन्त्रिनिर्दिव्यैः । अधिवासितैः स राज्ञः पदवीमारोपयाञ्चक्रे ॥ ३० ॥ सुकुमालिकाऽथ तेनामी कामाननुजवन्त्यपास्तधना । चोल्लकमध्ये दिवा | जिद्दार्थ भ्रमति दीनास्या ॥ ३१ ॥ पङ्घर्मधुरध्वनिनाऽध्वन्यानपि मोहयन् प्रतिग्रामम् । गीतानि गायति स्म प्रमोदिनः | स्युर्यतो लोकाः ॥ ३२ ॥ जितशत्रुनृपतिनगरे दैववशादागता गतानन्दा । दृष्टा कष्टापन्ना वातायनवर्तिना राज्ञा ॥ ३३ ॥ 360 सप्ततिका ॥ १८० ॥ jainelibrary.org Page #374 -------------------------------------------------------------------------- ________________ श्रकार्याकार्यपरा पृष्टा स्पष्टाक्षरेण मृदुवचसा । जूस्थायिन्याऽथ तया न्यगादि नीचैः कृताननया ॥ ३४ ॥ पितृदैवजूमिदेवैः प्रसद्य पतिरेष एव मे प्रददे । शीलं प्रपालयन्ती पतिव्रताऽहं भ्रमन्त्यस्मि ॥ ३५ ॥ श्राचख्यौ कोणिपतिबांहो रुधिरं प्रपीतमुर्वोश्च । पलम शितमात्मजर्ता गङ्गापूरे प्रवाहयाञ्चक्रे || ३६ || साधु पतिव्रतके त्वं किं ब्रूमोऽतः परं जव, च्चरितम् । मद्दृष्टेरपसर लघु प्रोच्येति चकार निर्विषयाम् ॥ ३७ ॥ एवं स्पर्शनमिन्द्रियं ह्यनिगृहीतं स्यात्पदं व्यापदांयत्तस्य नरेश्वरस्य तदनु प्राणप्रियाया नृशम् । मत्वैतत्किल तात्त्विकं सुवचनं नव्या जवानी रुकाः, कुवध्वं वशवर्त्ति नृत्यति यथा कीर्तिर्भुवः प्राङ्गणे ॥ ३८ ॥ ॥ इति स्पर्शनेन्द्रियनिग्रहे सुकुमाखिकाज्ञातम् ॥ चैतदिपाकमेवाह sat fasst and उदिन्नो, दुखं असंखं दलई पवन्नो । जे सबड़ा पंचसु तेसु बुद्धा, मुद्धा तेसिं सुगई निसिद्धा ॥ ५२ ॥ व्याख्या - एकोऽप्येको विषयः शब्दादिरुदीर्ण उदयं प्रातः सन् दुःखमसातमसत्यं सङ्ख्यातीतं ददाति प्रपन्नः स्वात्मनि निश्रां गतः सन् । अथ च ये सर्वथा सर्वप्रकारेण पञ्चसु तेषु शब्दादिविषयेषु लुब्धा खाम्पव्यमाजः स्युः, मुग्धानां तेषां सुगतिर्निषिद्धा प्रतिषिद्धैव सर्वशास्त्रेष्विति काव्यार्थः ॥ ५२ ॥ 361 6/967 Page #375 -------------------------------------------------------------------------- ________________ का छपदेश सप्ततिका %A A अथ तेषामेव पुर्जयत्वमाहअईव का विसया विसाउँ, पछा नवे जेहि महाविसाउं । जेहिं पया हुँति परबसाउँ, न सेवणिजा खलु ते रसा ॥ ५३॥ व्याख्या-अतीवाधिक्येन मुष्टा दु:खकर्तारः विषयाः विषादपि पूर्व सेव्यमानाः अतीव सुखदाः पश्चात्सेवनानन्तरं नवेत् येमहान् विषादश्चित्तविप्लवः । श्रथ च यैर्षिषयासेघनैः प्रजा खोका जवन्ति परवशाः पारवश्यजाजः श्रतो देतोर्न सेवनीयाः, खस्विति निश्चयेन ते रसतो मनोरञ्जेनेति काव्यार्थः ॥ ५३॥ अब ये सार्वज्ञानामेतपचो मन्यन्ते त एव धन्या वर्ण्यन्तेतित्थंकराणं निउणा पमाणं, कुणंति जे उनिय चित्तमाएं । सवं पि तेर्सि किरियाविहाणं, संजायई उस्कसहस्सताणं ॥ ५४॥ __ व्याख्या-तीर्थकराणामाशा निर्देशस्तीर्थकराशा तां विषयासेवात्यागरूपां निपुणाः प्राज्ञाः प्रपद्य प्रमाणं कुर्वन्ति तथैव प्रपद्यन्ते ये, किं कृत्वा त्यक्त्वा चेतोऽहर्ति, तेषां किं फलं स्यादित्याह-सर्वमपि तेषां क्रियाविधानं कष्टानुष्ठानादि संजायते कुःखसहनत्रालसहस्सरहकं तत्कृतं क्रियाकखापादिमुःखेन्योरक्षकं स्यात् सर्वतत्कृतं सफखं स्यादिति काव्यार्थान _ 2/2 %AXCI ॥११॥ %AA%XX Jain Education in For Private & Personal use only Page #376 -------------------------------------------------------------------------- ________________ का ये संसाराशी रुकास्तेषां संसारः सुतर एव एतदुपरि काव्यमाहूअश्चंत पावोदय संजवार्ड, जे जीरुषो जवगणा जवा । तेसिं सुहाणं सुलहो जवार्ड, नो संजविका नवसंनिवार्य ॥ ५५ ॥ व्याख्या– अत्यन्तं सर्वाधिक्येन यः पापोदयस्तस्य संभवो जन्म यस्मादिति तथा तस्मात् इत्थंभूतानवाद्ये जीवो व्यगणाः पापोदयकारणात्संसारात्सदा जीव एव जवन्ति तेषां जव्यानां सुखानां सुखन एवोपायः, नो जवेत्संपद्येत जवे संनिपतनं नवसंनिपातः संसारगर्त्तान्तर्न पतत्येव प्रायः पुमान् पापनी रुरिति ॥ चत्रार्थे विमखनायोदाहरणमुत्कीर्त्यते - अत्रैव चार वर्षे सोत्कर्षे सौख्यसंपदा । श्रास्ते कुशस्थलपुरं कुशस्थलजखोज्ज्वलम् ॥ १ ॥ नित्यं कुवलयानन्दी मन्दीकृतद्वखः । श्रासीत् कुवलयचन्धः श्रेष्ठ श्रेष्ठगुणोच्चयः ॥ २ ॥ दिवानिशमखएम श्री राजते यद्यशः शशी । द्विषत्प्रताप सूर्येण यत्प्रकाशो न हीयते ॥ ३ ॥ सदानन्द श्रियोपेताऽऽनन्दश्रीरिति तत्प्रिया । दूरोज्जितसमस्ताश्रीः श्रीरिवाच्युतसद्मनि ॥ ४ ॥ विमलः सहदेवश्च जज्ञाते तत्सुतध्यम् । प्रथमः पापनीजी रुर्विपर्यस्तो द्वितीयकः ॥ ५ ॥ श्रगातां तावयोद्याने कदाचित्क्रमितुं मुदा । अपश्यतां मुनिं तच्च साक्षात् पुण्यमिवोदितम् ॥ ६ ॥ नेमतुस्तमुपागत्य सत्यन - क्तिसमन्वितौ । धर्मखाना शिषा साघुरन्यनन्ददिमौ मुदा ॥ 9 ॥ उपविष्टौ पुरस्तुष्टौ वीक्ष्य नेत्रसुखं मुखम् । मुनिदिदेश सद्धर्ममशर्मजरनेदकम् ॥ ८ ॥ देवः सेव्यः सदैवाईन् श्रयणीयो गुरुः शुनः । धर्मः सर्वविदोद्दिष्ट एतषक्षत्रयं स्मृतम् ॥ ए ॥ गृहस्थोचितमादाय धर्म सम्यक् सहोदरौ। तौ तु पादशधा शुद्धं स्वं धाम समुपागतौ ॥ १० ॥ आर 363 Page #377 -------------------------------------------------------------------------- ________________ उपदेश ॥ १८२ ॥ Jain Education Int राध विशुद्धात्मा ज्येष्ठः शश्वन्मुनेर्वचः । द्वितीयः शिथिखत्वेन न धर्मे दृढतामधात् ॥ ११ ॥ श्रन्यदाऽऽदाय वस्तूनि विक्रयार्थमिमौ पुरात् । चेलतुः सह सार्थेन पूर्वदेशं प्रति स्फुटम् ॥ १२ ॥ श्रर्धवर्त्मनि केनापि पान्थेनाथ समीयुषा । विमल विमलप्रज्ञः पृष्टः पंथानमञ्जसा ॥ १३ ॥ मत्पुरस्तात्समाख्याहि सरलं वर्त्म सर्वथा । समिखतरुचायासङ्कलं नोचितम् ॥ १४ ॥ सोऽनर्थदएमजीरुः सन्नाहं वेद्मीत्यवीवदत् । भूयोऽध्वन्यः समाचख्यौ कुत्र ग्रामे पुरेऽथवा ॥ १५॥ त्वया गन्तव्यमाकर्यैतदाचष्ट विशिष्टधीः । विक्रयो यत्र वस्तूनां तत्रास्माजिः प्रयास्यते ॥ १६ ॥ पुनः पान्यस्तमूचेऽथ स्वं पुरं समुदीरय । कुत्रास्ते ते निवासो जो राजधान्यां वसाम्यहम् ॥ १७ ॥ न ह्यस्माकं पुरं किञ्चिदास्ते वासोचितं चिरम् । ततः स विमलं प्राद समया ते ( त्वां ) समेम्यहम् ॥ १८ ॥ तेनोक्तं स्वेच्छयाssग के वयं जो जवत्पुरः । पुरासन्नमथागत्य विमलः स्वार्थमुक्तये ॥ १९ ॥ यावत्प्रज्वालयामास ज्वलनं संज्वखद्यशाः । तावत् पथिक आख्यत्तं ५ मे समर्पय पावकम् ॥ २० ॥ तावत्तेनोकमत्रैव नुदव किं जोः पृथक्किया । वह्नेः समर्पणं सूत्रप्रतिषिद्धं हि तद्यथा ॥ ११ ॥ "हुमतमंसजेसथूल सत्य ग्गिजंतमंताई । न कयाऽवि हुदायवं सढेहिं पावनी रूहिं” ॥ २२ ॥ अन्यत्राप्युक्तं"न ग्राह्यापि न देयानि पञ्च द्रव्याणि परिमतैः । अग्निर्विषं तथा शस्त्रं मद्यं मांसं च पञ्चमम् ॥ २३ ॥ ततः स रुष्टो दुष्टात्मन् रे रे घृष्ट निकृष्ट रे । अधर्मिष्ठ पुरस्त्वं मे ज्ञातृत्वं ज्ञापयस्यहो ॥ २४ ॥ इत्येष तं तिरस्कुर्वन्निष्ठुरैर्वचनोत्तरैः । वपुषा वृद्धिमायासी तमस्तोमासितत्विषा ॥ २५ ॥ जयंकरेण व्योमामलग्नशीर्षेण तत्क्षणात् । देहि रे दहनं घृष्ट बाढं छुपी मितोऽस्म्यहम् ॥ २६ ॥ न दास्यसि यदाऽङ्गीक तदा ते नास्ति जीवितम् । यमसद्मनि पान्यत्वं नजि 364 10 सघविका. ॥ १०२ ॥ Page #378 -------------------------------------------------------------------------- ________________ व्यसि विसंशयम् ॥ २७ ॥ इत्युक्ते सति सोऽवोचत् प्राणाः सत्वरगत्वराः । कस्तत्कृते स्वनियमत्रतखरमनमाचरेत् ॥ २८ ॥ चञ्चलैर्निश्चलस्याप्तिः समलैर्यदि निर्मलः । प्राणैर्धर्मः समयेत किं न प्राप्तं तदाङ्गिभिः ॥ २ ॥ योचते नवश्चित्ते तदाचर रयान्मथि । नाहं निःस्वार्थमत्यर्थमेतत्पापं सृजाम्यहो ॥ ३० ॥ ततः संहृत्य तद्रूपमुपभ्श्लोकयति स्म तम् । विमलात्माऽसि विमल श्लाघ्योऽसि त्वं महीतले ॥ ३१ ॥ त्वं सपुण्यः सकारुण्यस्त्वं च पुष्यास्पदं परम् । जवतः पापनीरुत्वं शक्रोऽपि स्तौति यत्स्वयम् ॥ ३२ ॥ प्रतिपन्नस्व नियमप्रतिपालनतत्पर । श्रहो वृणु वरं तूर्ण यथा संपादयेऽखिलम् ॥ ३३ विमलेन ततोऽजाणि दर्शनं ददता निजम् । किं न दत्तमहो मह्यमसह्यनुजविक्रम ॥ ३४ ॥ श्रई में मयाऽवाप्ते दुर्लने जवकोटिनिः । समस्तमपि जो लब्धमतः परमिह त्वया ॥ ३५ ॥ निवेश्यं स्वमनो धर्मे निर्जरोत्तम धर्मिणि । साहाय्यं सर्वदा कार्य वार्य विनकदम्बकम् ॥ ३६ ॥ तस्मिन्नतिनिरीहेऽसौ विषद्विषनाशकम् । मणिं चेलासेवा सुरः स्वर्धाम जग्मिवान् ॥ ३७ ॥ सहदेवादयः सार्थात्तेनाहूयन्त तेऽञ्जसा । पान्धव्यतिकरः सर्वस्तत्पुरस्तानिवेदितः ॥ ३८ ॥ तैरप्येष स्तुतः प्रीत्या ततो भ्रातृघयं स्वयम् । नुक्त्वाऽईगुरुसन्नामस्मृतिपूर्वमगात् पुरम् || ३ || यावत्पुरं प्रविष्टौ तौ हृष्टौ तुष्टौ स्वमानसे । विसंस्थुलो वणिग्वर्गः स्वापणश्रेणिमात्मनः ॥ ४० ॥ पिदधानस्त्वरा दृष्टस्ताभ्यां जीरुकमानसः । नश्यन्नितस्ततश्चापि कान्तारे मृगयूथवत् ॥ ४१ ॥ पिधीयन्ते प्रतोखीनां धाराणि सुदृढार्गलम् । बंज्रमीति चमूचक्रं सर्वतः समरोन्मुखम् ॥ ४२ ॥ विहस्तं नगरं प्रेक्ष्य पृष्टः कोऽपि नरस्ततः । ताच्यां न किमी कं व्याकुखं सकखं पुरम् ॥ ४३ ॥ कर्णाभ्यर्णमुपागत्य सोऽजयत् पुरुषोत्तमः । पुरुषोत्तमवधाजाऽत्रास्ते गोपाखशेखरः ॥४४॥ 369 Page #379 -------------------------------------------------------------------------- ________________ उपदेश- एक एव हि तस्याङ्गजन्मा सन्माननूरजूत् । थरिमबाह्वयोऽन्वर्यनामा कामाजरूपजाक्॥४५॥ सुखशय्याप्रसुतः सन् ? सप्ततिका. सोऽयेव मलिनाऽहिना । दष्टो मुष्टात्मना रात्री उर्जनेनेव सञ्जनः ॥ ४६॥ तावत्प्रणयिनी तस्य गच्चके करुणस्वरम् ।। ॥१३॥ मिमिले स्वजनः सर्वः प्रणनाश मुजङ्गमः ॥७॥न दृष्टः किल केनापि सर्वत्राप्येष वीक्षितः। तत्रागादवनीपाला परासमवलोक्य तम् ॥ १०॥ हा यह वत्स मे वाक्यमित्येष विलखाप च । मूठया न्यपतद्भूमौ शोकशङ्कासमाकुखः॥४॥ प्रकम्पनेन शीतेन स व्यधायि सचेतनः । तहिषोत्तारणस्यार्थे क्रियन्ते विविधाः क्रियाः॥ ५० ॥न विशेषो मनाच-11 १श्चित्तस्याजनि तनूरुहः । ततोऽमात्यानुवाचेशः सुतस्यानमेव चेत् ॥५१॥ तदाऽवश्यं मया प्राणास्तृणीकार्या इवि-1 *जि । तदवेत्य परीवारः समयोऽपि रुदत्यसौ ॥ ५५॥ विखिन्ना मन्त्रिसामन्ता हा कथं जाव्यदापुरम् । निराधार महीन; विना कृतमतः परम् ॥ ५३ ॥ नृपाइयाऽथ नगरे वादितः पटहः पटुः । राज्याध दीयते तस्मै कुमार योऽत्र जीवयेत् ॥ ५४॥ एवमुद्धोषणापूर्वमहंपूर्विकया जनः । कुतूहली मिलन्नस्ति कुर्वन् कोलाहलं किल ॥ ५५ ॥ एतन्नि-1 शम्य वृत्तान्तं विमलं प्रत्यनाषत । घ्रातः कुरूपकार नोः समयो वर्ततेऽधुना ॥५६॥ मणिना जखमास्पृश्य क्षिप्रमा-1 छोटय त्वकम् । यत्रोत्तिष्ठति दष्टोऽसौ सुप्तवत्प्राप्तचेतनः ॥ २७॥ कः कुर्यााज्यलुब्धः सन् पापाधिकरणं परम् । विमले वादिनीत्येष यो भ्रातरमूचिवान् ॥ ५० ॥ जीवयित्वा कुमारं नो दारिद्यं दूरतः कुरु । कदाचिजीवितो ह्येष ॥१०३॥ धर्माराधकतां नजेत् ॥ एए॥ एवं विधाऽपि ते खाजः संपद्येतास्तसंशयम् । इत्यूचुपि स यावत्तं विमखो वक्ति किश्चन P॥६॥पोतपान्तात्स सहसा साइसी मणिमात्तवान् । पस्पर्श पटहं गत्वा तत्त्वाध्वनो बहिर्गतः॥६१ ॥ संप्राप्तः 366 FOE Private & Personal use only Page #380 -------------------------------------------------------------------------- ________________ RRCRAR तेनोक्तं स मम जात हानीय प्रदातव्यं राज्या मातमेवास्य दर्शने राजकुञ्जरातोतिताधरः ॥ १॥ 4%%COcाव कुमरोपान्तमावृतः पौरपूरुषः। वारिणा मणिमिश्रे बंटितः सन् कुमारकः ॥ ६॥ छत्तस्थौ क्षणमात्रेण फगुः स्यात् किमु देवगी। पप्रच पृथिवीपाखमुझसलोचनाम्बुजः ॥ ६३ ॥ पुमान् समीपगः कोऽसौ किमम्बान्तःपुरं च किम् । सर्वमेकत्र मिखितं पस्तस्मै न्यवेदयत् ॥ ६॥ अनेन जीवितोऽसि त्वं विषषिपूर्णितः । किमस्य प्रोच्यते वत्स पराथव्यसन धनम् ॥६५॥ हष्टात्मनाऽवनीशेन सहदेवोऽथ मानितः। निमन्त्रितश्च राज्यार्धदानेन सदयाशयः॥६६॥ तेनोकं स मम भ्राता ज्येष्ठोऽस्ति विमखाशयः। यत्पन्नावान्मया स्वामिन् जीवितस्तव नन्दनः ॥६७॥ साम्प्रतं सपरीवारः श्रीपथान्तः स वर्तते । इहानीय प्रदातव्यं राज्या मानपूर्वकम् ॥ ६॥ ततस्तत्र चचाखोवीपाख भारुह्य हस्तिनम् । सहसा सहदेवेन कृतप्रत्युपकारधीः ॥ ६ए॥ उत्तीर्णस्तूर्णमेवास्य दर्शने राजकुञ्जरात् । विनयोऽध नयश्चापि सतामेवाङ्गसङ्गतः॥१०॥ सन्मुखायातमाखिजय विमखं विमखं हदि । श्रवादीन्मेदिनीना दन्तद्युद्योतिताधरः ॥१॥ अहो महात्मन् लवता नवताऽतिदयालुना । सुतनिक्षा ममादायि मायानिर्मुक्तमेधसा ॥ ७॥ त्वं कृती सुकृती विश्वे त्वन्मणेमहिमाऽधिकः । यत्सूनोश्चिरजीवित्वं त्वत्प्रसादाघिम्नितम् ॥ ३३ ॥ प्रसद्यायाहि मोहमस्पृहोऽसीह यद्यपि । त्वत्समाना जना विश्वे विरक्षाः सरलाशयाः ॥ ४॥ यथा यथाऽवनीनेता जजहपेति मुहुर्मुहुः। तथा तथा नवशिरा जिहाय विमलो हदि ॥ ३५॥ वर्धिताधिकृतिर्मुवीं सौदर्येणामुना इहा । शत्यवत्साऽतिःसोढा हृदि मुःखायते शम् ७६ ॥ इति ध्यात्वा तमाचख्यौ क्षितिवासव संशृणु । सहदेवकृतं सर्वमिदं तऽचितं कुरु ॥ ७॥ ततो हस्तिनमारोप्य समानिन्ये निजौकसि । सबान्धवः स पेन हर्षोत्कर्षमुपेयुषा ॥ ७० ॥ अहो गृहाण राज्यामित्युक्त जुजा स्वयम् । AMATA 367 For Private & Personal use only Page #381 -------------------------------------------------------------------------- ________________ उपदेश ॥ १८५ ॥ Jain Education Intell विमखः प्रोचिवान् राजन्नखं मे भूपतिश्रिया ॥ ७९ ॥ खरकर्मसमारम्नः श्रारेण वर्जितः । यतः परिग्रहाधिक्यं तेन राज्येन मे सृतम् ॥ ८० ॥ सहदेवं शोलासं प्राज्यराज्यरमाप्तये । ददावभ्यर्थ्य राज्यार्धमस्मै जूवानस्ततः ॥ ८१ ॥ शुद्रं सद्म समर्थ्याथ सरोवत्कमलाकुलम् । स्थापितो विमलः श्रेष्ठिपदेऽनिन्नपि स्फुटम् ॥ ८२ ॥ परिष्वदः समानीतस्तान्यामात्मीयकोऽखिखः । श्ररराध विशुद्धात्मा विमलो धर्ममाईतम् ॥ ८३ ॥ श्रतुराज्यमूलः सहदेवोऽजवनशम् । खरं करजरं चक्रेऽथादएड्यानप्यदम्यत् ॥ ४ ॥ पापोपदेशानददान्निर्दयः सुतरां हृदि । निघ्नन्नरिपुरग्रामान् कर्मादानान्युपार्जयत् ॥ ८५ ॥ व्रतं विराधयामास निर्भयः पापकर्मणः । अन्यदा विमलेनासावनुशिष्टः प्रियादरैः ॥ ८६ ॥ करिकर्णत किद्दमचलपत्र दास्थिरे । राज्यलक्ष्मी नरे प्रातः किमेवं लालसोऽस्यहो ॥ 09 ॥ अनन्तशः श्रियो मुक्ता | देवमानवजन्मसु । तृष्णां निवर्तय दिप्रं मा हारय मुधा जवम् ॥ ८८ ॥ कथं विरतिमासाद्य प्रमादमनुतिष्ठसि । इत्यादि विम्लोकानि शृण्वन् सोऽमर्षतामधात् ॥ ८ ॥ प्रतिपेदे न तदाक्यं श्यामीकृत्यास्यमाश्वसौ । विज्ञाय तदभिप्रायं | विमलो मौनमादधे ॥ ९० ॥ योग्यः समुपदेशानां नैष विद्वेषजाकू पुमान् । मधुरा इकुदएकाः स्युः करजस्य न तुष्टये ॥ १ ॥ ततः संत्यक्तसम्यक्त्ववासनोऽनर्थदएककृत् । सहदेवः स पापात्मा केनचित् पूर्ववैरिणा ॥ ९२ ॥ सुखनिद्राप्रसुप्तः सन् हतः शस्त्रप्रहारतः । कदाचिखमासाद्य प्राप प्रथमदुर्गतिम् ॥ ए३ ॥ ततो गुरुनवाम्नोधिदुःखकल्लोलमालया । व्याहतः सन् धनं कालं स प्रयाताऽक्षयं पदम् ॥ ए४ ॥ जवद्भूरिजवारम्नदम्ननिर्मुक्तमानसः । विमलो विमलस्वान्तसङ्क्रान्ताईत जन्मतः ॥ एए ॥ जीरुर्जवोरुपापेच्यो न्यायवृत्तिमुपाश्रयन् । गृहस्थधर्ममाराध्य संप्राप त्रिदशाखयम् ॥ ९६ ॥ 368 सप्ततिका. ॥ १०४ ॥ Page #382 -------------------------------------------------------------------------- ________________ RAUCRACHAR हेत्रे महाविदेहाख्ये सुकुलोत्पत्तिमाप्य सः। श्रात्तत्रतः शिवं याता सातानन्त्यमनोहरम् ॥ ए॥ पातकनीरुत्वमिति प्रज्ञाय न्यायमार्गनिपुणस्य । विमलस्य जव्यसोकाः सुशङ्कमाना जवत जवतः॥ ए॥ ॥इति विमखदृष्टान्तः॥ अथ संसारास्थिरत्वमाहधणं च धन्नं रयणं सुवन्नं, तारुणरूवार जमित्य अन्नं । विड व सवं चवलं खु एयं, धरेह नवा हियए विवेयं ॥ ५६ ॥ पुत्ता कलत्ताणि य बंधुमित्ता, कुटुंबियो चेव श्हेगचित्ता। आजकए पाववसा समेए, न रकणत्थं पनवंति एए ॥ ५ ॥ व्याख्या-धनं च पुनर्धान्यं रत्नं सुवर्ण, अत्र जातावेकवचनं, तारुण्यरूपादि यदत्रान्यदप्यस्ति, विद्युत्सर्व चपलं खुनिश्चितं मत्वा धरत जो जव्या हृदये विवेकं हेयोपादेयमिति काव्यार्थः ॥ पुत्राः कखत्राणि च बन्धवो भ्रातरो मित्राणि सुहृदः कुटुम्बिनश्चापि इहैकचित्ताः सन्तः श्रायुषः पर्यन्ते पापवशात्समते प्राप्ते न रक्षार्थ प्रनवन्त्येते समथींजवन्तीति काव्यार्थः । 369 धनं च पुनर्धान्यं रत्नं सुवर्ण, अत्र यापादयमिति काव्यार्थः ॥ पुत्रान रक्षार्थ प्रजवन्त्येते सम For Private & Personal use only Page #383 -------------------------------------------------------------------------- ________________ उपदेश ॥१०॥ एतदर्थे श्रीमहानिर्घन्धस्वरूपमुच्यतेजक्त्या नमस्कृत्य समग्रसिधान् , साधूंश्च चारित्रगुणोपविधान् । निवेद्यते धर्मपथानुशिष्टिः, कर्मारिवारोन्नतिविघ्नविष्टिः ॥१॥ गुणाढ्यमुक्तामणिनीरनाथः, श्रीश्रेणिकोऽजून्मगधाधिनाथः । स मएमकुदयाह्वयत्नव्यचैत्यं, निरीक्षितुं प्राप बहिः ससैन्यम् ॥॥प्रनूतवृदब्रजवधिसन्ध्यन्तर्यायिसत्पुष्पफलैरवन्ध्यम् । तत्काननं नन्दनवधिजाति, प्रीतिर्न यदर्शनतोऽपि माति ॥३॥ श्रीश्रेणिकस्तत्र मुनीन्धमेकं, हिष्ट शान्तं सरसीव लेकम् । वृक्षस्य मूले मृमुखं निषिमं, दृष्ट्वाऽथ तं लूमिनुजेति विनम् ॥ रम्याऽस्त्यहो अस्य वपुर्विजूषा, रम्यं वयो रम्यतमा मयूखाः । निःसङ्गता झान्तिरहो विमुक्तिः, सद्रूपमायस्य जवाहिरक्तिः॥५॥ तद्रूपसंप्रेक्षणजातचित्रः, सविस्मयोऽनूत् क्षितिपः स तत्र । प्रदक्षिणीकृत्य यति त्रिवेखं, ननाम पत्पङ्कजमुद्धृतेलम् ॥६॥न दूरवर्ती न नृपस्तथाऽऽसन्नासन्नवतीं धृतधर्मवासः । कृताञ्जलिः सधिनयः पुरःस्थः, पप्रच हर्षेण गुणैरफुःस्थः॥७॥ यद्यौवने प्रव्रजितः किस त्वं, जो लोगकालेऽस्ति तत्तमत्वम् । इत्येवमुक्के स्वमुखेन जम्नासारेण सोऽप्याह सदौर्चिरम्जाः ॥॥ जूमीपते जो अहमस्म्यनाथः, प्रवर्तते नो मम कोऽपि नाथः। यत्केनचिन्मे न कृताऽनुकम्पा, त्यका मरालेन यथाऽत्र पैम्पा ॥ ए॥ एवं ब्रुवाणस्य मुनीश्वरस्य, श्रीश्रेणिकः प्राह पुनः प्रहस्य । सद्रूपवर्णादिमहर्धिनाजा, कथं न नायोऽस्ति तवर्षिराज ॥१०॥ नाथस्तव त्राणमहं नवामि, त्वं मुझ जोगादि मनोऽनुगामि । श्रास्ते तवान्यं परिवारवत्त्वं, पुष्पापमस्तीह पुनर्नरत्वम् ॥११॥ ऊचे मुनिस्त्वं प्रथम १ विचारितम्. २ उद्धृता इला पृथ्वी जगजीवा इति यावत् येन तत्. ३ सदर्चिरेव जलं यस्मिन्सः. ४ सरोविशेषः. 370 SAKA4% ++%A4%AAS ॥१०॥ Jain Education Intel For Private & Personal use only Page #384 -------------------------------------------------------------------------- ________________ त्वनाथः, प्रवर्तसे जो मगधाधिनाथ । कथं स्वयं सन् सुतरामनाथः, संपद्यसे त्वं परकीयनाथः ॥ १२ ॥ श्रुत्वेति साधोः समजूनृपाखः, सविस्मयो वा कुतुकेन बालः । जीमूतवारीव नवः पुखाक्यङ्कितों मुदाप्यश्रुतपूर्ववाक्यम् ॥ १३ ॥ नृपोऽवदन्मे करिणः सदश्वाः, पुराणि चान्तः पुरमस्ति विश्वा । ऐश्वर्यमाज्ञा बहुधा च जोगा, बलोत्कटा नूरितराः पुरोगाः ॥ १४ ॥ ईदृश्यवाप्ते कमला प्रकर्षे, प्रशान्तहृत्कामितवस्तुतर्षे । जवाम्यनाथोऽत्र कथं मृषाऽदस्त्वं जापसे दे श्रमणार्यवाद ॥ १५ ॥ श्रनायशब्दस्य न हि त्वयार्थः, प्रबुध्यते शौर्यजितो रुपार्थ । एवं जगादर्षिरनु क्षितीशं, स्तुत्युत्सुकः शैव श्व प्रतीशम् ॥ १६ ॥ शृणुच्यमानं मनसा त्वमव्याक्षिसेन वच्मीदमहं स्वगव्या । यथा त्वनाथो जवतीति वृत्तं मत्तो यचैतच्च नृप प्रवृत्तम् ॥ ११ ॥ कौशाम्ब्यऽनैन्तावनितोरुवेण्यादितेयपुर्या सदृशी वरेण्या । श्रास्ते पुरी तत्र पिता ममासीदुद्दामसंपत्समुदायासी ॥ १८ ॥ दृग्वेदना मे परमा वयस्यादिमेऽभवत्कर्मजपारवश्यात् । दुःखाय वाऽरण्यगतो वराहः, सर्वेषु चाङ्गेषु बभूव दाहः ॥ १९ ॥ दत्तेऽङ्गरन्ध्रे रिपुणा निखातं, शस्त्रं पथा पीमनकार्यसतिम् । व्यथा तथाऽङ्गेऽजनि भूयसी मे, पञ्चास्यतीर्वा गहनेऽतिजीमे ॥ २० ॥ कटिप्रदेशे सकलोत्तमाङ्गे, पीमाऽजवन्मेऽवि परत्र चाङ्गे । सहस्रनेत्राशनिघाततुझ्या, कुप्री तिपानी यकदम्बकुल्या ॥ २१ ॥ व्याधिप्रतीकारकरा मनुष्या, आकारिता | मान्त्रिकवैद्यमुख्याः । कुखक्रमायातमिहाद्वितीयं, शास्त्रं वदन्तो वदने स्वकीयम् ॥ २२ ॥ तैमें कथञ्चिन्न तदा यहत्सा१ इवार्थे वा शब्दः २ पुलाकी वृक्षविशेषः ३ प्रशांतः हृत्कामितवस्तुतर्षः तृष्णा यस्मात् सः तस्मिन्. ४ शौर्येण जिता बहवो राजानो येन तत्संबुद्धौ ५ पृथ्वीवनितोरुवेणी. ६ असावं दुःखम् . 371 Page #385 -------------------------------------------------------------------------- ________________ उपदेश॥१६॥ वनिः कृता काऽपि मनाक् चिकित्सा । ते मोचयन्ति स्म न मामसातादनाथतैषा मम खूप जाता ॥ ३३ ॥ समाधिहेतो- सप्ततिका. मम सर्वसारं, वैद्येषु दत्ते स्म पिताऽनिवारम् । ते मोचयन्ति स्म न मामसातादनायतैषा मम जूप जाता ॥ ५४॥ माता| ममासीत्सुतशोकसंतापिता सती वर्षितचित्तचिन्ता । सा मोचयामास न मामसातादनायतैषा मम जूप जाता॥२५॥पतिव्रता नूप मदीययोषा, शोकेन विडायमुखीव दोषा। पीमिन्धस्तमने चकोरस्त्रीवाश्रुतिः सिक्तवती ममोरः ॥१६॥ विलेपनस्तानशुजान्नपानपोद्दाममाझ्यादिकवस्तु सा न । ज्ञातं मयाऽझातमथाऽत्र जुड़े, बाखा स्वकार्ये न मनाक् माप्रयुते ॥ २७ ॥ ज्येष्ठाः कनिष्ठाः सहजाः सगीनाः, स्निग्धाः स्वसारो मछुपान्तलीनाः। ते मोचयन्ति स्म न मामसाताब्रीदनायतैषा मम जूप जाता ॥२०॥ तदाऽहमूचेऽत्र जवे महीष्ठं, पुनः पुनः सोदुमखं न कष्टम् । दीक्षा ग्रहीष्यामि। तदाऽखिलायाः, सकृषिमुक्तो यदि वेदनायाः॥२॥ नीचोक्तवाक्यप्रसरं सहिष्ये, दान्तेन्धियः शान्तिगुणं वहिष्ये । अहं निरारम्नतया चरिष्ये, नूस्पृगजनुः प्राप्तफलं करिष्ये ॥३० चित्तेऽवधायैवमहं प्रसुप्तस्तत्रैव यावन्निशि कष्टलुप्तः। पीमा मदङ्गस्य तदैव जम्नासारानशठीतहतेव रम्ना ॥ ३१ ॥ प्रातः समापृष्ठय ततः स्वगोत्रान् , संखग्नमत्प्रव्रजनोक्ति#तोत्रान् । जातोऽस्म्यहं जाववशान्मुमुक्षुः, श्रेयोऽङ्गनासङ्गसुखं बुनुछुः ॥ ३५॥ ततः परं स्वस्य पुनः परस्य, क्षणाद |जूवं जगदाश्रितस्य । नाथस्त्वहं भूतकदम्बकस्य, सस्य च स्थावरजङ्गमस्य ॥ ३३ ॥ श्रात्मैव मे वैतरणी इदिन्यात्मा ॥१०६। ५ शामतिर्मुखमिवार्त्तिवन्याः। वात्मा ममास्त्युत्तमकामधेनुः, स नन्दनं च प्रमदागमे तु ॥३४॥श्रात्मैव मेऽसौ सुखमुःखकर्ता, ममास्ति चात्मा सुखदुःखहर्ता । श्रात्मैव मेऽसौ प्रविनात्यमित्रः, प्रोदाममात्मैव च मित्रमत्र ॥ ३५ ॥ श्रना 372 इतेव रम्नाय ॥३. सर सहिष्य इमा X* www.iainelibrary.org Jain Education Internas Page #386 -------------------------------------------------------------------------- ________________ उप० ३२ Jain Education Intera थताऽन्याऽपि च वर्त्तते या, साऽपि स्वचित्ते त्वयका निधेया । निर्मन्यधर्मे समवाप्य केऽपि, लथीजवन्ति व्रतसङ्ग| मेsपि ॥ ३६ ॥ प्रव्रज्य यो नैव महाव्रतानि, स्पृशत्यमेधाः सुखदायकानि । गृझेो रसे चानिगृहीतजी व शिवन्द्यान्न रागं स गिरिं करीव ॥ ३७ ॥ नाऽऽयुक्तता जक्कगवेषणायां, स्याद्यस्य नेर्यासमितौ शुजायाम् । श्रादाननिक्षेपविधिव्रजादौ, मोहं स नामोति जवे ह्यनादौ ॥ ३८ ॥ आस्वाद्य शीतारसरूक्षखाद्यं, क्लेशं चिरं प्राप्य च खोचनाद्यम् । चष्टो व्रताद्यैस्तपसा च कामी, मुनिः स न स्याद्भवपारगामी ॥ ३७ ॥ कूटेव कार्षापणराजिरारात्त्याज्या च मुष्टिः शुषिरा ह्यसारा । यथार्यवैडूर्यसमप्रकाशस्त्याज्यो जवेत् काचमईिताशः ॥ ४० ॥ धर्मध्वजं पाणितलेऽपि धृत्वा, पार्श्वस्थवेषं जनुषीह कृत्वा । श्रसं यतः स्वस्य च संयतत्वं वदन्नुपैत्युत्कटनारकत्वम् ॥ ४१ ॥ नरं यथा हन्ति विषं निपीतं, शस्त्रं यथा नेति च गृहीतम् । धर्मस्त्वसौ सन् विषयोपपन्नः, क्षणोति वेताल श्वाप्रसन्नः ॥ ४२ ॥ यो लक्षणं स्वप्रमथो निमित्तं कुतूहखं मन्त्रम - घप्रवृत्तम् । प्रकाशयन् जीवितमातनोति, प्रान्ते न किञ्चिचरणं चिनोति ॥ ४३ ॥ विराधनावानधिकं कुशीलः, स अव्यसाधुः स तमोऽनिलः । तत्त्वजुद्दुर्गतिदुःखजारं, जातीव तक्षा निशितं कुठारम् ॥ ४४ ॥ श्रदेशिकं क्रीतमनेषणीयं, यो न त्यजेत् किञ्चिदसेवनीयम् । स सर्वजक्षीव हिरण्यरेता, इतश्च्युतो दुर्गतिमेत्यनेता ॥ ४५ ॥ तत्कण्ठहृत्तस्य करोति नारिः, स्वष्टताऽरातिर्यदार्त्तिकारी । स्वयं यतो ज्ञास्यति मुक्तकृत्यो, गतो हरेर्वा मुखमेष मृत्योः ॥ ४६ ॥ स्यात्तस्य चारित्ररुचिर्निरर्था, प्रान्ते न धीर्यस्य वृषे समर्था । नायं परोऽप्यस्ति च तस्य लोकः, किंतूनयन्रष्टतयास्ति शोकः ॥ ४७ ॥ १ अतत्त्वज्ञः. २ कंठहृद् अरिः तस्म तद् न करोति यत् खदुष्टतारूपरिपुः अर्तिम् करोति. ३ बर्गे. 373 4 Page #387 -------------------------------------------------------------------------- ________________ ॥१८७ ॥ एवं याचन्दमहाकुशीसा, विराध्य जैन मतमाप्तहीखाः । जोगादिगृशाः परितापजुष्टाः स्युडु:खिनोऽनीशतयेव मुष्टाःामप्ततिका. ४॥ शिक्षा मयोक्तां तु निशम्य हीमां, जो बुधिमन् ज्ञानगुणेरसीमाम् । कुशीलमार्ग सममेव हिवा. नव्यमार्ग चर कम जित्त्वा ॥ ४ए । ज्ञानोपयुक्तः सुचरित्रराजी, गुणाश्रितो जात्य श्वात्र वाजी। निराश्रवः पुण्यपधादरण, व्रज-: न्मुनिमोक्षपथं क्रमेण ॥ ५० ॥ दान्तः कुकर्मारिहरो मनस्वी, दृढव्रतोऽदनयशास्तपस्वी । निग्रन्थयोग्यायनमेतदाख्य-13 व्यासन राई मनिरुचिताख्यः॥५१॥राजा ततो धर्मकृतावबुधः, कृताञ्जलिः प्राह कलानिरिकः । सत्यं त्वनाथत्वमिदाहोपदिष्ट, त्वया यथाजूतमिदं वरिष्ठम् ॥ ५५ ॥ तवास्ति मानुष्यमिदं सुखब्ध, सद्रूपवर्णादि च ते सुदृन्धम् । सवान्ध वस्त्वं त्वमृषे सनाथः, स्थितोऽसि जैनेऽध्वनि यत्सदाथः ॥ ५३ ॥ नाथत्वमुक्ते त्वमहो महर्षे, नाथोऽसि जूतप्रकटेऽत्र वर्षे । प्राप्यानशिष्टि क्षमयाम्यवन्तं, जीवान समायोज्य करौ जवन्तम् ॥ ५४॥ पृष्ट्रेति ते यो मयकाऽत्र विघ्नः, कृतः। शुलध्यानविधौ गुणनः । निमन्त्रितो जोगसुखाय चापि, क्षन्तव्यमेतत्सकसं त्वयाऽपि ॥ ५५ ॥ स्तुत्वेति जतत्या स नरे सिंहस्तं साधुसिंहं दखयन् स्वमंहः । श्रीश्रेणिकः सवजनश्च सान्तःपुरोऽनवधर्मरतः प्रशान्तः ॥५६॥ प्रोद्भूतरोमा१ श्तयाऽनिनन्ध, प्रदक्षिणीकृत्य मुदाऽजिवन्ध । स्वां राजधानी नृपतिः प्रयातः, पुण्यप्रनावोजतसुप्रजातः ॥ ५॥ ॥१०॥ त्रिगुप्तिगुप्तः स मुनिस्त्रिदएमपमुक्त उन्मूखितपापखएमः। चरन् वयोवद्भुवि विप्रमुक्तः, प्रान्तेऽजवत्सातिनाग्विरक्तः॥२०॥ ॥इति महानिर्घन्धसम्बन्धः॥ विस्तरेण.२ अबः इत्यव्ययं अथायें. ३ पक्षिवत्- 3714 Jain Education intomational Page #388 -------------------------------------------------------------------------- ________________ निकृष्टकर्मणामुपरि उपदेशमाह - जेसिं मणे पावमई निविद्या, निव्वा वित्ती पुण सं कि लिहो । याऽवि ते हुंति न दिहतुठा, सवत्थ पार्वति डुदाइ डुद्वा ॥ ए८ ॥ व्याख्या - येषां जीवानां मनसि पापमतिर्निविष्टा प्रविष्टाऽस्ति निर्वाहस्य वृत्तिः निर्वाद्रवृत्तिः वर्त्तनं वृत्तिः उपजीविका संविष्टाऽस्ति शकर्म निर्नाटकचारवदनाद्यैर्जायमानाऽस्ति, कदाचित्ते सत्त्वाः न दर्षतोषजाजः स्युः, किं तु सर्वत्रापि प्राप्नुवन्ति दुःखान्येव पुष्टाः । इति काव्यार्थः ॥ चैतपरि दृष्टान्तः सूच्यते सूर गिरिसमधी रह जखदिगजी रह सिरिवीरहपय श्रणुसरिय । वेरग्गदकारण पुरियनिवारण जणिसु मियापुत्तह चरिय | ॥ १ ॥ मिगनामात् इह जरहि गाम जिहिं सोहइ घणवणमनिराम । तिहिं विजयनाम जूवर पसिद्ध हयगयरहगयघमसमिद्ध ॥ २ ॥ तसु घरणि रमणि 85 मिगादेवि रइरंजहरा वियरूपिदेवि । खकामकायसुसीलदेह जिपि सो इइ सोइ रायगे ॥ ३ ॥ तिहिं अन्नदिवसि सिरिवीरसामि जसु सुकयवलि पह्नवइ नामि । श्रह समवसरिय सुरनमियपाय सोवन्नवन्न करसत्तकाय ॥ ४ ॥ श्रागमण मुवि श्रह. विजयराय पत्तल पहुबंदण पण्यपाय । उवविध तु सामिजन्ति वरकाण सुएइ सो एक चित्ति ॥ ५ ॥ जच्चंध कोई इत्थंतरम्मि संपत्त समवसरणम्मि रम्मि । मनुयाख जेम मलिय अष्ठ जणहार पासि जसु त अदष्ठ ॥ ६ ॥ जइ जुन्न सकियची वरह खंक वेयण विसदंत श्रपयंक । जाऐ 3 Page #389 -------------------------------------------------------------------------- ________________ उपदेश-14करि पावह तणन दंग पावित इह खोयहिं सो अखंग ॥ ७॥ करचरखनह अंगुखि समिय जास कदमि जिम गडियममालिका बुडुनास । अश्घरहरसद्द महारउद्द रूविहिं बीहावई खोयखुद्द ॥ ॥ नरमुकर बुकर कहतासु करि ककर खंग-1 ॥१० ॥ हवि जासु । श्रह दिन दिहिहिं सयललोइ सिरिवीरपासि श्रावंत सोई॥ ए॥ घत्स-एरिस तं विलिय गोयमि पुलिया वीरनाहमह आश्सहु । इणि केरिस किचन पावविरुघल जेणि सहइ एरिसन उह ॥१०॥ नासबह सामिय अस्कश्महुसरवाणि तं किं पि कर जिय रुद्दकाणि । घणघोरकम्म करुणाविमुक्क निस्संकपणइ बहुपावदुक्क ॥ ११॥ जिणि एरिस ? पुरकह पंजरम्मि निवझत सयावि अ जकारम्मि । तो पुल गोयम पुणवि वीर मह कहन नाह गंजीरधीर ॥१॥ एयाभारिस अंधनराज कोवि अवरोऽवि अस्थि सुरिकर्ड जणोऽवि । जं पिरिक विरचई कामिणोऽवि संसारविसयसुरस्कार तेऽवि ॥ १३ ॥ पहु वागरेश श्त्येव गामि नरनाहु अस्थि जो विजयनामि । तसु रमणि मिगानंदण अईव मुस्कियजण चूमामणि सदीव ॥ १४ ॥ नहु नयणवयणकरचरण तासु नहु दीस नासा कन्न जासु । नडु सीसनमुह अह रुन्नि अश्स कुरूवबीनबवन्नि ॥ १५॥ पगईए बहिर अंधस्सरूव कियकम्मि नपुंसग पुरकरूव । श्रागारमित्त पंचिंदियाण तसु अस्थि देहु इरिककगण ॥ १६॥ अमनामि तस्स गनंतरेऽवि अप्रिंतरवाहिणि तह अमेवि । बाहिरपवहाट तहेव श्रह अमनामि पूइए वहति सुहु॥ १७॥ सोणिय वहंति मनाडिया तह कन्नघमणिनासंतरा । उनिय सुन्निय पाला॥१00 नामीउ वहति सोणिय तह पूल अश्रंत ॥१०॥ अग्गिट तसु वायु सयावि अंगि गलेऽविदु पावजरप्पसंगिक पकुण सो खोमाहारमेव अश्रजिगंध मुघर तहेव ॥ १५॥ एरिस असुरुजर अणुहवे नारय जिम काख श्रश्क 376 ACCHAMPA Jain Education inte For Private & Personal use only IM w .jainelibrary.org Page #390 -------------------------------------------------------------------------- ________________ मे । पहुवयण सुणेवि श्य गोयमेण पणमिय विन्नत्तल कोलगेण ॥२०॥ पत्त-अणुमइ तुम्ह पामिय पिकडं सामिय मियापुत्त नियलोयणिहिं । श्राश्च्न वीरिहिं चरमसरीरिहिं चश्तिय सो हरिसियमणिहिं ॥ १॥ जास-मियगामह मनिहिं वच्चंतन सिरिगोयम निवजवणिहिं पत्त । मुत्तिमंत किरि एइ सुरहुम अह चिंतामणि अतुखपरक्कम ॥२२॥ देवि मियावइ पिलिय नयणिहिं श्रागडह जंप पुण वयणिहिं । श्रासण मिहिहवि तस्कणि उध्यि अमियमेहवुमिहिं किरि पुच्यि॥ १३॥ सामिय श्रम्ह अणुग्गह किपट नियपयकमलपरिहिं जं विष । श्रम्ह मषोरह सयलु वि सिघन अऊ अमियरसधुटिहिं पिछत ॥ २४ ॥ का किंपि मह आइस दिन असणपाण रुच्च तं खिजाउ । गोयमसामी तो पत्नणे मियादेवि ते कन्नि सुणेई॥ २५॥ वा श्रम्ह तुम्ह सुयपिरकणि तरकणि तं निसुणे वि वियरकणि खयपुत्तचउरो सिंगारिय आणवि गोयम अग्गइ धारिय ॥२६॥ सुहगुरुचरणिहिं रंगि नमावइ धम्मलान अप्पिय? वुद्धाव। एणि कति नहु श्रम्हि इहागय पढम जाय जो अस्थि तुहंगय ॥ २७॥ जासु रूव सिलपुत्तह तुम्नल सबह शामिनिहिं बइ जु पहिवन । धम्मसीलि तहसणकारन मिगा जण तो पहु अवधारउ ॥ २० ॥ जयवं तं नदु कोऽवि | सावियाण सामि कहं पुण तं वरकाप तो गोयमगणहरु तं नासइ उजालदंतकति उदास ॥ ॥ तियणगुरुसिरि वीरि पयासिय तस्सरूवि महमण उमासिय । जइ एवं ता सामि विखंबह खण क इत्य वि धरिय अणुग्गह ॥ ३०॥ श्य मियदेविवयण श्राइन्निय गोयम गुरु संठिय बहुमनिय । जोयणसमय तस्स जा पत्तन तो तत्राणणि वेस निवत्त | ॥३१॥ सगमीय श्राहारिहिं तो पूरिय जोयण विहि सधुवि किरि चूरिय । संकखबंधवि सा श्रागरिसिय गिहवार 377 Twiainelibrary.org Page #391 -------------------------------------------------------------------------- ________________ चपदेश 1| 20 || जा श्राविय हरसि ॥ ३२ ॥ नियमुहबंधवि सत्तत्रमंचलि तो मियदेवि जण करि अंजलि | तुम्ह वि मुहपत्तीय मुह सप्ततिका. ढंक श्रागतचितिमासंकहु ॥ ३३ ॥ तो जीमहर बारुग्यामइ तरकणि पुरहिगंध मुह सामइ । सप्पममय गोममय सरित जो पसरत होइ नदृ पि ॥ ३४ ॥ अन्नगंध उझरस लहेविण सलवलेइ अवसर जाणे विए । दीसइ अंगआहारिहिं पीएड नयण वयणनासा परिहीएन || ३५ ॥ परिकत्तपत्तमम्मि सोय तडुवरिहि तु परिकविय तोय । सो लुलर चलइ श्राहारसन्न लुइड रसगिक प्रकयपुन्न || ३६ || घत्तसो तत्थ खुलंतन कम्मिरसंतन लोमाहार करेइ लड्डु । पुएरवि नीहारिय रोगिहि जारिय पूतणि देहान बहु ॥ ३७ ॥ जास- एरिस पेरकेविण तस्सरूव गोयम गएनायग विस्सरूव । वेरग्ग अभंगुर धरइ चित्ति चिंतय अचिंतिय कम्मसत्ति ॥ ३८ ॥ मियदेवि श्रणुन्ना लदिवि देव सिरिगोयम चलीय अह तदेव । संपत्तल पहुपयजुय नमेइ करकमल जोकि इय विन्नवेश ॥ ३५ ॥ तुम्हाण श्राण पहु सिरि धरित्तु हवं विजयरायजवणम्मि पत्त । जह कहिय तुम्हि तद् चेव दिन मंई लोहरूव नंदण श्रणि ॥ ४० ॥ आइसह नाइ मह तच्चरित्त एयारिस सो दुध किंनिमित्त । कम्माणि तेा कह दिया इतिरकाणि य जिणि सजियाई ॥ ४१ ॥ इय पुयि सत्थमणेण तेण पहु बकरे महुरस्सरेण । इत्थेव श्रत्थि पुर सयşवार तिहि राय श्रासि धाबड़ उदार ॥ ४२ ॥ तस्सेद् विजयवचणऽनिहाण वरखेकय धन्नधणोदवाण । जसु केरुइ पंचसयाई गाम नाणा विहघएवमनिराम ॥ ४३ ॥ इक्काईतिहिं रघउ श्रसि जसु घुम्मइ चित्तिहिं वसइ वासि । जो पारुइ सयलोयपासि बहुकूम करेवि निग्धणमहासि ॥ ४४ ॥ चिंता हिगार गामाण तस्स अप्पिय निवे निग्धणमणस्स । गामीण लोय दुस्सह 378 ॥ १०९ ॥ w.jainelibrary.org Page #392 -------------------------------------------------------------------------- ________________ करेण सो पीमा अश्कूरतणेण ॥४५॥ नहु तिरकपुरक खोयह गणेश विन्नत्ती कन्निहिं नदु सुणे। निसुषंतु वि श्रसु४ एंतो व होइ अश्यररोस समुबहे ॥४६॥श्रारंज दंचमहापवंच गिएह नियह स्थिहिं उन्न खंच । लोयह संताव वार वार नहु ऽस्थिय सत्यह कुणा सार ॥४७॥ तक तह तामझ निहुरेहिं दढलेछुमुहिकसमुग्गरेहिं । किविगुत्तिहिं *बंध संकलेहिं उच्चंध रंधर अग्गलेहिं ॥४०॥ न कयावि दयापरया श्मस्स खोयाणमुवरि कयनिग्गहस्स । श्रश्खु-I यशनिबंधसस्स नहु धम्म वसइ खलु चित्ति तस्स ॥ ए॥ नहु लजाइ सजश् पावकम्म अजर अकला पयमेश् मम्म । इच्चाई माई गम काख एयारिस चिर कुविनब काल ॥ ५० ॥ उप्पन्न अकयपुन्नस्स तस्स जवि तम्मि रोग सोखस अवस्स । जरखाससास तह कुचिसूल अश्स्स ह पुस्कर कन्नमूल ॥ ५१ ॥ तह अरिस नगंदर दिपुिठि सूलुप्तव तणुता परिसमियकुछ। तणुदाह जलोदर सोसपोस इच्चाइ सुस्सह कम्मदोस ॥ ५५॥ अणुहवा हवा अश्हीपदीण श्रामयवसि नमीयन पुरकरीण । तो रसिय अगयंकारयाण तप्परियरि बहुगुणकारयाण ॥ ५३॥ तेहि वि परिचत्तल सो श्रधन्न जिम हंसिहि निरनीरसुन्न । तो अट्टरुद्द काणिहिं मरितु पढमम्मि नरइ इक्काइ पत्त ॥ ५४॥ तिहिं सहिय उस्क उमरिय सो य मियविजयरायचंगय सोय । संपत्त नपुंसयदेहगेह मुस्काण अमंगल पढमरेह ॥ ५५॥ सिरिवी-1 रनाहि जह गोयमस्स मियपुत्तचरिय पन्जणिय असस्स । तह जंबू श्रग्गर सुहमसामि अरकाय विवागसुयंगठामि ॥५६॥ वह मइ निइंसिय खेसमित्त जं इत्य जाय मह पय असुत्त । मिलमुक्कम तं सबे खमंतु सितमगि मुणि अनिरमंतु 379 CARDAMAK4 For Private & Personal use only Page #393 -------------------------------------------------------------------------- ________________ सप्ततिका. उपदेश: ॥१०॥ ॥ ७॥ पत्तश्य मियसुय संधीय गुणवणुरुधिय गाहाबंधिहिं मई कहिय । नियमहि परिजावई ते सुह पावईमणवेयगिहि गहगहिय ॥ ॥ . ॥इति मृगापुत्रसन्धिः ॥ श्रथ जिनगुणोत्कीर्तनेन बोधिस्तपरीत्येनाबोधिः, एतदर्थोशावक काव्यमाहवन्नं वयंता जिणचेश्याणं, संघस्स धम्मायरियाश्याएं। कुणंति जवा सुलहं सुबोहिं, अवन्नवारण पुणो श्रबोहिं ॥ ५ ॥ | व्याख्या-वर्ण वर्णवादं कीर्तिरूपं वदन्तः प्रजटपन्तो नव्या मानवाः कुर्वन्ति सुखना सुबोधि सम्यग्दर्शनरूपां प्रेत्य धर्मप्राप्तिर्वाधिः, परं केषां वर्णवादमित्याशङ्कापनोदायाह-जिनानां चैत्यानि चेतःप्रसादजनकानि प्रतिमारूपाणि संघस्य | चातुर्वर्णस्य श्रमणश्रमणीश्राधश्राशीलक्षणस्य तथा धर्माचार्यादीनां प्रशंसापराः सुखनबोधयः स्युः, तथैतेषामवर्णवादपरा: सत्त्वाः परत्र पुर्खनबोधितामर्जयन्तीति काव्यार्थः ॥ उक्तं च श्रीस्थानाङ्गे-"पंचहिं गणेहिं जीवा सुखजबोहियत्ताए। कम्मं पकरंति, तं जहा-बरहताणं वसं वयमाणे, अरहंतपन्नत्तस्स धम्मस्स वशं वयमाणे, श्रायरियनवज्कायाएं वर्म: वयमाणे, चाउबलस्स संघस्स वसं वयमाणे, विविक्तवबंजचेराणं देवाणं वन्नं वयमाणे" इति । तथा-"पंचहि ठाणेहिं जीवा उसनबोहियत्ताए कम्मं पकरंति, तं जहा-अरहंताएं अवन्नं वयमाणे, श्ररहंतपन्नत्तस्स धम्मस्स श्रवन्नं वयमाणे, थायरियतवनायाणं अवलं वयमाणे, विविक्कतवबंजचेराणं देवाएं अवनं वयमाणे ति" ॥ 380 ॥१०॥ Jain Educalon inte D ainelibrary.org Page #394 -------------------------------------------------------------------------- ________________ Jain Education Intern श्री श्रदादिगुणवर्णवादोपरि श्री सुबुद्धिसचिवोदाहरणमाख्यायते— काश्यामश्या मितद्वेषिराजवंश्यास्यपङ्कजः । श्रासीद्दासीकृतारातिर्विजयी जयनूपतिः ॥ १ ॥ तस्य द्वेधाऽपि सद्बुद्धि मन्त्री गन्त्रीव जारवाट् । राज्य जारस्य सर्वस्य यो विश्वस्यास्ति वत्सलः ॥ २ ॥ सर्वज्ञाज्ञाविधिज्ञात्मा योऽभूत्सद्गुरुनक्तिजाक् । श्रीमनिमताम्नोजे लीना यन्मतिषट्पदी ॥ ३ ॥ गुणवर्णनमेवार्हगुरूणां गुणधारिणाम् । यः कुर्वन्न तिनैर्महयं सम्यक्त्वे कुरुते निजे ॥ ४ ॥ तस्यैवोवजो देवपूजाव्यापारसादरः । शिवनामगताशर्मा सोमशर्मा पुरोहितः ॥ ५ ॥ रविचन्द्रप्रकाशेऽपि यदीयस्वान्तवेश्मनि । मिथ्यात्वध्वान्तसन्दोहः प्रससार सुस्तरः ॥ ६ ॥ अथान्यदा समासीने राशि मन्त्रिसमन्विते । पुरोहितोऽवदद्भूपं किञ्चिज्ज्ञातं त्वया प्रभो ॥ 9 ॥ जूनुजाऽवादि किं तन्नोस्ततः सोऽप्यचिवानि दम् । स्वामिन्नहो वणिग्देवा नीरं शीर्षे पुराऽवहन् ॥ ८ ॥ ततः कौतुकिना राज्ञा पृष्टमेतत् कथं जवेत् । शीर्षेऽमीषां यतोऽद्यापि दृश्यते होमिनी स्फुटम् ॥ ए ॥ श्रुत्वेत्यमात्यवक्राजमपश्यन्मेदिनी शिता । यूयमेतद्विजानीथ वावदीति किमेष जोः ॥ १० ॥ शतः प्रतिशवाचारान्निर्लोठ्यः खलु निष्ठुरः । दवः प्रतिदवेनैव प्रतिषेध्यः स्फुरप्रिया ॥ ११ ॥ हास्यमस्थानिकं ह्येतन्न सोढुं शक्यमात्मनि । विमृश्यैतदथाचष्ट मन्त्री श्रृणुत तात्त्विकम् ॥ १२ ॥ पुरोधाः सत्यगीः किंतु मूसवार्ता न वेत्यसौ । त्वमेवाख्याहि तत्तत्त्वमित्युक्ते नूनुजाऽवदत् ॥ १३ ॥ प्रनो पुरा यदा दैत्याः समुत्पन्ना जनार्दनाः । तदा तदातङ्कवशात्रेसुः सर्वे सुरास्त्वरा ॥ १४ ॥ त्रयस्त्रिंशत्को टिमिता दैत्यनीत्या प्रकम्पिताः । स्वचतुर्दश रत्नानि १ आसमंतात् श्यामीकृतानि द्वेषिराजवंश्यानाम् आस्यपंकजानि येन सः. 381 ww.jainelibrary.org Page #395 -------------------------------------------------------------------------- ________________ उपदेश॥ १०१ ॥ वार्थेरन्तरगोपयन् ॥ १५ ॥ लक्ष्मी कौस्तुभदेवचन्द्रमुख्यानि जीतितः । ततो दैत्यये जाते कार्तिकेयनुजौजसा ॥ १६॥ - लेखेर शेपैरारब्धे म थनेऽगाधवारिधेः । मेरुर्मन्थानकीभूतः शेषनागश्च नेत्रकम् ॥ १७ ॥ जज्ञे रवाधिकस्थाने सचलात्मा हिमाचलः । सर्वे विलोकितुं लग्ना हर्षमन्ना दिवौकसः ॥ १० ॥ महारम्प्रमथो ज्ञात्वा सुरेन्द्रः प्रोचिवान् सुरान् । श्रनि· 4 ष्टारिष्टसन्दोहः कश्चित्पत्स्यतेऽत्र जोः ॥ १९ ॥ उत्पातजातनिर्घातसमर्थमवनीतटे । श्रीनेमीशमिहानी योपवेशयत जोः ★ सुराः ॥ २० ॥ देवान्यथनया स्वामी कारुण्येन समाययौ । दाक्षिण्यनिधयः प्रायः पदार्थेषु महाधियः ॥ २१ ॥ नैकाकी शांजते स्वामी महादेवस्तदन्तिके । स्थापयामास मघवा जझिरे निर्जयाः सुराः ॥ २२ ॥ रत्नानि जगृदुर्देवाः स्वानि | स्वानि यथाक्रमम् । चित्ते मुमुदिरे बाढं गोपितार्थस्य वाजतः ॥ २३ ॥ न किञ्चिदागतं शंजोगे श्रीने मिसेविनः । पुनविलोकयामासुर्वारिधिं विबुधत्रजाः ॥ २४ ॥ तदास्यामो महेशार्थमथ यन्निर्गमिष्यति । इति संतोष्य तं वाचा मेथुः ★ पाथोधिमञ्जसा ॥ २५ ॥ तावत् पातालकुम्नेन्यः कालकूटः समुत्थितः । स्फुटत्येवातिरितं चर्वितं बहुपाएकुरम् ॥ २६ ॥ विषोग्रलहरी निस्तं संजप्तचेतनाः । सहसैव सुपर्वाणः प्रपेतुर्व्याकुला भुवि ॥ २७ ॥ समुत्पेदेऽप्सरः सार्थे हाहाकार: ★ सुनिर्भरम् । मूलक्षितिरियं जज्ञे लानेऽस्माकमसंशयम् ॥ २० ॥ जगदङ्गिकृपापात्रं तावत् प्रजुरधावत । पीयूषानयनस्यार्थ | कुम्नमादाय मस्तके ॥ २९ ॥ तावनुस्तुरजाषिष्ट मयि सत्यपि सेवके । स्वयं किं गम्यते देहि घटं येन तदानये ॥ ३० ॥ अत्युत्तालतयाऽचालीदीशः कुशिरास्ततः । समानिन्ये सुधां स्वामी तत्पानाद्दिविषणम् ॥ ३१ ॥ जीवयामा सिवान् वेगात् सुस्थं जज्ञे जगत्रयम् । इंमोहिनी स्थिता शीर्षे ततः परमिहाईतः ॥ ३२ ॥ गन्ती गर्गरी शम्नोरुपर्यद्यापि वी - 382 सप्ततिका. ॥ १५१ ॥ LIww.jainelibrary.org Page #396 -------------------------------------------------------------------------- ________________ % % % % क्ष्यते । श्रास्ते सुरसरित्पूर्व तृष्णा तदपि नूयसी ॥ ३३ ॥ इत्युक्के मन्त्रिणा नूपः प्रहस्योचे पुरोधसम् । कीरगुत्तरमेतेन उददे निर्मखमेधसा ॥ ३४॥ विखदास्यस्ततः सोऽस्थादस्थानकृतनर्मणा । कर्मणाऽवर्णवादस्य खिप्तः पापैकतानधीः ॥३५॥ वर्णवादेन साधूनामईतां चापि धीसखः । सौख्यस्यैकनिधिोऽमुत्र चापि परत्र सः ॥ ३६॥ - अब वर्षवादोपरि दृष्टान्तःपामलिपुत्तम्मि पुरे निवस कोसियग वापिट श्रासि । आजम्म दरिदोसो दोसो वहय मिस्स ॥१॥ तत्येव वास-IN वरको नो सुस्सावट वसई दरको । बाखवयंसो सो कोसियस्स साहूसु जत्तिर ॥२॥ कोसियगो पुण धिजश्नत्तन तत्थ सोमको नाम । अस्थि दिलं जाश्मउम्मत्तमणो समणरोसिलो ॥३॥तप्पामिवेसिन कोसिन य ते दोविएगगोहिल्ला । कारिखीए बली किं पुण निंबहुमे चमिया ॥४॥ अह अन्नया नयाउ जो मुझो कहिंपि उवविद्यो । कोसियपुर विप्पो साहूणमवणमुखवा ॥५॥ निसुण नहु पमिसेहइ तुसिणी चिईय कोसियगो । अंधारयम्मि गुलियापमस्स। नणु मुगुणिया सोहा ॥६॥ इत्यंतरम्मि तत्व श्रागड वासवो सुवासिलो । श्राजासि य सो सोममेण सुहिजे तुम जद्द ॥ ७॥ तो वासवेण जणियं अवह किं जो कुर्णतया तुम्हे । किं हरिसिया व दीसह अतक्किएणऽजा लानेण ॥७॥ तो तणुत्तुं नो किं पि तारिसं वासवेण संखतं । न तहानूयं नूयाण साहुनिंदाइ श्रवरं नो॥ ए॥परितोसहेतुजूयं तुम्हारिसाण एत्थ जए । तो कोसि पयंप अहो मए किमिह श्रवरई ॥१०॥ उक्षव वासवो अह निवारिलं तरसि जश न वामवयं । तो उच्चिा अन्नत्य जासि न कहं तुम मित्त ॥११॥एयाउ विप्पा सुसाहुनिंदा श्रणप्पदप्पा । तुममसि || 383 % % *% Jain Educa t ion Page #397 -------------------------------------------------------------------------- ________________ * उपदेश- ॥१एशा 16- * %A पावियरो जो सुषसि सयं सकन्नेहिं ॥१॥रे जडु मोडु तुममेत्य केरिसो दसिसु साहुवग्गं जो । जाउंसि सहसजीहोर सप्ततिका. व संपयं धि उवविछो ॥ १३ ॥ ते सोयवक्रिया जो अवनवा त समुन्नखिलं । तो अस्कर सिध्विरो तं सोयं केरिस कहसु ॥ १४॥ धिजाणा पलवियं पुराणवकं सुणेसु श्रवियकं । वयणतजाणेणं किं तकसि गखितुरंगु व ॥ १५॥ तद्यथा-"एका लिङ्गे गुदे तिम्रस्तथैकत्र करे दश । उत्नयोः सप्त विझेया मृदः शुचौ मनीषिन्तिः ॥१६॥ एतडीचं गृहस्थानां विगुणं ब्रह्मचारिणाम् । त्रिगुणं वानप्रस्थानां यतीनां च चतुर्गुणम् ॥ १७॥" तो वासवेण ववियं हंत ही तुमसि एयवक्केण । तुनाणदसणे चिय एवं उवदंसियं जम्हा ॥ १० ॥ सर्वगतो मधुसूदनः । यथा चोक्तम्___ "अहं च पृथिवी पार्थ वाय्वग्निर्जलमप्यहम् । वनस्पतिगतश्चाहं सर्वत्रूतगतोऽप्यहम् ॥ १५॥ यो मां सर्वगतं ज्ञात्वा हनिष्यति कदाचन । तस्याहं न प्रणस्यामि स च मे न प्रणस्यति ।। २०॥" ततो नवतां पृथ्वी वासुदेवः, जलं च वासुदेवः, शौचं च तान्यामेव क्रियते, ततो देवेनाधौधारधावनमसंगतमेव । जं नणसि मुशा साहुणो तत्थ"तिलमात्रप्रमाणां तु जूमि कर्षति यो विजः । इह जन्मनि शुभत्वं मृतश्च नरकं ब्रजेत् ॥ १॥" ॥१ | ता जुत्तं हवं दाविता सयं पमिलगा के तुझे ता अरे मोडु किं मुहा जीहाए दनं लुणसि, अवसर दिपिहा, एस पुण कोसि श्रम्ह बाखवयंसो 384 4 % **** % % Jain Education in For Private & Personal use only Bidww.jainelibrary.org Page #398 -------------------------------------------------------------------------- ________________ Mगुरुणो निंदिते सुणिकणं हरिसमावह मुगुणं । पिरकंताण वि श्रम्हाण जेण निसियो न मणयम्मि ॥२॥ तो को सि पनास किमहं ढंकेमि खोयवयणाई। सिलाइ वाश्णो जणगणा य को मन अवराहो ॥ २३ ॥ श्य जाव हकिया वासवेण साणाव ते पलाणा तो। वयणं अजंपमाणा माणावगमा विखस्कमुहा ॥ २॥ पुणरवि धिजम्मा सो तहेव साहूण निंदमायर । कोसियगो पुण तप्पुन्पूिर अग्गी वाउ च ॥२५॥ विजाहरजुयलमदो समुवेयं अंवरम्मि चरमाणं । जिणसाहुजत्तिरंगिबमाणसं धम्मसझाए ॥ २६॥ विजाहरी वुत्तं पिरकसु कहमेस निंदई मुणिणो । ता सिरकवेहि सदुमेव देवसाहूण परिवरू ॥२७॥ विजाश्सएण त सोलस उप्पाश्या महारोगा । धिक्जाश्णो सरीरे दोन्नि तहा कोसियसावि ॥ २० ॥ सासो जरो य तेहिं रोगायंकेहिं पीमियंगातो । जीवित्ता चिरकालं मरिचं पढमं गया नरयं ॥॥ जमिही अणंतकालं सोमम गरुयपुरकविहुरंगो । वयणामयदोसिलो साहूणमवप्लवाएण ॥ ३० ॥ इयरो वि नमिय सुचिरं जवन्नवं लदिय पुरकसंजारं । मुसहबोही होही कहं वि किबेण कम्मवसा ॥ ३१ ॥श्य जो मुणीण निंद कुणइ तहऽन्नो सुणेहि किक्रांति । ते दोन्नि वि संसारे सुरिकया इंति श्रच्चंतं ॥ ३३ ॥ केवटमिह जो निसुण वारश नहु संतिया सत्तीए । सो कोसिय किर उसहबोहि जायइन संदेहो ॥३३॥ ॥ इति साधुजनावर्णवादफससूचकं ज्ञातम् ॥ 385 -८- 02 उप ३३ Page #399 -------------------------------------------------------------------------- ________________ उपदेश ॥ १३ ॥ अथ ये धर्मतत्त्वार्थ नावबुध्यन्ते ऽर्धियस्ते मुखिनः सन्तो नवं पर्यटन्तीत्याह सप्ततिका. अन्नाणया दोसवसाणुजात्रा, मुणंति तत्वं न हु किं पि पावा। जवंति ते पुकदरिददीणा, परम्मि लोए सुद विप्पहीणा ॥ ६ ॥ व्याख्या-अज्ञानताया दोषस्तस्य वशस्तस्य अनुनावात्तन्माहात्म्यात् मुणंति जानन्ति तत्त्वं परमार्थ न दुइतिर वाक्यालङ्कारे किमपि पापाः पापकर्तारः, तेषां किं फलं स्यादित्याशक्याह-नवन्ति तेऽज्ञानवशंवदा अत एव श्रधर्मिणः सुःखदारिद्यान्यां दीनाः अत्र जवे परत्र जन्मनि च सुखैर्विप्रहाणाः स्युः एतत्सर्वमझातृताजृम्नितमिति काव्यार्थः॥ अत्र वधूचतुष्कज्ञातमाख्यायतेअत्रैव हि राजगृहे गजवाजिविराजिरम्यराजगृहे । श्रीमगधदेशपेशलमहीमहीयोऽङ्गनाचरणे ॥१॥ तत्रासीहासीकृतधनवझोकः सदापि गतशोकः । श्रेष्ठी धनो धनोपमदानः सन्मानजूदृपतेः॥२॥ ततायाऽजनि जना निर्मितना कुटुम्बवर्गस्य । अखिला अबलाः स्वकलाविलासरूपाद्यया विजिताः॥३॥ चत्वार श्व पुमर्था ध्वस्तानस्तिथाऽर्जितमहार्थाः । अजनिषत चतुःसङ्ख्याः सङ्ख्यावधर्णितास्तदङ्गरूहाः ॥४॥ धनपाखस्तत्राद्यस्ततो वितीयो बनूव धनदेवः । धन- ॥१३॥ दस्तृतीयकोऽजनि धनरक्षितनामकस्तुर्यः॥५॥जायों श्रायोचरिता श्रासनेषामथो मिथोऽषाः । वेषाखतकाया निमायाः प्रविखसष्ठायाः॥६॥श्रीराद्या सद्दम्याख्या परा तृतीया धना च धन्याख्या । एताः कुटुम्बजारोघरणैकधुरं१ पण्डितैर्वर्णिताः. 386 For Private & Personal use only S wjainelibrary.org Page #400 -------------------------------------------------------------------------- ________________ 4 %A8-%A4 धराः प्रबनुः॥७॥ श्रथ कतिचिदिवसान्ते स्वान्ते श्रेष्ठी विमर्शमित्यकरोत् । तनुजा ननु जात्यैव हि वर्तिष्यन्ते सुखेभनेते ॥ ॥ काचिघधूः सुधूर्वहनावं यदि समजावमावहति । कौटुम्बजारविषये तदा भवेयुस्तरां सुखिनः ॥ए॥ सात बुच्या बोचव्या जव्याऽजव्याऽथवा नवोपायात् । मम गृहृतोऽपि यस्मात हदि स्फुरति नैश्चिन्त्यम् ॥ १०॥ तस्माद्युकममूषां परीक्षणं स्वजनसाक्षिकममूषाम् । इत्थं विमृश्य मनसि श्रेष्ठी श्रेष्ठीकृतात्मपदः ॥ ११ ॥ उद्दएममएमपामम्बरमुघरमारचय्य निजगेहे । स्वकातिजातिजनताममितामामन्त्र्य जुक्तिकृते ॥ १२॥ तदनन्तरमेष पुनर्नूतनताम्बूलपुष्पफलदानः। सन्मान्य पौरवर्ग तत्प्रत्यहं स्नुषाः सर्वाः ॥ १३ ॥आहूय तत्कराने समर्पयामास पञ्च शालिकणान् । वस्त्रग्रन्थिनिबहान् पृथक् पृथक् व्यक्तमाख्यच्च ॥ १४॥ याचे यदाहमेतास्तदा प्रदेया अवश्यमस्मन्यम् । ताः प्रतिपद्य तथेति स्वस्थानमगुः सुगौरविताः ॥१५॥ एतत् किमिति वितर्क कुर्वाणो जनगणोऽगमहम् । को वेत्ति कस्य चेतस्तत्त्वसतत्त्वं विदग्धोऽपि ॥ १६॥ प्रचुराः पुराकरादिषु शाखिकणा रक्षणं किमेतेषाम् । श्वशुरस्यैतैरर्थस्तदाहमुपढौकयिष्यामि ॥१७॥ इत्यालोच्य प्रथमा प्रोज्काञ्चके निरादरत्वेन । न हि गौरवं गुरूणां वचने खत मन्दबुद्धीनाम् ॥ १० ॥ निस्तुषतामापाद्यादता दुतं नक्षिता वितीयकया। श्रेयस्कराः करानप्रत्ता एते स्वयं गुरुणा ॥१॥ उज्ज्वखचेखे बद्धा तृतीयवध्वा महाप्रयत्नेन । नूषणकरएममध्ये प्रगोपितास्तातदत्ततया॥२०॥ स्फुरद्रुतरचातुर्या तुर्याधुर्या समस्तकार्येषु । श्राकार्य बन्धुवगै पञ्च कणानुबणान् प्रददौ ॥१॥ एते प्रवर्धनीयाः पृथकतया संविधाय केदारम् । कार्यमिदं विस्मार्य न हि १ सतत्वं यावावं. 382 % C T: Jain Educatanntematon Page #401 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥१४॥ ACCCXRAKALAM सोदर्यैः सुवासिन्याः॥ २५॥ इत्युक्तास्तेऽथ निजं ग्राममगुः प्रावृषि प्रवृष्टेऽब्दे । लघुकेदारे प्रसरकाबयोगात् प्रोप्तवन्त- स्तान् ॥ ३॥ उत्खाय ततोऽप्यारोपितवन्तस्ते पृथक्तया क्षेत्रे । प्रथमे वर्षे प्रस्थः शालिकणानामजुत् पूर्णः ॥२४॥ वर्षे ततो हितीये शालीनामाढकः समजनिष्ट । खारी तृतीयवर्षे कुम्नः प्रबनूव तुर्येऽथ ॥ २५ ।। कुम्नसहस्रायजवन् । पञ्चमवर्षे धनप्रकर्षण । इयती वृधिर्बुझिप्रागहन्याचन्यया विदधे ॥२६॥ कतिचिदिनपर्यन्ते श्रेष्ठी स्वज्ञातिजातिमामीत्य । विश्राण्य जोजनाद्यं वधूचतुष्कं समाकार्य ॥ २७ ॥ प्रार्थितवान् शाखिकणान् श्रीरश्रीरिव यतस्ततो सात्वा तानार्पयत्कराने श्वशुरस्याध्यक्ष्मन्येषाम् ॥ २०॥ श्रेष्ठ्याचष्टेमा प्रति तानुपलक्ष्यातिलब्धलदयत्वात् । मद्दत्ताः खलु नैते तत्त्वं वद साज्यधात् स्वामिन् ॥ ए॥ ते तूफितास्तदैव हि लक्ष्मीराख्यन्मयाऽऽशिताः दणतः । लात्वाऽऽरणकरण्डाफना जनानन्दिनी प्रददौ ॥३०॥ धन्यंमन्या धन्या विद्या विज्ञाय समयमाहैतम् । पञ्चापि सप्रपञ्चाः स्वामिस्ते जझिरे। रुचिराः॥३१॥ नूगृहकोष्ठागारान्तर्निक्षिप्ता मदीयजनकगृहे । सन्ति ततस्त्वरितममी शकटोष्ट्रखरैर्वृषैर्महिषैः॥३॥ आनाय्य गृहं पूरय चूरय मुनिपातनीजारम् । तच्चके स तथैव हि तद्गुणसंवीक्षणप्रीतः ॥ ३३ ॥ प्रणिगद्याभिप्राय पप्रच्छ श्रेष्ठिराट् स्वजनवर्गम् । किं साम्प्रतमत्रोचितमाह म स यूयमेव जानीय ॥ ३४ ॥ श्राख्यदय ख्यातयशाः प्रथ-४ मोज्नधर्मिणीयकोज्कतिका । रक्षागणोत्सर्जनपरायणा वसतु मजेहे ॥ ३५ ॥ शाकान्नपाककणसंशोधनदखनादिजुक्ति-16 सामग्री। कार्या हि जोगवत्या रसनापरिजोगसुखवत्या ॥ ३६ ॥ श्रीशाखिशालिकणपञ्चकरक्षणसंस्फुरदिचहणता । मणिरत्नाद्यमशेष रहतु खलु रक्षिताख्यवधूः ॥ ३७॥ आज्ञाकृत्तुर्यायाः शालिकणप्रगुणवृधिवर्यायाः। सर्वोऽपि गृहजनः। ॥१४॥ 388 Jain Education Inter For Private & Personal use only w.jainelibrary.org Page #402 -------------------------------------------------------------------------- ________________ Jain Education Internation स्वाडोहिल्याः सुगुणरोहिण्याः ॥ ३८ ॥ कौटुम्बजारमारोप्य श्रेष्ठी स्वस्नुषाचतुष्केऽसौ । स्वयमारराध धर्म जैनमशर्मापहमजस्रम् ॥ ३९ ॥ श्रस्त्वेवमित्युदीर्य प्रययौ स्वं धाम तत्सगीनजनः । मेधाविशिरोरत्नं धन्यं धन्यं हि मन्वानः ॥ ४० ॥ अत्रान्याऽप्युपनयगीः स्पष्टा षष्ठाङ्गमध्यभागेऽस्ति । जम्बूपुरः सुधर्मस्वामिकृता विस्तरेणैवम् ॥ ४१ ॥ धन्यस्तथा गुरुरथो ज्ञातिजनौपम्यनाक् श्रमणसङ्घः । वध्वस्तथा च जव्या व्रतानि खलु शालिपञ्चकणाः ॥ ४२ ॥ यथोज्जिताऽपास्य कणान क्षणात्सा, दुःखिन्यमूत्कर्मकरीव दास्यात् । तथैव दुष्कर्मवशेन जन्तुः, पञ्चव्रती प्रोज्जनजातमन्तुः ॥ ४३ ॥ अज्ञानतादोष निरस्ततत्त्वप्रबोधसंजातसमस्तदुःखः । बंज्रम्यते दुर्गतिजालमध्ये, सर्वज्ञनिर्देश विदीनचेताः ॥ ४४ ॥ ॥ इति वधूचतुष्ककथा ॥ पुण्योदयं विना धर्ममार्गों र्लन इत्येत परि काव्यमाह - पुलोदपणं नए कोइ जीवो, जिसं समुद्धोश्यनापदीवो । मोहंधार पसरं दलित्ता, पिछे निवाणपदं पत्ता ॥ ६१ ॥ व्याख्या - पुण्यं धर्मस्तस्योदयः पुण्योदयस्तेन कृत्वा पुनः कोऽपि जीवः पश्चेन्द्रियलब्धिभाक् जन्यप्राणी स कीदृग् नृशमत्यर्थ समुद्योतितः सम्यक् प्रोज्वालितो ज्ञानरूपः प्रबोधरूपो दीपो येन स तथा मुह वैचित्त्ये मोहयति मतिममापादयतीति मोहः सप्ततिकोटाकोटिसागरप्रमितस्थितिः, सर्वेषां कर्मणां मध्ये मोहस्यैव प्राधान्यख्यापनार्थं तदजिधानं, स एवान्धकारस्तमोनरस्तस्य प्रसरस्तं दखयित्वा प्रेक्षते अवलोकयति निर्वाणपथं मोक्षमार्ग प्रयत्नादिति काव्यार्थः ॥ 389 Page #403 -------------------------------------------------------------------------- ________________ 144 सप्तांतका. चपदेश॥१५॥ तत्यंतराया बहवे पसिका, कोहाइणो वेरिगणा विरुझा (समिझा)। हरंति ते धम्मधणं सेणं, को निजिणेई नणु ते बलेणं ॥ ६॥ व्याख्या-तत्रापि यदि कदाचित्सम्यग्ज्ञानोद्योतबलन मोहमहातमःसमवायमपाकृत्य कोऽपि प्राणी सिद्ध्यध्वानमीते तथापि मागान्तराले वैरिणः प्रजूता विघ्नव्यूहविधायिनः तदेव व्याकुर्वन्नाह-तत्र मोक्षमार्गप्रस्थायिनां जव्यानामन्तराया बहवः प्रचुराः प्रसिधाः सन्ति । के ते इत्याह-क्रोधादयो वैरिगणाः क्रोध आदिर्येषां ते क्रोधमानमायालोनादयः प्रत्येकं ते चतुर्जेदाः संज्वलनप्रत्याख्यानाद्यास्त जीवस्यान्तर्वासिनः शत्रुरूपा एव सन्ति, परं किंजूताः ? समृशा बलिष्ठाः ते हरन्ति धर्म एव धनं धर्मधनं बलेनापि बलेनापि पुण्यरूपं स्वापतेयमपहरन्ति श्रनेकेऽपि सिद्धिपथप्रवृत्ताः सन्तस्तै बखिताः पश्चाघालिताश्च श्रीजुवननानुवत्तथा कश्चित्तानन्तरङ्गविपक्षानिर्जयति जव्यो मनोबलमाहात्म्यात्ताहगसदृशस्वचेत प्रागहल्यादिति काव्यार्थः॥ पावा पावा परिसेवमाणा, धम्मं जिणुविष्मयाणमाणा। अन्नाणकहिँ कयानिमाणा, खिवंति अप्पं नरए अयाणा ॥ ३ ॥ ला॥१५॥ व्याख्या-पापानि महारम्नसंजूतसत्त्वप्रणिपातजातानि पातकानि पापाः पापसे विनः प्राणिनः सेवमाना जजमानाः, किंजूताः सन्तः मुर्गतिगतप्रपासुकजन्तूनुत्तमस्थाने धारयत इति धर्मस्तं धर्म जिनोद्दिष्टं जगवत्पपीतं न जानन्तः अज्ञायमाना.अजानाना अज्ञानकष्टैः पञ्चाम्यनुसेवनभूमिशयनानुशीखननीरसाशनपरिजनसमुज्जननगरनिवासवर्जनशीतका 39 C644%AE%EC% FOE Private & Personal use only Page #404 -------------------------------------------------------------------------- ________________ कर ४ ससुशीतलाम्नःनानमञ्जनशीतातपवाताधिसहननाम्यमौनसमुपहनाद्यतनुक्लेशैः कृत्वा वयं महातपस्याकारिण इति कृताजिमानाः प्रसूताहवाराजिजूताः सन्तः क्षिपन्ति आत्मानं नरके श्वनगतौ अज्ञानाहुर्बोधावरुवात्मान इत्यर्थः॥ अत्रार्थे श्रीपञ्चमाङ्गमरूपितं पूरणाख्यानमाख्यायते, तद्यथा- .. | इत्येव जंबूदीवे जारहवासे गुणोडावासे । वितगिरिपायमूसे विउखसिखापट्टनरयूखे ॥ १॥ मणहरजएवेसमी | विजेखनामम्मि सन्निवेसम्मि । सिडी पूरणनामो कंचणधणकोमिश्रनिरामो ॥३॥ तस्सन्नया कयाई जाए पुषावरत्तकासम्मि । सुइसिजाइव्यिस्स य चित्ते चिंता समुप्पन्ना ॥ ३॥ अस्थि पनूल धणधन्नसंच मंदिरम्मि पुन्नवसा । तो मित्तनाश्वग्गं श्रामंतित्ता सुबहुमाणं ॥४॥ तप्पच्चरकं नियजिमंगयं संगयं गुणगणेहिं । नविलं कुटुंबजारं सयमेव चनप्पुर्ण पत्तं ॥५॥दारुमयं नियहत्ये करित्तु परिहरियसयणसंबंधं । गिएिहस्समहमवस्सं पारिबास्स पबऊ ॥६॥ तत्तो तहेव का तं सर्व एस गिएहए दिकं । उच्ण तवोकम्मेण अईव जग्गेणं ॥ ७॥ पारणदिवसे हिंश जिरकं नयरम्मि अंतपंतघरे । चलपुमय पमिगहगं गहिय करे पूरणतवस्सी ॥०॥ पमइ पढमपुढए दीयाणादाण तं समप्पे । जं दोच्च तं सुण्याईएं दाएं किवालुत्ता ॥ ए॥सा मकडजाणं ततिए पुगए पमेश जा जिरका । जं पर तुरियपुगए श्राहारइ अप्पणा तं सो॥१०॥ तं पिगवीसवारा परकाखित्ता जलेण अविरसं । असणमसंतो संतो गमेश् कालं सुदीहयरं ॥ ११॥ श्रह पळतं नाऊण श्रामणो श्रप्पणो स पूरण । उत्तरपुरविमाए दिसाए जत्तं परिचयइ ॥१२॥ वह थासि अणिंदा चमरचंचनामेण रायहाणी तो। पमिपुनपुवाखसवबराई पाखित्तु पवळ ॥ १३ ॥ मासं संलिहिय 391 GRA For Private Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ मप्ततिका. नपदेशात मरित्त अणसणविही अन्नाणो । चमरचंचाइ इंदो उववन्नो चमरनामो त्ति ॥ १४॥ तयणंतरमेवेसो हिन्नाणं पञ्जई निययं । आलोएइ सुहम्मासजासमासीणमश्गरुयं ॥ १५॥ सीहासणोवरिध्यिमणेगसुरसेणिसेवाणिजकमं । सक ॥१६॥ चजरासियसहस्सतुनथमरिंदपरिवरियं ॥ १६॥ नियसीसोवरि कयपयमेयमिमो पासिऊण नणु हो । जो जो असुरा ४ वच्चद एवं वारेह धियरं ॥ १७ ॥ तो तेहिं समुत्रवियं सामी एसा लिई तिहुयणस्स । विहिवार सका न सकतियसासुरेहिं मि॥१०॥ को खोयपाइं अंजा सुतिरकलोण केसरकलावं । को केसरिणो विवई करेण चिरजीवियाकखी ॥१॥श वुत्तोऽविन चि जा ता सयमेव.एस रोसिलो । यि पहरणसालं पविसित्तु खणेण चमरिंदो ॥२०॥ फखिहरयणं पगिन्हिय तत्तो एसो विणिग्ग तुरियं । उहुंजप्पल नहयसम्मि अश्दीहरोसतणू ॥१॥ तत्तो सजीविएसी वीर विनाय सुसुमारपुरे । अध्मजत्तियमिगराश्पमिममावन्नमसत्तं ॥२२॥ वंदित्तु एवमकश निस्साए तुम्हा देवरायमहं । जिप्पेमि होसु सरणं त गर्ड चमरथसुरिंदो ॥ २३ ॥ करकयसबलग्गख निरग्गडो मयगलो व दप्पियो। उप्पल अंबरपहमसंखदीवोयहिसमूहं ॥२४॥ सिग्घमवक्कममाणो पत्तो सोहम्मकप्पमाझंसोहम्मवमंसयमह विमाणमागम्मिगपएण ॥ २५॥ पठमवरवेश्यं धक्कमित्तु बीएण तह सुहम्मसन्नं । आरुहिय महासद्देण एवमुग्घोसिलं खग्गो ॥ २६ ॥ श्रहह कह नणु जो सुरिंद मह मत्थ उवरिं धरतो। तुह पाए न दु मणयं मणम्मि संकं समुबहसि ॥२७॥1 अज न होसि फुमं तुममेरिसञ्चयणमस्सुयं पुर्वि । सक्को निसुणिय रुको धितणमहहमेयस्स ॥२॥श्य चिंतिय थक्कोस तं तारिसमसरिसं पलवमाषं । रे थप्पत्थियपत्थय गर्जसि नणु बज निवजा ॥ ए॥श जासिरो सुनिष्य 392 ॥१६॥ Thin Education in For Private & Personal use only Misww.jainelibrary.org Page #406 -------------------------------------------------------------------------- ________________ मगि व उदग्गजालमालिझं । चमरस्स इणपहेचं करेण कुलिस मुयइ सक्को ॥३०॥ श्रागचंतं वन विलिय जयनीयमाणसो चमरो। पन्नामुद्दो पलायो अहोसिरो उम्पा य॥३१॥ संजग्गमउमविमवो नी निग्गसियकंचवरहारो।। नस्संतो सेयजलं वरसंतो करकलालेसुं ॥३२॥ जयवं जत्यत्थि पहू तत्थागंतूण सरणमसीणो। दोएडं पायाण महंतरम्मि कुंथु व स पविणे ॥ ३३ ॥ चिंत सोहम्मिंदो सामत्थं कत्थ एरिसमिमस्स । जिणजिणनायगचेश्यनिस्साए हियस्स चमरस्स ॥ ३४ ॥ न हु सप्पं पर पसर नलो ननलिं विणा शहिं जमियं । मुंजो न मेहवायं विणा वह नणु ससारत्तं | ॥३५॥ सवोऽवि एस महिमा हिमंसुतुझस्स वीरनाहस्स । जं मनुवरि समेढ उहुं सोहम्मकप्पम्मि ॥३६॥ तो उहिणा जिणेसरमानोश्य अप्पयं स निंदे। अहह अकऊमणकायारायरणं धुवं लग्गं ॥ ३७॥ साहम्मियसम्माणषणे तन्नि-18 ग्गहो मए विहिजे । अरिहंतासायपया जाया मे मंदपुन्नस्स ॥ ३० ॥ एयं चिंतित्तु मणे सक्को वजाणुमग्गमागम्म । खहु है |संहरिलं वजं चउरंगुखपद्मसंपत्तं ॥ ३५॥ निग्गसु जो चमरा मुक्कोसि जिणेसवीरसरणेण । जयमस्थि ममाहिंतो न हुनणु तुह तुझधम्मस्स ॥४०॥श्य वुत्ते सकेणं तत्तो निक्कलिय तस्स मिलि सो । दोवि सगणं पत्ता वंदिय सिरि-17 लवीरजियपाए ॥४१॥ चमरिंदत्तं पत्तं विफलं जायं खु होणसत्तिस्स । अन्नाणकच्वस नमिही संसारमवि घोरं॥शा। जर पुण कोण विणाऽवि दुजा धम्मो जिएस्स तेण कळ । तो तक्कयकिरियाए साफझं नन्नहा किंचि ॥४३॥ एवं पूरपचरियं मुणित्तु अन्नाणकष्णुषणं । रेण वजियवं सजीहोयबमरिहपहे ॥४॥ ॥ति पूरणाख्यानम् ॥ 303 25-%AXAMMAHILAAS. Fof Private & Personal use only w.jainelibrary.org Page #407 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥१७॥ अथाष्टमदव्युदासोपरि काव्यध्यमाहन जागवं हिययम्मि कुजा, कुलाजिमाणं पुण नो वहिजा। रूवं नवं इस्सरियं धनवं, खडं सुबुद्धी न धरिज गई ॥ ६४ ॥ श्रहं खु लोए बलवं तवस्सी, सुयाहि वा श्रदयं जसंसी। लानेऽवि संते मुल न हुजा, तहप्पणो उकरिसं न कुजा ॥ ६५ ॥ व्याख्या-नेति निषेधे जातिगर्व मातृपक्षगर्व हृदये कुर्वीत, कुलाजिमानं पितृपक्षाहङ्कारं पुनर्नो वहेत् , रूपं च नवं ऐश्वर्य प्रनुत्वं अपूर्व चकारोऽनुक्तोऽपि शेयोऽत्र लब्ध्वा संप्राप्य सुबुद्धिः सुधीः पुमान् नैव धरेत् गर्व, एतस्मिन् | गर्वे कृते परत्र जवे नीचैर्जातिर्नीचैःकुलकुरूपादिकं प्राप्नुयात् नरस्तस्मागर्यो हेयः नोपादेयः सतामिति काव्यार्थः। श्रग्रे|तनमदानाह-श्रहं खुनिश्चये खोके जगन्मध्ये बलवान् न मत्परः कश्चित् , अथवाऽहं तपस्वी तपोसब्धिमान् श्रुता|धिको विधानहं वाऽथवाऽहकं यशस्वी कीर्तिमान, श्रथ च सत्यपि राज्यसमृद्ध्यादिलाने मुदितो हृष्टो न जवेत् , तथात्मनः स्वस्य उत्कर्षोऽपिन कार्य इति काव्यार्थः तत्र जातिमदोपरि विप्रकथानकमाह:अत्रैव हस्तिनापुर्यामर्यातकोदयलिदि । ब्रह्मदेवाहयो विप्रः सोमदत्तात्मजोऽजवत् ॥ १॥ शैशवादप्यसौ कुर्व १ अरिः शत्रुरेवातास्तस्योदयं छिनत्ति तस्याम् . ॥१ ॥ an Educatan international Page #408 -------------------------------------------------------------------------- ________________ खर्वे जातिजं मदम् । वार्यतेऽनार्य आचार इत्यवार्यत गोत्रजैः ॥ २ ॥ तथापि वारुवीयां स जातिमन्योत्तमां वदन् । अन्यदीयाङ्गसंस्पर्शमप्यपूतं हि मन्यते ॥ ३ ॥ प्रतिवेषं सचेलं स स्नानमस्नातनोजनः । समाचरंस्तृणप्रायं गणयत्यखिलं जनम् ॥ ४ ॥ अन्यदैतत्पितुर्मृत्या तत्पावित्र्यातिरोषिणा । जनकस्यास्पदे चक्रे पुरोधा अन्य एव हि ॥ ५ ॥ ब्रह्मदेवोऽथ निव्यीभूय जूपापमानचाकू । व्यापाररहितैः पौरैर्निःशङ्कमुपहस्यते ॥ ६ ॥ ततः स चिन्तयामास विश्वाविश्वासवासितः । तत्र कुत्रापि यातास्मि यत्र नाशुद्ध ईक्ष्यते ॥ ७ ॥ न प्राम्यति क्वचिन्मार्गे बुतिव्याप्तिसुशङ्कितः । निर्जगाम ततोsटव्यामटत्येकाकिकाश्रितः ॥ ८ ॥ श्रविदन्मार्गमन्येद्युरुम्बपल्यामुपेयिवान् । भ्रान्तस्तत्रैष तानेव पश्यति स्मयडूंषितः ॥ ए ॥ विरखा विरला जो जो वनवानस्म्यहं द्विजः । एवमप्युलपन्तं तं स्पृष्टवानन्त्यजो जवात् ॥ १० ॥ शशाप धीरेतं निन्दन् कटुकया गिरा । सुष्ठु रुष्टः सँ दुष्टात्मा जघनोल्लास्य शस्त्रिकाम् ॥ ११ ॥ सृत्वोत्पेदेऽथ तस्याङ्गजत्वेनैष पुराशयः । दमनेत्याख्यया जज्ञे काणः कुनश्च खञ्जकः ॥ १२ ॥ उपेजकस्तरां मातृपित्रोरपि स वामनः । प्रवर्धमानः पापप्रिनृतिक्रूरकर्मकृत् ॥ १३ ॥ नूयांस्येनांसि निर्माय मायावान्मृत्युमासदत् । प्रथमश्वचसंवासी समजन्येष नारकः ॥ १४ ॥ ततो मत्स्यजवं प्राप्य पुननैरयिकोऽभवत् । चान्त्वा जूरिजवान् प्रायः श्वषु पुनरप्यगात् ॥ १५ ॥ हीनजातिषु सर्वासु समुत्पद्य सुदुर्मनाः । महादुःखान्यसङ्ख्यानि सेहे देहेऽतिपातकैः ॥ १६ ॥ कृत्वा बाखतपः कष्टमजूज्योतिष्क निर्जरः । ततोऽन भरते पद्मखेटाख्ये प्रकटे पुरे ॥ १७ ॥ कुन्ददन्ताख्य पण्यस्त्री सूनुर्मदन इत्यभूत् । सुरूपः सकलः १. चाण्डालल्याम्, २ ब्रह्मवान् ब्रह्मविद्. ३ सोऽन्त्यजः. 8 द्विजमिति कर्माध्याहारः. 395 Page #409 -------------------------------------------------------------------------- ________________ सप्ततिका. --05-% उपदेश- सौम्यः सुजगः शास्त्रवित्तथा ॥ १८ ॥ परोपकारकृशम्नीरस्तथापि जनोऽवदत् । किमेष गणिकापुत्रः कीर्त्यते ह्यतिरूप- लाक् ॥ १५॥ उग्धान्तः पतितो मद्यबिन्पुर्जवति सुषकः । यादृशं रूपमेतस्य गुणवत्ता च यादृशी ॥ २०॥ तादृग्विधा ॥१९॥ पायदा जातिस्तदा स्वर्ण हि रत्नयुक् । गुपैरस्थानसंस्थैः किं क्रियते गतगौरवैः ॥१॥ चम्पकस्रगमध्यस्था मेध्याऽपि न शिरश्चटेत् । इत्याद्याकर्पयन्कर्णपुटाच्यां कालकूटवत् ॥ २॥ विषमश्चिन्तयामास धिग्मे जन्माधमाधमम् । तावत्केवखिनं Wमत्वाऽऽसन्नोपवनगं मुदा॥२३॥ गत्वा नत्वा पपौ तस्य देशनामृतमद्भुतम्। मुर्खनं नृनवं लब्ध्वा सुकृतं येन जन्तुना॥२॥ न कृतं किं कृतं तेन धराजारानुकारिणा । श्रवकेशिसुमेनेव निरर्थेनावतारिणा ॥ २५॥ तद्देशनासुधास्वादादानन्दाज्युदयाधिकः । नत्वा शानिनमप्रादीत्स निजाधमजन्मताम् ॥ २६ ॥ धिजन्मजन्मारन्याख्याद्यद्यथावृत्तमन्वनत् । गणिकात्मजपर्यन्तं केवलज्ञानवान् मुनिः॥ २७॥ उद्भूतानङ्गवैराग्यज़ावनानावितात्मना । ययाचे जगवत्पार्श्वे प्रव्रज्यां मोकसाधिनीम् ॥२०॥ दीक्षणानईपुर्जातिरपि पापपराङ्मुखः । एष श्राराधको जावीत्यवेत्यारोपितो व्रतम् ॥ शए। सम्यगाराध्य चारित्रं बहुकाखमकहमषः । पादपोपगमं जेऽनशनं स्वायुषः क्ये ॥ ३० ॥ स्वर्गे स्वर्गित्वमाप्तोऽसौ तुर्ये माहेबनामनि । विदेहे नृत्लवं प्राप्य सिद्धिसौधमवाप्स्यति ॥ ३१॥ जाश्मएणिक्केण वि पत्तो मुंबत्तणं दियवरो वि। सबमएहि कई पुण होहिंति न सबगुणहीणा ॥३॥ ॥इति जातिमदे विप्रकथानकम् ॥ १ घिग्जन्मा द्विजः 396 % % % % Jain Education in For Private & Personal use only T ww.jainelibrary.org Page #410 -------------------------------------------------------------------------- ________________ RA५-१०-%25A श्रथ कुखमदे श्रीवीरदृष्टान्तः श्रीश्रादिनाथः प्रथमो जिनेन्नस्तस्थावयोध्यावहिरानतेन्छः । जगाम चक्री जरतः प्रकामं, तमुद्यतो नन्तुमिखाखलामम् ॥ १॥ जीवो मरुदैत्यनृणां स नत्वा, प्राक्षीत्सनायां तु विना जिन त्वां । कोऽप्यस्ति किंजावुकतीर्थनेताऽवसर्पिजीजूरपरः प्रचेताः॥२॥ऊचे प्रनुस्ते तनयोऽस्ति पारिवाज्यं दधानोऽयमहो विसारि । जावी मरीचिरते त्रिपृष्ठः, पूर्वो हरिरिदवाम्बुवृष्टिः॥३॥ विदेहमूकानिधपुर्यवक्री, कृतस्वदृष्टिः प्रियमित्रचक्री । जावी ततः प्राप्तजवाब्धितीरः, सोऽयं चतुर्विंशजिनोऽपि वीरः॥४॥ श्रुत्वेति चक्री जरतोऽपि जात्वाख्याति स्म तस्यान्तिक एष यात्वा । चयर्धच-18 |क्रित्वमिदं न मन्देहितां परिव्राजकतां च वन्दे ॥५॥ किं तदितं त्वं नवितेति वेत्रा, प्रीतं वचोऽन्त्यो लगवान् स्वपित्रा।। आर्हन्त्यमेतत्रिजगत्सु वन्ध, वन्दे ततस्त्वामधुनाऽप्यनिन्द्यम्॥६॥प्रदक्षिणीकृत्य तदा त्रिवार, तकं नमस्कृत्य सन|क्तिनारम् । सद्रूपशोलाजितनव्यकामश्चक्र्यादिमः स्वं स जगाम धाम ॥ ७॥ एतचःसंश्रवणान्मरीचिः, समुबलन् वा मरुतान्धिवीचिः। चित्तोन्नति मंकु स वावहीति, त्रिर्बाहुमास्फाट्य स वावदीति ॥ ॥ जाव्यस्म्यहं जाग्यवशादिहैव. प्रान्त्यो जिनश्चयपि वासुदेवः । कुखं ममैवोत्तममद्य सारं, स प्राप तन्नीचकुखावतारम् ॥ ए॥ ॥ इति कुलमदे श्रीवीरदृष्टान्तः॥ १ देवदानवमनुष्याणां मध्ये कोपि जीवः त्वां विनाऽपरोऽस्यामवसर्पिण्यां भावी तीर्थंकरोऽस्ति किम्. २ हृष्टमनाः स चक्री. ३ जातु, कदाचित, ४ मन्दमीहित यस्यां ताम्. ५ ज्ञात्रा. ६ इवार्थे वाशब्दः. 397 उप० ३४ Jain Education Inte For Private & Personal use only Page #411 -------------------------------------------------------------------------- ________________ उपदेश ॥१ ॥ अथ रूपमदो यथा सनत्कुमारचक्रिणा चक्रे तथाऽभ्यर्न कार्यः, सनत्कुमारदृष्टान्तस्तु पूर्व दर्शितोऽस्ति, ततोऽधुना, सप्ततिका सानावि व्यते । श्रथ बलमदोपरि वसुजूतिदृष्टान्तः सूच्यते | नयरम्मि य राजगिहे संजाउँ विस्सनंदि नाम निवो । पत्ती तस्स पियंगू विसाहनंदी सु जन्ने ॥१॥धारिणिनाजमण पिया जुवराट विसाहनूर अणुजस्स । तस्सासि विस्सनई मरीजीवो वरंगरुहो ॥२॥ अह विस्सनू तरुणो पुप्फकरमगवणम्मि सकसत्तो । विलस सुरकुमरो श्व नाणासुहसंपश्समग्गो ॥३॥ अह सो विसाहनंदी दासीवयणा मुणित्तु लोगसुहं । तप्पत्तीलोहवसा कव चित्ते चरितु फुलं ॥४॥ बहु उद्दवि देसो लो जो चरमेण पुरिससीहेण । तङयह जामो पयाणनेरिं दवावे ॥५॥तं सुणिय विस्सनूई सरलो वारितु तं सयं चलि । ताव पविजे सहसा विसाहनंदी तदवरोधे ॥६॥ जिच्चा स पुरिससीहं वलि जा जाइ पुप्फवणमने । ता ररकगेहिं वुत्तं विसाहनंदी हिं अत्यि ॥ ७॥ तो विस्सनू चिंत मायाश् अहं वणाल किन बहिं । अह किं करेमि एयस्स मन कांतासु लुपस्स ॥॥ इय कुशेण कवि मुछीए श्राहणित्तु नूमीए । पामिय फलाण रासिं एवं तस्सेवगा जणिया ॥ ए॥जो लो तुम्ह सिराई इत्थं पामेमि नूमिवलयम्मि । ज मह न हुज जत्ती पत्तिजक्सिाहनंदिम्मि ॥ १०॥ तो वेरग्गोवगड जोगेहिं श्मेहिं ॥ १एए॥ मन्न पजत्तं । शनषि पञ्चकं गिएड संशमणिपासे ॥ ११॥ जह विस्सनूशणा नियनुयदंगबलस्स निम्मि माणो। - तहा कायवो खलु साहसमंतेहिं पुरिसेहिं ॥१६॥ ॥ इति बलमददृष्टान्तः॥ 338 Jain Education Intene For Private & Personal use only Page #412 -------------------------------------------------------------------------- ________________ * अथ श्रुतमदोपरि दृष्टान्तःकम्यतेसायरचंदेण जहा नवरसवरकाणकरणसद्धीए । गधियमषण कालिगसूरिपुरो श समुझेवियं ॥१॥जो चुल मए केरिसमजा कयं नासु निठण वरकाणं । किमवि तुम पिय निसुणसु तो वृत्तं कहसु मह धम्मं ॥॥वाएण निकिर्ड तो कालिगसूरीहिं सागरिंमुणी । तो खग्गो पाएसु खामेई उषिणीयत्तं ॥३॥जह विजाए गवो सागरचंदेण निम्मि तह द्र पाखिगसूरीहिं सागरिखमुणाव विजावखवया वि ॥ तमददृष्टान्तः॥ ******* विधातव्यः, ( दृष्टान्तः) al । अथ तपोमदो यथा ौपदीजीवेन सुकुमालिकानवे श्रमणीत्वं प्राप्य कृतस्तथाऽन्यैर्न विधातव्यः, (दृष्टान्तः) सविस्तरः स्वयमन्यूह्यः। खानमदो यथाऽऽषाढजूतिना कृतस्तथा परैर्न कार्यः। ऐश्वर्यमदो यथा रावणेन सीतापहारविधी कृतस्तथाऽन्यैनधेियः । अन्येऽपि दृष्टान्ता अत्राधिकारे स्वयमवतार्याः॥ (श्रयमत्र सङ्ग्रहः) श्रीवीरः कुखमानतो बलनराहुर्योधनो जातितो, मेतार्यः शकमालसूः श्रुतमदादैश्वर्यतो रावणः । रूपातुर्यकचक्रवृद्रुपदजा देवी तपोगर्विता, खब्ध्याषाढमुनिर्विमम्बित श्मे त्याज्यास्ततोऽष्टौ मदाः॥१॥ वालग्गमित्तोऽवि न सो पएसो, जत्योवश्नो नुवणम्मि एसो। जीवो समावङियपावखेसो, न पाविठ कत्थ य सुकलेसो ॥६६ ॥ व्याख्या-वाखाममात्रोऽपि नहस प्रदेशोऽस्ति यत्रावतीर्थो नैष जीवश्चतुर्दशरज्वालके जीषलोके, किंजूतो जीपः। ** For Private & Personal use only Page #413 -------------------------------------------------------------------------- ________________ उपेदश ॥ २०० ॥ Jain Education inter सं सम्यगावर्जिता पापलेश्याः षड्विधा येन स तथाभूतः परं कुत्रापि न प्राप्तः सुखखेशः जीवस्य तत्स्थानं नास्ति यत्र नोत्पन्नः । यदुक्तम् — "न सा जाइ न सा जोणी, न तं गणं न तं कुखं । न जाया न मुचा जथ्य, सबे जीवा अतसो ॥ १ ॥ खोए असंखजोयमाणे पश्जोय एंगुसा संखा । पई तं असं सापांसमसंख्या गोला ॥ १ ॥ गोले असंखनिगोड सोडणंतजि जियं पर परसो । अस्संख पइपएसं कम्माणं वग्गणाऽयंता ॥ २ ॥ पश्वग्गणं अता अणू य पाणु श्रणंतपाया। एयं खोगसरूवं जाविक तह त्ति जिवुत्तं ॥ ३ ॥ तथा बेश्यास्वरूपमिदम् १ साह २ पसाहा ३ गुठ ४ फले ५ भूमिपकिय ६ जस्कणया । सर्व्वं १ माणस २ पुरिसे ३ साउद ४ जुड़ंत ५ धणहरणं ६ ॥ १ ॥ इति लेश्यादृष्टान्ता ज्ञेयाः इति काव्यार्थः ॥ मानुष्यजवपुर्ख त्वमाह सुखदं पाविय माणुसत्तं कुलं पवित्तं तद् अङ्गखित्तं । ततं सुषित्ता सुगुरूहि वुत्तं, तुषं पमायायरणं न जुत्तं ॥ ६७ ॥ व्याख्या – सुदुर्वनं प्राप्य मानुषत्वं नरजन्म, ततोऽपि दुर्जनं कुलं पवित्रं उत्तमकुलजन्म, ततोऽप्यार्यक्षेत्रमासाद्य ५०० सप्ततिका. ॥ २०० ॥ Page #414 -------------------------------------------------------------------------- ________________ 2 5456252%**** तत्त्वं श्रुत्वा समाकये सुगुरुनिर्गुरुजनरुक्तं श्राचार्योपाध्यायसर्वसाधुजिनिगदितं धर्मस्वरूपं रे जीव तव प्रमादाचरणं कर्तुं नैव युक्तं यस्तु उर्खले खन्यते तद्यनेन धार्यते तदैव शोजनं, नात्रार्थे प्रमादः कार्यः इति काव्यार्थः ॥ अत्रार्थे दश दृष्टान्तानाह सानुप्रासकाव्यबन्धेनश्रस्तीह काम्पीध्यपुरस्य नाथः, श्रीब्रह्मनामा कृतवैरिमाथः। तस्यास्ति जार्या चुखनी तनूजः, श्रीब्रह्मदत्तोऽजनि खन्धपूजः॥१॥ विवर्तमानेऽथ कुमारतायां, पुत्रे पिता प्राप मृतिं निशायाम् । चुबन्यथो दीर्घनृपे सरागा, संजातवत्युन्मदचित्तनागा ॥२॥ नष्टः कुमारो वरधन्वतुल्यस्निग्धोपयुक्तः पटुशक्तिकरूपः। मामएमले पर्यटनं विधत्ते, रूपेण नेत्रेषु मुदं प्रदत्ते ॥३॥ नानाविधापत्सहितास्ववस्थास्वयं स्वयं धीरमनाः समस्थात् । अस्यैकदैकाकितया बटव्यां, ४ यातोऽमिलत्कार्पटिकः पदव्याम् ॥ ४॥ स जातवानापदि यत्सहायः, श्रीब्रह्मदत्तस्य कियत्सुखाय । तत्सर्वथा मे परमो-3 पकारप्रायोग्य एवेत्यविदत् कुमारः ॥ ५॥ यतः-दधात्वसौ धौ पुरुषौ धरित्री, धान्यामधान्यां च धृता धरित्री । स्याद्यस्य बुद्धिः परमोपकारे, न हन्ति यश्चोपकृतं विकारे ॥६॥ ऊचेऽथ तं राज्यधुरानिविष्टं, मां ब्रह्मदत्तं हि निशम्य शरिष्टम् । मदीयपाधं त्वयका समागन्तव्यं समाधाय मनः सरागम् ॥ ७॥ श्रीब्रह्मदत्तः कियताऽपि कालेनादयं नूप खान्तराले । वर्षापयनूत् बादश तस्य राज्याभिषेकलङ्गी रचिता नृराज्या ॥ ॥ श्रुत्वेति धिग्जातिरतीव खोजी, समाययौ सोऽधिकदौःस्थ्यशोजी । नाखापमानं बनते नृपाग्रे, स्थानं पयःपूर श्वाचखाये ॥ए॥ तदाऽमुनाऽसौ विहितो १ मार्गे. २ शुभम्. ३ मनुष्यश्रेण्या. 401 Jain Education inte Page #415 -------------------------------------------------------------------------- ________________ उपदेश 44.4.4. 1२०१॥ 4%ARTS ऽस्त्युपायः, कूपानहां माथ्यतरं विधाय । ध्वजावदः साकमसौ चचाख, प्रेक्ष्येति पाच नरान्नृपालः ॥१०॥ कस्य ध्वज- सप्ततिका. स्तैर्गदितं न विद्मः, आकारितः स ग्लपितास्यपद्मः।ज्ञातोऽवतीर्य विपतोऽवगूढः, सस्नेहमीशेन तदातिमूढः॥११॥ जातः सखा मेऽत्र सुखासुखावस्थितावसौ यत्सरवस्वजावः । पुनः प्रवृत्ति कुशलस्य पृष्टः, कृषीवखेनेव घनोऽत्र वृष्ट ॥१२॥ उक्तश्च राज्ञाऽर्थय वाजितानि, श्रुत्वेति हृष्टः शुनजाषितानि । जार्यामपृचद्गहमेत्य वर्णज्येष्ठः स इत्थं सहसाधमर्णः॥ १३ ॥ ममोपरिष्टात् क्षितिपस्तुतोष, प्रियेऽर्थ्यते किं समयार्थकोषः। तया विचिन्त्येत्यसको महाधिश्रितो न मामर्चयिताऽमितःि॥ १४॥ उत्तोऽखिलेऽस्मिन् जरतान्तराले, त्वं नोज्यमन्यर्थय रे विशाखे । दीनारयुग्मं त्वथ दक्षिणायां श्रुत्वेति सोऽगानपतेः सजायाम् ॥ १५॥ तत्रार्थयामास नृपादथेति, तथा कुरु त्वं मम जोज्यमेति । पूर्वर यथा ते सदने ततस्तु, त्वत्पट्टराझ्यादिगृहे तदस्तु ॥ १६॥ छात्रिंश:शसहस्रसद्मस्वथ प्रतीच्यं प्रतिमन्त्रिसद्म । प्रत्यन्यलोकं प्रतिसन्निवेशं, प्रतिप्रधानं प्रतिसर्वदेशम् ॥ १७॥ तेषु प्रपूर्णेष्वथ युष्मदोकस्यहं बुजुकुः क्षितिपास्म्यशोकः। विहस्य राजाह विझम्बनायाः, कोऽसावुपायो रचितोऽधमायाः॥१०॥ किं तुम्छया याचनयाऽनया ते, कुर्वर्थनां देशगजाश्वजाते । बिपाधिरूढः प्रगुणातपत्रायास्थितः संचर नित्यमत्र ॥ १ए॥स प्राह मेऽनेन परिग्रहेण, प्रनो कृतं दर्शितनिग्रहेण । मन्मानसे स्यादियतैव तोषः, शीतोऽपि हर्षाय न हि प्रदोषः॥२०॥ यतः-यो यावतोऽर्थस्य हि जाजनं स्यात्तावञ्चनं तस्य करस्थितं स्यात् । घोणेऽम्बुनो नीरधरेण वृष्टे, तिष्ठत्यहो नाम्बुलवोऽभिपृष्ठे ॥१॥ध्यात्वेति वाक्यं १ कुत्सितोपानहाम्. २ जातः समूहः. 402 ॐारणमा ww.jainelibrary.org Jain Education intH E For Pate & Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ C KARA%AA%***** प्रतिपन्नमस्य, नापेन चानेन नुदोपविश्य । नुक्तं नृपस्य प्रथमेऽझ्यगारे, ततः क्रमात्तत्प्रकृतेरगारे ॥२॥जोज्यं स दीनारयुगं जनेन्यः, स तत्र साति स्म पुरे घनेन्यः। बढ्योऽत्र पुंसां कुखकोव्य वासस्तदन्तमप्याप न सप्रयासम् ॥ २३ ॥ देवप्रजावानरतस्य पारं, खब्ध्वा नृपाहारमुपैति सारम् । कदाप्यसौ चेन्न पुनर्नरत्वं, संप्राप्यते भ्रष्टमिदं हि तत्त्वम् ॥२॥ ॥इति जोजनोपरि कथा॥ जूवर्णिनीकर्णसुवर्णकुएमवं, विख्यातमास्ते ननु गोसमएमखम् । ग्रामस्तदन्तश्चणको विनाति, श्राघोऽस्ति तस्मिंश्चणको दिजातिः ॥१॥ तस्यैकदा केऽपि गृहेऽनगाराः, स्वैरं स्थिताः सृष्टमहाविहाराः । कदाऽप्यजूदस्य सुतः सदाढः, स पातितः साधुपदोः श्रिताढः ॥२॥प्रोचे मुनीर्जवितैष सघाट, प्रावृदणे वाऽन्युदितोऽत्र नाट् । ध्यात्वेति मा दागेतिमेष गन्ता, घृष्टास्तदानीं जनकेन दन्ताः॥३॥ उक्तं गुरूणामथ तैय॑वेदि, जाव्येष बिम्बान्तरितस्तदेति । जग्राह|| | वाल्यापगमेऽथ विद्याश्चतुर्दशाप्येष सगद्यपद्याः ॥४॥ स बाखकाखेऽपि समाददीत, श्रशासुधर्म कलयोपवीतः । सावण्यशोनावहमाप यौवनं, यथा प्रसूनोपचयं मधौ वनम् ॥ ५॥ चतुष्टयं वेदगतं पमङ्गी, मीमांसनं कर्कशतर्कजङ्गी। श्रीधमशास्त्रं च पुराणविद्या, चतुर्दशैताः प्रजवन्ति विद्याः॥६॥ ज्योतिस्तथा व्याकरणं च कहपश्चन्दश्च शिक्षा समयोऽप्यनहपः । निरुक्तयोऽङ्गानि पमप्यमूनि, प्रोक्तानि शास्त्रेषु बुधैः पनि ॥७॥ पित्राऽस्य पाणिग्रहणं व्यधायि, विजन्म-|| पुत्री किस पर्यशायि । नातुर्विवाहावसरे स्वमातुः, सा प्राप्तवत्यावसऽन्यदा तु ॥ ॥ खत्रीवतां सद्मसु तनगिन्यः, १ मेघः. 403 ACAAAAAMA Jain Education Interational Page #417 -------------------------------------------------------------------------- ________________ उपदेश ॥२०शा 5555 संजातवत्यः किख सन्ति जन्यः। नानाविधायकतिदीप्तिमत्यस्तत्राययुस्ता अपि रूपवत्यागासमं समस्तः स्वजनोऽपितानि- सप्ततिका. जंजप्यतेऽप्यादरतोऽखिलानिएकाकिनी साऽप्यवगण्यमानाऽनसता तिष्ठति दूयमाना॥१॥पुंसःप्रसङ्गोऽतिवरं जिघांसोः। शून्यप्रदेशस्य च नूरिपांशोः । कृता न गोष्ठी परमत्र निर्धनैः, संपद्यतेऽनीष्टविधायिनी जनः ।। ११॥ स्वपल्यपि हीण-14 धनं पुमांसं, त्यजेत्पराजूतिमुपेयिवांसम् । विधोरपूर्णस्य किमत्र चोषा, वपुः समस्तं स्पृशतीव योषा ॥ १॥ एवं बचो-|| ऽनुस्मरता समेन, स्फुटापमानं स्वजनब्रजेन । सा प्रापिता दौःस्थ्यमवेत्य पत्युयजीवतोऽप्यस्ति नरस्य मृत्युः॥ १३॥ शेपास्तु ताम्बूलसुमाम्बरश्रिया, शृङ्गारिताः प्राप्तमहत्त्वसंश्रयाः। तिष्ठन्त्यशेषा गृहदेवतासमाः, सुखेन खब्धाधिकदीप्तिसङ्गमाः॥१४॥ यदेकमातृत्वपितृत्ववत्यहं, पराजवं प्राप्तवतीत्थमन्वहम् । नैकं धनं तत्प्रविमुच्य वक्षना, कोऽप्यस्ति कस्यापि महीतटे शुजः॥ १५॥ दानोन्फितः स प्रिय एव दृश्यते, यः संपदा स्वीयगृहे विशिष्यते । सुवर्णशैखं परितो घटाव्यते, शुरः परं तेन न किञ्चिदाप्यते ॥ १६॥ दास्यं धनस्यैव च चर्करीति, पुमान् पुमांसं न तु नंनमीति । घनं धनं यो वि वावहीति, लोकोऽनु तं वर्त्मनि बंञमीति ॥ १७ ॥ ध्यात्वेति साऽगात्स्वगृहेऽथ चाणाक्येनापि पृष्टा स्वयमब्रुवाणा । पुनः पुना रोदिति निःसमाग्रहे, कृतेऽवदर्तृपुरः शुजावहे ॥ १०॥ तर्केण च व्याकरणेन किं स्याज्योतिःपुराणैः प्रगुणैश्च किं स्यात् । तेषां कवित्वैरपि यन्त्रमन्त्रैरर्जिता नो कमखा स्वतन्त्रैः॥ १५॥ संपद्यते नाम नृणामसह्यः, पराजवः स्त्रीविषयः प्रसह्य । धनेबुरेदयातिमतीं स्वजायां, बंनम्यते स्मैष ततः क्षमायाम् ॥१०॥ नन्दस्तदा पाटखिपु१ नार्यः. २ बाट पूर्वादीक्षतेः क्यप् . 404 For Private & Personal use only Id Jain Education Inter .jainelibrary.org w ... Page #418 -------------------------------------------------------------------------- ________________ त्रगः क्षणाप्रति विजेन्योऽजिनवाः स्वदक्षिणाः । सं जग्मिवाँस्तत्र पुरातनानां, नन्दक्षितीशां च तदाखिखानाम् ॥२१॥ संस्थापितानि क्रमतो हि सन्ति, प्रौढानि पीगनि रुचा खसन्ति । कुहूतिथौ कार्तिकमासजायां, नन्दाजिधानस्य विजोः सत्तायाम् ॥ २॥ अस्त्यासनं यत्प्रथमं निवेशितं, तत्रोग्रलग्नं स तदा यथेप्सितम् । खब्ध्वा समासीन उवाच कोऽपि, वचस्तदा सिझसुतोऽविगोपि ॥ ३ ॥ तत्रैत्य नन्देन समं तवान्वयबायां समाक्रम्य समां बसालयः। यहोत्रियोऽस्त्येष श्होपविष्टस्ततश्च दास्या जगदे स धृष्टः॥ २४॥ तिष्ठान्यपीठे जगवन्निगद्यायमेवमेवास्त्विति हृत्कुविद्याः । प्रकाशयन्नासनके वितीये, स्वकुएिमका स्थापितवाँस्तृतीये ॥ २५॥ दएकं चतुर्थेऽपि च जाप्यमालां, स्वयज्ञसूत्रस्य खतामबाखाम् । तदम्य इत्याक्रमणेन धृष्टः, कृत्वेति पादोः स निगृह्य घृष्टः ॥ २६ ॥ उत्प एष प्रथमो मदीययोः, पदोः प्रवासाजिसतो नवीनयोः । कृत्वेत्यथाऽयं जनतासमई, समुच्चचारेति वचो जविष्यम् ॥ २७॥ पुत्रमित्रैर्वृधशाखाविशेष, कोशैत्येवघमूलं सुरेपम् । उत्पाव्यैनं नन्दमत्र क्षिपामि, स्थूलं वृदं वायुवन्मोदयामि ॥ २० ॥ राडूबीजसंनूतमथैष एकं, सत्केकिन प्रावृषि वा सकेकम् । प्रैक्षिष्ट निर्गत्य पुरादपत्यं, स्मरन् स्वबिम्बान्तरिताधिपत्यम् ॥शए॥ श्रीनन्दनूपस्य मयूरपोषकग्रामे परिव्राजकवेषतोषकः । चाणाक्य एषोऽथ जगाम सर्वतः, परित्रमन् वलयं स्वगतः ॥ ३० ॥ ग्रामेऽथ तत्राधि|पपुत्रिकायाः, शशाङ्कपानाय समुत्सुकायाः। न दोहदं पूरयितुं किलावं, कश्चिन्महिष्या ऽव सत्पलालम् ॥ ३१ ॥ अपूर्यमाणे निजदोहदे सा, संजातविष्ठायमुखप्रदेशा । श्रजन्यथो जीवितकावशेषा, म्खानाङ्गिकव प्रथमेन्मुखेखा ॥ ३ ॥ १ प्रकटम्. ५०७ JainEducation i ndia For Private & Personal use only Page #419 -------------------------------------------------------------------------- ________________ उपदेश ॥ २०३ ॥ परिभ्रमन् जैक्ष्यकृते परित्राद्, पृष्टो जगादेति महामतिचाटू । दत्ताङ्गजं मह्यममुं विधास्ये, मनोरथं चन्द्रमसं च पास्ये ॥ ३३ ॥ इत्थं प्रपन्नेऽहनि पूर्णिमास्या, निर्मापितोऽनेन कृते किलास्याः । विस्तीर्ण एकः पटमएकपोरं, मध्ये सरन्ध्रः परिवध्य दोरम् ॥ ३४ ॥ नीत्वाऽर्धरात्रेऽथ मिलदेविष्यं, स्थालं प्रपूर्ण पयसात्यलक्ष्यम् । सुप्तोत्थितां तत्क्षणतोऽविशेषां, तामाचचख्यौ पुरतः परेषाम् ॥ ३५ ॥ ईशस्त्र हे पुत्र पिबेममिन्दुं स्वातौ शुजा शुक्तिरिवाम्बुविन्दुम् । तयाऽऽहते रन्धमयो कुतश्चिनैः पिधत्ते स्म करेण कश्चित् ॥ ३६ ॥ श्रथापनीत सति दोहदेऽस्याः क्रमेण जज्ञेऽङ्गरुहः सुकेश्याः । सुतोऽपि नान्नेत्यथ चन्द्रगुप्तश्चन्कस्य पानादजनिष्ट दृप्तः ॥ ३७ ॥ राज्यानुसार्याप्तचरित्रलम्नः सोऽहर्निशं वृद्धिमवाप किम्नः । चाणाक्यविप्रोऽप्यधिकार्थकामः, क्षोणीतटं पर्यटतीव धाम ॥ ३० ॥ प्रैष्टि धातून क्षितितृहरीषु, स्मृत्येति सेवा किल सुन्दरीषु । संतोष श्रालस्यभयातुरत्वे, व्याघातदानाय नृणां महत्त्वे ॥ ३ए ॥ स चन्द्रगुप्तोऽन्यदिने कुमारः क्रीमन् शिशुन्यो दददस्त्युदारः । ग्रामादि विप्रेण तदैक्ष्य तेन, प्रोक्तं किमप्यर्पय मे जवेन ॥ ४० ॥ बालोऽप्यनाणी जतजीरिमा गा, गृहाण रिक्तः स्वगृहाय मा गाः । श्राख्यद्विजः कोऽपि निहन्ति मा मा, मूर्वीरभोग्येत्यवदत्सुधामा ॥ ४१ ॥ ज्ञातं दिजेनास्य वचोविलासः कीदृक् शिशुत्वेऽपि शुजाधिवासः । श्रुत्वा परिव्राट् तनयं समायः स तं स्वकीये हृदि निश्चिकाय ॥ ४२ ॥ पार्श्वे शिशोरेत्य तदाह वत्स, त्वं जोः समागष्ठ गुणैरतुम्। त्वां भूमिपालं रचयामि कृत्वेत्युत्तौ प्रणष्टावुदिते ममत्वे ॥ ४३ ॥ असी मिलत्सम्यगबद्धमूलः, कियाँस्तयोस्तत्र जनोऽनुकूलः । रुद्र बलात्पाटलिपुत्रमाच्यां, १ हविष्यं घृतम्. २ विशेषरहितां निर्विकल्पामित्यर्थः ३ आइपूर्वका दीक्षतेप्. 406 सप्ततिका. ॥२०३॥ Page #420 -------------------------------------------------------------------------- ________________ है तो त्रासितौ नन्दबखै जान्याम् ॥४४॥ नन्दाश्ववाराननुधावमानान् , संवीक्ष्य विप्रेण जवासमानान् । क चन्गुप्तस्य दख खताया, दक्ष नखिन्याः सरसि स्थितायाः ॥ ४५ ॥ यथा न केनाप्यधिगम्यतेऽयं, निर्णेजकोऽनूत्स्वयमप्रमेयम् । द्रवस्त्राणि च दाखयितुं शिखायामन्यस्य खग्नो रजकस्य दायात् ॥ ४६॥ तं बालकं सैन्यमुपेयिवांसं, प्रदर्य निर्णाशित वान् समांसम् । एकेन सोऽयोरुतुरङ्गगेन, पृष्टो जवानन्दविनो टेन ॥४७॥ वास्तीति चन्छः शकुनं विचार्य, प्रोचे स कासारजलेऽस्ति धार्यः । नष्टस्तु चाणाक्य इतस्तदादाचाणाक्यहस्ते स्वयं समादात् ॥ ॥ पार्चे स्वखङ्गं प्रविमुच्य योघा, स्खे मोचके प्रोज्य पदोरबोझा । जलेऽविशद्यावदमारि चाणाक्येनासिना तावदयापुराणान् ॥ ४ए ॥ आरोपितस्तत्र हयेऽथ चन्धः, स्वयं च सद्यश्चटितः समन्छः । नष्टावुनावप्ययने कियत्यप्यथो गते चन्धमवक् स सत्यः ॥५०॥ यदा मया त्वं सुजटस्य दर्शितस्तदा तवान्तःकरणं मयि स्वतः । कीदृग्बजूवेति स श्राह चिन्तितं, मया यदार्यो हित एव संततम् ॥ ५१ ॥ योग्योऽयमित्येव तदाधिगत्य, क्रमात्प्रयाति स्म स तं प्रणुत्य । कचे दिने स्वं तमसा गुफा (हा ) यां, संरक्ष्य जेजे महिमां निशायाम् ॥ ५५ ॥ ज्ञात्वा कुधापीमितचन्मगुप्त, संस्थापयित्वा बहिरेव गुप्तम् । नन्दस्य ना पश्यति (तु) कोऽपि मेति, प्रामे कचिद्यातुमना बिजेति ॥ ५३ ॥ दृष्टो हिजस्तदणमेव नुक्तः, कश्चिदहिर्निर्गत ईशजतः। विदार्य तस्योदरतः करम्नं, निष्कासयामास कृतार्तिखम्नम् ॥ ५५ ॥ दनः १ वेगेन असदृशान्. २ समस्कन्धम्. ३ सहर्षात्. . उपानहौ. ५ प्राचीनान् पूर्वजानित्यवः.६ स्तुत्वा.. नरः मा पश्यत्विति संबन्धः. 40 ESSAGAROO For Private & Personal use only Page #421 -------------------------------------------------------------------------- ________________ उपदेश- सप्ततिका ॥२०४॥ करम्नेण तु कहपवर्त, चन्मस्य सोऽकारयदिष्टगतम् । ग्रामेऽन्यतः कापि गतावुनावप्येवं जहास विज ईव्यनावः ॥२५॥ को ब्रह्महत्यां यदखंजविष्णुर्माधिधातुं जगतीह जिष्णुः । किं चक्रमन्येति न निष्कलङ्क, कुण्ठत्वमात्मीयकुखेपि शङ्क| ॥५६॥ निदाकृतेऽटन्निशि मार्गतान्तश्चाणाक्य आगात्स्थविरीगृहान्तः । स्थाले विशाखे परिवेशितायां, तत्राकाणामथ लेपिकायाम् ॥ ५७॥ एकेन बालेन तदन्तराले, क्षिप्तः करः प्रोष्णतया कराले । दृष्ट्वा तमूचे स्थविरा रुदन्तं, चाणाक्यवन्मूखमवैम्यसन्तम् ॥ ५० ॥ पृष्टा सती साह तदा च तेन, साध्यानि पाचाणि पुरैव येन । श्रासाद्य चाणाक्य उपायमिष्टं, ययौ हिमासि ततोऽप्यदृष्टम् ॥ एए॥ तत्रास्ति यो पार्वतिको नृनाथस्तेनास्य मैत्री प्रबनूव चाथ । इत्याह तं सोऽवसरेऽथ नन्द, प्रोन्मूलयिष्याम इमं सकन्दम् ॥ ६ ॥राज्यं च नागघयतो विजज्यादास्याम एतस्य वयं धृतज्याः। कृत्वेत्यथो तेऽप्यनुनन्दनिर्ग, चेलुर्महात्मान श्वापवर्गम् ॥ ६१ ॥ आन्यन्तरग्रामपुरेषु शिष्टिं, स्वां स्थापयामासुरवाप्य तुष्टिम् । चितं प्रपक्वप्रकटेष्टकातिः, सालं दधानं परितः स्फुटानिः॥ ६॥ एकत्र चैकं न पुरं पतत्याचीर्णे बखेऽप्युग्रचमूवितत्या। स्वयं परिव्राट् स ततः प्रविश्य, प्रैक्षिष्ट सर्वत्र गृहादितस्य ॥ ६३ ॥ माहात्म्यमेदयेन्जकुमारिकाणां, सोऽमस्त निर्नङ्गमिदं नराणाम् । निर्नाशयामास समीपतस्तास्ततोऽतिमायाविरः समस्ताः॥ ६४ ॥ पश्चात् पुरं तत्त्वरितं गृहीतं. रुपं ततो नन्दपुरं धनीतम् । बहिःस्थितान्तःस्थमहाजटानां, राटिः सदासीस्मिथ उत्कटानाम् ॥ ६५॥ तैलं क्वचित् हिप्यत एव तप्तं, नृणां कचित्संग्रहणाय कृप्तम् । ही वावहीति स्म च यन्त्रवृन्द, पार्थाहतं क्वापि कपाटतुन्दम् ॥६६॥ १प्रातर्भोजनम्. २ घृतपृथ्वीकाः.१३ निर्गो देशः. १ प्राकारम्. ५08 ॥३० ॥ Jain Education For Private & Personal use only Arww.jainelibrary.org Page #422 -------------------------------------------------------------------------- ________________ विकस्वरं ह्यस्त्यथ जायमानं, हृदस्ति खोकस्य च दूयमानम् । पेतुः सृजन्त्यो जनतानिमन्त्रणं, यथा यमस्येव च शक्तयः क्षणम् ॥ ६७ ॥ प्रोत्तुङ्गविखरोपमानि, पेतुः क्वचित्साखशिरांसि तानि । श्वाहतानि क्षणिकानि पातैः, समं नराणां हृदयैस्तदा तैः ॥ ६० ॥ श्राकर्षमाकृष्टधनुर्नियुक्ता, नाराचराज्योऽप्यपतन् विविक्ताः । प्राणापहारं विदधत्य एतयोः, सत्सैनिकानामुनयोश्च सैन्ययोः॥ ६॥ पदे पदे दृश्यत एव खण्डी, साखे पतन्ती त्रिशीव चएमी। पट्टस्फुरन्मुजरलिन्दिपाखैः, प्रावर्तताजिस्त्वसिनिः कराखैः ॥ ७० ॥ इत्थं प्रयातेषु कतिष्वहस्सु, प्रास्तेषु नन्दध्वजिनीसहस्सु । दिशो| दिशं गामिषु सेवकेषु, चष्टे सरोवारिणि वा बकेषु ॥ ३१॥ चिन्तामवाप्तेष्वधिका नरेषु, वीणेषु धान्येषु धनोत्करेषु ।। नन्दः पुनर्मार्गयति स्म धर्मधारं तदैनिणितं स्वमर्म ॥ ॥ एकेन सक्नोषि रथेन खातुं, यवाहि तत् त्वं सुखतः प्रयातुम् । नन्दोऽपि लात्वा निरयाय रायं, कनी च जार्यादितयीं विमायम् ॥ १३ ॥ यान्ती कनी साऽथ पुनः पुनस्तं, श्रीचन्छगुप्तं सुररूपशस्तम् । रागप्रयोगेण निरीदते स्म, स्वकं कृतार्थ हृदि मन्यते स्म ॥ ४॥ श्रवक् तदा नन्दनृपोऽपि याहि, प्रापापि सा चन्जरथं तदा हि । नवारकास्तत्क्षणमेव जनास्तस्यामितीयां रयनानिलग्नाः ॥ १५ ॥ चन्झोअनवनग्नमनोऽनुरागस्तदा त्रिदण्ड्याह हरस्तदागः । मा वारयैनां हि नृणां युगानि, स्याघाज्यमेतन्नव तेऽपहानि ॥ ७६॥ प्रपद्य चैतन्नगरान्तरागतै, राज्य विधा जक्तमिदं तदा च तैः । तत्रास्त्यथो या विषकन्यका सा, दत्तेशितुः शालनुवः सुवासाः॥॥ प्रज्वाश्य वहिं च विरच्यमाने, तयोविवाहे धृतगीतमाने । इस्तेन हस्ते मिखिते विषण, प्रपीमितः प्राइ १गतायाम्. Yog उप०३५ an E catan international www.ainelibrary.org Page #423 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥१० ॥ पानपामखे) unsomमित्राधना जो बियतेऽय निष्ठश्चन्चश्चिकित्साविधयेऽजनिष्ट । तावत्रिदएमी चर्टि दधा- रोपर्यस्य राज्यस्थितिखोपकारोः॥ ७॥ श्रस्तीति नीतिय॑वसायवन्तं, सामर्थ्यतुल्यं धनसाम्यवन्तम् । यश्चार्धराज्यापतहरं न नृत्यं, हन्यात्स तैईन्यत एव सत्यम् ॥ ७० ॥ तूष्णीं दधौ चन्छ श्तो ममार, प्राक् पर्वतीयः क्षितिपोऽविचारः। चन्योऽपि राज्यन्तियं बजार, स्वरूपलदम्या कमनानुकारः॥ १॥ पदातिहस्त्यश्वरथानुगम्यं, राज्यं विजेनापि यदाप्यनम्यम् । मित्रस्य माहात्म्यमिदं तनुघ्नं, दापि तस्मिन् धिगहो कृतघ्नम् ॥२॥स्तेयेन जीवन्त्यथ नन्दमानवा, नव्या जनोपप्ववनाय दानवाः । बहिः परिवामय पश्यति स्वतस्तन्मूखनिःशकमर्त्यमग्रतः॥३॥ श्रसौ बहिःस्थं नलदाममीक्षाश्चके कुविन्दं कलयन् परीक्षाम् । मर्कोटकेन स्वसुते स दष्टे, क्रुधस्तदीयेऽथ बिले बलिष्ठे ॥ ४॥ निखन्य लोहेन पुरा हुताशं, पश्चात्तासयति स्म साशम् । तन्मूलनिर्मूलनतानिरूप, विजस्तमाखोक्य रुपैकपूपम् ॥ ०५॥ स निश्चिनोति स्मन निग्रहप्रदश्चौरब्रजस्यान्य श्तो वशंवदः । श्राकार्य सन्मानमवापितो घनां, नृपात् पुरारक्षकतां च शोजनाम् ॥ ६॥ विश्वास्य तेनापि कृतोपचारा, विषान्ननुक्या हृतलोकसाराः । व्यापादिता नन्दनराः परस्व, कृतं पुरं चौर्यनिषेधतः स्वम् ॥ ॥ श्राबिज्रता कार्पटिकस्य दैदयं, ग्रामेऽमुना यत्र पुराऽपि जैदयम् । श्राज्ञां विधित्सुः स निजक्ष्मेशस्तबोकमित्थं विज आदिदेश ॥ 6 ॥ वंशधुमाणां सहकारवृदैर्वृतिर्विधेया परितो मनुष्यैः । व्यचिन्ति तैरेवमहो न युज्यते, किंतु प्रमादः काथकस्य लक्ष्यते ॥ए ॥ नेहम् नृपादेश शहेति मत्वा, वंशदुमानेव ततश्च जित्त्वा। १ करणशीलः कारुः तस्य. २ प्रकृष्टं धनं यत्र तत्. 410 Jain Education in For Private & Personal use only Page #424 -------------------------------------------------------------------------- ________________ *%%% A SA%AE%ARRIA% 4 वृतिः कृताऽऽयेषु यथोचितत्वादात्मीयबुध्ध्यैव शुनं विदित्वा ॥ ए.॥श्राज्ञानिषेधं प्रविकाश्य तेषु, घारेषु रोधं रचयन • समेषु । ग्रामं पुरात्मा स सवृक्षवालं, प्रज्वालयामास तदा विशाखम् ॥ ए१॥ श्राः क्रूरकर्मास्य कटु बिजस्य, ग्रामस्य । गोविप्रवशाकुलस्य । दाहः स्वदेहे कुशधातुरकाम्बरस्थितिर्धिक्कुविचारमुक्ताम् ॥ ए॥ स्वकोशवृध्ध्यर्थममा जनेन, छूतोद्यतेनाथ समानसेन । हिजोऽन्युपायं सहसाऽवधार्य, प्रधानखोकान्नगरे प्रतार्य ॥ ए३ ॥ निमन्त्र्य जोज्यं शुचि जोजयित्वा, पश्चात्सुरां पाययति स्म विधान् । उत्थाय मत्तेष्वय तेषु सत्सु, स्वयं स चक्रे नटनं स्वमिन्छुः ॥ एच ॥ प्रवृत्त उच्च ज एष गातुं, तश्चित्तजावं प्रकटं विधातुम् । मेधाचतुष्काङ्कितहत्तथा च, स्वास्ये स्फुरजीतिमिमामुवाच ॥ || ए५॥ वाससी स्तो मम धातुरते, दएमत्रयी काञ्चनकुएमयुके । वश्यो नृपो जो विकसत्कपोला, वाद्यैकशस्तेन ममात्र होखा ॥ ए६॥ एतच्चो नागरिकोऽसहिष्णुः, कोऽप्यब्रवीद्रव्यजरोन्मदिष्णुः । तथैव गानं नटनं प्रकुर्वन्मुखे ततोऽप्यन्यधिकं हि चर्वन् ॥ ए७॥ शास्त्रे यमुक्तं व्यसनं श्रितस्य, कुघस्य मत्तस्य तथातुरस्य । रक्तस्य रागे मृतिमागतस्य, स्याञ्चित्तजावः प्रकटो नरस्य ॥ ए॥ मत्तेजपोतस्य हि योजनायुतं, मुञ्चे हितावुत्पतितस्य निश्चितम् । पदे पदे खहमहो सैखोखा, वाद्यैकशस्तेन ममापि होखा ॥ एए॥ श्राहान्य उप्तस्य तिखाढकस्य, प्राप्तस्य निष्पत्तिमतीव तस्य । लदं दधे चानुतिखं सखोला, वाचैकशस्तेन ममापि होखा ॥१०॥श्रन्योऽवदत् प्रावृषि पूरिताया, मया विधेया त्वरितापगायाः। एकाहिकमाणपाख्यखोखा, वाचैकशस्तेन ममापि होखा ॥११॥ श्रन्यस्तदा प्राह नवोक्तिशेरेका१ विचारमुचो मावो विचारमुक्ता ताम् . २ अमा सह. ३ सलक्ष्मीका. 411 %AAN कर Jain Education Interational For Private & Personal use only Page #425 -------------------------------------------------------------------------- ________________ उपदेश-दा सप्ततिका. ॥२०६॥ हिकानेककिशोरकेशैः। बाठादयाम्यन्नमहं सखोखा, वाकशस्तेन ममापि होखा ॥ १०५ ॥ मुक्तांशुकस्यास्त्यनृणस्य कामिनी, सुगन्धदेहस्य ममानुगामिनी । प्रवासिनो नायुतिनः सखोखा, बाद्यैकशस्तेन ममापि होखा ॥ १३ ॥ रसवं प्राह परः प्रणुन्नः, शाखिस्तु मे रोहति जिन्नन्निन्नः। गर्दन्यपूर्वा जनकेलिदोखा, वाद्यैकशस्तेन ममापि होखा ॥१०॥ ज्ञात्वेति तेच्यश्चणकाङ्गजातः, स्तोकं धनं याचितवान् दयातः । दिनकजाताँस्तुरगानुपाददे, दिनकजातं नवनीतमादद। ॥१०५॥ तैः शाखिन्तिः पूरितवान् यथोचितं, क्रोशान् सृजनिः स्वकचित्तरोचितम् । पुनः पुनवेदनतः प्ररूढः, प्रलनमिन्यैश्चिरकालमूढैः॥१०६॥अस्माऽपायात् परतोधिजातिना, स्वपाशकैर्यन्त्रमयैः समाधिना। हृतं विचक्रे धनिन्तिः| प्रनुत्वात्स्थालं हि दीनारजरेण नृत्वा ॥१७॥ श्राहेति मा यो जयतीह रे यदा, स्थालं स्वदीनारनृतं ददे तदा।। पुनर्यदाऽहं जवतो जयामि, तदैकदीनारमिहाददामि ॥ १०० ॥ ईदृक्प्रयोगेण जनाउरीकृतं, धनं धनं स्तोकदिनैः समी-13 हितम् । केऽप्याहुरित्थं किस देवदत्तास्ते पाशकास्तेन जिताः सविताः॥१०॥न तीर्यते केनचिदेष जेतुं, यथा हिजोऽप्यत्र तथोपनेतुम् । न शक्यते मर्त्यनवः प्रयातः, सुर्खनः पुण्यबखेन जातः ॥ ११ ॥ इत्थं स चन् क्षितिपो जदन्तचाणाक्यनाम्ना कृतराज्यचिन्तः । काखं सुखेनागमयत् कियन्तं, तृणब्रजं वायुरिवोलखन्तम् ॥ १११ ॥ गुरुत्तमा निर्मितवृष्यवासाः, संजूतिमुख्या विजयाः प्रकाशाः । तत्र स्थिताः सन्त्यथ तैर्विनेयास्तीरेषु वार्धेः प्रहिता श्रमेयाः॥११॥ नवीनसंस्थापितसूरिकर्णे, निवेद्यमाने निशि मन्त्रवणें । पार्थाद्गुरोः शिष्ययुगेन शुश्रुवे, किञ्चित्तु पुर्जिकृतेऽत्युपप्लवे ॥ ११३ ॥ स्थानं यथोकं गुरुणा कियन्तः, शिष्या ययुः शिष्ययुगं तदन्तः।क्षणेन पश्चाघवखे जविष्णुमाचार्यजं नो 412 ॥१०६॥ Jain Education inte Page #426 -------------------------------------------------------------------------- ________________ %A 4 % % % विरहं सहिष्णु ॥ ११४॥ स्वयं गुरुत्राम्यति नैक्ष्यहेतवे, अघाखुगेहेऽनखसः क्रियोञ्चवे । खन्धं धनं राति मुदा स्वशिप्ययोर्जुङ्क्तेऽवशिष्टं विरसं पुरस्तयोः ॥ ११५॥ असारतुवाशनतः कृशो गुरुर्जझे विमाखस्य जयादिवोन्मुरुः । समीक्ष्य। शिष्यक्तियं विचिन्तयामासेति नो चारु कृतं यतो मया ॥११६॥ केशः समागत्य गुरोर्विनिर्मितः, स्वनुक्त्युपायः क्रियते पुरोऽमुतः । व्यखोक्यथादर्शनकृत्तदजनं, तेमेष्टकाखे सुधियेव खञ्जनः॥११७॥ शिष्यावनापृष्ठय गुरुं सदञ्जनौ श्रीचन्मगुप्तावसथे ततोऽतनौ । जोज्यहणे जग्मतुरेव सत्वरं, विलोकयामास न कोऽपि तौ परम् ॥ ११॥ खग्नौ च जोक्तुं सह पार्थिवेन, सौहित्यमाप्तौ नृपन्नोजनेन । तावेवमेव प्रतिवास्रमत्तः, मानृत्कशीयानजवधिवत्तः ॥ ११ ॥ चाणाक्यपृष्टो वदति स्म चार्यः, केनापि मे गृह्यत एष आर्य । न्यादः परं नैव मयावगम्यते, स स्वोदरे नीरस एव जुज्यते ॥ १० ॥ वितर्कयामास ततो विजाती, रौघोऽस्ति दुष्काल इहेष्टघाती । स्थालस्थितः कोऽपि तदस्य लुंक्त. प्रचन्नतामञ्जनतः प्रयुङ्क्ते ॥ ११॥ आहारशाखाङ्गणके प्रकीर्ण, सूोष्टिकाचूर्णमश्रो अजीर्णम् । चाणाक्यदृष्टौ पतिता च उधियोर्जातौ पदौ तत्र तदोजयोस्तयोः ॥ १२॥ यावन्नरः कोऽपि न पेतिवान् दृशि, घारे निरोधो रचितोऽररस्पृशि । धूमस्तदाऽकारि च बाष्पवाहकस्तेनाजनिष्टादिण करत्प्रवाहकः ॥ १३ ॥ तत्काखमुत्तीर्णदृगञ्जनौ तौ, दृष्टौ मणी वाऽजलेन धौतौ । स्वोपाश्रये हीतहृदाऽथ संप्रेषितावमात्येन ततोऽप्रकम्पे ॥ १२॥ अहं त्वमुच्यामपवित्रतामवापितो नृत्नर्तेति शुशोच जामवान् । त्रिदमिना तावदवाचि धीजूता, खखाटपहे चुकुटिं च बिज्रता ॥ १२५॥ कृतार्थजन्माद्य १ प्रतिसरं भक्षयतः. २ मक्षकः. ३ कपाटस्यूशि. ५ क्रोधवान् . 413 SAXAMTKALAM % ततो विजाती, रोमाये । न्यादा परमात्नशीयान नवनि सौचा % % Jain Education international Page #427 -------------------------------------------------------------------------- ________________ उपदेश ॥ २०७ ॥ नृप त्वमाशिषे, विशुद्धवंशप्रभवस्तथा सखे । आबाखकाखं विधृतव्रतान्यां, जुकं त्वया जाग्यवता यदाभ्याम् ॥ १२६ ॥ गुरोरुपालम्नमुपेत्य संनिधौ स दत्तवानन्तिषदोः कृते विधौ । ऊचे तदानीं गुरुणा विमृश्य, त्वयि प्रवृत्ते जिनशासनस्य ॥ १२७ ॥ पालके नूरितरक्षुधातुरौ, मर्यादयेमौ रहितौ गुणाकरौ । शिष्यावभूतां स तवापराधः, सुश्रावकान्यस्य न बुध्यगाध ॥ १२८ ॥ श्रुत्वेति पूज्यक्रमयोर्ल गित्वा, चाणाक्य ऊचे विधिनाऽर्चयित्वा । क्षम्यं ममाकृत्यमतःप्रनृत्यासे तीर्थचिन्ताकृदहं प्रकृत्या ॥ १२९ ॥ चमत्कृतिश्चाथ कदापि हृद्यासीदस्य मन्त्रिप्रवरस्य हृद्या । सवैरिणश्चन्द्रधराधवस्य मा कोsपि दद्याद्विषमुन्नतस्य ॥ १३० ॥ खग्नस्ततो वक्षितमार्गवेदी, चन्द्रं विषैर्भावयितुं सनेदी । क्षुषप्रवृत्ता ४ न पराजवन्ति, दवेका यतोऽङ्गं नुवि किं त्ववैन्ति ॥ १३१ ॥ पार्श्वस्थितो जोजयति स्म पिचलं, स तस्य मन्त्री विविधं इसाहसम् । अथान्यदा मन्त्रिणि दूरगेऽत्ति, स्म गर्जनृाइयमुना न वेत्ति ॥ १३२ ॥ ग्रासाभिलाषं विपुखं वहन्त्या, अज्ञाततत्त्वो नृपतिर्लसन्त्याः । स्वस्थालतोऽस्याः कवलं दैदिः स्वं भजन्महाप्रीतिपरं किल स्वैम् ॥ १३३ ॥ विषावनुक्त्याऽधिकपारवश्यं, यावदधौ सा स्ववपुष्यवश्यम् । ज्ञात्वाऽऽशु चाणाक्य इयाय दध्यावस्या न युक्तं वमनं प्रसिध्ध्या ॥ १३४ ॥ यतोस्त्यसौ गर्भवतीति कृत्वा, शस्त्रं सुतीक्ष्णं स्वकरे हि धृत्वा । विदार्य तस्या उदरं समुद्यतः, कार्येषु पूर्ण गर कलानृतः ॥ १३५ ॥ लात्वा कराच्यां रुर्तं श्राज्यपूरिते, चिक्षेप देहोपचयं क्रमादिते । तस्मिन्नकार्षीत्स तु बिन्दुसारानिधानमुवप्रथितं विचारात् ॥ १३६ ॥ यऊर्जसंस्थस्य शिरस्यमुष्य, प्रपेतिवान् बिन्दुरिहासदृक्षः । रोमोजमस्तत्र १ चिते. २ रक्षन्ति. ३ ददाती ददिः 8 आत्मानम्. ५ गर्भम् . ६ कार्पासिक. 414 सप्ततिका. ॥ २०७ ॥ Page #428 -------------------------------------------------------------------------- ________________ SAA% %** न जातु जातवान् , कालेन चन्योऽपि मृति स यातवान् ॥ १३॥ तदा नृपः सोऽजनि बिन्सारः, प्रोबिन्नानन्देश्वर-15 मन्त्र्युदारः। सुबन्धुनामा बलमाकलव्य, प्रादकदैकान्त श्न प्रसघ ॥ १३० ॥ प्रसादपात्रं न कदापि यद्यप्यहं तव माप-1 |गिराऽप्यगद्यः। किञ्चिचितं वच्मि तथापि तुल्यं, प्रियङ्करं कर्णयुगस्य सन्यम् ॥ १३ए। त्रिदरिमना त्वजननी निपातिता, विदारयित्वा जरं कसङ्किता। मित्रीकृतः सोऽपि किमत्र मान्यते, त्वया सपत्नादधिकः शुजाकृते ॥१४॥ श्रुत्वेति रुष्टेन नृपेण धात्री, पृष्टा स्वकीया प्रमदप्रदात्री । तथैव सर्व हि तयाऽप्यवाचि, पक्त्वान्नमीषत्पुनरप्यपाचि |॥ १४१॥ चाणाक्य श्रागात्समये स हीनं, दृष्ट्वा चुकुट्याप खतामनीमम् । स्त्रीरागिसारिण्यधिपान्नयन्ति, बेका यथा तेऽपि तथा वसन्ति ॥ १४॥ तस्मिस्त्रिदएमी विमुखे व्यचिन्तयत्नाधिरोधीव किमद्य राति यत् । दृष्टिं ममोपर्यथ जातजीतिः, सद्यः स्वके वेश्मनि जङ्गमीति ॥ १४३ ॥ स्वपुत्रपौत्रस्वजनादिकेन्यः, सर्वं च दत्त्वा गृहसारमेन्यः । इत्थं स्वयं मन्त्रयति स्म मेघया, केनापि मन्मन्त्रिपदाश्रयेन्डया ॥ १४॥ खखेन मितृदयं प्रतारितः, कुर्वे तथा तर्हि मृतेन मारितः । स स्वाद्यथा जीवति चातिमुखितश्चिरं स्वनुष्कर्मफखोपतक्षितः॥१४५॥ ततः स्फुरन्धमनोज्ञवासा युक्तिप्रयोगेण कृताः प्रयासात् । हिप्ताश्च नीत्वान्तरमी समुजकं, गुर्जे व्यलेखीति च तत्र उम्शकम् ॥ १४६ ॥ श्राघाय योऽमून् । वरवाससञ्चयान्मनोहषीकेष्वनुकूलतामयान् । जाव्युद्यतो ही विषयस्य सेवने, गन्ताऽस्ति सद्यः स यमालये जने ॥१७॥ चीनांशुकाखकृतिसबिखेपनाधितखिकासौरलिपुष्पसेवनाः (न)। शृङ्गारणं मलानमङ्गपोषणं, कर्ता स गन्ता क्षयमाप्तशोष१सी च रागीय सारिणी नदीचाधिपश्च तान्, 41S ** ** For Private & Personal use only Page #429 -------------------------------------------------------------------------- ________________ उपदेश राणम् ॥ १० ॥ वासस्वरूपस्य निरूपणे पटुः, प्रक्षिप्य वासान्तरवावधीबंदुः । तदुर्जपत्रं तु समुज्मापितं, मझ्षया मध्य- समतिका. गतं व्यधाच्च तम् ॥ १४ए । पेटाऽपि सा तेन हि कीखिकानिर्बाद जटित्वा त्वयसो घनातिः । सधारयन्त्रेण नियन्य ॥२०॥ गर्जागारान्तरेऽमोचि सुगन्धगर्ना ॥ १५० ॥धारे प्रदत्तः सुदृढः कपाटस्तत्कोटिमूख्यो रचितो वराटः । बन्धून्निजान * लामित्वान्नियोज्य, श्रीजैनधर्मे वसु मुक्तनोज्यः ॥ १५१ ॥ त्रिदण्ड्यरण्येऽस्ति स गोकुखास्पदे, गत्वेङ्गिनीमृत्युकृदयसंपदे ।इ.चा पुनस्तं परमार्थमेतया, ध्यात्वा नृपोऽवाच्यहितं कृतं त्वया ॥ १५॥ पित्रा कृतस्ते यदसौ सगौरवस्त्वया कथं केसरिण कौरवः । अवापितो रितरं पराजवं, मन्मातृहन्तेत्यवदत्स लाघवम् ॥ १५३ ॥ धात्र्याह माता यदि मारिता नो, स्याऽमुना धीरिमरत्नसानोः । तदाऽन्नविष्यत्तव संभवः कुतः, साम्बा स्वयं ते विषजोज्यसङ्गतः॥१५॥ पुरः पितुस्ते मृतिमा नाविता, विषेण तस्याः क्यमेदय धावता । विदारयित्वोदरमाश्यनेन जो, निष्कासितस्त्वं घृतजीभावितः प्रनो ॥ १५५ ॥ निर्गतस्याप्युदरादहिर्यकः, संखन आसीषिबिन्कुरुपकः । शीर्षे मषीवर्षमयो निगद्यसे, त्वं बिन्सारस्तदिहारितर्वसे ॥६॥ राजैतदाकर्ण्य विषमहनसाढ्यया विभूत्याऽथ समाश्रितोऽअसा । चाणाक्यपाधे || गतवानिरीक्षितः, स्थितोऽपसङ्गः । करीषमध्यतः ॥ १५७ ॥ पुनः पुनः हामित श्रादरेण, बीमामवान नरेश्वरेण । उकं समागड च राज्यचिन्तनं, विधेहि सर्व स उवाच जूधनम् ॥ १५० ॥ श्रहं गृहीतानशनश्च सङ्गत्यका शुजध्यान- ॥१०॥ धरान्तरङ्गः, । सुबन्धुश्चेष्टितमाह नो परं, ज्ञात्वाऽप्यसौ चूपपुरस्तदोजुरम् ॥ १५॥ स्मृत्वा विपाके कटु चाप्रि१वराटकः. २ अरव एव वरवस्त्रासिरिवासिः तस्यामन्त्रणम् . 416 *****WAKASHNEWS MAAAAAAAAACK Jain Education interzich For Private & Personal use only Page #430 -------------------------------------------------------------------------- ________________ Smar ॥ धूपं प्रदश्यो निरिनिष्प्रकम्पा, स्वतन् सन् प्रसरत्करमादृशः पापकृतो समस्यधन्यस्य जिनेन्जस्य, स्वामो ॐ-%9C RUARLSARA%%%% यंकर, पैशून्यमेतशुरुकुःखमन्दिरम् । नालस्थलारोपितसत्करण, सुबन्धुनोचे नृपतिः परेण ॥ १६० ॥ करोमि जक्ति । जवतामनुज्ञया, चाणाक्यनाम्नः स्वहितैकलिप्सया। दत्त्वा ह्यनुशामगमत् हितीश्वरः, दुधः सुबन्धुः कलुषीव धीवरः। ॥ १६१ ॥ धूपं प्रदह्याक्षिपदन्तरङ्गारकं करीषस्य कुबुधिसङ्गात् । नृपादिखोके प्रगते सखेदे, देहे करीषाग्निरमुं प्रपेदे। 8/॥ १६॥ विशुधबेश्यो गिरिनिष्पकम्पः, सध्यानतो नैव मनाक् चकम्प । स्वं निर्मिमीते स्म च पापगहणं, पुण्यानुमोदं प्रविनष्टदर्पणम् ॥ १३ ॥ दध्यौ ज्वलन् सन् प्रसरत्करीषजराग्निनाङ्गापधनेषु नीरजः । धन्यास्तके ये विलसन्ति निवृतो, यत्कर्मबन्धस्य न कारणं क्षितौ ॥ १६॥ अस्मादृशः पापकृतो मुराशयाः, स्वकीयदेहस्य महासुखाशया । बारम्ननाजोऽसुमतामुपजवं, विधाय जीवन्ति मुधैव ये ध्रुवम् ॥ १६५॥ मनस्यधन्यस्य जिनेन्शासनप्रवर्तनं । लोगखतापिपासिनः । ममेदृशः कर्ममलीमसस्य, प्रौढालजालानमनूकामस्य ॥ १६६ ॥ ज्ञातोत्तमाघचनवजस्य, स्वामो-16 हशख्याकुलितान्तरस्य । इहालवन्मे परलोकपुःखदं, कीदृग्विरुवं चरितं हहोन्मदम् ॥ १६७ ॥ दध्यौ सुबन्धाविति यः । प्रवर्तनं, चक्रेऽघशुध्यै मम पुण्यखएमनम् । कृत्वा निजं तस्य न चेत्दमामहं, कुर्यान मत् कोऽप्यधमस्तदान्वहम् ॥१६॥ प्रेत्येह ये केऽपि हि जन्तुसञ्चया, दुःखीकृता जन्मनि उर्धिया मया । क्षमन्तु मह्यं जगतीह ते दमाम्यप्येष्वहं चेतसि |संवहन् क्षमाः॥ १६ए ॥ पोपाधिकृत्यावखिरर्दकेन, स्वराज्यकार्येषु मयोत्सुकेन । या मीलिता पापविशारदेन, त्यक्ता त्रिधा साऽप्यधुना हणेन ॥ १०॥ यया यथा करकरीषवहिना, दंदह्यते स्मैष तनौ महामनाः । स्थूराणि कमाणि १ अमावयवेषु. २ पापाधिकृतयः पापोपकरणानि तेषां भावलिः. 417 ...AMA For Private & Personal use only Page #431 -------------------------------------------------------------------------- ________________ उपदेश-|ययुस्तथा तथा, इयं दधीनीव घटान्तरे मथा ॥ ११ ॥ सनावनानावितहन्नमस्कृति, स्मरन् प्रकुर्वन्निजपापधिकृतिम् । मतिका प्राप्तः समाधि समजायताशु, ध्यानस्थितः प्रीतिपरः परासुः ॥ १७॥ नत्पन्न उद्दामवपुर्महर्षिकः, स्वर्गे सुपर्वोज्वल-* ॥१०॥ कीर्तिवर्धकः। सुबन्धुमन्त्र्यप्यथ तस्य मृत्युना, नन्दं प्रपन्नोऽग इवोत्तमतुना ॥ १७३ ॥ नरेश्वराच्यार्थितलोकविश्रुतत्रिदएिमगेहे स जगाम वेगतः । प्रैक्षिष्ट वासोकसि चैकमुनटं, दृढं कपाटं स्फुटतासकोत्कटम् ॥ १४ ॥ अस्तीह चाणाक्यरमोत्करस्थितिया॑त्वेत्ययःपशुकृताररक्षतिः। निष्कास्य पेटांस तदन्तरालगान् , जिघ्राय वासान् धृतगन्धसौरजान्॥१७॥ ददर्श नूर्जे लिखितं च तत्फलं, बुबोध वासस्य गुणं ततः कलम् । जिघापितो वासमनेन सेवकस्तत्प्रत्ययप्राप्तिकृते तदै-17 ककः ॥ १७६॥ समीरितः सविषयस्य सेवने, स श्रादेवस्य ययौ निकेतने । सर्वेषु शेषेष्वपि शस्तवस्तुषु, प्राप्तोऽमुनाx प्रत्यय सक्तयुक्तिषु ॥ १७ ॥ हा हा मृतेनापि च मारितोऽस्म्यहं, तेनेति दुःखार्दितहतस्पृहम् । तस्थौ वराकः स है हैायतीव सर्वदा, खजीवितायोनितनोगसम्पदा ॥ १७॥ ॥इति समूलश्चाणाक्यदृष्टान्तः॥ गोधूमशाखियवकोऽवकङ्गमाषा, ब्रीहिः कुखत्थतुवरीतिलराजमाषाः। वक्षः शणत्रिपुटकेतुमसूरमुजा, रासातसी चएकचीनकराजमुजाः॥१॥धान्यं चतुःसहितविंशतिजेदनाजि, स्याद्यावदत्र जरतान्तरितं विराजि । कृत्वकतस्तदपि ॥२०॥ १ नन्दराजमानन्दमिति वा पदच्छेदः, वृक्षपक्षे आनन्द प्रफुल्लत्वम्. २ क्रियाविशेषणम् . 418 CANCEKACOCCAL For Private Personal Use Only a Page #432 -------------------------------------------------------------------------- ________________ RATECIRCTCS कोऽप्यखिखं स्वनियं, प्रस्थेन सर्षपजूतेन करोति मिश्रम् ॥२॥ शूर्प विधाय जरती स्वकरेऽथ काऽपि, प्रस्थं पुनः सजति सर्पपजं कदापि । धान्यात्ततः पृथगिमं किस पूर्वरीत्या, नो हारितं पुनरुपैति जन्म नीत्या ॥३॥ ॥इति धान्यदृष्टान्तः॥ अष्टोत्तरस्तम्लसहस्रयुक्ता, कस्यापि लूपस्य सजाऽस्ति युक्ता । तत्राष्टसंयुक्तशतं समानां, स्तम्नाः पुनर्बिज्रति कोणकानाम् ॥ १॥ तत्रानिशं तिष्ठति मेदिनीपस्तम्राज्यकाक्ष्यस्ति सुतः प्रतीपः । दध्यौ स वृद्धं जनकं निहत्यादास्यामि राज्यं सहसा अगत्याः॥॥ श्राखोचनं ज्ञातमिदं तदीयं, केनाप्यमात्येन न शोजनीयम् । तेनापि गत्वा क्षितिपस्य शिष्टं, ध्यास नृपेषापि तदा इदिष्टम् ॥३॥खोजग्रहग्रस्तमनोऽन्तराणां, नैवास्त्यकर्तव्यमहो नराणाम् । किश्चित्क्वचिनिर्दयताघराहां, परोपघातप्रथितादराणाम् ॥ ४ ॥ कुर्याद्यतो नो कुखजात्यपेक्षां, हृत्प्रेम नो नापि कुकीर्त्यवेक्षाम् ।। खुब्धः करोत्येव बखादकार्य, हन्याष्यस्यं स्वजनं तधार्यम् ॥ ५॥ स्मृत्वेति राज्ञा कथितं सुताय, क्षन्ता न नो राज्यमिदं हदा यः। द्यूतं स पित्रा विरचय्य जेता, यदा तदा राज्यमिहोपनेता ॥६॥ जयस्य रीतिं शृणु जोः क्रमागतां, ४ादायस्तवैको बहवो ममासताम् । यदैककं पुत्र जयस्यहो त्वक, पृथक् पृथक् स्तम्लसहस्रकोणकम् ॥ ॥ एकेन चैव स्वकदायकेन, ह्यष्टोत्तरं वारशतं कृतेन । राज्यं तदा जावि तवादितेयादेतनवेनो नृजनिः सुखेया ॥७॥ ॥इति द्यूतदृष्टान्तः॥ एको वखिक काप्यवत्पुराहः, समाराशिं परिरक्षमाणः । कोटीध्वजं तत्र निजार्थजन्ये, बन्नन्ति गेहे वणिजस्तदन्ये पाव Jain Education Intematon Page #433 -------------------------------------------------------------------------- ________________ उपदेश-18॥१॥ बन्नाति नो स स्वगृहेऽथ तस्मिन् , वृद्ध गते कापि पुरे परस्मिन् । विक्रीणितान्यन्यपदोनवेन्यः, पुत्रैर्वसन्यस्य सप्ततिका. तदा जनेन्यः॥२॥कोटिध्वजोऽस्मानिरपि प्रबध्यते, तदा कुशोजा स्वगृहान्निषिध्यते । कृत्वेत्यथैते वणिजोऽगुरागतं, ॥ २१ ॥ वृक्ष विना स्वस्वपदे यथागतम् ॥३॥ समाययौ स स्थविरोऽपि मण्यावलीप्रणाशं श्रुतवानपुण्यात् । कृत्वेति मनन-४ लाखताऽर्पणीया, निर्वासितास्तेन सुताः स्वकीयाः ॥४॥ पुत्राः सृजन्ति स्म परित्रमन्ते, सर्वत्र रत्नानि तु नो खनन्ते ।। साऽप्याप्यते रत्नखता सुरेन्यः, पुंजन्म यातं न खन्नेन्महेन्यः ॥५॥ ॥इति रसदृष्टान्तः॥ स्वप्ने पुरा कार्पटिकेन केनचिद्रस्तं हि दृष्टं शशिमएमवं कचित् । ऊचे स्वकानां सहचारिणां पुरस्तदा परेषां स नवन्मुदाङ्करः॥१॥ तैनिर्विचारैः कथितं कफुत्तरं, त्वं खप्स्यसे मएमकमेकमुत्तरम् । लब्धो गृहस्थादनिकोत्सवेऽमुना, कचित्सखएमः स कुबुद्धिकेतुना ॥२॥ स्वमं तमेवैदत मूलदेवस्तत्रैव तस्यां निशि चारुहेवः । सुबुद्धिमाँश्चिन्तितवानमायी, स्वग्मो न मे मएमकमात्रदायी ॥३॥ व्याख्याविशेषादिव नूनमेतादृग्जातमेतस्य फलं सुचेताः । दध्यौ स कस्यापि पुरोऽस्मि वक्ता, स्वमं निजं स्वमविदोऽरिपक्ता ॥४॥ प्रसूनताम्बूलफखैः सपर्यामाधाय युक्तः शुलबुद्धितर्या । स्नात्वा ॥११ ॥ ततः श्वेतपटं वसानः, प्रोचे पुरः स्वमविदोऽपमानः ॥५॥ तदग्रतः स्वमविदाह सप्तमे, साम्राज्यवानोऽस्ति तवाहिर निःसमे । पुरेऽथ तस्मिन्पतिविपन्नः, सुतोकितः सारबलप्रपन्नः ॥ ६॥ निपचिपाठवतुरङ्गचामरादिपञ्चदिव्यानि नरा| १ निपः कलश. 420 PRAKASHEWS ॐॐॐॐ Jain Education Inter For Private & Personal use only H w.jainelibrary.org Page #434 -------------------------------------------------------------------------- ________________ उप० ३६ Jain Education Inte महत्तराः । मुदा तदा तत्र पुरेऽध्यवासयन्, हृदीप्सितं स्वीयममी श्रसाधयन् ॥ ७ ॥ तैः पञ्चसौरपि मूखदेवः कृतः स दिव्यैः सहसा नृदेवः । पूर्वोदितः कार्पटिको व्यचिन्तयन्निशम्य तत्राज्यकथामथेति यत् ॥ ८ ॥ यदीदृशं स्वनमथो विलोकयाम्यहो कदाचिन्निजनाग्यवत्तया । व्याख्याप्य विषद्रय उपैमि निर्भमं, साम्राज्यमुर्व्यास्तु तदा इतक्लमम् ॥ ए ॥ ततः प्रनृत्युन्मदगोकुलानि दध्यातये चाम्यति सोऽखिलानि । स्यान्मे राजस्वम विलोकनं पुनस्तत्पानतो हीति कदाप्युपायिनः ॥ १० ॥ न दैवयोगात्कथमप्यवाप, स्वप्नं हि तादृक्रमसौ सपापः । तथा नरत्वं विगतं न खच्यते, स्वारंनवद्दुर्लजमन्त्र सन्मतेः ॥ ११ ॥ ॥ इति संक्षेपतो मूलदेवराजपुत्रस्वमफलकथानकम् ॥ पुरं विजातीन्द्रपुरं महत्तमं धनेन धान्येन धनेन सत्तमम् । तत्रेन्द्रदत्तः समजून्महीपतिः, सुपर्वशालीवं नवः शचीपतिः ॥ १ ॥ जाता वरेण्या वशवर्तिनीनां, घाविंशतिस्तस्य सुता जनीनाम् । एके जन्त्येकवशा प्रसूतास्ते जजिरे साधुजिरप्रणताः ॥ २ ॥ अथेन्द्रदत्तेन नियोगिपुत्री, धरावतीव सुरेन्द्रपुत्री । ऊढा विवाहावसरे परं सा, दृष्टा ततोऽमोयमुना रिरंसा ॥ ३ ॥ अनूदृतुस्नानवती सती सा, कदापि दृष्टा स्वदृशा महीशा । रत्या समाऽमात्यगृहोपरिष्टात्ततोऽनुगाः कस्य सुतेति पृष्टाः ॥ ४ ॥ तैरुतमेषा युवती मेदीनाकृतादरा राजति तावकीना । एकां तया साकमथेन्दुकान्तां, ततः स भूपोऽप्युषितोऽक्षतां ताम् ॥ ५ ॥ तदोदरेऽस्या उदियाय गर्नः, प्रावृक्षणेऽरण्यनुवीव दर्जः । नियोगिनाऽऽ१ चिन्तामणि रत्नवत् २ हे पृथ्वीपते. 421 1 Page #435 -------------------------------------------------------------------------- ________________ सप्ततिका. 4.2%* उपदेश- ख्यायि पुरेति तस्या, ज्ञाप्या त्वया गर्जनवा समस्या ॥६॥ तया मुहः च दिनं स्वपित्रे, न्यवेदि तेनेदमखेखि पत्रे नृपोक्त्यनिज्ञानमुखं रहस्य, मेधाविना तत्र च निरस्यम् ॥७॥दिनेषु पूर्णेषु सुतोऽपि जझे, चत्वार श्रासँस्तनयास्त॥११॥142 दन्ये । दासनिवाः पर्वतकोऽग्निकश्चान्यः सागरो बाहुखकश्च पश्चात् ॥ ॥ नाम्ना सुतोऽनूत्स सुरेन्बदत्तः, प्राप्ताष्टवर्षों गुरुजक्तिचित्तः। पित्रा कलाचार्यमथोपनीतः, कलोच्चयं शिक्षितवान् विनीतः॥ए॥ श्रार्यो यदा शिक्ष्यति स्म गानासंख्यादिकाः सजणितप्रधानाः । कला अमुस्तहि नरेन्जपुत्रास्तस्यैव विघ्नं प्रथयन्त्यमित्राः ॥१०॥न मन्यते तत्कृतमन्तरायं, स मन्त्रिसूः स्वं त्वधिकृत्य कायम् । कथं कथञ्चित्स्वगुरुप्रणीताः, सद्बुधिना तेन कला गृहीताः ॥ ११ ॥ घाविंशतिनूपसुताः कसोहं, ते ग्राह्यमाणा श्व मुग्धदोहम् । गुरुं कुवाक्यैरपि तर्जयन्ति, क्षेत्रे प्रहारव्यथितं सृजन्ति ॥१२॥ गुरुयंदा ताँस्तुदति व्यतीकानेत्य प्रसून्यः कथयन्त्यत्तीकाः । आर्य तदैतास्तु पराजवन्ति, स्त्रीणां न पुत्राः सुखजा नवन्ति ॥ १३॥ अमूदृशास्तेऽपि च तस्थिवांसो, जाड्याश्रिता वा किरणाः सुधांशोः । काचित्कला तत्र न शिक्षिता मातेरुरीकृतोद्दामविवेकघातः ॥ १४॥ इतोऽस्ति राजा मथुरानगर्या, जिताद्यशत्रुर्जितदेवपुर्याम् । नाम्नाऽजवन्निवृतिरस्य है पुत्री, सासङ्कती रूपरमाधरित्री ॥ १५॥गताऽन्यदा सा पितृपर्षदन्ता, राज्ञा न्यगादीति तदा समन्तात् । वरः सुते यो हृदि रोचतेऽद्य, त्वया स मह्यं सहसा निवेद्यः॥ १६॥ तयाऽन्यधायीति तदात्यसूयापरो रिपौ यः सुजटश्च भूयात् । वामेऽदिण यो विध्यति तात राधां, नर्ता स शोलां विदधात्यगाधाम् ॥ १७॥ वाक्यापितुः साऽथ समग्रसामग्रीतश्च१ देहे. २ पितृसमान्तः. 422 [॥११ ॥ --*6625* Jain Education Inter hjainelibrary.org Page #436 -------------------------------------------------------------------------- ________________ - - - - % % - चालेकपुराय नाम । श्रुत्वेन्नदत्तक्षितिपस्य दारकान्, यस्तरानातरूपधारकान् ॥ १०॥ वृत्तं विदित्वेदमयेन्द्रदत्तः, कणेन दभ्यो स न कोअप मत्तः। राजाऽपरो खष्टतरोऽस्त्ययेन, स्वयंवरा मत्पुरमाप येन ॥ १५॥ श्राकारितास्तेन समप्र|जूपास्तदा स्वशोजावततावनेपाः। महाविनूत्या समुपेयिवांसः, पुराहिस्तेऽप्यथ तस्थिवांसः ॥२०॥ चक्रे पुरं तेन चलत्पताकं, वनं यथा फुलाखसखताकम् । रङ्गादिमो मएमप एक उच्चः, कृतो बहिनिर्मितचित्तमुच्च ॥२१॥ कृताष्टचक्रोपरि तत्र धातुक्ष्यकैकतोऽदेऽजुतदायिनी तु । वेष्येषुषा वामकनी निकायां, साऽधोमुखैर्धन्विजनैः सनायाम् ॥ १२॥ संनह्य | साकं स्वसुतैः स निर्ययो, नूपो बही राजसुताऽप्युपाययौ । स्वयंवरालकतिसङ्गताङ्गी, वरेण्यखावण्यमयी कृशाङ्गी ॥३३॥ स्वस्वास्पदेऽस्थात् क्षितिनृत्कखापस्तथाऽन्यलोकोऽपि मनस्यपापः । स्वयंवरस्ताहगजूदमुष्या, यादृग्बजौ घौपदिकामहिण्याः ॥२४॥श्रीमालिनामा प्रथमोऽङ्गाजातः, प्रोक्तस्तदा मिनुजा कृपातः । सिन्ध्यक्षिण तैलप्रतिबिम्बितामिमां, पाश्चालिका खाहि सुतां संराज्यमाम् ॥ २५॥ ततोऽकृतान्यासविधिः कलादौ, सोऽप्युत्थितः स्वाववनाम्य पादौ । धनुगृहीतुं न परं शशाक, हिजो यथा हंसगतं बखाकः॥२६॥श्रात्तं करे तत्कथमप्यनेन, यतस्ततो यात्विति कम्पितेन ।। व्यमोचि बाणः फखजारजुग्नः, शाखीव जनः स च चक्रखनः ॥१७॥ विधेकसमान्यरकान्तराणि, स्पृष्ट्वा शरास्तत्र महत्तराणि । नृणामनज्यन्त बहिश्च केषांचिनिपतन्ति स्म ततः परेषाम् ॥२०॥ ततो व्यधात्सोऽधृतिमेवमुवापतियदेजिम्खेपितोऽस्मि गीं। श्राख्याय्यमात्येन किमादधासि, स्वामिन्मुखे श्यामखतामिवासिः॥ए॥राजाऽऽह पुत्ररथम१ वेगेन. २ मेघाः. ३ निर्मिता चिल्ल मुद्हणे येन सः.१ सह राज्येन मा लक्ष्मीः सराज्यमा अम्. 423 8-2- AAAAAAA%ASE K Page #437 -------------------------------------------------------------------------- ________________ * उपदेश सप्ततिका. ॥२१ ॥ **** प्रधानः, कृतोऽहमेतै रचितापमानः । मन्त्र्यन्यधान्मामकपुत्रिकानूः, सुतोऽस्ति तेऽन्योऽपि यसत्कटानः ॥ ३० ॥ सोऽस्ति कमो वेधविधेर्विधाने, राझोऽप्यनिज्ञानमवाचि जानेः । आकारितो मधु सुरेन्जदत्तः, नापण हृष्टेन तदात्रचित्तः॥३१॥श्राश्विष्य चोक्तं सुत पुत्रिकादग्जिदाऽष्टचक्राएयवनिद्य ताहा । स्वयंवराराज्यरमाऽप्यजेया, स्वयाडधुनाऽऽत्मीयकरेऽन्युपेया ॥३२॥ वचस्तथेति प्रतिपद्य नेतुः स्वरूपनित्सितमत्स्यकतुः । ततः कुमारः स्वकरे निनाय, स्थाने स्थिरीय धनुर्जयाय ॥ ३३॥ चत्वार एतत्सविधे च चेटकाः, स्थिताश्चतुर्दिनु संखद्गखेटकाः। तत्पाश्वयोरप्युजयोः स्वपाणी, स्थितौ जटौ धौ जयकृत्कृपाणौ ॥ ३४॥ भ्रष्टः क्वचिद्यद्यधिकृत्य लक्ष्यं, नेद्यं तदा त्वविर एव दक्षम् । वदन्नुपाध्याय इति स्ववक्त्रे, जय कुमाराय ददर्श वक्रे ॥ ३५ ॥ धाविंशतिस्तेऽपि तदा कुमारा, उखएउवाचः स्म वद-14 न्त्यसाराः। विध्यत्वसौ मेति बलाघदन्तः, कुर्वन्ति विघ्नं च मियो हसन्तः ॥ ३६॥ नटष्यं तद्भतिनुक् चतुष्टयं, धाविंशति मापतनूरुहामयम् । कुमार एवागण्यश्च जानन्नथाष्टचक्रान्तरमेकतानः ॥ ३७ ॥ तस्मिन् शरव्ये विनिविष्टदृष्टिः, स्थानेऽन्यतश्चाकृततत्त्वदृष्टिः। पाञ्चालिका वामदृशि प्रवीणः, कणाजनान्तर्विनिदेऽत्यरीणः । ३ना उत्कृष्टशब्दैः कि साधुकारं, चक्रुर्जनास्तस्य तदाऽनिवारम्। कन्यां स धन्यां विधिनोपयमे, सार्ध तया जोगसुखैश्च रेमे ॥३॥ कर्तु यथा |पुष्कर एष राधावेधो बुधस्यावगणय्य बाधाः । स जातु सिद्धिं बनते सुरेन्यः, पुंजन्म जूयो न खन्नेन्महेन्यः ॥on इति सुरेन्षदत्तकथानकम् ॥ १गत्यनाकुल: ॥१२॥ 424 * K lain Educatantem ww.jainelibrary.org Page #438 -------------------------------------------------------------------------- ________________ ३ (कडप) विपरिते सुरेत्या इदोऽस्ति साहसिकयोजनाश्रितः, प्रपञ्चवान् शैवलमाखिकानृतः। विषं बनूवैकमथान्तरस्य, ग्रीवा ममौ यत्र च कचपस्य ॥१॥ स कलपो वर्षशते व्यतीते, प्रसारयेत्स्वां धमनिं प्रतीते । प्रसारिता तेन निजा शिरोधिगि नजोधिष्ण्यलताऽप्यवोधि ॥२॥ तां पुष्पमालामिव चन्धिकाया, दृष्ट्वा गतो गोत्रजमालिकायाः। श्रआकारणार्थ सहितस्तयाऽयं, प्राप्तः पुनस्तत्र निरन्तरायम् ॥ ३॥ दिशो दिशं नेत्रयुगेन पश्यश्विन तत्प्रेदितवानवश्यम् । तदप्यसौ जो खजते सुरेन्यः, पुंजन्म नूयो न बजेन्महेन्यः॥४॥ ॥इति चर्म (कडप) दृष्टान्तः प्रोक्तः ॥ घ्रष्टं युगं प्राग्दिशि नीरराशेः, शम्याऽपतत्पश्चिमदिक्सकाशनिले परित्रम्य युगस्य शम्या, विशेत्कदाऽपि स्वयमेवरम्या ॥१॥बिजेऽपि तत्रोमिमहासमीराहता पयःपूरचलचरीरा । साऽपि प्रवेशं खलते सुरेन्यः, पुंजन्म भूयो न बनेन्महेन्यः॥२॥ ॥ इति युगशम्यादृष्टान्तो नवमः॥ स्तम्लोऽजवकोऽप्यथ सोऽप्रमाणः, सुरेण चक्रे कणसात्पुराणः । खएमास्तदीया अपि निर्विजागाः, कृताः समग्रा नलिकालतागाः॥१॥ पश्चाद्ययौ मन्दरचूलिकायां, शयालुवत्कोमलतूलिकायाम् । अणुस्तदीयान् सकलान् बलन, पृथक् पृथक् फूत्कृतवान्मुखेन ॥२॥ कश्चित् पुनः स्तम्नमिमं महिष्ठं, दिशो दिशं चूर्णनतः प्रणष्टम् । करोति तन्यः परमाणुकेन्यः, पुंजन्म नूयो न खन्नेन्महेन्यः ॥३॥ ॥ इति स्तम्नदृष्टान्तो दशमः। १ ग्रीवाम् . २ श्रीवा. ५29 Jain Education in Page #439 -------------------------------------------------------------------------- ________________ उपदश ॥१३॥ - __नरजवोपरि दश दृष्टान्ताः प्रथमपदे समुन्नाविताः। श्रथ वितीयपदस्यायं परमार्थः-नृजवे प्राप्तऽपि पवित्रं कुलं सप्ततिका. उर्सनं । कुखे प्राप्तऽपि आर्यदेत्रं विना न धर्मप्राप्तिः । तत्राप्यार्यक्षेत्रे गुरूतं तत्त्वश्रवणं उर्खनं । यमुक्तम्-" जूएसुते जंगमत्तं तत्तो पंचिंदियत्तमुकोस । तेसु विय माणुसत्तं मणुते श्रारिश्रो देसो॥१॥ देसे कुखं पहाणं कुले पहाणे य *जाश्मुक्कोसा । ती वि रूवसमिची रूवे विबलं पहाण्यरं ॥३॥ होइ बखे वि य जीयं जीए वि पहाण्यंति विनाएं । विन्नाण सम्मत्तं सम्मत्त सीखसंपत्ती॥३॥ सीले खाश्यनावो खाश्यनावे य केवखं नाएं । केवखिए संपत्ते तत्तो परमस्करो मुरको ॥ ४ ॥ पन्नरसंगो एसो संपन्नो मुस्कसाहणोवाउं । इत्थ बहू संपत्तं थोवं संपावियत्वं ते ॥ ५॥" अथार्यक्षेत्राण्यमूनि-" मगहंगवंगकासीकलिंगकुसकोसलाकुसट्टा य । जंगलवञ्चविदेहा पंचालसुरसंगला ॥१॥ मखयथसिंधुचश्वयरामदसन्ननंगवट्टा य । खाटा य सूरसेणा कुणाल तह केयई अझं ॥२॥ जत्थ न जिणकक्षाणा न चक्किबलकेसवाण श्रवयारो। न य जिणधम पवित्ती सगजवणाई श्रणका ते ॥३॥" अथ गुरूक्तं साध्वधिकारे तत्त्वमिदमेव यत्साधुना क्रियाकलापसाधुनाऽत्यन्तमुपसर्गकारिएयपि वैरिणिप्रकामझमाजाजा जाव्यं । यस्तु तविपरीतो जूत्वा नूयोऽपि प्रान्तेऽप्यक्षामतितिक्षा कक्षीकुरुते स संवरायमुनिवत् कृतकृत्यः प्रसिध्यसिधिसौधमध्यमध्यास्ते । एतपरि श्रीसंवरमुनिदृष्टान्तो निदर्यते ॥१३॥ श्रीसंवराख्यो मुनिरुग्रचर्यः, कृताईऽक्तागमसत्सपर्यः । चक्रे स उत्तुङ्गगिरी गरीयस्तपस्तनूत्सर्गवशाधरीयः॥१॥ १ क्रियाकलापेन साधुः सुंदरस्तेन. - +- २% 426 _JainEducation intena For Private & Personal use only Mww.jainelibrary.org Page #440 -------------------------------------------------------------------------- ________________ | तुष्टाऽन्यदा शासनदेव्यमुष्मै, वचः कृतं कैश्चिदपीह शुष्मैः । ऊचे यदा कष्टमुपैति तुभ्यं, कार्य तदा मे स्मरणं सुखयम् ॥ १ ॥ अथो मुनिः पारणकाहि जाते, ग्रामस्य मार्गे चलितः प्रजाते । एकः समागानुकटः कुतश्चित्तत्सन्मुखं तत्र | तदैव कश्चित् ॥ ३ ॥ मार्ग मुनिर्मुञ्चति नो तदानीं, यथा नरेन्द्रो निजराजधानीम् । न मन्यते शाकटिकस्य वाक्यं, यथाssस्तिकः शासनमत्र शाक्यम् ॥ ४ ॥ रथात्समुत्तीर्य तदा तपोधनः, स ताकितो निर्मितमार्गरोधनः । तोत्रप्रहारैः | प्रचुरैस्तनौ तथा, शीर्षेऽमुना शाकटिकेन सर्वथा ॥ ५ ॥ दएकप्रहारैर्मुनिभिः स रोषाडुघेजितः सोऽपि निगृह्य दोषा । तयोर्मिंथो युद्धविधौ पपात, क्षितौ स मासक्षपकः सघातः ॥ ६ ॥ गात्स्मृता शासनदेवता नो, महान्धकूपेषु विनेव जानोः । गते पुनः शाकटिके प्रवासादुपागता शासनदेवता सा ॥ ७ ॥ साधुः समाखापित एष सुर्या, त्वं केत्यवादीदथ साsse वर्या । त्वत्सेविनी देव्यहमेवमुक्ति, निशम्य स प्राह मुनिः कुयुक्तिम् ॥ ८ ॥ पापे यदाऽस्मारि मया स्वकार्ये, किं नागता तत्रभवत्यनायें । किं साम्प्रतं दर्शयसि स्वमास्यं कृते विवाहे न विजाति लास्यम् ॥ ए ॥ श्रयं मुनिर्वा पशुपाल एष, प्रोच सुरी नापि मया विशेषः । घयोस्तदानीं सरुषोः कथञ्चिन्मयापि तत्रोपकृतं न किञ्चित् ॥ १० ॥ यत्को किनानां स्वर एव रूपं, पतिव्रतात्वं वनितासु रूपम् । विद्या कुलीनस्य नरस्य रूपं, दमैव साधोः शुजकारि रूपम् ॥ ११ ॥ कोपः कुटुम्बस्य करोति हानिं, कोपश्च दुःखस्य ददाति खानिम् । कोपो जवेडुर्गतिमार्गसार्थः, कोपान्मनुष्यस्य जवोऽप्यपार्थः १ तेजोम ' 427 Page #441 -------------------------------------------------------------------------- ________________ उपदेश-18॥ १२॥ अन्तर्दधे शासनदेवतेयं, प्रबोध्य तं संवरनामधेयम् । तत्वा तपः सोऽपि च रिकाखं, प्रान्त शिवं साधु- सप्ततिका. रगापिशाखम् ॥ १३॥ ॥२१॥ ॥ इति श्रीसंवराड्यमुनीश्वरकथा ॥ अर्थतस्यैव काव्यस्य तुर्यपदे “ तुझं पमायायरणं न जुत्तं" इति यमुक्तं तत्र प्रमादोऽष्टप्रकारः-“पमान्य जिणिंदेहिं जणि अच्नेय । अन्नाणं १ संसठ ५ चेव मिलानाणं ३ तहेवय ॥ १॥ रागो । दोसो ५ मईनंसो ६ धम्मम्मि या अणायरो ७ । जोगाणं मुप्पणीहाणं अच्हा वङियबउ ॥॥” इति । इतिकारणात्प्रमादः अज्ञानरूपः । स यथा|| श्रीस्थूलजमुनिना स्थानत्रये कृतस्तथाऽन्यधींधनैः साधुनिः “समयं गोयम मा पमायए" इति श्रीवीरवचश्चित्ते संस्मृत्य कर्हि चिन्न कार्यः । प्राणी तावत्प्रमादे एकान्तनिमग्न एवास्ति । ये त्वप्रमादिनस्त एव स्वकार्यसाधका दुःखबाधकाश्च स्युः । अथ प्रमादाचरणस्थानापने स्थूलनदृष्टान्त उच्यते| जगत्प्रसिधः प्रविनाति नन्दः, क्षितीश्वरः कीर्तिखतैककन्दः। मन्त्रिप्रधानः सगमाल श्रासीत्तस्योत्तमः पाटलिपुत्रवासी ॥१॥समुखसत्कटपकवंशकेतुर्मेधाचतुष्कोपचयैकहेतुः। आसीत्स पुर्नीतिविन्जेदकारी, श्रीनन्दराज्यप्रथितोऽधिकारी॥॥ श्रीस्थूलजस्तनयः प्रधानस्ततोऽपरोऽनूसिरियानिधानः । जदादिकाः सशुणरूपवत्यः, पुन्योऽजवन् सप्त गृहेऽस्य | ॥१४॥ सत्यः॥३॥ जदा दितीयाऽजनि जक्षदिना, जूता तुरीयाऽपि च नूतदिन्ना । सेवानिधाना प्रबनूव वेणा, षष्ठी सुता सप्तमिका च रेणा ॥४॥गाथापदश्लोकसमूह एकत्र्यिादिकोक्तिक्रमसातिरेकः । मुखे समायाति कुमारिकाणां, तासां 428 **%25A4%2560%2525 Jain Education inte For Private & Personal use only Page #442 -------------------------------------------------------------------------- ________________ मनीषोदयधारिकाणाम् ॥ ५॥ जिनेन्मपूजागुरुपन्नमस्या शास्त्रार्थविज्ञानवृषप्रशस्याः । घनाः प्रयान्ति स्म सुखेन तासां, ४ सुवर्णसंकाशशरीरजासाम् ॥६॥ कविर्षिजन्मा वररुच्यजिख्यस्तत्रैव चास्ते निवसन् सुदक्षः अष्टोत्तरं काव्यशतं विरच्य मापं सदा स्तौति नयं विमुच्य ॥७॥ तत्काव्यजक्त्युल्हसितोऽविंगानं, समीहते दातुमनीष्टदानम् । नृपः परं नो सग मालसृष्टश्लाघां विना यति तस्य तुष्टः ॥ ७॥ विजन्मना तेन ततः कलत्रं, मन्त्रीश्वरस्यास्य कृतं स्वमित्रम् । सत्पुष्पहादानादिनिरर्चयित्वा, मायां स्वचित्ते परिवृध्य नूनम् ॥ ए ॥ मन्त्रिस्त्रियोक्तं वद विप्र सत्यं, मया समं ते किमिहास्ति । ककृत्यम् । सोऽप्याह मन्त्री त्वयकैप कार्यः, स्तोता मम मापपुरो विचार्य ॥ १०॥ स्त्रियाऽपि तहाक्यमिदं प्रपन्नं, प्रोचे ४च काले सचिवं प्रसन्नम् । न श्लाघ्यसे किं दिजमाह सोऽपि, किं स्तौति मिथ्यादृशमत्र कोऽपि ॥ ११ ॥ प्रपन्नवान् वाक्यमसौ निजायाः, निर्बन्धमावेद्य पुनः प्रियायाः। कृता प्रशंसा पत्तस्तु तस्य, प्रत्यग्रकाव्यानि पुरो नृपस्य ॥ १५ ॥ अष्टाधिकं दापितवान्नरेशः, सुवर्णदीनारशतं विजेशः । सदेयती तस्य बनूव वृत्तिः, शक्या न न नुवि कुप्रवृत्तिः ॥ १३ ॥ अनाएयमात्येन पुनर्नृपस्य, द्युम्नभयं वीक्ष्य वृथा किमस्य । प्रदीयते स्वं धनमाह नूपः, स्तुतस्त्वयैवेष कुबुद्धिकपः॥१४॥ मन्त्र्याह देवान्यकृतवन्तं, संस्तोति काव्यैरयमर्थवन्तम् । ज्ञातं पुरा नास्य मयाऽपि वि(वृत्तं. राजाह सत्यं किमिदं कुवृत्तम् ॥ १५॥ ऊचे पुनर्मन्त्रिवरस्तदेति, विजोक्तमेतत्सकलं समेति । मुखाम्बुजे मामककन्यकानां, प्रज्ञानृतां सप्तकसङ्ख्यकानाम् ॥ १६॥ अथैष विप्रः समये नृपाग्रतः, स्वकाव्यमालाकथनार्थमागतः । धृता यवन्यन्तरिताः स्वपुत्रि१ अनिन्धम् . 429 - in Educati on Page #443 -------------------------------------------------------------------------- ________________ उपदेश कास्तदा त्वमात्येन सुयुक्तिपत्रिकाः॥ १७ ॥ श्राकर्ण्य वाचं तमथैकवार, विजोदितं नूतनकाव्यवारम् । कृत्वा मुखाधीत- सप्ततिका. मुवाच यदा, श्रीनन्दनूपालपुरः सुशिष्या ॥ १७ ॥ श्रुत्वा विजेनोच्चरितं च यक्ष्या, दितीयवारं किल यक्षदिन्नया । उक्त नृपाग्रे क्रम तस्तृतीयया, तुरीयर्यवं किल यावदन्त्यया ॥ १५॥ ततोऽधिकक्रोधधरेण राज्ञा, प्रदापिता तस्य सनाऽगमाझा । पश्चात्स गङ्गापयसोऽन्तराले, यन्त्रप्रयोग सृजति स्म काले ॥२०॥ दीनारमालां निशि तत्र दृष्टा, संस्थापयत्येष. जले प्रविश्य । आहत्य यन्त्रं चरणघयेन, प्रातः पुनाति नुतिब्बलेन ॥२१॥ लोकाग्रतो वक्ति नुतिप्रसङ्गात्तुष्टा धनं मे प्रददाति गङ्गा । प्रोक्तं पुरस्तात्सचिवस्य सम्यकालान्तरे नूपतिना निशम्य ॥ २२॥ मन्यूचिवांश्चन्मम राति दृष्टौ, गङ्गा है तदा सत्यमिदं न पृष्टौ । विलोकयिष्याम इदं हि कट्ये, राज्ञा प्रपन्नं कुतुकेऽत्यतुल्ये ॥ २३ ॥ नियोगिना प्रत्ययितो मनुष्यः सन्ध्याक्षणेऽनाएयथ खब्धलक्ष्यः। प्रचन्नमास्थाय विलोकनीयं, वृत्तं विजस्याम्बुनि निन्दनीयम् ॥ २५॥ संस्थापयत्यम्वुनि यद्विजन्मन्बया त्वमानीय प्रदेहि तन्मे । तेनापि गत्वा जगृहेऽस्य दीनाराणां ततः पोहलिकाऽतिपीना ॥२॥ एत्य प्रनाते नरपत्यमात्यौ, तत्र विजं पश्यत एव जात्यो । हिजोऽपि गङ्गाम्बुजरे सुखेन, प्राविरुदीमां कलयन्मुखेन ४॥ २६॥ प्रान्ते स्तुतेर्यन्त्रमिदं पदान्यां, संघट्टयामास मुहुः कराभ्याम् । दत्ते न किञ्चित्स ततो विलक्षः, पुरो जनानामनवत्सलक्षः॥१७॥राजावदत्येष तु दुष्टकुम्नीनसोपमो वक्रतयाऽतिदम्नी। स्वाचारदारूत्करधूमकेतुळलीककीर्तिन ॥२१५॥ गरान्तरेषु ॥ २०॥ स्वयं नृपाग्रे सचिवेन चाविष्कृतं तदीयं धनमप्रनावि । राजादिखोकस्तमयो जहास, रुरोष मन्त्रिएयथ विप्रपाशः॥२॥ 430 Jain Education in For Private & Personal use only Allww.jainelibrary.org Page #444 -------------------------------------------------------------------------- ________________ X TEX चिन्तयतिसमाहतं यच्चरणेन पुंसां, मूर्धानमारुह्य ददाति खिंसाम् । मध्यस्थतां संदधतोऽपमाने, वरै मनुष्याघज आप्तहानेः॥३०॥स विजमालोकयितुं प्रवृत्तस्तन्मन्त्रिणो दोषनरैरकृत्तः। मन्यन्यदाऽसौ सिरियाविवाह, विधातुमुत्कः कुशलाम्बुवाहम् ॥३१॥ नरेन्देयानि घनायुधानि, बुन्नं गृहे कारयतीप्सितानि । एतच्चिरावर्जितमन्त्रिदास्या, प्रोक्तं विजायानिकदारुवास्या, ॥३२॥ प्राप्त खस्तत्र तदा मिजातिस्त्रिके चतुष्केऽध्वनि मन्यरातिः। शिशूनिदं पाठयति स्वतस्तु, विष्टो ददन्मोदक६ मुख्यवस्तु ॥३३॥ किश्चिजानः सम्प्रति वेत्ति नासौ, मन्येष यन्नन्दनृपे परासौ । कृते सति स्वं सिरियाङ्गजातं, राज्येऽस्ति संस्थापयिता धिया तम् ॥ ३४ ॥ एहु खोय नवि जाण जं सिगमाल करिस्सइ । नंदराय मारेविकरि सिरियल रजि वि. स्सइ ॥ ३५ ॥ एतबूतं क्वापि महीधवेन, प्रेक्षोपितं मन्त्रिगृहं जवेन । व्यलोक तत्रायुधचक्रवालं, निष्पद्यमानं चरकैः प्रनालम् ॥ ३६॥ उक्तं च तैपतयेऽथ नन्दः, पराङ्मुखीय रुषातिमन्दः। तस्थौ सजायां सति पादलग्ने, सेवागते मन्त्रिणि नक्त्यजग्ने ॥ ३७॥ यतः-मन्तास्म्यदो विश्वसनं न राजा दीकराखीकुटिखत्वनाजाम् । निधायितं कूपकसनिकर्षे, विस्वस्य चैतत् सति मुत्प्रकर्षे ॥ ३० ॥ मन्त्री स्मरन्नस्ति वधे त्ववश्यमवाप्तकालस्य ममैककस्य । पादतोऽमुष्य कुटुम्बकस्य, क्रुझान्मृतिः स्यान्न हि मामकस्य ॥ ३५॥ विज्ञाय नन्दं कुपितं निशान्ते, समेत्य मन्त्री प्रमदाद्युपान्ते । जगाद पुत्रं सिरियानिधानं, नाहं मरिष्यामि यदि प्रधानम् ॥४०॥ तदा इनिष्यत्यधिपोऽत्र हीमान्स्वकाम्मनुष्यान् हा १ अमिकः कामुकः २ प्रेक्षाशब्दात् नामघाती कर्मणि भूतकृदन्तम् . 431 Jain Education Intematonal Page #445 -------------------------------------------------------------------------- ________________ उपदेश ॥ २१६ ॥ Jain Education Inters सकखानधीमान् । तस्मादई वत्स गुणातिका, त्वया निपात्यः क्षितिपांनिम्रः ॥ ४१ ॥ श्रुत्वेदमाक्रन्दमसौ ततान, प्रोचे च वंशक्ष्य एकतानः । किं तात जातोऽहमिहाकुलीनस्त्वं येन मामादिशसीत्यदीनः ॥ ४२ ॥ कुखोपसर्गस्य बखिं प्रदेहि, स्वं तात मामेव मृतं विधेहि । नृपाय एवं गदिते पिताऽऽह, त्वं नो कुलध्वंसकृतावगाहः ॥ ४३ ॥ कुलक्षयस्यान्तकरोऽसि किं तु, स्यास्त्वं विधायेति सुतापमन्तुः । अथाह पुत्रो जवतात्तु यत्तद्भावी परं वप्तृवधो न मत्तः ॥ ४४ ॥ मन्त्र्याह सोऽहं विषमक्षणेन, स्वं मारयिष्यामि सुत क्षणेन । त्वया विपन्नस्य ममैव बाह्यवृत्त्या विपत्त्यै ह्यसिरत्र वाह्यः ॥ ४५ ॥ नाक्रन्दकालोऽस्त्यधुना महीयानाज्ञा गुरुणां तु न लङ्घनीया । रक्ष स्वकीयं कुलमापेदन्धोम तारयोद्दामकुकीर्तिसिन्धोः [ ॥ ४६ ॥ वीप्येकतोऽस्नोनृतसिन्धुरन्यतस्तथैकतोऽन्धैर्देववहिरन्यतः । जोग्येकतः कष्टकरा शिरन्यतः, सुतोऽविदत्स| ङ्कट एष मेऽङ्गुतः ॥ ४७ ॥ यदेकतो मे गुरुशासनातिक्रमोऽन्यतो वसृवधो विजाति । स्वहत्यया जाव्ययशोऽपि मेऽतिप्रौढं तमोsस्मै फलितं किलेति ॥ ४८ ॥ दिवानिशं नन्दनृपाङ्गरक्षकः, स्वतातवाचा स्थगितश्रुतिषिकः । स मन्त्रिसूनु| र्नयनस्रवालः, शुशोच मालिन्यजितोग्रकलः ॥ ४५ ॥ स्वकीयसूनोः पुनरप्यनेन प्रोक्तं तदा मन्त्रिमहत्तमेन । वध्योऽहमी शांहिपुरोऽपकूटस्त्वयापशङ्कं श्रितकालकूटः ॥ ५० ॥ आबालवृद्धार्दनशङ्कितेन, प्रतिश्रुतं तत्सिरियानिधेन । पुत्रेण पित्राsपि मिथो विमृश्य, समागतं पर्षदि नूधनस्य ॥ ५१ ॥ दृष्ट्वा तमन्याभिमुखः समाजासीनोऽतिरोषादजवत्स राजा । पार्श्वे स्थितो मन्त्रयुचितं वचः स्वं द्वित्रिः प्रयुङ्क्ते स्म धनीव स स्वम् ॥ ५२ ॥ न जहिपतं जूपतिनाऽप्यनेन, नतं पुरो१ हे वत्स. २ आपद्रूपकूपात् ३ कूपः. 432 सप्ततिका. ॥ २१६ ॥ Page #446 -------------------------------------------------------------------------- ________________ नूय च धीसखेन । तथैव पादोः पतितस्य नेतुरिउन्नं शिरोऽनेन पितुर्विजेतुः॥५३॥ चित्ते पुनश्चिन्तयतीति हा रे, बखात्वयाऽहं विषयो दयारेः। किं कारितोऽस्म्यत्र समाथवा तं, नतो न हृत् किं स्फुटित स्वतातम् ॥ ५४॥ हा हा किखाकार्यमिदं प्रजपन्नित्युस्थितो रामुदयधिकटपः । तदाऽन्यधान्मन्त्रिसुतः स्वदेवं, वृथाऽऽकुखत्वेन तवाखमेवम् ॥.५५ ॥ स्फुरदुराचारविकारकत्वात्त्ववासनातिक्रमकारकत्वात् । स्तोकं मयाऽमुष्य कृतं तदेतत्कायों मनागप्यधृतिर्न नेतः ॥५६॥ त्यक्त्वा समग्रं स्वजनस्य कार्य, कुर्वन्ति नृत्या निजनाथकार्यम् । किमन्यथा चञ्चलरागवन्तः, शक्याः समाराडुमिना जवन्तः॥ ५५ ॥ वामो नवेद्यस्तव देव नित्यं, न तेन पित्रापि ममास्ति कृत्यम् । तदा च राज्ञाऽवसितं कुलोकः, किमसन्यथा मन्त्रयति छैदोकः ॥ ५० ॥ किं त्वेष विप्रप्रथितोऽस्ति दम्नः, सोऽहं कुकर्मा विषमिश्रकुम्नः । येनेदृशं नुब्यवमृ प्टकार्य, विनिर्मितं सम्प्रति अनिवार्यम् ॥ एए॥ तन्मनिपट्टे यदि मन्त्रिपुत्रः, संस्थाप्यते तानिराममत्र । ततः स राज्ञा जणितस्त्यज स्वस्वास्थ्यं निजं मन्त्रिपदं जजस्व ॥ ६ ॥ उक्तं ततस्तेन ममास्ति वृक्षः, श्रीस्थूखनऊः सहजः प्रमिझः ।। पणाङ्गनामन्दिरमाश्रितस्य, क्रान्ताः समा बादश देव तस्य ॥ ६१॥ प्रदीयतां मन्त्रिपदं तु तस्मा, श्राकारितः स प्रनुहाऽप्यकस्मात् । क्रमागतं मन्त्रिपदं गृहाण, स्वमेवमुक्ते स पुनर्बजाण ॥ ६॥ विचिन्तयामीत्यमुना प्रजटिपते. प्रोचे नृपोऽशोकवने ब्रजोचिते । विचिन्तयैकान्ततयेत्यथागतः, श्रीस्थूलनमोऽपि वने शुजाश्रितः ॥ ६३ ॥ दध्यावहो जोगरसप्रचारिणां राज्याधिकारोत्सुकचित्तधारिणाम् । नृणाममात्यत्वमवद्यकारक, संसेवितं राति विशिष्टनारकम् ।। ६४॥ १ स्वामिनः. २ क्रोधगृहरूपः. ३ सुतरामस्वास्थ्यं. 433 Jain Education Internator Page #447 -------------------------------------------------------------------------- ________________ उपदेश ॥ ११७ ॥ दुःखप्रदाः स्युर्विषयाः सदाऽमी, एतत्कृते को विजहाति कामी । सुदुर्खजं प्राप्तमिदं नरत्वं, विधाय संसारसुखे ममत्वम् ॥ ६५ ॥ नानाजनुः सङ्गकुरुङ्गवन्ये, दुर्वारसंसारवनेऽत्यगम्ये । लब्धे नरत्वेऽहसुखोद्यतेन क्रीतेव कोट्यत्र वराटकेन ॥ ६६ ॥ निषेवितं वह्निशिखाकरालं विलोक्यमानं यदि वेन्द्रजालम् । स्यात्द्यूतवचारि च रम्यमाणं, स्त्रीसेवनं चारु निवार्यमाणम् ॥ ६७ ॥ न ज्ञायते स्त्री घटिता विधात्रा, कीदृग्विधैरेव दलैः प्रमात्रा । यस्तत्र रागी रतिमादधाति, दुःखानि सौख्यस्य कृते स लाति ॥ ६८ ॥ न रज्यते यो विषये कथञ्चित्तत्कामनं यः कुरुते न किञ्चित् । जवेत्तदङ्गे सततं 4. समाधिर्नाविर्भवत्येव रुजाद्युपाधिः ॥ ६९ ॥ विमुच्य तनोगमहाविलासं तावत्क्षणोम्युत्कटमोहपाशम् । यावतराराष्ट्रसिका मदङ्कं न निर्मिमीते कृतशौर्यजङ्गम् ॥ ७० ॥ यावद्दशत्येष न रुग्नुजङ्गस्तावद्विधेयः सुकृतप्रसङ्गः । जीवोऽस्ति * कव्येऽद्य कृतप्रयाणः, पान्थेन तुझ्यो जरसा पुराणः ॥ ७१ ॥ ध्यात्वेति शीर्षेऽकृत पञ्चमुष्टिकं, लोचं क्षणान्निर्मितपुष्यपुष्टिकम् | धर्मध्वजं सोऽमलर लकम्बलं, बिल्वा व्यधात् स्वं परलोकशम्बलम् ॥ ७२ ॥ श्रागत्य पार्श्वे नरनायकस्य, प्रोवाच धर्माशिषमेव तस्य । एतन्मया चिन्तितमेवमुक्ते नृपोऽवदच्चाविंद मांप्तमुक्ते ॥ ७३ ॥ यावद्वहिर्निर्गतवान्मुनीशः, स्वारक्षकांस्तावदवकू क्षितीशः । विलोकनीयं कपटेन यायान्न वाऽसकौ धाम्नि पणाङ्गनायाः ॥ ७४ ॥ पश्यत्सु तेष्वेष मृतात्कलेवरादास्यं पिधायापसरेत् पथान्तरा । यथा जनः सोऽपि मुनिः पणाङ्गनागृहात्तथा दूरमगान्महामनाः ॥ ७५ ॥ तैर्ऋधनाग्रे कथितं तथैव, झापोडेपि तुष्टाव मुनिं तदैव । कृतश्च मन्त्री सिरियानिधानः, श्रीस्थूलनषोऽथ शुजावधानः १ आता मुक्तिर्निर्लोभता येन तत्संबोधनं. पउप | सप्ततिका. ॥ ११७ ॥ Page #448 -------------------------------------------------------------------------- ________________ 67-%%लरूर ॥ ६॥ संजूतिपूर्वविजयस्य गुरोरुपान्ते, जे प्रतं च सिरियाख्य इतोऽर्थ्यवान्ते । कोश्यानिधप्रकटपण्यवधूगृहेऽतिप्रेम्णा निजस्य सहजस्य सदा समेति ॥ ७ ॥ सा स्थूलन गणिकाऽस्ति रक्ता, नान्यं जनं वाञ्चति रागपृक्ता । कोश्यानगिन्यस्त्यथ योपकोश्या, कुर्यात्प्रवेशं स गृहे विजोऽस्याः ॥ ७० ॥ पश्यंबलं मन्त्रिसुतो विजातेः, स भ्रातृजायामवदद्यथा तां । प्राप्ता वयं ज्ञातुरथो वियुक्ति, विजादमुष्मात् पितृजीवमुक्तिम् ॥ ए॥ कार्य तथाऽयं तु यथा मदिष्ठां, पिबेत्तवेयं नगिनी कनिष्ठाम् । गत्वाऽवदत्त्वं सुरयाऽतिमत्ता, बिजस्त्वमत्तः कथमेकहत्ता ॥ ॥ अथ त्वया कारयितव्यमस्य, स्वसः सुरापानमिदं विजस्य । तयाऽपि विप्रो जगदे यदाऽयं, नेवेत्तदा साऽस्य बलाण सायम् ॥ १॥ सृतं त्वया मेऽथ स तषियोग, सोढुं समर्थों न जरीव रोगम् । चन्धमजायाः कृतवांश्च पानं, विन्द्याजानः हीरमिति प्रधानम् ॥ ७॥ तन्मत्रिसूनोः कथितं च कोश्यया, राजाऽन्यदोचे सिरियाख्यमिछया। हितःपिताऽऽसीत्तव मे तदा पुनः, कुकर्म तत्प्राह स मद्यपानिनः ॥३॥राजाऽऽह किं तेन सुराऽपि पीयते, स प्रोचिवान् सत्यमिदं विधीयते । कस्याप्यदानावितमुत्पलं करे, देयं दिजस्येति निगद्य पित्ररेः॥४॥ सन्नासमाकारितवामवस्य, प्रदायि तेनावसरेऽधमस्य । श्रानाय तघान्तमनेन निन्द्यं, शृङ्गारमध्येऽखिलमेव मद्यम् ॥ ५॥ सर्वत्र लोकान्तरवाप्तरीढः, स प्रापितः शोधिमघावसीदः । वप्वग्निना पायित एव तप्तं, पञ्चत्वमाप्तोऽधिककष्टलिप्तम् ॥ ६ ॥ श्रीस्थूखनमो गुरुसन्निधाने, खीनस्तपःकर्मणि चासमाने । विहारकृत्पाटखिपुत्रमागानयोऽपरे सन्त्यनारनागाः॥ ७ ॥ अङ्गीकृतास्तैर्विविधा अनिग्रहाः, १ मदिराम, २ रीढाऽवज्ञा. ३ पापयुक्तः. १ मुनिश्रेष्ठाः. 435 For Private & Personal use only Page #449 -------------------------------------------------------------------------- ________________ R उपदेश सप्ततिका ॥२१ ॥ AMME-%EOSEX समाश्रितैकेन महाहरेर्गुहा । तमीक्ष्य शान्तिं स बजार केसरी, प्राप्तस्तदन्योऽहिबिखं च संवरी ॥ ॥ श्राखोक्य तं| दृष्टिविषः प्रशान्तः, कूपस्य चैकः फलकेऽतिदान्तः । तस्थौ च कोश्यागृहमाससाद, श्रीस्थूखनजो मुनिरप्रमादः ॥ ए॥ ज्ञात्वेति तुष्टा गणिका परीषदः, पराजितोऽत्रागत एष उस्सहैः । प्रोक्तं च कुर्वे किमुवाच साधुः, स्थातुं प्रदेहि स्ववनेऽत्र साधु ।। ए० ॥ तथा कृते सा मणिहेममुक्ताखङ्कारसंशोजितदेहयुक्ता । श्रागत्य खन्ना निशि चाटु कर्तु, परं न शक्नोति मनोऽस्य हर्तुम् ॥ १॥ ततः स्वजावारिवस्यति स्म, प्रबोधमेषोऽप्यनुतिष्ठति स्म । वार्धिः सरिनिर्दमुनाः समितिः, प्राणी न तुष्येषियैर्महभिः॥ ए॥ निवासमासूत्र्य चिर स्वबान्धवैविधाय तृप्तिं हृदयेप्सितैर्नवैः । प्रपाखितं साबितमप्यनारतं, विमुच्य गन्तव्यमिदं वपुर्मतम् ॥ ए३ ॥ धान्यं धनं बन्धुजनोऽतिकान्तः, पञ्चप्रकारा विषया महान्तः। त्याज्यं क्षणादेव वपुश्च दासास्तथापि दीर्घाऽस्ति विशां हृदाशा ॥ एच ॥ श्रुत्वेति सा धर्मपथि ब्रजन्ती, भूपालदत्तं मनुजं जजन्ती। ब्रह्मव्रतं सम्प्रति पालयन्ती, सुश्राविका जातवतीलसन्ती गए मासां चतुष्कं तदोपवासी, यत्याययौ सिंहगुहाधिवासी। देरोत्थितायः समवाचि तस्य, स्यात्स्वागतं दुष्करकारकस्य ॥६॥ अजिग्रहान्ते समुपागतस्य, व्याखास्पदस्थस्य च कूपगस्य । तथैव चक्रेऽथ तपोधनस्य, श्रीमजिरायः कुँहनां निरस्य ॥ ए॥ श्रीस्थूखनमोऽपि च वारवध्वा, गृह्णाति समन्यनिशं सदध्वा । नानाप्रकारं विकृतिप्रविष्ट, प्रायोग्यमाहारमतीव मिष्टम् ॥ ए॥ समागतः सोऽपि ततश्चतुर्मास्यन्ते गुरूणां निकटे सुधर्मा । अंन्युत्थितस्तैः स्तुतमस्य सत्त्वं, त्रिःप्रश्रितं पुष्करकारकत्वम् ॥ एए॥ तदा त्रयः १ स्वगृहे. २ अमिः. ३ दरं शीघम्. १ दंभम्. 336 ॥११ ॥ Jain Education Int For Private & Personal use only Ai Page #450 -------------------------------------------------------------------------- ________________ PSSSCORAKAR पूर्वनुतास्तु वाचंयमा मिथस्ते ब्रुवते स्म वाचम् । कृत्वेति मन्त्रिप्रसवो यदार्याः, नियन्ति लोकव्यवहारवार्याः ॥१०॥ विलोक्य वक्रं मनुजाः सृजेयुर्खखाम चाप्यादरमाचरेयुः। पन्ति गाङ्गेयमयेऽपि जिहां, पात्रे न कुर्वन्ति मनाग्विवक्षाम् ॥ १.१॥ तत्र स्थितोऽसौ स्ववपुःसमाधिना, तथापि जातः स्तवनोचितोऽधुना । यत्यन्यवर्षे मृगराइगुहास्थितः स्थास्यामि वेश्यागृह एवमुद्यतः॥१०॥ श्रनिग्रहं खाति तदा निषिधस्तरार्यवर्यैर्न शृणोत्यशुधः । गत्वा ययाचे वसतिं पणस्त्री, तदोपकोशाऽस्य ददौ नृशस्त्री ॥ १०३ ॥ स्वान्नाविकौदारिकदेहनूषिता, धर्म समीपेऽस्य शृणोत्यदूषिता । तदझसङ्गं स विधातुमुद्यतश्चाटूनि वतीति सा न सत्त्वतः ॥ १०४॥ प्रबोधनार्थ जपतीति तस्य, प्रदेहि किश्चित्स च वक्ति वश्यः। ददामि किं साऽह च सदमेक, प्रदीयतां नो मम सातिरेकम् ॥ १०५ ॥ तत्प्राप्युपायं शृणु नूप श्रास्ते, नेपाबदेशे कृतपर्युपास्तेः । पुंसः प्रदत्ते जिनधर्म्यतुल्यं, स कम्बलं सम्प्रति सक्षमूस्यम् ॥ १०६॥ देयं तदेवेति निशम्य निगतस्तं प्रार्थयामास नृपं स ऽर्गतः । सत्कम्बलं प्राप्य च वंशदएमके, क्षिावा सरन्ध्र ववले ह्यखएमके ॥ १७ ॥ एकत्र चौरैः सरणिर्निबधा, पही तरुस्थो वदतीति बुद्धः । खरं समायाति तदा च चौरस्वामीकृतेऽमुं यतिमेव घोरः ॥१०॥ तस्मिंश्च पश्चालिते स पक्षी, कोकूयंते तत्र कुन्नयनदी । याति स्म खदं पुनरेत्य तेन, प्रेक्ष्यैष उक्तो यतिरद्भुतेन ॥ १०ए॥ तवालयं दत्तमहो मया परं, सत्यं निवेद्यं त्वयका ततः परम् । यथास्थितं तच्चरितं तदग्रतः, स ऊचिवान् । संमदतः समग्रतः॥ ११ ॥ पण स्त्रिये कम्बल एष कष्टतः, प्राप्तोऽस्ति नेपाखनृपात्स्वदिष्टतः। खात्वा व्रजन्नस्म्यष वा१ तिलकं. 437 Jain Education Internal For Private & Personal use only Page #451 -------------------------------------------------------------------------- ________________ 5 - उपदेश सप्ततिका. C 4 क्यतस्त्वतः, सोऽमुं मुमोचेष सुखात्समागतः॥ १११ ॥ पणस्त्रियेऽदायि स तेन कम्बलः, क्षिप्तस्तया क्षासमखेऽतिनि- मखः । सनो निषेढुं स विनाशनीयस्त्वया न साऽप्याह वचो वरीयः॥ ११॥ यते किमेनं हृदि शोचसे त्वक, जाव्यात्पुनः किं न हि शोचसे स्वकम् । त्वमप्यहो ईदृश एव लक्ष्यसे, जावी व्रतं प्रोज्झ्य च मां यदिष्यसे ॥ ११३ ॥ धृत्वा चिरं शीलमिहाकलत, प्रक्षाव्य चारित्रजलेन पङ्कम् । जोगं यदिल्बेर्विषनुक्सवर्ण, ध्मातं हरेः फूत्करणैः सुवर्णम् ॥११॥ ६ अङ्गीकृतं ज्ञानमदत्रकालं, यदर्जितं सझुणरत्नजालम् । गात्रे जरा मृत्युरुपैति तूर्ण, तत्साम्प्रतं धेहि शमं प्रपूर्णम् ॥११॥ अचीकथत्सा गणिका विहस्य, प्रौदेन्धियन्यापसमाकुलस्य । श्रीस्थूललवतिना वराकामुना तवास्ते समशीपिका का ॥ ११६ ॥ सितष्ठदैः का तुलना बकानां, केा मृगेन्झोपरि जम्बुकानाम् । स्पर्धाम्बुजैः का जलशैवलानां, तुलोत्तमैः ४ स्यात्खलु का खलानाम् ॥ ११ ॥ कटिट्टितः क्वापि च राजहंसः, व शान्तचेताः व पुनर्नृशंसः । व चाप्युपानत्क्व शिरोऽवतंसः, क चक्रवर्ती व पुनर्नुकुंसः ॥ ११० ॥ काहप॑तिः कुत्र पुनः पतङ्गः, क्व वेरारः कोरुतरस्तुरङ्गः । क्व वासुकिः कुत्र च वारुरङ्गः, व स्थूखनमः क पुनस्त्वमङ्ग ॥ ११॥ प्रेक्षस्व साधो मम यन्नगिन्या, सौजाग्यवत्याऽद्भुतरूपखन्या । न चाखितो मेरुरिवाप्तरेखः, श्रीस्थूलनास्तिलमात्रमेषः ॥ १२० ॥ प्रशोजितोऽसि त्वमदृष्टपूर्वया, मयेव गौः प्रोजतनव्यदूर्वया । परस्परं नूरितरं तदन्तरं, निरीक्ष्यतेऽत्रापि नृणां निरन्तरम् ॥ ११॥ विशन्ति वह्नौ समरे बियन्ते, स्पर्श सृजन्त्युत्कटकुम्निदन्ते । केचित्पुनः प्रोचनगात्पतन्ति चित्रा जितादाः पुरुषा जवन्ति ॥ १२॥ स्त्रीधनुर्निर्य१नटः.१ सर्पः. ५38 AGHRPFSC-% ॥११॥ ACK Jain Education For Private & Personal use only Smww.jainelibrary.org Page #452 -------------------------------------------------------------------------- ________________ 24 C%25A5%%AA दपाङ्गलट्या, नाङ्गे कृता ये पुरुषाः सशक्ष्याः। गङ्गापयोनिर्मखशीखवनयस्तेन्यो नरेन्योऽस्तु नमो महन्नयः ॥१३॥ तविदितोऽयं स्खखितप्रतिशः, श्यामाननः पुण्यपथानजिज्ञः। पुनः पुनः संसृजति स्म खेदं, स्मृत्वा गरीयो गुरुगीविजेदम् ॥ १४॥ प्राप्त करे प्रोज्झ्य मणिं रविप्रनं, खातुं व्रजन् काचदखं किखाशुजम् । स्तम्ने स्फिटित्वाऽर्धपथि स्फुटबिरा, हा हास्यमाप्तोऽस्मि विधेर्गतिः परा ॥ १२५ ॥ पूर्व विधायामृतपानखष्टं, वचोऽप्रमाणं स्वगुरूपदिष्टम् । पश्चात्करोति स्म शुचं वचस्वी, वेश्योपकोशागृहगस्तपस्वी ॥ १५६॥ मत्तेजवत्सोऽयनमाप धुर्यस्तपोधनोऽनूषिये पटुर्यः । स्व चरित्रं हृदि निन्दतीह, प्रशंसया स्यादगुणोऽप्यनीहः॥ १७ ॥ खजन्ति ते सगुणकीर्तनेन, श्रिता यके स्युर्गुरुसाहसेन । ल प्रशंसया चानृतया तदन्ये, न मान्ति केचिधपुषीति मन्ये ॥ १२॥ जगाम सद्यः स्वगुरोः समीपे, कुमार्गसेवाप्रथनप्र तीपे । व्रतेन साधुः स कुकर्मसेनाबलं जिगाय प्रविनश्यदेनाः॥१२ए॥ श्रारजाएयस्य शरीरपीमाकरा अहिव्याघ्र गजाः सनीमात् । नृणां नहि ज्ञानचरित्रजङ्गप्रदाश्च सम्यक्त्वहराः स्युरङ्ग ॥ १३०॥ श्रीस्थूखनको जगवानजीक्षणं ह्याकामति स्मासिशिरः सुतीदणम् । चिन्नः परं नो दैमुनःशिखायां, दग्धो वसन्नध्ययन क्षमायाम् ॥ १३१ ॥ तुष्टयाऽथ नन्देन कदापि दत्ता, निजस्य कोशा रथिकस्य वित्ता । श्रीस्थूखननस्य तु सा प्रशंसां, चक्रेऽधिकां नो दधती रिरंसाम् ॥ १३ ॥ सन्त्यत्र खोकेऽतिघना महीनाश्चित्रप्रदाः पञ्चजनाः कुखीनाः। नास्ते न भूतो न च जावुकोऽपि, श्रीस्थूखजघेश समोऽत्र कोऽपि ॥ १३३ ॥ सदाकृतैतनुणमंत्रजापा, सा तं तथा नोपचरत्यपापा। स्वमन्दिराशोकवनेऽन्यदा सा, १ मार्गम्, २ समीपाद. ३ अमिशिखायाम्. १ पञ्चभिर्भूतैर्जन्यन्ते इति पञ्चजन्या मनुष्याः. 439 Jain Education literational For Private & Personal use only Page #453 -------------------------------------------------------------------------- ________________ दपाङ्गजस्या, नाङ्गे कृता ये पुरुषाः सशस्याः । गङ्गापयो निर्मखशीलवनयस्तेन्यो नरेन्योऽस्तु नमो महन्द्रयः ॥ १२३॥ तचिक्षितोऽयं स्खखितप्रतिज्ञः, श्यामाननः पुण्यपथान जिज्ञः । पुनः पुनः संसृजति स्मे खेदं स्मृत्वा गरीयो गुरुगीर्वि - जेदम् ॥ १२४ ॥ प्राप्तं करे प्रोज्झ्य मणि रविप्रनं, खातुं व्रजन् काचदलं किलाशुजम् । स्तम्भे स्फिटित्वाऽर्धपथि स्फुटहिरा, हा हास्यमाप्तोऽस्मि विधेर्गतिः परा ॥ १२५ ॥ पूर्व विधायामृतपानलष्टं वचोऽप्रमाणं स्वगुरूपदिष्टम् । पश्चात्करोति स्म शुचं वचस्वी, वेश्योपकोशागृहगस्तपस्वी ॥ १२६ ॥ मत्तेनवत्सोऽयनमाप धुर्यस्तपोधनोऽभूद्विषये पटुर्यः । स्वदुश्चरित्रं हृदि निन्दतीह, प्रशंसया स्यादगुणोऽप्यनीहः ॥ १२७ ॥ खयन्ति ते सगुणकीर्तनेन, श्रिता यके स्युर्गुरुसाहसेन । प्रशंसया चानृतया तदन्ये, न मान्ति केचिषपुषीति मन्ये ॥ १२८ ॥ जगाम सद्यः स्वगुरोः समीपे कुमार्गसेवाप्रथनप्रतीपे । व्रतेन साधुः स कुकर्मसेनाबलं जिगाय प्रविनश्यदेनाः ॥ १२९ ॥ श्रार्यैरनाएयस्य शरीरपी काकरा अहिव्याघ्र गजाः सेनीकात् । नृणां न हि ज्ञानचरित्रजङ्गप्रदाश्च सम्यक्त्वहाः स्युरङ्ग ॥ १३० ॥ श्री स्थूलनको जगवानजी दां ह्याक्रामति स्मासिशिरः सुतीक्ष्णम् । विन्नः परं नो देमुनः शिखायां, दग्धो वसन्नप्यअ न क्षमायाम् ॥ १३१ ॥ तुष्टाऽथ नन्देन कदापि दत्ता, निजस्य कोशा रथिकस्य वित्ता | श्री स्थूलनजस्य तु सा प्रशंसां, चक्रेऽधिकां नो दधती रिरंसाम् ॥ १३२ ॥ सन्त्यत्र लोकेऽतिघना महीनाश्चित्रप्रदाः पञ्चजनाः कुखीनाः । नास्ते न भूतो न च जावुकोऽपि, श्रीस्थूलनसमोऽत्र कोऽपि ॥ १३३ ॥ सदाकृतैतणमंत्रजापा, सा तं तथा नोपचरत्यपापा । स्वमन्दिराशोकवनेऽन्यदा सा, १ मार्गम्, २ समीपात्. ३ अमिशिखायाम् : पञ्चभिर्भूतैर्जन्यन्ते इति पञ्चजन्या मनुष्याः, | 439 Page #454 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका ॥२०॥ 64nnnettorner तेनाथ नीता विखसबिखासा ॥ १३४ ॥ स्वकीयविज्ञानविकाशनाय, प्रोद्दामसौनाम्यसमर्जनाय । खातुं करारोपितचापदएमः, स चामराशेरुपरि प्रचएमः ॥ १३५॥ चिप तावत्कखयाऽनुपुवं, पुनः पुनः स्वं शितिचित्रपुजम् । यावत्कराज्यर्णमयार्धचन्द्रबित्त्या व्यधात्तत्करगां वितन्छः॥१३६॥ तदा पुनः सा वदति स्म तस्य, स्याहुष्करं नेह हिशिक्षितस्य । सिद्धार्थराशिस्थितसूचिकाग्रे, नाव्यं व्यधात्साऽपि तदास्य चाग्रे ॥ १३७ ॥ कृत्वोर्ध्वमंही स्वशिरोऽप्यधस्तात्तदा सकचे गुणवत्स्वशस्ता । कृतान्यसूया हृदि सा वहन्ती, तदेव वृत्तं न्यगदवसन्ती॥ १३ ॥ न पुष्करं चूतफखप्रकतनं, न पुष्करं सूचिशिरोऽअनर्तनम् । तदुष्करं यत्स तपोधनाग्रणीः, दुब्धो न मत्सङ्गमितो महागुणी ॥ १३ए । यो जन्तुबुर्जेयमनोजमनस्फूर्जद्वलोझासनिरासनमः। यत्दोलणे स्युमरुतोऽपि नालं, श्रीस्थूल जत्राय नमस्त्रिकाखम् ॥१०॥ सदा प्रकुर्वन्नतिमिष्टलोज्यं, समस्तसुस्वारसप्रयोज्यम् । दुब्धो न यो मद्धहवर्तमानः, श्रीस्थूलजनाय नमः सदा नः ॥ १४१॥ मत्काक्षविपसूतीक्ष्णकाएमैश्चक्षोज विध्यन्नपि यःप्रेकाएमः।न क्वापि तस्मै मुनिनायकाय, श्रीस्थूखनकाय नमः शुजाय ॥ १४॥ परीषदं स्त्रीकृतमत्रसोऽन्यः, सोढुं हमः कोऽस्ति महामनोज्ञः। श्रीस्थूखजण विना मया यः, सजीकृतो न स्मरसेवनाय ॥ १४३ ॥ मदीयसंसर्गवशादपीपष्टो न योऽनेरिव सत्करीषः । सुवर्णवत्किं त्वजवत्सुकान्तिः स स्थूलजयो जयतादतान्तिः॥ १४ ॥ सा तत्कयां तत्र जगाद वेश्या, तदअतोऽङ्गीकृतधर्मवेश्या । तवर्णनातो मुमुदे 8 स जेजे, सुश्रावकत्वं च गुणैर्विरेजे ॥ १४५॥ वन्दापनार्थ प्रययावो मुदा, श्रीस्थूलनमो मुनिनायकोऽन्यदा । सुदूर१ चित्रपुंखं बाणं. २ अर्धचंदो बाणः. ३ काक्षाः कटाक्षाः. १ कांडः शरः. ५ प्रशस्वैः. ५५० ॥१०॥ Jain Education Inte For Private & Personal use only Page #455 -------------------------------------------------------------------------- ________________ देशागतबन्धुर्विधद्विजस्य गेहे स्त्रियमूचिवान् बुधः ॥ १४६ ॥ श्रदृशं तत्र तथाऽस्ति तादृशं प्रेक्षस्व जातं वरिवर्ति कीदृशम् । एवं णित्वा विगते मुनीश्वरे, प्राप्तो दिजः पृष्ठति वर्णिनी मरे ॥ १४७ ॥ चात्रा प्रदत्तं किमपीह तेन, प्रजहिपतं वा मम सुब्रतेन । प्रोक्तं तया नौ किमपि प्रदत्तं यथोक्तवाक्यं च तदाऽवदत्तम् ॥ १४८ ॥ निष्कासयामास ततः स तस्मात्स्थानान्निधानं चतुरस्त्वकस्मात् । जुङ्क्ते स्म तत्तत्र स निर्विषादः, कृत्वेत्ययं साधुकृतः प्रसादः ॥ १४९ ॥ श्रथापतद्वादशवर्षचारी, दुष्काल उग्रोऽङ्गिविनाशकारी । निन्नेषु निन्नेष्वथ मएकलेषु, प्रयातवन्तो यतयोऽपि केषु ॥ १५० ॥ तन्निर्गमे पाटलिपुत्रमागतः श्री स्थूलजघोऽपि पुनः स्वजावतः । किं कस्य पार्श्वेऽस्ति तदेति निर्मिता, सङ्घन चिन्ताऽखिलसूत्रसङ्गता ॥ १५१ ॥ उद्देशमात्राध्ययनादिचित्रं, यद्यस्य पार्श्वेऽजवदत्र सूत्रम् । संघट्टयित्वैकत एव तानि, ह्येकादशाङ्गान्यथ मीलितानि ॥ १५२ ॥ " परिकम्मं सुत्ताई पुबगयं चूलियाणुर्जगो य । दिदीवार्ड य पंचदा वि नो थि तत्थ पुणो ॥ १ ॥” तदा व नेपालवसुन्धरास्थः, श्रीजङ्गबाडुर्गुरुरस्ति सास्थः । स दृष्टिवादं धरतीति कृत्वा, मनमा धुतियं प्रहित्वा (त्य)॥ १५३ ॥ कथापितं वाचय दृष्टिवादं, सन्त्यर्थिनो यद्यतयोऽनुपादम् । श्री सङ्घकार्ये कथितेऽमुनाऽपि प्रोक्तं महाप्राणमिदं मयापि ॥ १५४ ॥ पूर्णीकृतध्यानमिदं विना न स्याघाचनादानसमर्थता नः । सङ्घस्य तेनोक्तमश्रागतेन, सङ्घाटकोऽन्यः प्रहितश्च तेन ॥ १५५ ॥ कथापितं चाथ न योऽत्र मन्यते स तु कस्तेन हि एक श्राप्यते । स सङ्घबाह्य वदतीति जवाहौ त्वमेवास्यवदत्समः ॥ १५६ ॥ तदा गुरुः प्राह सुबुद्धिमन्तः, प्रेष्याः सुदक्षा मुनयोऽत्र १ सश्रद्धः २ पूज्यम्. Gu Jain Education international Page #456 -------------------------------------------------------------------------- ________________ उपदेश सन्तः याचनासप्तकहि दास्ये, यावन्निजं ध्यानमहं तदास्ये ॥ १५७ ॥ जैक्ष्यागमेऽथो दिवसाधकाले, संझानिषेधाव-18|| सरे विकासे । श्रावश्यके चापि कृते त्रिवारं, तघाचनादाय्यहमस्म्युदारम् ॥ १५ ॥ श्रीस्थूखनपादितपोधनानां, तद१॥न्तिक पञ्चशती शुजानाम् । तदन्विता खाति च कालवेवासु वाचनास्त्यक्तघनावहेला ॥१५॥ते चैकशो निस्त्रिरपि प्रयुक्तं, चित्ते न यावद्दधतेऽहि नक्तम् । तावत्तु सर्वेऽपसृताः किलामी, श्रीस्थूखनः स्थित ऊर्ध्वगामी ॥१६॥ आर्येण चायो तनुतावशिष्ट, ध्याने सति काम्यसि नेति पृष्टे । ऊचे स नो मे कम थाह चार्यः, कालं प्रतीक्षस्व कियन्तमाय ॥ १६१ ॥ याचना दमि तवाविलम्ब, गुरुं च पाठ स निर्विमम्बम् । कियन्मया जो जगवन्नधीतं, स चाणुमरूपमयाह नीतम् ॥ १६ ॥ तवान सूत्राणि बनूवुरष्टाशीतिस्त्वथ स्तोकदिनैः पटिष्ठा । तत्पूर्तिरास्ते तव जोजवित्री, सुखेन मुष्कर्मलताजयित्री ॥ १६३ ॥ पूर्वाण्यधीतानि दश क्रमेण, वस्तुष्योनान्यमुनाऽश्रमेण । सस्थूखनना गुरवोऽन्यविदाऽऽप्ता, विहारतः पाटलिपुत्रमाताः ॥ १६३ ॥ बाह्ये वने तेऽपि च तस्थिवांसस्तानन्तुमायान्ति घनाः पुमांसः । ता यामयोऽप्येयरुरत्र यक्षाद्याः स्थूखनषस्य हि सप्त दक्षाः॥ १६५ ॥ पृष्ठन्ति नत्वा गुरुमस्ति कुत्र, श्रीस्थूलनघाख्यमुनिः पवित्रः । तेनोदितं देवकुखे निजात्यः, प्रीतो गुणन्नस्ति सुकीर्तिमाख्यः ॥ १६६ ॥ समुत्थितास्ता गुरुसन्निकृष्टाचातुर्निनंसाविधयेऽतिहृष्टाः । सप्तापि साध्व्यस्तदनुप्रकृष्टाचारप्रचारप्रशमैकनिष्ठाः ॥ १६७ ॥ श्रागनतीर्वन्दनहेतवे ता, विलोक्य सोऽहङ्कतिपूर्णचेताः । पश्चाननाकारधरश्च जातस्त्रस्तास्तमाखोक्य च तास्त्वरातः॥ १६० ॥ उपद्रुतोऽयं इरिणा १ निद्रावसरे. २ क्रियाविशेषणम्, ३ मगिन्यः.' ५५2 ॥११॥ Jain Education in For Private & Personal use only Page #457 -------------------------------------------------------------------------- ________________ State T शरीरे, गत्वा वदन्ति स्म गुरोस्तु तीरे । आर्यस्तदाऽऽहेति वचोऽतिहारि, स स्थूलनको न पुनर्मूगारिः॥ १६॥ श्रा*गत्य तानिः प्रणतोऽनसूयः, श्रीस्थूल जत्राख्यमुनिः स नूयः । तास्तेन पृष्टाः कुशलप्रवृत्तिं, यदाऽऽह तस्मै सिरियाङ्ग जित्तिम् ॥ १७०॥ यथैष दीक्षाग्रहणादनन्तरं, बलेन पर्वाङ्यपवस्तमुत्तरम् । प्रकारितः सोऽपि ततस्त्रिविष्टपं, प्राप्तश्च मृत्वाऽसिरिवोन्मदहिपम् ॥ १७१॥अथर्षिहत्यानयजीतचित्ता, तपःप्रजावादहमप्रमत्ता । नीता विदेहे जिनशासना. धिष्ठात्र्योपसीमन्धरमर्दिताधिः ॥ १७॥ आनीतवत्यध्ययनघयं त्वई, सनावनामुक्त्यनिधं महामहम् । उक्त्वेति तास्तत्र गता निजास्पदं, पितीयवास्तेऽथ मुनिः ससंमदम् ॥ १७३ ॥ गुर्वन्तिकेऽगान्नवसूत्रशिक्षामहासमुद्देशकृतेऽथ तैक्षा। मुखेऽप्ययोग्यस्त्वमितीव वक्ति, प्रोद्देशमस्मै न गुरुर्व्यनक्ति ॥ १४ ॥ तदा प्रमादं स्मरति स्म स स्वकृतं यशोव्याप्तसमस्तविश्वः । नाहं करिष्ये पुनरित्यवादीनवेत्त्वदन्योऽपि यतः प्रमादी ॥ १७५॥ तस्मान्न वच्मीति गुरुः प्रपेदे, कष्टेन स्रष्टे सति चित्तजेदे । अग्रेतनं पूर्वचतुष्कमस्य प्रादाशुरुः सूत्रत एव वश्यः ॥ १७६ ॥ तस्मै पुनर्नो दशमस्य वस्तुघयं सदथै कथितं ततस्तु । तावत्प्रवृत्तं नुवि यावदार्यवजानिधोऽनून्महिमाजिरायः॥ १७७॥ श्रीस्थूखनघस्य मुनेः समासाच्चरित्रमेतत्स्वमतिप्रजासात् । कृतं स्वबुद्ध्या शिवसुन्दरेण, प्राविंशोध्यं प्रगुणादरेण ॥ १७॥ सिरिथूखनहपहुणो पमायचरियाई तिन्नि तस्सावि । सीहविचषणगुणणं कहणं दबस्स सयणाणं ॥ १७ए । इति काव्यतुर्यपदस्थप्रमादाचरणोपरि श्रीस्थूखजपचरित्रम् ॥ १ उपवासम्, २ घसे. । विश्वकर्मा. 443 IKKSAT For Private & Personal use only Page #458 -------------------------------------------------------------------------- ________________ उपदेश %%% सप्ततिका. ॥१२॥ अथ वयचिकेऽपि धर्मावसरो पुर्खन एव तपरि काव्यमुच्यते बालत्तणं खिडपरो गमेश, तारुपए जोगसुखे रमेई । रत्तणे कायवखं वमेई, मूढो मुहा कालमश्कमे ॥ ६॥ व्याख्या-बालत्वं क्रीमापरः प्राणी गमयति मुधा हारयति "बालः प्रायो रमणासक्तः' इत्युक्तः। श्रथ तारुण्ये पावे जोगसुखेषु रमते । तदनु स्थविरत्वे वार्धके वपुर्बलं वमति एवं मुग्धात्मा मुधा नैरर्थक्येनैव काखं समयमति-| कामतीति काव्यार्थः॥ श्रथ शैशवादश्रेयस्करणं श्रेयस्करमित्युनावयन्ननिमं काव्यमाहबहुत्तणा वि ने जेण पुन्नं, समझियं सवगुणोहपुन्नं । थेरत्तणे तस्स य नावयासो, धम्मस्त जजिरापयासो ॥ ६॥ व्याख्या-शैशवादप्यारज्य येन प्राणिना पुण्यं न समर्जितं नात्मसात्कृतं पुण्यं सत्कर्मपुशखा इति दानशीखाद्य, किं नूतं तत् । सर्वगुणौधैः पूर्ण तस्य स्थविरत्वे नावकाशो धर्मस्य शक्तिवैकल्येन शीतवातातपाद्यतनुतनुक्केशाधिसइनासामर्थ्यप्राप्तेरिति नावकाशो धर्मस्य, यत्र जरसा जर्जरीनावमासादयेषपुर्मुखानाएमवदिति काव्याश्रः॥ ५५५ ॥१३ ॥ %%E5%A5% Jain Education in For Private & Personal use only Page #459 -------------------------------------------------------------------------- ________________ %A 4 अत्राधे श्रीअन्तकृद्दशासूत्रोक्तोऽतिमुक्तकानिधेयतुझकसाधुसम्बन्धः सन्धिबन्धेन प्रस्तूयतेइह नरहखित्ति अत्थर पसिधपोलासनामि पुर धणसमिछ । जिहिं वस लोय परधणअबुद्ध जलहिब जु परचक्किहि अखुश ॥१॥ जयजय व मग्गण जण जस्स जयनाम रज पाले तस्स । न हु देससीम जंपे जस्स अश्ललमरिउघम जगि अवस्स ॥२॥ पच्चरक सरस्सइ सिरीय जाणि तसु सिरीय जङ्गा अश्मदुरवाणि । अतुलमहरूवलावन्नखाणि वरकमलसुकोमलचरणपाणि ॥३॥ इत्थंरि सुमिणहमति दिन अश्मुत्तयतरु अश्सयवरि । सा तम्मि चेव दिवसम्मि नन उवह जेम जलजार अन॥४॥ नवमास अझ अच्मदिणम्मि पसवर सा नंदण सुहखणम्मि । अश्मुत्तय तसु दि अजिहाण किच, अनन्नव नव नव नयरि सिद्ध ॥ ५॥ हत्थान हस्थि सो संचरंत पिनमाश्मणोरह पूरयंत । दीसंत सुपिय दंसण अश्व निवु मन्नइ नियकुलघरपश्व ॥ ६॥ मंदरगिरि सुरतर अंकुरु छ, सो वह पियरि गुणियपुत्र । मम्मणघण वयण जणंतु सब परियण आणंद रूवि दिव ॥ ७ ॥ घात-इत्यंतरि सामिय सिझिहिं गामीय विहरंतन सिरिवीरपहो । संपत्त तिणि पुरि सेविय नरसुरि पुन्निमचंदसमाणमुहो ॥ ७॥ नास-नागपाल आविय नरिंद वचाविन चरमजिणिंदचंद । सामिय इह पत्तन विजयवंत मुणिवरपरिवारिहिं गहगहंत ॥ ए ॥ तसु दिश पारितोसिय महंत धणदाणसयं वडुलत्तिमंत । अह चलिय पिलिय गुणिहिं राय गंतूण तत्थ पड नमइ पाय ॥ १० ॥ तिपयाहिणपुत्व नमित्तु नाह संतोस धरइ नियमणि अगाह । पारश धम्मदेसण जिणेण पीयूसवरिसमहरत्तणेण ॥ ११॥ जो जब सवसंसारसार नरजम्म खहे विण अश्उदार । जिएवम्मरम्म जगदिन्न साग बाराइज साइट सिशिमग ॥ १२॥ 44 % %* 4%953 उर12 Jain Education intomational For Private & Personal use only Page #460 -------------------------------------------------------------------------- ________________ उपदेश- ॥२३॥ harstrekkXXXX चत्तारि न किजा मणि कसाय पच्चरकरूव नणु ते पिसाय । वसि किलाइ ते नियतक्रमण खमदमउवसमवसिनिबएणसप्ततिका. र॥१३॥च्चाइ सुदेसाण रससुसाउ परिपीय सबजण गयविसाउ । जिणगुण थुपंतु नियगेहपत्त पहलत्तिकरवियसुद्धचित्त ॥१४॥ अह व सुषु तवपारणम्मि श्रापुत्रिय पहु निरकाखणम्मि । पोलासपुरिहिं गोयममुणिंद श्राव मुहचंगिमविजियचंद ॥ १५॥ श्रह रायमग्गि अश्मुत्तनाम पुरकुमर समन्निय मणजिराम । खिवंतन श्रब कंपुगेण नाणाविहकीलारसरेण ॥ १६॥ नहु थक्कर हक्क पुरकुमार रे धावदु खावहु कांश्वार । श्य जंपिरेण हरिसेण तेण दिन गोयमरिसि | तस्कषण ॥ १७॥ पयपमि लग्ग सो मुणिवरस्स बहुपुन्नजोगि समुवागयरस । को रायहंस गई सिरकवेश को उबुदंग मरिम ग्वे॥१०॥ कुलवंत होइ नणु विषयवंत विणसिस्किय अरिकय सो महंत । अंगुलीयलग्ग अश्मुत्त वत्त श्य करइ हर मुणिवरह चित्त ॥ १५॥ तुम्हे पडु निवसहु कत्य गमि पुरनयरदेसि श्रारामिगामि । पुरमनिलमदु कुण कारणेण तो अस्किय गोयममुणिवरेण ॥२०॥घात-लो निकाकारणि उच्दपारणि हवं नमामि पुरि कुमरवर । सिरिवीरहपासिहिं नणु वणवासिहि वासमति श्रद पवर ॥१॥जास-श्य गुरुवयण सुणेवि कुमारो सिरिधश्मुत्त कह जगसारो । सामीय मन्नघरिहि पधारउ सुकयवति वणराइ वधारज ॥२॥ श्रावंतच नियनंदण निरखीय सुगुरुसत्थि जएपी मणि हरखिय । पुन्नवंत अप्पणपत्रं मन्ना कुमरतणा गुण वयणिहिं वन्न ॥२३॥ तस्कणि संमुद श्रा- R॥१३॥ विय अंबा गुरुदंसणि पुलश्य विखंबा । पयजोहारिय मोयग अप्पश्थप्पण पुन्नवंतधुरि थप्पश्॥॥ चित्तवित्तसुखीय मुणेविण पमिगाइ मुखिपत्तधरे विष । तो अश्मुत्तकुमर मणि तुच्छ मन मणोरह फखियगरिच्छ ॥२५॥ महुरवाणि ५५6 डलरबर माहिं वन्नर ॥ २३॥३४॥ चित्तवित्तवाणि Jain Education FOE Private & Personal use only Dilww.jainelibrary.org Page #461 -------------------------------------------------------------------------- ________________ CASKAA%%%% %2-6-4-56-OCTOC44- श्रह नंदण जासइ जपणी जणयह मण उदास । सामि कहल तुम्हि किंहि जाएसहु वीरपासि श्रावहु श्राएसहु ॥१६॥ |गोयमगणहर वणिहिं पहुँत्तल मणहरकुमरिहिं सो संजुत्तल । रूवतिरवि जिम.दिपंतत उग्गपरीसहरित जिप्पंतज ॥२७॥ सामिय कुमर पिरिक समुवागय पुत्र व सन्बम सागय । देसणश्रमियरसिहिं सिंचेई जवइदाहसु परिवंदाचेई॥२०॥ इहु श्रसारसंसार गणिकाइ धम्मसार नरजम्मि सुणिजाइ । देउलसिरि जिम धयवमअंचल धपजुषणपरि यण सट्ट चंचख ॥ श्ए॥ जररस्कसि श्राव धावंती बस सयणजण इत्थ न जंती। तमु जो अप्प न ररकश मुरको अंतकाखि सो होइ विखरको ॥ ३० ॥ श्राहिवाहि जा तणु न विवाह सोगसंग जा अंग न गाह। इंदियसत्तिहाणि नहु गल जाव पिंमबल पयमन अछ॥ ३१ ॥ ताव धम्म अायरिहिं करिजाइ जीवियजम्मतएउ फल लिजाइ । सवएंजलि जिवाणी पिटाइ जरामरण 5ह रिं गमिडाइ ॥ ३॥ दीपहीजण करुणा किला पाणीय जाणी नेव इणिका। अखिय श्रदत्त श्रबंन निवारत अप्पण पळ संसारह तारज ॥ ३३ ॥ घात-इच्चाइ सुविण तत्त मुणेविण चित्तिहिं रंजिय कुमरवरो। संपत्तल नियघरि बुझइ अवसरि आवीय जपणीजणयपुरो ॥ ३४ ॥ जास-घणवु वण |जिम उनसीयउ मह मणु अज धम्मि नणु वसीयत । वघ्माण जिणवर वस्काणीय धम्मवत्त मई निच्चल जाणीय ॥३॥ धम्म इक परमत्य मुणिजार अवर सहू शकयत्य गणिजाय। जल चिंतामणि करियलि कखीयन तन किं काच कर जगि रुखीयन ॥ ३६॥ सामिय पासि गहिसु इथं दिस्का बहु परिपामिसु निच्चख सिस्का । घरि घरि गोयरचरिय जमेसो ? चंचसचित्तपयंग दमेसो॥३७॥ तो पियरिहिं पुलियत कुमारो, एवमत किम मुणिय वियारो। महर वयणि अश्मु 442 4 - 0 * AMRA%न Page #462 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥३२४॥ MORE त्तन बुझइ पिच सणेहबुधिहि नहु मुबइ ॥ ३० ॥ जं मई जाणिय तं नवि जाणिय जं जाणिय तं पुष न वियाशिय परिस असमंजस तन्नासिय निसुणिय माइपियर उल्लासिय ॥३ए। वह कहं एरिस तथं जपइ तो अश्मुत्तन बोलत प। एय वत्त परमत्य महंतन तुम्हि बुनल मई पयमिङतउ ॥४०॥ जन जायज तल निवर मरई पुनपावसत्यिहि अणुसरई । तं न मुणिकाइ जं पुण किणिखणि जीव मरेस्सइ पुरि बाहिरि वणि ॥५१॥ नवि बुनलं कुणसलं जिल गव नरयमनि तिहिं सुरिकय श्रवजाणलं पुण सो वेढिय कम्मिहिं जाइ सही संकिम अधम्मिहिं ॥४॥ घाततातो अरक राया मिलिय माया जाया संजलि तलं खडु य । कह चरण चरेसी कह करेसी खुद्द पिवास मुह अश्बदुय । H॥४३॥ जास-तुह पलमपत्तसुकुमालदेह लायन्नपुन्न नणु सुरक गेह । खग्गधारतिरका पुण दिस्का कह मग्गिसि घरि घरि पुरि जिरका ॥४॥ पंचमहत्वयमेरु धरेवा नुयबलि निय सिरितोयकरवा । उसह परीसह अंगि सहेवा पुरस्कसुरक न गार कहेवा ॥४५॥ सत्तुमित्त तणतुल गणेवा विषयगुणिहिं सुत्तत्थ जणेवा । मुक्कर किरिय करिसु त केम व सुरक अणुहवि सुर जेम ॥ ४६॥ जुत्तजोग चारित्त धरे जे रहि घरि नंदण रज करे जे । कहर कुमार किं पिन उहे-15 साला धीर नरह सर्व पि सुहेखन ॥४७॥ धर गिरि नुयबलि उप्पामा मेरुसिहरि अप्पण पलं वाम। गयणमग्गि चरणहबलि चहार सेसनाग नियकतिहि घसा ॥४०॥तियण जण नयणह विण कहर जं असत तं कजा पसाह श्य अश्मुत्त चव(य) पिन अग्गा मुक्करदिरक सिरक सो मग्ग॥४ए॥ उत्तावत्तणबाल न किसाइकित्तिय काख विलंब वहिजा । श्य जाजपणि जपयतं बुखई पुत्तविरह जाणी मनि मुखई ॥५०॥ ताव कुमार कहर जो निसुणह जीविय. 448 SAACAMACRORAKAR ॥२४॥ 45646 Jain Education For Private & Personal use only Www.jainelibrary.org Page #463 -------------------------------------------------------------------------- ________________ ALSO REMOCRACK जुवण चवख वियाह । बालप्पणि जिणि धम्म न कि तेणि अमिय मिइवि विस पिझट ।। ५१ ॥ बाल वुल तरुयो वि न बुट्ट खिज जमकिंकरिहिं अखुट्टश् । धण परियण सद् बड्डिय पञ्च संवख विणु जणु परजवि गन्च ॥ ५५॥ श्य निसुणिय सुयपणिय माया हरिसुखसिरसरीरा जाया । बखि किझालं तुह एरिस बुझ बहि वरसिहिं पंमिब अतुबह ॥ ५३॥ कहमवि माऽपियरि अणुमन्निय संघसयल अच्चिय बहुमन्निय।रयणुऊल आजरण अलंकिय चरण कनि चलिय निस्संकिय ॥ ५५ ॥ नरसहस्सवाहणसिबियागय धरिय उत्तचामरजुय संगय । जय जय रव मग्गजण बुलई पियरचित्त सुयनेहिणि सबइं॥५५॥जह तारायणि ससि परियरियन परियषि सयणि तहा अणुसरीयन । तुरनादिगिरि अंवर गजाई महुरनेरिकारि तिहिं वनइं॥५६॥रयहरणिहिं मुणिवेसिहिं जुत्तन अश्असार संसार विरत्तन । तिहिं गुत्तिहिं गुत्तन अश्मुत्तन सामी समवसरणि संपत्तल ॥ ५७॥ जह राया तह सिरियामाया विन्नवंति पणमिय पहुपाया। अम्ह सुयह पहु कादिरका दिन कुमरोवरि सुपसाउ करिडाइ॥ ५० ॥ तो दिस्किय पहुणा नियहत्यिहिं मिलियन रायकुमर मुणिसत्यिहिं । उबारिसिजवि संजम पाल पावपंकनर दूरिहिं टाला ॥ एए॥ सामि नए नूव न धन्नन जसु नंदण | इणिपरि कयपुन्नन । होस्सऽ चरमसरीरी निर धन्न पुन्न ज लोयणि पिवः ॥ ६ ॥ मास बरिस सो कश्या होही जश्या अम्हे विडु कयसोही । पडुपासिहिं चारित्त गहेस्सलं मोहपास मूलिहिं विंदस्स ॥६१ ॥ इय चिंतंता जिणवरवंदिय निय कुमार मुणिवर अन्निनंदिय । जएणि जणय नियमंदिरि पत्ता देसण अमीयरसहिं संसित्ता ॥ ६ ॥ अह ५४ lain Educatan inte Page #464 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥१५॥ वरसाख बाहिरि पत्तल थविरसत्यि मुणिवर अश्मुत्तउ । वास बहुख खिवंता गंठिय रमणकति इन उक्कंठिय ॥६३॥ मट्टी तणीय पाखि सो बंध खखहवंत जलवेगिहिं रुंधश् । रितलाय जिमंमिगह मिहइ नाव जेम दंमिहिं करि पिन ॥६५॥ हचं नाव: मुफ चाइ नाव श्म जलि रमलि कर सो जाव । वय अणुसार मइ उप्पजाइ सञ्चिय वत्त जगह। नणु गिङ ॥६५॥ अविरमुर्णिदिहिं ताव सुहकीय तत्वयणिहिं खुड्डयमुणि संकिय । खकिय जाव अहोमुह जाउं सम-18 वसरणि मुणिसत्यिहिं आई ॥ ६६ ॥ थिरमुणिहिं पढ़ अग्गा साहिय दगमट्टी य नणु एणि विराहिय । माहीत अश्मुत्तकुमारं वरब्धियसंजमजारं ॥६॥ अन्नपाणदाणिहिं ससालह श्रम्ह सीस खुड्डय परिपाखह । श्य पहु जाम जणिय ता पुन्बई थविरमुणिंदे सुणंता अब ॥ ६ ॥ जयवं जब अनव कुमारो चरमतणू अचरिमतणुधारो । पडु आइस जब चरमंगी श्य सुणितु मुणि दुय सुहसंगी॥ ६ ॥ पडुपर लग्गिय सुछ खमंतन पुण पुण विषयत्नत्ति पणमंत । इक्कारस अंगाई अहिक्रिय सिरि श्रश्मुत्ति चरणविहिसक्रिय ॥७०॥ तव करे गुणमणिसंवठर न धरश्र श्रई दम महर । अकम्मम मूलुधिदिय केवलनापति अनिएंदिय ॥ १॥ तेर वरिस सबाऊ पालिय संजमजखि अप्पलं परकाखिय । निषुरमणि सयंवरि वरीयत दंसहनापरयणगणनरीयल ॥॥ घात-इपिपरि बहुयत्तणि जेम बुह*त्तणि अश्मुत्त जिणधम्मकिय । तिणि परि श्राराधन सिवसुह साधन नवियखोय खेमेहिं सहिय ॥ १३॥ ॥ इति श्रीश्रतिमुक्तकसन्धिः॥ 45o.sonal use only + +S+ Jain Education how.jainelibrary.org Page #465 -------------------------------------------------------------------------- ________________ अथ पूर्वकृतसुकृतमाहात्म्यमाहपुत्विं कयं जं सुकयं उदारं, पत्तं नरत्तं नणु तेण सारं ।। करेसि नो श्त्य जया सुकम्मं, कहं सुहं जीव लहेसि रम्मं ॥ ७० ॥ व्याख्या-पूर्व पूर्वजन्मनि कृतं निर्मितं यत्सुकृतं दानशीलतपःप्रति । किंजूतं । उदारं अक्षुतं स्वर्गमोक्षसुखप्रदाने जिनधर्मस्य दानशौएमत्वात् , न तथाऽन्यधर्मस्य साधर्म्य, तत उदारमिति, प्राप्त खब्धं नरत्वं नरजन्म । नन्विति निश्चितं । तेन कारणेन सारं तत्त्वजूतं सुकृतानुलावेनैव सत्कुले जन्म खन्यते, नान्यथा । एवं विधायां धर्मसाधनसामग्यां प्राप्तायां सत्यामपि रे प्राणिन् करिष्यसिन ह्यत्र जन्मनि यदा सत्कर्म कथं तदासुखं खप्स्यसे रम्यं चेतोहारिति काव्यार्थः॥ भा अत्रार्थे श्रीमृगापुत्रेण यथा मातरपित्रोरग्रे स्वमनोरथ एतऽपदेशगों यथोद्दिष्टस्तथैवोपदिश्यतेका पुरं वनोद्यानविषयाऽऽवृतं, नाम्नास्ति सुग्रीवपुरं रमानृतम् । चकास्ति तस्मिन् बखजापतिर्यः प्रष्ठनीतिव्रतताव नूपति ॥ १॥ गुणाकरस्तस्य गृहेऽस्ति कामिनी, नाम्ना मृगा नर्तृमनोनुगामिनी । तयोर्मंगापुत्र इति प्रसिधिमान् , सुतो +बलश्रीरजवनयर्धिमान् ॥॥ स यौवराज्यं सुकृती दधाति, प्रेष्ठः स्वपित्रोन गुणान् जहाति। सौधस्थितः क्रीमनमङ्ग-2 नाजिः, करोति दोगुंदकवन्नवान्जिः॥३॥ मणीमयावासगवाक्षसङ्गतः, पुरश्रियं पश्यति चित्तरङ्गतः। स्थाने चतुष्कत्रिकचत्वरादिके, दृष्टिं ददचेतसि तुष्टिवान् स्वके ॥४॥ तेषु त्रिकादिष्वथ संयतं समागबन्तमाखोकयति स्म निस्तमाः। १ अनूपो जलमयः प्रदेशस्तद्वदाचरति. ust Page #466 -------------------------------------------------------------------------- ________________ सप्ततिका. उपदेश॥२६॥ तपक्षमासंयमविन्नमाधरं, स शीखवन्तं श्रमणं शमाकरम् ॥ ५॥ मृगासुतस्तं किस निर्निमेषया, प्रैदिष्ट साधुं निजह- ष्टिरेष (ख) या । व्यचिन्तयद्रुपममूदृशं मया, व्यखोकि किं वापि पुरा दृशाऽनया ॥६॥ जातिस्मृतिर्नेव गजस्तिमालिनस्तदाऽस्य रम्याध्यवसायशालिनः। जझे मनोझे मुनिदर्शने सति, प्राप्तस्य मूर्ग प्रससार सन्मतिः॥७॥ श्राम-| एयमैक्षिष्ट पुरा कृतं स्वयं, सस्मार जातिं च पुरातनीमयम् । महर्धिको मंकु मृगातनूनवः, प्राप्तो विरक्तिं विषयेषु सूत्सवः । ॥रकान्तरः संयममार्गलम्ने, जजन् विरक्तिं च नवे सदम्ने । इत्यब्रवीदग्रत एत्य मातुः, पितुश्च संयोज्य करौ| प्रमातुः॥ ए॥ श्रुतान्यहो पञ्च महाव्रतानि, श्रुतानि तिर्यङ्नरकाश्रितानि । मयोग्रफुःखानि जवाहिरक्तः, पित्राझया प्रव्रजनेऽस्मि सक्तः॥१०॥हे अम्ब हे तात विषानुरूपा, नुक्ता मया जोगजरा विरूपाः। पश्चाधिपाके कटुतां जजन्तः, कष्टं गरीयोऽसुमतां सुजन्तः॥११॥ कुशाग्रवार्बिन्कुचलं शरीरं, पूत्युन्नवं चाशुचिताकुटीरम् । जीवस्य च स्थानमिदं ह्यनित्यं, दुःखस्य बितत्परमाधिपत्यम् ॥ १२॥ अशाश्वतेऽङ्गे न रति खन्नेऽहं, पश्चात्पुरा त्याज्यमिदं हतेहम् । जितोअसदुदवारिफेनं, स्वचापखेनोन्मदकर्मसेनम् ॥ १३ ॥ नो रमीत्यत्र हि मानुषत्वे, मनो ममाविष्कृतरोगसत्त्वे । जनुजरामृत्युजयानिजूते, सदाप्यसारे कलुषैर्विधूते ॥ १४॥ मुःखानि रोगा मृतिरस्ति दु:खं, जन्मास्ति दुःखं जरितास्ति मुःखम् । विश्यन्ति जीवाः सकला यदर्थ, स सुःखमेवास्ति जवस्तदर्थम् ॥ १५॥ हट्टो गृहं क्षेत्रमथो हिरण्यं, स्त्रीपुत्रव- भ्वादि न मे शरण्यम् । मया स्वकं संहननं हवेन, प्रोन्मुच्य गन्तव्यमिहावशेन ॥ १६॥ कान्तानि यवत्परिणामगानि, १ दीतिरिव. २ हता ईहा इच्छा यस तत्. usa MAMANAKAMAMAA% ॥२६॥ Jain Education a l N For at & Personal Use Only aw.jainelibrary.org Page #467 -------------------------------------------------------------------------- ________________ SHOXHOSA************** स्युव किंपाकतरोः फलानि । रम्याणि नो जोगतरोः फलानि, स्युरत्र तत्परिणामजानि ॥ १७ ॥ निःशम्बद्धोऽध्यानमहो महान्तं, यः पूरुषः सर्पति ही नितान्तम् । गलन स मुखं बनते पिपासा, दुधातुरो नूरितरप्रयासात् ॥ १०॥ यश्चेत्यमत्राविरचय्य पुण्यं, नरःप्रयात्यन्यनवोवरण्यम् । गहन् स रोगैः परिपीड्यमानः, पदे पदे स्यादसुखैः सहानः ॥ १५॥ पाययुक्तः सरणिं महान्तं, यश्चाध्वगो गन्नति जो नितान्तम् । गबन स सौख्यं बलते पिपासाठुदादिकष्टै ४ रहितोऽप्रयासात् ॥ २० ॥ इत्थं नवे योऽत्र विधाय पुण्यं, नरः प्रयात्यन्यनवोवरण्यम् । स संपनीपद्यत आप्तशर्मा, गबन् विमुक्तो व्यथयाटपकर्मा ॥१॥ यथा प्रदीप्तेऽपि गृहे गृहस्य, स्याद्यः प्रनुस्तस्य शुनं विमृश्य । उपेक्षते सर्व मसारनाएम, बहिर्नयत्येव स सारनामम् ॥१२॥ एवं जरामृत्युयुगेन खोके, सति प्रदीप्ते न शुलं विलोके । स्वं तारदायिष्यामि नवाब्धिमध्यादनुझ्याऽहं जवतोः स्वबुध्या ॥ २३ ॥ तदाहतुस्तत्पितरौ सुकुष्करं, जोः पुत्र चारित्रमिहास्ति उश्चरम् । निदोः सहस्राणि पुनर्गुणानां, धार्याणि सन्त्यत्र सदोट्वणानाम् ॥ २४ ॥ अरौ च मित्रे समताऽनिवारा, जूतेषु कार्या निखिलेषु तारा । प्राणातिपातादिरतिश्च यावजीवं विधेया जगतीह तावत् ॥ २५॥ सदोपयुक्तेन मृपा न जापाऽऽजाण्या कृतावद्यतरानिवापा। हितं मितं नोः परिजापपीयं, सेव्या स्थितिः सजतिसाक्षिणीयम् ॥ २६॥ न* दन्तसंशोधनमात्र वित्तं, ग्राह्यं परस्यानिशमप्यदत्तम् । खेयं महापुष्करमेषणीयं, हेयं तयानाद्यमनपणीयम् ॥ २७॥ अनह्मचर्यादनिशं विरक्तिर्वार्या मनोऽजीप्सितनोगनुक्तिः। महाव्रतेष्वेतदतीव दुष्कर, धार्य व्रतं वा करवर्तिपुष्करम् ॥२०॥ • अन्यभव एवारु विशालमरण्यम्. १ जरामृत्युयुमलेन. २ दीप्तोषलेति सावत्.. पुष्कर खाधारा. 452 Jain Education Interre For Private & Personal use only SanJainelibrary.org Page #468 -------------------------------------------------------------------------- ________________ % सप्ततिका उपदेश॥२७॥ धनेषु धान्येषु परैघितेषु, त्याज्यं मनः सङ्ग्रहकारितेषु । श्रारम्नवृत्तिः सकला प्रहेया, सुष्करा निर्ममताऽज्युपेया ॥ श्ए॥ चतुर्विधाहारकृतापहृत्या, त्याज्यं निशानोजनकं विरत्या । स्यादुष्करस्त्यक्तुमसौ मुनीनां, यत्संचयः प्रोज्जितसनिधीनाम् ॥ ३० ॥ सह्याश्च शीतोष्णतृषाबुजुक्षाः, कार्या न दंशे मशकेऽङ्गरक्षा । सह्या मलाक्रोशनपुःखशय्याः, स्पृष्ट्या | तणानां सह कष्टमय्या ॥३१॥ निक्षाटनं याचनमप्यलानता, बन्धो वधस्तासनतर्जनावता । घाविंशतिय॑क्तपरीषहाणामस्तीह सह्या सुधियाऽप्रमाणा ॥ ३३॥ कापोतिकी वृत्तिरियं सशङ्का, स्याहुष्करा दोषहृतेरपङ्का । श्रात्मक्ष्यते ब्रह्मगुणानुसता, स्यात्केशलोचोऽपि च कष्टकर्ता ॥ ३३ ॥ त्वमाश्रितम्रक्षणपिएमसाम्यः, सुखी मृडः स्त्रीजनचित्तकाम्यः। जोः पुत्र न स्याः प्रनविष्णुरङ्गे, धतु चरित्रस्य गुणं सुचङ्गे ॥ ३४ ॥ आजीवितानार उरुर्गुणानां, बाह्योऽस्त्यविश्रामतयोहवणानाम् । यः स्यादयोनार श्वातिःसहः, स्फुरद्बखानामपि वत्स पुर्वहः॥ ३५॥ श्रारब्धमेतत्तरणाय नव्यं, गङ्गानदीश्रोत इह प्रसव्यम् । स्वकीयदो| तरणीय एष, स्फुरझुणाम्लोधिरवाप्तरेषः (खः)॥३६॥ श्रास्वादमुक्तः कवखोऽधमायाः स्याद्याहशः सम्प्रति वालुकायाः । स्यात्संयमस्तादृगसिस्थधारागमोपमाः सन्ति तपःप्रचाराः ॥ ३७॥ एकान्तदृष्ट्याऽहिरिवोपतक्षित, स्यात्संयमो मुष्कर एष शिक्षितुम् । अयोमयाः स्वेन च चर्वणीया, यवा मुखेनासुखमर्षणीयाः। ॥३॥ यथोग्रकष्टाय च जातवेदःशिखाप्रपानं नुवि जायतेऽदः । श्रामण्यक पुत्र तथाऽवसेयं, स्वयौवने दुष्करमप्रमेयम् ॥ ३ए। तिर्न यपत्सुकराऽनिखेन, स्यात्कस्यचित् पूरयितुं बलेन । क्लीवेन नो पाखयितुं प्रपार्यते, तपद्यतित्वं न 454 4564645-%2525 ॥२७॥ Jain Education " Page #469 -------------------------------------------------------------------------- ________________ 54 ROCKMAGARipikx तमोऽपि वार्यते ॥४०॥ स्यादुष्करस्तोलयितुं यथा नुस्तुसाधिरूढः किल रत्नसानुः । तथा चरित्राचरणं गवेष्यं, कष्टाय निःशङ्कतया विशेष्यम् ॥४१॥ न स्यात्तरीतुं सुकरो नुजान्यां, रत्नाकरो यघदसाबुलान्याम् । तथोपशान्तेर्दमवीचि. माली, स्याहुस्तरः पुण्यपयांशुमाली ॥४२॥ मनुष्यत्नोगानुपलुङ्ग पञ्चप्रकारयुक्तांस्त्वमतः सदश्चः । नुक्तेष्टलोगस्तदनूछहाहो, नूयाः सधर्मः परिधानवाहो ॥४३॥ ततो मृगापुत्र उवाच मातस्तातैवमेवेदमुदीरणातः । सुकुष्करं किञ्चिदहो नरस्य, स्यान्नेह लोके तृषयोज्झितस्य ॥४४॥ सोढा अनन्ताः स्वमनःशरीरजा, र्वेदना नित्यमिमाः समं रुजा । प्राप्तानिमुखानि घनैनसा जयान्यमून्यनेकान्यपि सर्वतो मया ॥४५॥ स्फुरजारामृत्युजयाय॑रण्ये, जवेऽत्र चातुर्गतिके|ऽप्यगण्ये । जयप्रपूर्णेऽहमनेककृत्वः, सोढा हहा जन्ममृतीरसत्त्वः ॥ ४६॥ जाज्वल्यमानो नुवि यादृशोऽत्र, प्रोष्णस्ततोऽप्यस्ति स वीतहोत्रः । यन्नारकेऽनन्तगुणो ह्यसातं, तत्रापि सोढं मयकोष्णजातम् ॥४॥लोकेऽस्ति यादृग्विधमत्र शीतं, तदस्त्यतोऽनन्तगुणं प्रणीतम् । सापि स्वकुष्कर्मकृतापराधात्सोढा मया नारकशीतवाधा ॥४७॥ आक्रन्दकर्तोर्ध्वपदोऽप्यधस्थस्फुरचिराः कष्टनरैरसुस्थः । ज्वालाकुलेऽहं ज्वलनेऽस्मि शुक्तः कुम्जीगतोऽनन्तश एव पक्तः ॥४॥ कदम्बवज्रादिमवालुकानद्यन्तर्गतेऽहं पुखिनेऽविमानः । दग्धोऽग्नितुट्ये मरुवालुकावजाज्वल्यमाने बहुशोऽस्मि तावत् ॥ ५० ॥ सुनीमकुम्लीषु रसन् विशिष्य, प्रोच्चैर्निबध्योपरि वा नुजिष्यः । निर्बान्धवः सन् ऋकचारधारानरैर्विजिन्नो|ऽहमनन्तवारान् ।। ५१ ॥ तुङ्गेऽतितीक्ष्णाननकएटकाकुखे, यडाहमखिकोणिरुहे दाविले । हा पाशवचन मयाऽपकर्षणैः, १नरस.२ हे पुत्र. ३ अमिः. 455 ASAXCAMX For Private & Personal use only Page #470 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥२०॥ पुनः पुनः खिन्नमतीव कर्षणैः॥ ५॥ श्रथारसन्निकुरिवातिजैरवं, बखेन यन्त्रे महतीव कैरवम् । सौमासमङ्गं विदधत्स-| कार्मुकेनिष्पीमितोऽहं परमाद्यधार्मिकैः ॥ १३ ॥ स्वरूपवजूकररूपवनिः, श्यामस्तयाऽहं शवखै रसनिः । आक्रन्दकृभूमितले प्रपापितश्विन्नोऽथ जीर्णशुकवच पाटितः ॥५५॥ नव्यातसीपुष्पसमा सिजालैबैस्तथा पट्टिशचक्रवाः। पुष्कर्मकोट्या निरयेऽवतीर्णश्चिन्नो विनिन्नोऽहमथो विदीर्णः ॥ ५५ ॥ प्रयोजितो लोहरथे ज्वलत्याधारोनिकतो अस्तरकर्मगत्या । अत्युष्णशम्ये पशुवच्च तोत्रैस्तत्रेरितः पातनतः कुयोत्रैः॥५६॥ जस्मीकृतः सैरजवञ्चितासु, स्वसद्वृहनानुसमाश्रितासु । अहं पुनहीं विवशो जटित्रीकृतोऽशुजा पापकृतिवित्री ॥७॥ संदंशतीक्ष्णाननकोटिसङ्गैोहोपमैश्चञ्चपुटैः पतङ्गैः। ढकैश्च गृधैर्विलपन् विलुप्तः, कठोरचौरैः सुधनीव सुप्तः॥५॥ इतस्ततो धावितवान्सधीतियावन्नदी वैतरिणी सनीतिः। अहं गतः पानकृते तदा हतः, कुरानतघीचित्तरैः समाहतः॥ एए॥ नष्णाजितप्तस्त्वसिपत्रनामकं, यदा वनं संगतवान् यथार्थकम् । तदाऽसिपत्रैः प्रबलैः प्रपातुकैश्विन्नोऽहमहोवेशगोऽङ्गपातकैः॥६॥प्रोतस्त्रिशूलैमुशः कठोरैर्जग्नस्तनौ मुजरकैश्च घोरैः। अनन्तशो दुष्करपुःखमृष्टः, सोऽहं गताशो ह्यन निकृष्टः॥६१ ॥ तीदणैः कुरप्रैः कुरिकावलीनिः, शिताग्रधारायुतर्कहिप (प)नीतिः। अनन्तकृत्वो विदलीकृतोऽहं, विखएिमतः तृप्तमुखव्यपोहम् ॥ ६॥ प्रसारवश्यो रुरुवन्निरुधः, पाशैश्च कूटैहृदयेऽप्यशुधः । व्यापादितोऽहं बहुशो निवधः, शिरोमणिः १ शम्या युगकीलकः. २ प्राजनैः. ३ योत्रं "जोतर" इति भाषायाम्. १ सपिपासः. ५ पापवशगः. ६ कल्पनी-कत्रिका. ७ व्यपोहंवैपरीत्यं. ८ परितो रोधवश्यः । 456 lain Educatan aihiainelibrary.org Page #471 -------------------------------------------------------------------------- ________________ उप० ३९ Jain Education Internelons पाप्मनृतां प्रसिद्धः ॥ ६३ ॥ तत्रस्थदेवैर्मकरानुकारिजिः, प्रपादितो निर्दय चित्तचारिभिः । जालैर्गृहीत्वा त्विव सहचारी, गलैर्गले विक इहात्तिधारी ॥ ६४ ॥ श्येनैर्गृहीतः खगवच्च जालैर्बयश्च लिप्तः पटुखेपजालैः । श्रनन्तवारान् सकलैश्च मारितः, केनापि कर्मान्युदयों न वारितः ॥ ६५ ॥ यत्तक्षनिर्वृक्ष वा निवारैश्चूर्णीकृतोऽहं निशितैः कुठारैः । त्वचोऽपहृ| त्योपरि तक्षितश्च, विन्नोऽवशः कुट्टितपाटितश्च ॥ ६६ ॥ तैराहतः कुट्टित एष चायस्कारैरहं खोह इव स्वपायः । श्लक्ष्णीकृतः प्राप्य घनाश्चपेटा, मुष्टीश्च पुष्टीकृतदुःखपेटाः ॥ ६७ ॥ तप्तानि ताम्राणि पराण्ययांसि त्रपूण्यथो सीसकदुःपयांसि । प्रपायितः क्वाथमवापितानि, स्वास्येऽपि कुर्वन् कटुकूजितानि ॥ ६८ ॥ श्रासन् पुरा तेऽतिमनोमतानि, शूल्यानि मांसानि विखकितानि । कृशानुवर्णानि निजानि पक्त्वा, मांसान्यहं जेमित एवमुक्त्वा ॥ ६९ ॥ तवाजवत् पूर्वजवे च कदम्बिनी प्रयोक्त्वेति दधविषादम् । प्रपायितोऽहं निरये ज्वलन्ती रसृग्वसाः पूतिरसैर्मिलन्तीः ॥ ७० ॥ त्रस्तश्च जीवः परिकम्पमानाङ्गोपाङ्गयुक्तोऽहमथासमानाम् । निरन्तरं वेदितवान् प्रभूतां, डुर्वेदनां नारकवासभूताम् ॥ ११ ॥ मयाऽतितीत्रा नरकस्य वेदनाः, सुदुःसहा निर्मितगात्रभेदनाः । संश्रूयमाणा अपि जीतिकः, सोढा मनोऽन्तर्गततोषः ॥ १२ ॥ यादृश्य हो तात निरीक्ष्यमाणाऽस्ति वेदना लोकगताऽप्रेहाला । साऽऽस्ते ततोऽनन्तगुणाधिकत्वं, समुहन्ती नरकेऽनुसत्वम् ॥ ७३ ॥ नवेषु सर्वेषु मम ह्यसाता, श्रिता व्यथा हे पितरत्र जाता । न जातवानस्मि निमेषमात्रं, कदाऽप्यहं निःसमसातपात्रम् ॥ ७४ ॥ ब्रूतस्तदैतत्पितरौ सुतत्त्वं, खैरं नव प्रत्रजितः सुत त्वम् । श्रामण्यमार्गे परमस्त्यतुचा, सुदु१ मत्स्यः. २ मत्स्यविशेषैः ३ सुतसमपायो नाशो यस्य सः. 8 मदिरा ५ अविनाशिनी. । 457 i Page #472 -------------------------------------------------------------------------- ________________ सप्ततिका. उपदेश करा रोगगणाचिकित्सा ॥ ५॥ उवाच पुत्रः पितरौ मृगाया, योको स्थितिर्नि प्रतिकर्मतायाः।सा पुष्करा नास्ति वयो मृगाणां, प्रतिक्रिया काऽस्ति बनेचराणाम् ॥ ७६ ॥ एकाक्यरएयेषु यथा कुरङ्गः, सर्वत्र कुर्याद्रमणं सरङ्गः। धर्म चरि-13 ॥१२॥ I+प्यामि तथाऽहमनं, तपोयमैजेंनमताम्बुजेनम् ॥ ॥ वने यदैणस्य जवेपुष्यातस्तदा ते(के)न शरीररक्षा । चिकि मत्सया जोः क्रियते प्रयस्य, स्थितस्य मूले फखदस्य तस्य ॥ ७० ॥रात्यौषधं तस्य च कः कृपालुः, पानाशने यति कस्त्र पालुः । संपद्यते तस्य हि कः सुखस्य, प्रष्टा पुनः स्पष्टमवाङ्मुखस्य ॥७ए॥ यदा च स स्यात्सुखितोऽत्र वातप्रमीस्तदा गति चतनातः । स्वनुक्तपानादिकृते सरांसि, स्वयं वनान्यप्यथ नीरजांसि ॥०॥ स्वनदयमास्वाद्य पयो निपीय, स्वैरं सरकार नितीय । इतस्ततश्चोत्प्लवनैर्विजाति, स्वीयाश्रयदोषितटे प्रयाति ॥१॥ कुरङ्गवन्निस्तुखसंयमानुष्ठानो मुनिनाचमणोत्कजानुः । इत्थं चिकित्सानिमुखो न जावी, निर्वाणमाप्नोति च कर्मवावी ॥२॥ मृगो यथैकोऽपि न नित्यनवासी, नेकत्रचारी चटिताशनाशी । एवं मुनिर्गोचरणप्रविष्टः, कदनहीखाकरणान्न खष्टः ॥ ३ ॥ अहं चरिष्यामि कुर नचर्यामेवं बखश्रीयुवराजवर्यात् । श्रुत्वोचतुस्तत्पितरावनुया, गडावयोः पुत्र यथासुखं रयात् ॥ ४॥ ततः स तत्याज निजोपधिं समं, जगाद चैवं पितरौ गतन्त्रमम् । श्रनुज्ञया वामसुखापहामहं, कुरङ्गचर्या रचयाम्यथान्वहम् ॥ ५ ॥ एवं मृगासूः पितरं च मातरं, हर्षादनुज्ञाप्य समस्तमान्तरम् । ममत्वमुन्मूखितवान् सकञ्चुकं, तनोमहानाग इवाधिकं स्वकम् ॥६॥ मित्राणि पुत्रानपि पद्मवासां, कलत्रराजी वदने सहासाम् । निर्धूय बन्धून्निरगान्त्रिकायापजोवदेषोऽपि बहिः १ ईनः सूर्यः. २ ददाति. ३ निवासात. U158 JainEducation intein Www.jainelibrary.org Page #473 -------------------------------------------------------------------------- ________________ 4%A4%XXXXSEX स्वराज्यात् ॥ ७ ॥ समित्युपेतो व्रतपञ्चतय्या, श्रितश्च गुप्तिप्रकटत्रितय्या । सदा शुन्जध्यानयुगान्तरेण, बाह्येन युक्तस्त पसोन्त(त्तरेण ॥ ॥ श्रगारवस्त्यक्तसमग्रसङ्गः, श्वथानिमानोऽत्यममः सुचङ्गः। जीवेषु तुझ्यस्वकचित्तवृत्तिस्त्रसेषु च स्थावरकेष्वनित्तिः॥ ए॥ःखे सुखे जरितरापमाने, माने मृतौ जीवितकेऽविगाने । लानेष्वलानेष्वसमाधिहर्ता, *श्लाघासु निन्दासु च साम्यधर्ता ॥ ए.॥ महाकषायेष्वथ गारवेषु, दएमेषु शड्येषु पुनर्जये(वे)षु । शोकेषु हास्येषु दधौ निवर्तनं, निर्बन्धतः प्राप्य निदानकर्तनम् ॥ १॥ अनिश्रितः साधुतयेह खोके, निरीहतानाक् च परत्र लोके । समोऽशने चानशनेऽपि वासीगोशीर्षसङ्गेऽपि समत्वनासी ॥ ए॥धाराण्यसौ जन्तुवधादिकानि, स्थितः पिधायाश्रवतोऽशुजानि । श्रन्मितस्थः सुदमः सुयोगश्चिरं शुजध्यानकृतानियोगः ॥ ३ ॥ एवं चरित्रेण च दर्शनेन, ज्ञानेन रङ्गतपसा घनेन । सन्नावनान्जिः परिजावयित्वा, सम्यक्तयात्मानमघानि हत्वा ॥ए। ॥ बदूनि वर्षाणि च पावयित्वा, श्रामएयमागामि निजाखयित्वा । मासोपवासानशनं ततान, प्राप्तोऽपवर्ग महिमधमानः ॥ एए॥ एवं प्रकुर्वन्ति विचणा ये, प्रबोधवन्तः शमिनः स्वकाये। निवृत्तिमायान्ति च जोगनुके, श्रुत्या सृगापुत्रचरित्रयुक्तः॥ ए६ ॥ श्रुत्वा मृगापुत्रमुनिप्रथस्य, प्रत्नाविनो जाषितमभ्वत्रस्य । तपःप्रधानं चरितं च तस्य, गतिप्रधानं त्रिजगछुतस्य ॥ ए॥ विज्ञाय दुःखोदयवर्धनं धनं, जयोपयुक्कं सममत्वबन्धनम् । अनुत्तरा धर्मधुरा दरापहा, धार्याऽत्र धन्यैः शिवकृपावहा ।। ए॥ ॥ इति श्रीमृगापुत्रराजर्षिचरित्रम् ॥ १अमेदिका 459 For Private & Personal use only Page #474 -------------------------------------------------------------------------- ________________ उपदेश ॥ १३० ॥ Jain Education Interna श्री जैन धर्ममूलधारभूत श्री सम्यक्त्वोपरि काव्यमाह - तवे परका लियकम्मलेवो, अन्नो जिबिंदाज न कोई देवो । गुरु साहू जिरायतं, तत्तं च सम्मत्तमिमं निरुत्तं ॥ ७१ ॥ व्याख्या - तपसा द्वादशविधेन प्रक्षालितः कर्मलेपो येन सः । तथाऽन्यो जिनेन्द्रान्न कश्चिद्देवः । तथा गुरुः सुसाधुरष्टादशसहस्रशीलाङ्गधारकः शान्तदान्तात्मा । तथा श्री अर्हक्तं तत्त्वं । एतत्रयं सम्यक्त्वमुक्तं सम्यकूतत्त्वं सम्यक्त्वं । एतल्लाजेन जीवस्य नारक तिर्यग्गतयः पिहितद्वाराः संजाघटति, दिव्यमानुषसिद्धिसुखानि स्वाधीनानि संपनीपद्यन्ते । सर्वलानेष्वयमेव महान् लाजः । यतः -- " सम्मत्तम्मि उ स विमाणव न बंधए श्रालं । जइ वि न सम्मत्तजढो अव निवघाउ पुर्वि ॥ १ ॥” इति काव्यार्थः ॥ एतदुपरि श्री मृगध्वज स्वरूपमुच्यते, तेन पूर्वमुपशमो नानीतः, पश्चान्मन्त्रगिरा सर्वविरतिरादृतेति एतद्विशेषं पुनमृगध्वज सम्बन्धप्रान्ते दर्शयिष्याम इति । श्रीवरती पंनत्वा तत्त्वार्थख्यापनोद्यतम् । मृगध्वजमुनेर्वृत्तं वित्तं वक्ष्ये जगन्नये ॥ १ ॥ श्रस्तेऽमरावती तुझ्या कुट्टयाकासारभूषिता । श्रावस्ती नगरी श्रेष्ठा ज्येष्ठाचारनरैः श्रिता ॥ २ ॥ जितशत्रुनृपः प्राज्यं राज्यं तत्र प्रतापवान् । प्रपातयति विस्फूर्जर्जतर्जितवासवः ॥ ३ ॥ तस्य कीर्तिमती कान्ता शान्ताकारा शशाङ्कवत् । सीतेव विलसती खाशी लाख'१ प्रसिद्धम्. २ ऊजे--बलम् чо सप्तविका. ॥ २३॥ jainelibrary.org Page #475 -------------------------------------------------------------------------- ________________ SORRORISAMRATAX कारधारिणी ॥४॥खावण्यागएयसौजाग्यजाग्यशोनाविभूषितः । तत्पुत्रस्तरणिर्धाम्ना नानाजनि मृगध्वजः॥५॥ धनेन धनदप्रायः प्रायः श्रेष्ठिशिरोमणिः । कामदेवः सदा राज्ञो मान्यो वसति तत्र च ॥ ६॥ स स्वकं गोकुखं अष्टुं स्रष्टुं| सारांबहिर्ययौ । दएमकाख्यः कृपारोपो गोपोऽस्य मिखितस्तदा ॥ ७ श्राचख्यौ गोपतिः स्वामिन् कामिताश्रमरुत्तरो। गोकुलं महिषीवृन्दं मन्दं मन्दं विलोकय ॥ ॥ श्रथ गोकुलसंस्पर्शदर्शनोत्सुकचेतसा । श्रेष्ठिनकस्तदा दृष्टः स्पृष्टः कंपेन | रजः ॥ ए॥ दृशोरश्रूणि वर्षन्तं संतं स्वमहिषं तदा । मा जेषीर्दएमकः प्राह व्याहरन् कोमलां गिरम् ॥ १० ॥ अस्माकं श्रेष्ठ्यसौ स्वामी ग्रामीणानां यथा नृपः। श्रागबास्य पुरः कामं नाम स्वशिरसा कुरु ॥ ११॥ निष्कास्य रसनामेष षमुक्तस्तदाऽकरोत् । नयााऽग्रे समागत्य सत्यरूपां नमस्क्रियाम् ॥ १॥श्रेष्ठिनोक्तमसौ तियनिय क्रिह्वः सत्नीः कथम् । एवमुक्तेऽवदजोपः कोपनिर्मुक्तमानसः॥१३॥ आकर्णय त्वमायुष्मन् युष्मदृष्टौ क्लित्यसौ। सप्तकृत्वोऽशुजापत्त्या हत्याऽस्य विदिता मया ॥१४॥ज्ञानिनो वचसा ज्ञात्वा ध्यात्वा हिंसां च दुःखदाम् । दत्तमस्मै मया दानं सानन्दमन्जयाह्वयम् । ४॥ १५॥ श्रेष्ट्यपि प्राप वैराग्यं जाग्यं गुरुतरं वहन् । तचःश्रवणाधिंसां खिसामिव हृदि स्मरन् ॥ १६॥ ये चान्धाः | है कुष्ठिनः काणाः प्राणाधातस्य तत्फसम् । नरकादिगतिघ्रान्तिः शान्ति ववधानवेत् ॥ १७॥ अतः परं करिष्ये नो तेनोग्रं, वधमप्यहम् । ध्यात्वेति महिषस्यापि प्रापितं श्रेष्ठिनाऽजयम् ॥ १० ॥ त्वजन्म जीवितं साधु साधुषु त्वं शिरोमणिः। प्रमाणं त्वत्कुलं जातिः सातिरेका शुजोदयैः ॥ १५॥ एवं कृते दयाटोपे गोपेन श्रेष्ठ्ययं स्तुतः । दीरखएमः समानीय १ नमस्कारम्. २ गर्हाम्. 464 Jain Education Intan For Private & Personal use only Page #476 -------------------------------------------------------------------------- ________________ उपदेश- स्वीयगेहे च जोजितः॥२०॥ नुक्त्वा श्रेष्ठी गृहे याति ख्यातिमान यावदात्मनः। खन्नो विधोर्यथा खेटः केटकेऽस्य |मतिका महस्तदा ॥२१॥ वाखितोऽपि धनैर्गोपैः सोऽपैनःप्रदर्मतिः । वलति स्म कथञ्चिन्नो जिन्नोऽपि खकुटैः स्फुटैः ॥२२॥ श्रष्ठिनोक्तं समायातु मातुः पार्श्वेऽङ्गरिव । चिन्तामस्य करिष्येऽहं गेहं प्राप्तस्य मामकम् ॥२३॥ इत्युक्त्वा स्वगृहं नीतः क्रीतः कर्मकरो यथा । महिषोऽन्नादिजिर्दानः पानः संपोषितोऽमुना ॥२४॥ अन्याः सपरीवारः कारणाच्च कुतोऽप्यसो श्रेष्ठ्यगाद्भूपतः सद्म पद्मम्मिलनोद्यतः॥२५॥ महिषोऽप्यजवत्सार्थे पार्थे यवत्पराक्रमः । स्थातुं शक्नोति नैकाकी नाकीशX *व नूतंटे ॥ २६॥राजघारं गतो यावत्तावदारको नरः। अग्रे दत्ते-न तं गन्तुं रन्तुं पुत्रं यथा पिता ॥२७॥ कामहैदवस्तदोदारघारपालादिमोच्य तम् । महिषं जूधनोपान्ते कान्ते गत्वाऽकरोन्नतिम् ॥ २० ॥ महिषोऽथ नृपं नत्वा सत्त्वा तुरमना लिया। निष्कास्य रसनां राजघाजपर्षदि तस्थिवान् ॥ २॥ निरीदयेदृशमाश्चर्य वर्य पप्रच्छ नूपतिः। श्रेष्ठिनं सोऽप्यथाजाणीत्राणीकृतसुधर्मधीः ॥ ३० ॥ राजन् जीवदयाधर्मः शर्मदो जन्तुसंततेः । येषां यागे वधाशंसा संसारे पर्यटन्ति ते ॥३१॥ महिषस्यास्य दुष्कर्मकर्मठस्य निशम्यताम् । विपाकः कर्मणां नेतश्चेतसश्चित्रदायकः॥ ३२॥ महिषः सन्जयश्लेष एष मनोकुखेऽनवत् । मरणाग्रिहेऽतीव क्लीबत्वं विदधन्निजे ॥३२॥ जातिस्मरणयोगेनानेनादार्श पुरातनः। आत्मीयको जवो यस्मात्तस्माज़ोदिति खिद्यते ॥ ३४॥ वेत्त्यस्य कोऽपि नो मर्म धर्ममूर्तिरथान्यदा । ज्ञानी कोऽप्यागत ॥३१॥ स्तत्र क्षत्रवैश्यादिबोधकृत् ॥ ३५ ॥ सोऽवग्गोपं प्रति प्रेयः श्रेयस्कारी मुनीश्वरः। महिषोऽयं तमस्तप्तः सप्तवारं हत१ चन्द्रस्य. २ महो राहुरित्यर्थः. ३ महिषः, ४ अपगता एनःप्रदा पापप्रदा दुर्मतिर्यस्य. 462 90-94044444 Jain Education international Page #477 -------------------------------------------------------------------------- ________________ 节义玲X*Y冷式冷式冷水冷 स्त्वया ॥३६ ॥ एकस्या जरे जन्म सन्महिष्याः समाश्रितः। ततोऽयं कम्पते दर्श दर्श तावकदर्शनम् ॥३७॥ सर्वेषां नप्राणिनामिष्टं मिष्टं दीरमिवानिशम् । जीवितव्यमिति श्रुत्वा नुत्वा गोपो मुनीश्वरम् ॥ ३० ॥ चक्रे हिंसापरित्यागं राग धर्मेऽदधत्तराम् । अन्यदा गोकुखेऽहं स हंसवन्मानसे गतः॥३९॥ माहिषं वृत्तमाकार्य वर्ण्यमेतच दमकात् । हननं सर्वजन्तूनां दूनानामहमत्य जम् ॥ ४०॥ त्वत्पर्षद्यजिरामायामायासीदेष मत्समम् । याचतेऽद्यालयं देव केवलं युष्मद|न्तिकात् ॥४१॥ अग्रस्थायी निराधारः पारवश्येन पीमितः। साम्प्रतं चास्त्यसौ दीनो मीनो याहम्जलोन्फितः॥४॥ महिषमालोक्य शोक्ययं ध्यातवान्नपः। कोऽपि नास्त्युपकारी वा जीवानां चमतां जवे ॥४३॥ न कश्चिदेत्ति चाधमकर्मणां विषमोदयम् । जीवा नरकतिर्यकु न दुब्धा चमणादमी ॥ ४५ ॥ जीवयोनि चाम्बानाज्ञानास्ते संचरन्ति ही। विवेकं दधते नैव देवदत्तविझम्बनाः ॥ ४५ ॥ निगोदेषु परिज्रान्ताः श्रान्ता नैव कथञ्चन । प्राप्ता रिपरिस्वेदवेदनेदकदर्थनम् ॥ ४६॥ कुर्वन्ति नटवतास्यं दास्यं दासा श्वानिशम् । जजन्ते बहुरूपाणि पाणिपादादिचेष्टनैः॥४७॥ खजन्ते सुखफुःखानि खानिकहऽहसां नवे । जीवा इति विमृश्यान्तः शान्तवृत्तिनृपोजवत् ॥ ४० ॥ ददौ जनेषु चादेशं देशमध्यऽस्य कोऽपि यः। महिषस्य वधं कर्ता हर्ता तचिरसोऽस्म्यहम् ॥ ४ए॥ चतुष्पथे चतुर्दिक्कु जिवन्महिषस्ततः । सर्वत्र चमति स्मायं सायं प्रातर्दिवा निशि ॥ ५० ॥नुले पिबति च स्वैरं स्वैरं शेते च तिष्ठति । क्रीमनं कुरुते स्वैरं स्वरमायाति याति च ॥५१॥ परिजम्यैकदोद्याने मानेन परिपूरितः। कुमारो बलवत्कोटोकोटीराजो मृगध्वजः॥५॥ प्रतोट्य समायातः पातकोपरि बचधीः। दृष्टौ स पतितस्तस्य पश्यतोहरवत्पशुः॥ ५३॥ तदर्शनसमुद्भूतनूतनक्रोधस 463 GAYARXXX CA% AIRSS in tanntematon Page #478 -------------------------------------------------------------------------- ________________ उपदेश- लङ्गमः। दधावे खगमादाय न्यायमुक्तः स राजसूः ॥ १४ ॥ जटनस्वा पदावुक्तं सुकं स्थान्मृत्यवे विषम् । नृपाशासोपनं ते सप्ततिका. कोपानोपादेयं कुमार जोः ॥ ५५ ॥ जीवहिंसाऽत्र च प्रेत्य नेत्त्यसङ्ख्यं सुखोदयम् । श्रश्रुत्वेति शुजाखापं पापं धृत्वा । ॥२३शा नृपाङ्गजः॥ ५६॥ चिल्छेद माहिषं पादं मादं प्राप्तस्तदाऽसिना । प्रहारपीमयाऽऽक्रान्तः शान्ततां महिषो दो ॥ ५७ ।। दध्यौ च जीव एकाकी व्याकीर्णः सन् कुकर्मभिः । शुजाशुजफखं जोक्ता मोक्ता कोऽप्यस्य नापरः ॥ ५० ॥ शनैः शनैः पदत्रय्या शय्यावत्प्रस्खलँश्चरन् । गृह्णन् सर्वत्र विश्राम दामं कर्म स्वमाचरन् ॥ एए॥ निर्नाथ श्रागतः स्तम्ले दम्लन रहितो निजे । क्रोधं पूर्वनवस्मृत्या कृत्याकृत्यविदाप नो ॥ ६ ॥ स्मरन् स्वकर्मणो दोषं तो चित्ते व्यधत्त सः। दधे शुनपरीणामं स्वामन्तहीनतां स्मरन् ॥ ६१ ॥राजाऽौषीदथान्यायं प्रायं कौमारमुत्कटम् । पौरलोकात्ततो रुष्टो पुष्टो में मूर्तकृतान्त वत् ॥ ६॥ शूखिकारोपणादेशःक्वेशदायी महीनुजा । दत्तस्तदाऽस्य पुत्रस्य नश्यद्दाक्षिण्यबुद्धिना ॥ ३ ॥ अथात्मीयकराम्लोजयोजनं कीर्तिमत्यसौ । जाखस्थखे समाधाय नायकाय व्यजिज्ञपत् ॥ ६॥ कम्यतामपराधोऽयं, तोयं नोणं गृहं दहेत् । नापक्वं मारयत्या तासं चात्त्य न रूप्यगम् ॥ ६५ ॥ अविमृश्य कृतं कार्य नार्य वपुषि शल्य-* कृत् । पश्चाद्दत्ते मनःपीमां क्रीमां सृष्टामिवाहिना ॥ ६६ ॥ राशीवचस्तिरस्कृत्य नृत्यवृन्दमिवालसम् । पौरानवगणय्यायो पाथोजालीमिव पिः॥६७ ॥ हृदयं कठिनीकृत्य मृत्यर्थ नृपतिः सुतम् । बहिनिष्कासयामास रासजारोपणेन तम् ॥१३ ॥ ॥६॥ करवीरकृतोत्ताला मालाऽप्यारोपिता गखे । उबूितः कृतहृद्दाहः काहखीध्वनिरुत्वणः॥ ६ए॥ श्रानीतो वध्यमूलागे यागे पशुरिवाबखः । कुमारः सर्वगोपाखबाखप्रत्यक्षमक्षमः ॥ ७० ॥ न तस्य कोऽप्यजूचाता वाताहततरोरिव । 464 HAH******** HEMAMALAMNAMA Jain Education Intern FOE Private & Personal use only Hbw.jainelibrary.org Page #479 -------------------------------------------------------------------------- ________________ मन्त्रिणा बलदेन केनचित्सोऽथ रक्षितः ॥ ७१ ॥ स्थापितः कोष्ठकस्यान्तध्वान्तव्याप्त महीतटे । प्रबोधं च ददौ मन्त्री स्वतन्त्रीकृतमानसः ॥ ७२ ॥ अन्तः शमरसं धेहि देहि जैनमते मतिम् । विरोधं त्यज जो डूरे क्रूरं पाप्मनि मा चर ॥ ७३ ॥ बन्धूनां पितृमातृणां नृणां प्रेमास्ति कृत्रिमम् । पतङ्गरङ्गवद्याति स्फातिमत्यातपे रवेः ॥ ७४ ॥ सस्नेहा येत्र राजन्ति सन्ति ते स्वार्यतत्पराः । मैत्री धर्मस्य या सत्या मत्याधार कुमार सा ॥ ७ए ॥ इन्द्रजालोपमं पश्य त्रस्यत्संसारसङ्गमम् । रमन्तेऽमेधसस्तत्र सत्रेमध्ये कुरङ्गवत् ॥ ७६ ॥ श्रस्मिन् जवे फलं दृष्टं स्पष्टं हिंसाकृतं त्वया । परत्र यत्पुनवि सा विज्ञैर्विक्रियोच्यते ॥ ७७ ॥ हिंसा दुःखततेः खानिः सा नित्यं दुर्गतिप्रदा । हिंसातो जन्तुराप्नोति ज्योतिर्गण श्व भ्रमम् ॥ ७८ ॥ नमिनाथान्मयाऽश्रावि जाविनारकडुःखदम् । हिंसाफखमुरूत्साहः प्राह मन्त्रीति तं प्रति ॥ ७७ ॥ श्रुतं मृगध्वजेनैतद्वैतैमायोज्य हस्तयोः । चतुर्गत्यसुखत्रातो ज्ञातोऽनेन महात्मना ॥ ८० ॥ तदाऽस्य हृत्स्थिरीकारात्सारालेश्याविशेषतः । जातिस्मृतिः समुत्पेदे खेदेन रहितस्य वै ॥ ८१ ॥ परिजहे रुषा रागः प्रागपि प्राप्तशान्तिना । तदाऽनेनाप्रमत्तेन शेन सोपशमेन च ॥ ८२ ॥ सुकुमारं कुमारं तमन्तकारकमंड्साम् । मन्त्री गृहे निनायाश्र माथकारं कुकर्मलाम् ॥ ८३ ॥ वेषमप्यर्पयामास न्यासवत्तत्र साधुजम् । दधार हृदये हर्ष वर्षणेनेव कर्षकः ॥ ८४ ॥ महिषं वेदनालिष्टं क्विष्टं ज्ञात्वाऽथ मन्त्रिराट् । दशधा श्रावयामास व्यासमाराधनाविधेः ॥ ८५ ॥ महिषोऽपि मनःशुध्ध्या सुध्यानोऽनशनं खखौ । अष्टादशदिनीं यावद्भावतोऽपालयत्ततः ॥ ८५ ॥ खोहिताक्षाह्वयः ख्यातो जातोऽयमसुरो बखी । स्फुजेत्पुण्यप्र१ मरण्यमध्ये २ युग्मम्. ३ विस्तारम्. 1365 Page #480 -------------------------------------------------------------------------- ________________ ॥ २३३ ॥ ★ उपदेश- जावं तेन पाताखमध्यतः ॥ ८७ ॥ मृगध्वजमुनीन्द्रोऽपि गोपिताङ्गो विचारणाम् । चक्रे चेन्मिति छेक एकवारं नृपो मम ॥ ८८ ॥ तदोपशान्तिमायाति स्वातिशायी रुषोदयः । खाखगीति न मे दोषः खोषवत्रमध्यतः ॥ ८९ ॥ मध्ये ★ स्थिताः किलावन्या धन्यास्ते साधवः सदा । ये वहन्ति शुजाचारं जारं संयमसंभवम् ॥ ९० ॥ विमृश्येति मनोवीर्यादीयासमितिमान् मुनिः । चचाल मन्त्रियुक् प्राज्ञो राज्ञो मिलनहेतवे ॥ ७१ ॥ नृपस्याग्रे क्रमेणागाजागापगमसुन्दरः । मुनिं वीक्ष्य नृपश्चारु दारुसिंहासनं ददौ || २ || वेषयोगेन सन्मानदानतः पूजितो मुनिः । उपाविशत् पुनस्तत्र सत्रसेषु दयापरः ॥ ३ ॥ पाणिभ्यां नृपतिः पादावादाय स्थितवान्मुनेः । जक्को विलोकयत्यास्यं वास्यं कौतुकवानिव ॥ ए४ ॥ यावत् पुत्रं न वेत्येष लेखनिर्मितरूपवत् । तदोकं मन्त्रिणा नेतः श्वेतवासास्त्वदङ्गजः ॥ एए ॥ स्वकुद्धं निर्मलं सृष्टं कृष्टं जन्मतरोः फलम् । अनेनेति निशम्याङ्गजागरूको नृपोऽभवत् ॥ ५६ ॥ पश्चात्तापान्महीनत्र स्मत्र दुश्चरितं निजम् । हामितः साधुरातत्वान्नत्वा पादौ पुनः पुनः ॥ 9 ॥ यन्मयाऽत्रापराद्धं तत्क्षन्तव्यमखिलं मुने । युष्मादृशाः क्षमावन्तः सन्तः स्युरुपकारिणः ॥ ए८ ॥ इदं राज्यमिदं पद्मासद्माद्यङ्गीकुरु त्वकम् । एवमुक्ते नृपेणेह नेहते निर्ममो मुनिः ॥ एए ॥ संसारमोनिः संविद्मः साधुसत्तमः । नृपानुमतिमादाय ध्यायन् ध्यानं शुद्धं हृदि ॥ १०० ॥ जगाम बहिरुद्याने मखाने कर्मोदये सति । स्वीचक्रे चरणं पार्श्वे सीमन्धरगुरोरसौ ॥ १०१ ॥ गृह्णाति स्मोज्जिताहारं सारं षष्ठतपः सृजन् । दाविंशतिदिनीं व्यापमाप ब्राद्मस्थ्यसङ्गतेः ॥ १०२ ॥ आरूढः रूपकश्रेणीमेणीत व स्थलीम् । सर्वकर्मक्ष्यादेव केवलज्ञान१ दाहवत्. 1 13966 सप्ततिका. ॥१३३० Page #481 -------------------------------------------------------------------------- ________________ माप्तवान् ॥ १०३॥ सुरैर्व्यधायि सघर्णस्वर्णपढेरुहं तदा । तस्योपरि स्थितो ज्ञानी खानीकृतरवी चा॥१०॥ जूपोऽप्यागत्य निःशोकोंकैः सार्ध प्रमोदवान् । चरणाम्लोजमानम्य कम्पकान्तिः पुरःस्थितः॥१०५॥ ज्ञानिना देशनाऽऽरन्धा खन्धानन्तगुणश्रिया । देशनामृतसंतुष्टः पुष्टः पाठ पतिः॥१०६॥ जगवन्नेष वृत्तान्तः शान्तवृत्ते निगद्यसाम् । वैरं किमत्र युष्माकं साकमेतेन शृङ्गिणा ॥१०॥ श्राचख्यौ केवली प्राच्यं वाच्यं निजनवं ततः। प्राग्जवेऽहं जमः शश्वदश्वग्रीवनृपोऽज्जवम् ॥ १०॥ असौ मन्त्री कुकर्मा मे ग्रामे नास्तिकधर्मवान् । कावावां कुमते ख्यातौ यातौ सप्तमनारकम् ॥१०॥ तत्रावान्यां रुषारुक युधं कृत्वाऽऽयुरात्मनः। सागराणि त्रयस्त्रिंशाधिसकान्यां प्रपूरितम् ॥११०॥ कर्मातिषसन्न बई तत्रामुनाऽधिकम् । ब्रान्तोऽहमथ संसारं स्फारं पुण्योदयोन्फितः ॥१११॥न केनापि कृता सारा कारावखेव तत्र मे । बहुकर्मक्षयं कृत्वा मृत्वाऽहं त्वत्सुतोऽनवम् ॥ ११ ॥ माहिषं शृणु सम्बन्ध बन्धनार्तिवधादिकम् । घ्रान्तोऽसौ बहुखं कालं नाखं वक्तुं सुधीरपि ॥ ११३ ॥ सप्तापि निरयाः स्पृष्टा दृष्टा तिर्या वेदना । चतुर्गत्यन्तरे ज्रान्तं श्रान्तं नानेन कुत्रचित् ॥ ११॥ महिष्या श्रथ जीर्णाया श्रायासीउदरेऽप्ययम् । तत्र मुखधिषप्तः सप्तकृत्वोसजन्मृतिम् ॥ ११॥ मिलितोऽयं जवे मेऽत्र नेत्ररोषान्मयादितः। श्रथ प्राप्तो जवस्यान्तः शान्तवृत्तिजुषा मया ।। ११६ ॥ महिषोऽप्यसुरः सोऽजूनो यो दुःखमाप्स्यति । शहिं प्राप्तः क्रमान्मुक्तो युक्तो जाव्येष सिधिगः॥ ११॥ एतत्पूर्वनवोद्भूतनूतनं वृत्तमावयोः। विज्ञाय विबुधैः क्रोधरोधः कार्यों विशेषतः॥ ११॥ प्रबुधा बहवो जव्याः अन्यादमाजवन्ततः। राजा प्राप्ठो निजावासं त्रासं संसारतो दपत् ॥ ११९ । मृगध्वजमुनानस्थानकें कृतवानसौ । प्रासाद 462 Jain Education Internation For Private & Personal use only Ni w ww.jainelibrary.org Page #482 -------------------------------------------------------------------------- ________________ उपदेश ॥१३४॥ ********X मसुरश्चङ्गं रङ्गन्मएमपमएिकतम् ॥ १० ॥ मृगध्वजमुनेमूर्तिः स्फूर्तिमत्यन्तरे कृता । पादेन महिषः खलः खजनालः॥ सअनाजसप्ततिका. कृतोऽपि सः॥ ११॥ वितीर्योरुधनं नाम कामदेवस्य दत्तवान् । जलापनां स्वचैत्यस्य तस्य सोऽयमयासुरः ॥ १२॥ विहारं केवली मह्या सह्यावन्यामिव धिपः । चकार विकसबैरकैरवश्रीदवानलः ॥ १३ ॥ श्रयमाणयशस्तूर्यः सूर्यवज्ज्ञानरश्मियुक् । निघ्नन्नज्ञानज्वायं स्मायं जाति प्रबोधकृत् ॥ १२॥ हताष्टकर्मगोमायुः स्वायुः पूर्ण प्रपाख्य च । ज्ञानी मोक्षे ययौ प्रान्ते कान्तेऽनन्तसुखात्मके ॥ १५॥ एवं श्रीनमिनायकस्य विलसत्तीर्थे सुखब्धोदयः, संजातः स मृगध्वजो मुनिवरः प्राप्तप्रजासं च यः। ये चैतस्य चरित्रमत्र सुजगं शृएवन्ति वृएवन्ति ते, श्रेयाश्रीखखनां धनां विदधते हृद्युनतिं सन्मतेः॥ १६ ॥ इति श्रीमृगध्वजचरित्रं कृतं श्रीहेमराजोपाध्यायः॥ तत्प्रागुक्तं सम्यक्त्वं यथा जन्तोः स्यात्स प्रकारः सप्रपञ्चःप्रोच्यते-इह गम्नीरापारसंसारसागरमध्यवर्ती जन्तुः सकसमुखपादपबीजनूतमिथ्यात्वप्रत्ययमनन्तान् पुशलपरावर्ताननन्तकुःखलक्षणाननुनूय कथमपि तथानव्यत्वपरिपाकवशानिरिसरिफुपक्षघोखनाध्यवसायरूपेणानानोगनिर्वर्तितयथाप्रवृत्तिकरणेनायुर्वर्जानि ज्ञानावरणादीनि कर्माण्यन्तःसागरोपमकोटाकोटीस्थितिकानि करोति । अत्र चान्दरे कर्ममखपटखतिरस्कृतवीर्यविशेषाणामसुमतां पुर्नेद्यः कर्कशनिविमचिर १३४॥ प्ररूढगुपिखवक्रग्रन्धिवत्कर्मपरिणामजनितो निविझरागपपरिणामरूपोऽजिन्नपूर्वो ग्रन्थिः स्यात् । तदुक्तं-"गति त्ति सुकुओ करकमघणरूढगूढगंति व । जीवस्स कम्मजणि घणरागदोसपरिणामो॥१॥" इमं च प्रन्धि यावदनव्या थपि 468 RAKESA-%***%% XXSHISISHA rain Education Intematon Page #483 -------------------------------------------------------------------------- ________________ Jain Education Inte यथाप्रवृत्तिकरणेन कर्म रूपयित्वाऽनन्तशः समागहन्त्येव । एतदनन्तरं पुनः कश्चिदेव महात्मा समासनपरमनिर्वृतिसुखसमुह सितप्रचुरडुर्निवारवीर्यप्रसरो निशितकुठारधारयेव परमविशुध्ध्या यथोक्तस्वरूपग्रन्थिभेदं विधाय मिथ्यात्वमोहनी| यकर्म स्थितेरन्तर्मुहूर्त्तमुदयक्षणापर्यतिक्रम्यापूर्वकरणानिवृत्तकरण क्षण विशुविज नितसामर्थोऽन्तर्मुहूर्त्त कालप्रमाद्यतत्प्रदेशवेद्यदखिकाजावरूपमन्तरकरणं करोति । अत्र च यथाप्रवृत्त्यपूर्वानिवृत्तिकरणानामयं क्रमो वेदितव्यो यथा - "जा गंठी ता पढमं गतिं समझछजे हवइ बीयं । अनियट्टी करणं पुए सम्मतपुररकमे जीवे ॥ १ ॥” “गंटिं समझ ति” ग्रन्धि | समतिक्रामतो निन्दानस्येत्यर्थः । “सम्मत्तपुररकमे त्ति” सम्यक्त्वं पुरस्कृतं येन स तथा तस्मिन्नासन्नसम्यक्त्व एव जीवे| निवृत्तिकरणं भवतीत्यर्थः । शेषं सुगमं । एतस्मिँश्चान्तरकरणे कृते तस्य मिथ्यात्वमोहनीयस्य कर्मणः स्थितिघयं जवति अन्तरकरणादधस्तनी प्रथम स्थितिरन्तर्मुहूर्त्तमात्रा तस्मादेवोपरितनी शेषा द्वितीयस्थितिरिति । स्थापना चेयं । तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव अन्तर्मुहूर्त्तेन तस्यामपगतायामन्तरकरणप्रथमसमय एवोपशमिकं सम्यक्त्वमाप्नोति, मिथ्यात्वद लिकवेदनाभावात् । यथा हि वनदवानलः पूर्वदग्धेन्धनं वनमूषरं वा देशमवाप्य विध्यायति तथा मिथ्यात्व वेदना निरन्तरकरणमवाप्य विध्यायति । तस्यां चान्तमदृर्त्तिक्यामुपशान्तायायां परमनिधिखानकपायां जघन्येन समयशेषायामुत्कृष्टतः षमावलिकाशेषायां कस्यचिन्महाविभीषिकोत्थानकल्पोऽनन्तानुबन्ध्युदयो जवति । तमुदये चासौ सासादनसम्यग्टष्टिगुणस्थाने वर्तते । उपशमश्रे विप्रतिपतितो वा कश्चित्सासादनत्वं यातीति तदुत्तरकालं चावश्यं मिथ्यात्वोदयादसौ मिथ्यादृष्टिर्भवतीत्ययं विस्तरेणेति ॥ 469 Page #484 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका ॥३५॥ 4444444 अब सम्यक्त्वप्राप्तौ सत्यां यजुत्तरोत्तरं फलं स्यात्तत् प्ररूप्यतेपसत्यखेसं पकरंति चित्तं, जे सत्तखित्तेसु ववंति वित्तं । बिंदति निम्मोहमणा ममत्तं, कुणंति ते जम्ममिमं पवित्तं ॥ १ ॥ व्याख्या-ये ज्ञाततत्त्वाः सत्त्वा अप्रशस्तलेश्यापरिहारेण स्वकीयं चित्तं प्रशस्तखेश्यं प्रकुर्वन्ति । तथा ये सप्तसु क्षेत्रेषु । वपन्ति न्यायोपार्जितं वित्तं । क्षेत्राणि चैतानि समये प्रोक्तानि श्रीजतप्रकीर्णकग्रन्थे-"श्रह दुका देसविर सम्मत्तर र य जिपवयणे । तस्स य अणुवयाई श्रारोविक्रांति सुझाई ॥१॥ अनियाणोदारमणो हरिसवसविसट्टकंटयकरालो। पूएइ गुरुं संघं साहम्मियमाश्नत्तीए ॥२॥ नियदवमनवजिणिंदजवणजिएबिंबवरपरकासु । वियर पसत्यपुत्थयसुतिस्थतित्थयरपूयासु ॥३॥” इतिवचनाकिनन्जवन बिम्बपुस्तकचतुर्विधसङ्घरूपेषु सप्त (सु) क्षेत्रेषु धनं व्ययीकुर्वन्ति । तदनु टू दीक्षावसरे निर्मोहमनसः सन्तः ममतां निन्दन्ति मूलान्निकृन्तन्ति । ते सर्वसंसारनिःसङ्गाः कुर्वन्ति जन्मैतत् नृजन्मपक्षणं पवित्रं शुचितरमिति कान्यार्थः॥ अचैतमुपदेशसप्ततिकापर्यन्तकाव्ये पठनफखमाहपठितु एवं उवएससत्तरि, मुणंति चित्ते परमत्यवित्यरं । तरितु ते पुस्कजरं मुऽत्तरं, खेमेण पार्वति मुहं अणुचरं ॥३॥ 470 SEXXCCCCC % ॥१३॥ % Jain Education Interna Miww.jainelibrary.org Page #485 -------------------------------------------------------------------------- ________________ व्याख्या - पठित्वा सूत्रत एतां उपदेशसप्ततिकां मुांति अवबुध्यन्ति चित्ते चेतसि परमार्थो मोक्षस्तस्य विस्तरः साथनोपायः तं । सूत्रस्य केवले पठने न काचिदर्थसिद्धिर्जन्तोर्यावता परमार्थ तत्त्वार्थ नावगष्ठति तत उकं मुणंतीति । ततस्तत्त्वाधिगमफलमाह – “तरितु" तीर्त्वा ते प्राणिनो दुःखतरं जन्मजरामरणशोकरोगरूपं सुतरामाधिक्येन दुस्तरं देमेण कुशखेन प्रामुवन्ति सुखं सिद्धिपुरन्ध्रीप्राधिलक्षणं अनुत्तरं सर्वोत्कृष्टमिति लेशतोऽक्षरत्रयेण नामसंसूचकं काव्यमिदं । मङ्गखादीनि मङ्गलमध्यानि मङ्गखान्तानि शास्त्रापीति हेतोः क्षेमेणेत्युक्तम् ॥ ॥ इति श्री उपदेशसातिकावृत्तिः ॥ || sa zafa: 11 श्रीखरतरगणनाथाः श्रीमजिनकुशलसूरयोऽभूवन् । यन्नामस्मरणादपि जवन्ति कुशखानि कुशखानाम् ॥ १ ॥ तठि व्यविजयतिलकः पाठकमुख्यो बभूव दक्षात्मा । विद्या यवदनाम्बुजम जिखीना सरसि इंसीव ॥ २ ॥ तद्विनेयो विनीतात्मा जज्ञे श्री विनयप्रनः । स्वर्णरेखेव यखा दक्षौघनिकषोपखे ॥ ३ ॥ तविष्यः श्री क्षेमकीर्तिः प्रसिद्धः, साधुर्जझे वाचनाचार्य - धर्यः । मिथ्यात्वोग्रध्वान्तपूरो निरस्तः, स्थाने स्थाने यस्य वाग्दीपिकाया ॥ ४ ॥ कारितं येन शिष्याणां शतमेकं दशोसरम् । तद्बभूवातिवैदुष्यनषितं वाकूपतिर्यथा ॥ ए ॥ जीरापची पार्श्वोपासनतो यस्य सातिशयताऽऽसीत् । श्राचारे च विचारे विधौ बिहारे विनेयवने ॥ ६ ॥ येन स्वपर्यन्तमवेत्य मासादर्वाक्प्रपन्नानशनेन यातम् । श्रीसिद्धशैलप्रणतिं 471 Page #486 -------------------------------------------------------------------------- ________________ उपदेश सशविका. ॥ ३६॥ विधातुं, तत्रैव तत्पादयुगं नमामि ॥ ॥ तष्ठिष्यः हेमहंसाख्यः सुगुरुः प्रबनौ जुवि । येन इंसायितं काम शुरूपद यी श्रिया ॥ ७॥ श्रीवाचनाचार्य शिरस्सु मुख्या क्षेमध्वजाख्यास्तु तदीयशिष्याः। यैरिदेशेषु कृतो विहारः, सर्वत्र खब्धः स्वयशःप्रचारः॥ए॥ तविष्याः प्रविज्ञान्ति शान्तिसहिताः सौजाग्यजाग्यश्रिताः, सविद्याभ्युदयाधरीकृतसुराचार्याः क्षिती विश्रुताः। कीर्तिस्फूर्तिमधिष्ठिता मुनिवराः श्रीदेमराजाह्वयाः, पुण्योन्नत्यतिशायिपाठकशिरोरोपमानो दयाः॥ १०॥ स्वकृतोपदेशसप्ततिकायसूत्रस्य निर्मिता टीका । तैरेंवैषा वर्षे मुनिवेदशरेन्मुतिः (१५४७) प्रमिते है॥११॥ विबुधजनवाच्यमाना नानाविधसूत्रयुक्तिलखिताङ्गी । चिरकालमियं जीयादमेयधिषणोदयविधात्री ॥१॥ हिंसारकोहवास्तव्यः श्रीमालोत्तमवंशजः। पटुपर्पटगोत्रीयः श्रीमान् दोदाहयोऽजवत् ॥ १३॥ स आधगुणरतानां रोहयो घोहयो इदि । कृता तस्याग्रहेषा नव्या सप्ततिका मुदा ॥ १४॥ ॥ इति प्रशस्तिः ॥ 472 ॥१३६। Jain Educatan Intera www.iainelibrary.org Page #487 -------------------------------------------------------------------------- ________________ काऊक ॥ श्री उपदेशसप्ततिका मूखम् ॥ तित्थंकराणं चरणारविंद, नमित्तु नीसेससुहाण कंदं । मूढोऽवि नासेमि हिउँवएसं, सुणेह चहा सुकयप्पवेसं ॥१॥ सेविका सबन्नुमयं विसालं, पालिज सील पुण सबकाल । न दिजाए कस्स वि कूडवालं, बिंदिज एवं जवपुलजालं ॥२॥ पयासियत्वं न परस्स बिई, कम्मं करिजा न कयाऽवि रुदं । मित्तेण तुस्खं च गणिज खुई, जेणं नविजा तुह जीव जहं ॥३॥ रोगेहि सोगेहि न जाव देई, पीडिऊए वाहिसहस्स गेहं । तावुजाया धम्मपहे रमेह, बुहा मुद्दा मा दियदे गमेह ॥४॥ जया उदिलो नणु कोऽवि वाही, तया पणठ्ठा मणसो समाही। 473 Main Education Intern For Private Personal Use Only Ti Page #488 -------------------------------------------------------------------------- ________________ * उपदेशसप्ततिका *** ****** ॥२३॥ * ** * तीए विणा धम्ममई वसिजा, चित्ते कहं उकजरं तरिजा ॥५॥ विरत्तचित्तस्स सयाऽवि सुकं, रागाणुरत्तस्स अईव पुरू। एवं मुणित्ता परमं हि तत्तं, नीरागमग्गम्मि धरेह चित्तं ॥६॥ परिग्गहारंजजरं करंति, श्रदत्तमन्नस्स धणं हरंति।। धम्मं जिणुत्तं न समायरंति, जवन्नवं ते कदमुत्तरंति ॥७॥ थाणं जिणाणं सिरसा वहंति, घोरोवसग्गा तहा सहति । धम्मस्स मग्गं पयडं कहंति, संसारपारं नणु ते बहंति ॥॥ जासिङाए नेव असञ्चजासा, न किङए जोगसुहे पिवासा। खंडिजाए नेव परस्स बासा, पम्मो य कित्ती श्य सप्पयासा ॥ ए॥ पुरंतमिछत्तमहंधयारे, परिप्फुरतम्मि सुखनिवारे। न सुधमग्गोउ चलंति जे य, सखाहणिजा तिजयम्मि ते य॥१०॥ * * * 474 For PV Personal use only * Jain Education Intel Vilww.jainelibrary.org Page #489 -------------------------------------------------------------------------- ________________ असारसंसारसुहाण कजे, जो रजाई पावमई थवले । अप्पाणमेसो खिवई किसेसे, सग्गापवग्गाण कई सुई से ॥१॥ नरिंददेवेसरपृश्याणं, पूयं कुणंतो जिणचेश्याएं। . दवेण जावेण सुहं चिणेश, मिछत्तमोहं तह निहिणे ॥ ११ ॥ पुवं सतिवं नरए सहित्ता. पंचिंदियत्तं पुण जो महित्ता। पमायसेवाइ गमिङ कालं, सो संघिही नो गुरुमोहजालं ॥ १३ ॥ सवोवहाणा करित्तु पुर्व, कया गुरूणं च पणामपुवं । सुत्तं च अत्यं महुरस्सरेणं, श्रहं पढिस्सं महयायरेणं ॥ १४ ॥ कमळुवाहीहरणोसहाणि, सामाश्यावस्सयपोसहाणि । सिध्धंतपन्नत्तविहाणपुवं, अहं करिस्सं विषयाइ सबं ॥ १५ ॥ धाणं गुरुवं सिरसा वहिस्सं, सुत्तत्यसिखं विउ बहिस्सं। 475 Page #490 -------------------------------------------------------------------------- ________________ उपदेशसप्ततिका. मूडमा ॥१३॥ कोहं विरोहं सयसं चश्स, कया थहं महवमायरिस्सं ॥ १६ ॥ सम्मत्तमूखाणि अणुवयाणि, अहं परिस्सामि सुहावहाणि । त पुणो पंचमहब्बयाणं, जरं वहिस्सामि सुवहाणं ॥१७॥ एवं कुकृताण मणोरहाणि, धम्मस्स निवाणपहे रहाणि। पुनजाणं हो सुसावयाणं, साइण वा तत्तविसारयाणं ॥ १०॥ हवंति जे सुत्तविरुधनासगा, न ते वरं सुदृवि कठ्ठकारगा। सखंदचारी समए परूविया, तसणिडावि अश्व पाविया ॥ १५ ॥ अश्कमिचा जिपरायथाणं, तवंति ति तवमप्यमाणं । पढंति नाणं तह दिति दाणं, सवं पितेसिं कयमप्यमाणं ॥२०॥ जिणाण जे वापरया सयाऽवि, न बग्गई पावमई कयाऽवि। तेर्सि तवेऽपि पिणा विसुकी, कम्मरूपणं च हविज सिधी ॥१॥ 1176 ॥३०॥ Jain Education Intem For Private & Personal use only Page #491 -------------------------------------------------------------------------- ________________ बहुस्सुयाणं सरणं गुरूणं, पागम्म निच्चं गुणसागराणं । पुहिता अत्थं तह मुकमग्गं, धम्मं वियाणित्तु चरिङ जुग्गं ॥ १५ ॥ तुमं अगीयत्थनिसेवणेणं, मा जीव जई मुण निष्ठएणं । संसारमादिंडसि घोरफुलं, कयाऽवि पावेसि न मोकसुकं ॥३॥ कुमग्गसंसग्गविलग्गबुध्धी, जो बुज्जर मुध्धमई न धिधी। तस्सेव एसो परमो अलाहो, अंगीकर्ड जेण जणप्पवाहो ॥२४॥ ब्जीवकाए परिररिकऊणं, सम्मं च मिळू सुपरिस्किऊणं। सिधंतशत्थं पुण सिरिकऊणं, सुही जई होइ जयम्मि नूणं ॥ २५ ॥ श्मे चश्ऊंति जया कसाया, तया गया चित्तगया विसाया। पसंतजावं खु लहिउ चित्तं, तत्तो नवे धम्मपदे थिरत्तं ॥ ६ ॥ धणं च धन्नं च बहुप्पयारं, कुटुं(९)वमेयंऽपि धुवं असारं । 427 C%ER***%%ro hirt Jain Education v s Personal Use Only Page #492 -------------------------------------------------------------------------- ________________ मूलम्। उपदेशसप्ततिका ॥१३॥ REAKKARXACANCARE जाणित्तु धम्मं कुरु सबवारं, जउँ सहिजा लहु दुस्कपारं ॥ ७ ॥ असासएसुं विसएसु सजो, जो मुज्कई मिछपहे थपजो। सो चंदणं रखकए दहिका, चिंतामणि कायकए गमिजा ॥ २० ॥ पूया जिणाणं सुगुरूण सेवणं, धम्मकराणं सवणं वियारणं ।। तवोविहाणं तह दानदापणं, सुसावयाणं बहुपुन्नलायणं ॥ श्ए॥ कोहाश्या सोलस जे कसाया, पच्चरकरूवा नण ते पिसाया। बलंति ते लोयमिमं समग्गं, मुखं समप्पंति तहा उदग्गं ॥ ३० ॥ परोपहासं न कहिं पि कुजा, लहुत्तणं जेण जणो लहिता। परस्स दोसेसु मणं न दिजा, धीमं नरो धम्मधुरं धरिजा ॥३१॥ जिणिंदसिध्धारियचेश्याणं, संघस्स धम्मस्स तहा गुरूणं ।। सुयस्सुवज्कायसुदंसणेसु, दसहमर्सि विषयं करेसु॥३१॥ 428 ॥१३ए। Jain Education Inte MoruRespersonal use Only aiww.jainelibrary.org Page #493 -------------------------------------------------------------------------- ________________ मणे मागं पिदु तिरोसो, न धारियो कयपावपोसो ļ जर्ज जवे पुन्नजलस्स सोसो, संपऊए कस्सऽवि नेव तोसो ॥ ३३ ॥ मदारिसीणं श्ररिणा समाणो, न श्राणियबो दिययम्मि माषो । धम्मं श्रहम्मं च वियाणमाणो, हुका जो जेण जमोवमाणो ॥ ३४ ॥ सुसाहुवग्गस्स मणे माया, निसेहियवा सययंपि माया । समग्गलोया विजा विमाया - समा समुप्पाश्यसुप्पमाया ॥ ३५ ॥ जे जवे बंधुजणे विरोदो, विवहुए रजाधणम्मि मोहो । जो जंपि पावतरुपपरोदो, न सेवियवो विसमो स लोहो ॥ ३६ ॥ जो सुषित्ता न जाइ डुकं, तं जंपियवं वयणं न तिरकं । इदं परत्यादि य जं विरुध्धं, न किए तं पि कया निसिध्धं ॥ ३७ ॥ वारूवं विरइक वेसं, कुमा न अन्नस्स घरे पवेसं । 4479 Page #494 -------------------------------------------------------------------------- ________________ उपदेशसप्ततिका. मूखम्। ॥ ४०॥ साहूण साहूण तहा विसेसं, जाणिक जंपिऊ न दोसलेसं ॥ ३०॥ जति गुरूणं दियए धरित्ता, सिकिज नाणं विणयं करित्ता। अत्थं वियारिङ मई सम्मं, मुणी मुणिका दसन्नेयधम्मं ॥ ३९ ॥ हासाश्वकं परिवङियवं, बक्कं वयाणं तह सङियत्वं । पंचप्पमाया न हु सेवियवा, पंचंतरायाऽवि निवारियवा ॥ ४ ॥ साहम्मियाणं बहुमाणदाणं, नत्ती अप्पिऊ तहऽन्नपाएं । वजिऊ रिधी तहा नियाणं, एयं चरित्तं सुकयस्स गणं ॥४१॥ अहिंसणं सबजियाण धम्मो, तेसिं विणासो परमो अहम्मो। मुणितु एवं बहुपाणिघाउँ, विवङियवा कयपच्चवा ॥ ४ ॥ कोदेण लोहेण तदा जएणं, हासेण रागेण य मठरेणं । जासं मुसं नेव उदाहरिजा, जा पञ्चयं लोयगयं हरिजा, ॥ ३ ॥ 486 ॥२४॥ lain Education in LKsw.jainelibrary.org Page #495 -------------------------------------------------------------------------- ________________ दमककर असाहुलोएण य जं पवन्नं, बुहो न गिव्हिज धणं अदिन्नं । अंगीकए जम्मि श्हेव पुरवं, बहर खहुँ नेव कया सुकं ॥ ४ ॥ समायरं वा अवरस्स जायं, मनिङ बिंदिजा जणाववायं । जे अन्नकतासु नरा पसत्ता, ते जत्ति पुस्काइ श्हेव पत्ता ॥ ४५ ॥ जे पावकारीणि परिग्गहाणि, मेखंति श्रच्चंतउहावहाणि । तेसिं कहं हुँति जए सुहाणि, सया जविस्संति महादुहाणि ॥ ६ ॥ सदं सुणित्ता महुरं अणिठं, करिज चित्तं न हु तुहरुलं । रसम्मि गीयस्स सया सरंगो, अकालमचुं लहई कुरंगो ॥ ४ ॥ पासितु रूवं रमणीण रम्मं, मणम्मि कुजा न कयाऽवि पिम्मं । पईवमने पमई पयंगो, रूवाणुरत्तो हवई अणंगो ॥ ४ ॥ जलम्मि मीणो रसणारसेणं, विमोहिउँ नो गदि जएणं । 484 A MATA JainEducation intelle For Private & Personal use only Page #496 -------------------------------------------------------------------------- ________________ उपदेशसष्ठतिका. ॥ १४१ ॥ पावा पावेस तालुवेदं, रसाणुराजं श्य पुरकगेदं ॥ ४५ ॥ गइंदकुंजत्थखगंधलुध्धो, इंदिंदिरो घाणरसेण गिद्धो । दहा मुद्दा मच्चुमुहं वेई, को गंधगिद्धिं हियए वदेई ॥ ५० ॥ फासिंदियं जो न हु निग्गदेई, सो बंधणं मुद्धमई लदेई । दधुरंगो जद सो करिंदो, खिवेश अप्पं वसणम्मि मंदो ॥ ५१ ॥ misr at विस उदिन्नो, डुकं श्रसंखं दलई पवन्नो । 'सबड़ा पंचसु तेसु बुद्धा, मुद्धा तेसिं सुगई नि सिद्धा ॥ ५२ ईवा विसया विसार्ज, पछा जवे जेहि मदाविसा । जेहिं पया हुंति परसा, न सेवषिका खलु ते रसाउं ॥ ५३ ॥ तित्थंकराणं निष्णा पमाणं, कुषंति जे उप्रिय चित्तमाणं । पर्सि किरिया वहाणं, संजायई दुरकसद स्सताणं ॥ ५४ ॥ 482 %%%*9 मूलम् । ।। २४१ ॥ Xww.jainelibrary.org Page #497 -------------------------------------------------------------------------- ________________ अश्चंत पावोदयसंजवार्ड, जे जीरुणो जवगणा जवार्ड । तेसिं सुहाणं सुलहो जवार्ड, नो संजविका जवसन्निवार्य ॥ ५५ ॥ धणं च धन्नं रयणं सुवन्नं, तारुसरूवाइ जमित्थ अन्नं । विवस चव खु एयं, धरेह जवा दियए विवेयं ॥ ५६ पुता कलत्तापि य बंधु मित्ता, कुटुंबिणो चेव इद्देग चित्ता । धारक पाववसा समेए, न ररकणत्थं पजवंति एए ॥ ५७ ॥ जेसिं मणे पावमई निविद्या, निवा वित्ती पुण संकि लिहा । याऽवि ते हुंति न हि तुहा, सवत्थ पावंति दुदाइ दुधा ॥ ५८ ॥ वनं वयंता जिणचेश्याणं, संघस्स धम्मायरियाइयाणं । कृति वा सुखदं सुबोदिं, श्रवन्नवारण पुणो अबोहिं ॥ २९ ॥ अनाया दोसवसाणुजावा, मुषंति तचं न हु किंपि पावा । 483 Page #498 -------------------------------------------------------------------------- ________________ ** उपदेशसप्ततिका. मूखम्। * ॥२४॥ *%% जवंति ते पुस्कदरिददीणा, परम्मि खोए सुहविप्पहीणा ॥ ६ ॥ पुलोदएणं नणु कोइ जीवो, निसं समुङोइयनाणदीवो। मोहंधयारप्पसरं दलित्ता, पिछे निवाणपहं पश्त्ता ॥ ६१॥ तत्यंतराया बहवे पसिझा, कोहाश्णो वेरिगणा विरुझा ( समिझा)। हरंति ते धम्मवणं डबेणं, को निजिणेई नणु ते बबेणं ॥ ६ ॥ पावाइँ पावा परिसेवमाणा, धम्म जिणुविष्मयाणमाणा। अन्नाणकठेहिं कयानिमाणा, खिवंति अप्पं नरए अयाणा ॥६३ ॥ न जागवं हिययम्मि कुजा, कुलाजिमाणं पुण नो वहिजा । स्वं नवं इस्सरियं अजवं, बड़े सुबुझी न धरिज गवं ॥ ६४ ॥ अहं खु लोए बलवं तवस्सी, सुयाहि वा अयं जसंसी। खानेऽवि संते मुल न दुजा, तहप्पणो उकरिसं न कुजा ॥ ५ ॥ KAMALAMACHAKRECE % %% ४॥२४ ॥ 484 Jain Education Jww.jainelibrary.org Page #499 -------------------------------------------------------------------------- ________________ वावग्गमित्तोऽपि न सो पएसो, जत्थोबइन्नो नुवणमिम एसो। जीवो समावङियपावलेसो, न पाविउँ कत्य य सुरकसो ॥६६॥ मुबई पाविय माणुसत्तं, कुवं पवितं तह अऊ खित्तं । तत्तं सुणित्ता सुगुरूहि वुत्तं, तुम्नं पमायायरणं न जुत्तं ॥ ६ ॥ बालत्तणं खिड्डपरो गमेह, तारुमर जोगसुखे रमेई। येरत्तणे कायवलं वमेई, मूढो मुहा कालमश्कमेइ ॥ ६ ॥ बहुत्तणा वि न जेण पुन्नं, समडियं सवगुगोहपुन्नं । थेरत्तणे तस्स य नावयासो. धम्मस्त जत्थ थि जरापयासो ॥६॥ पुर्वि कयं जं सुकयं उदारं, पत्तं नरत्तं नणु तेण सारं । करेसि नो य जया सुकम्मं, कहं सुहं जीव बहेसि रम्मं ॥ ७० ॥ तवेष पस्काखियकम्मलेबो, अन्नो जिर्षिदाउ न कोई देवो । 495 For Private & Personal use only Page #500 -------------------------------------------------------------------------- ________________ मूखम्। उपदेशसप्ततिका. ॥२४३॥ गुरू सुसाहू जिणरायवुत्तं, तत्तं च समत्तमिमं निरुत्तं ॥ ॥ .. पसत्यलेसं पकरंति चित्तं, जे सत्तखित्तेसु ववंति वित्तं । दिति निम्मोहमणा ममत्तं, कुणंति ते जम्ममिमं पवित्तं ॥ १५ ॥ पठित्तु एवं उवएससत्तरि, मुणंति चित्ते परमत्यवित्थरं । तरित्तु ते दुकचरं सुउत्तरं, खेमेण पावंति सुहं अणुत्तरं ॥ ३ ॥ Xk%ASKAR CM On ॥ इत्युपदेशसप्ततिका मूलम् ॥ ॥२४३॥ 486 Page #501 -------------------------------------------------------------------------- ________________ * શ્રી જિનશાસન આરાધના ટ્રસ્ટ તરફથી પ્રકાશિત ગ્રંથ ના ક્રમાંક નામ મૂળાકાર ટીકાકાર ૧. જીવવિચાર પ્રકરણ સટીક શ્રી શાંતિ સૂરિ પાઠકરત્નાકર શ્રી ગજસાર મુનિ મુનિ રુપચન્દ્ર કાયસ્થિતિ તેત્રાભિધાન ન શ્રી કુલમંડન સૂરિ અજ્ઞાત ૨. ન્યાય સંગ્રહ સટીક શ્રી હેમહંસગણિ સ્વાયજ્ઞ ૩૪૫. ધર્મસંગ્રહ સટીક ભાગ ૧/૨/૩. મહે. શ્રી માન વિ. ગણિ સોપજ્ઞ ૬. જીવ સમાસ ટકાનુવાદ શ્રી પૂવચાર્ય મલધારી શ્રી હેમચંદ્ર સુ. કૃત ટીકાને અનુ. 9. જમ્બુદ્વીપ સંગ્રડાણી સટીક શ્રી હરિભદ્ર સૂ. મ. શ્રી પ્રભાનંદ સ્. ૮. સ્યાદ્વાદ મંજરી સાનુવાદ » હેમચંદ્ર સુ. મ. મલિષેણ . મ. ૯. નંદીસૂત્ર સટીક છે દેવવાચક ગણિ છ મલયગિરિ સૂ. મ. ૧૦. સંક્ષેપ સમાદિત્ય કેવલિચરિત્ર કે પ્રધુમ્ન સૂ. મ. ૧૧. બુક્ષેત્ર સમાસ સટીક છ જિનભદ્રગણિક્ષમાશ્રમણ ૧૨. બૃહત્ સંગ્રહણી છે. ૧૩. ઇ કે ? , દેવભદરિ ૧૪. ચેઈવિંદણ મહાભાસ શક્તિ સૂરિ ૧૫. નપદેશ સટીક મહ શ્રી યશ વિ. મ. સ્વપજ્ઞ ૧૬. પુષ્પમાળા (મૂળ) સાનુવાદ માલધારી હેમચંદ્ર વિ. મ. , ચન્દ્ર સૂરિ For Private & Personal use only Page #502 -------------------------------------------------------------------------- ________________ ટીકાકાર ક્રમાંક : નામ ૧૭, મહાવીર ચરિયું ૧૮ મહિલનાથ ચરિત્ર ૧૯. વાસુપૂજ્ય છે. ૨૦. શાન્ત સુધારસ સટીક ૨૧. તત્વજ્ઞાન તરંગિણી ૨૨. શ્રાદ્ધગુણ વિવરણ ૨૩. ત્રિષષ્ટિશલાકા પુરુષચરિત્ર પર્વ ૩/૪ ૨૪. ઇ . પવ ૫/૬ ૨. અણુસહસ્ત્રી તાત્પયવિવરણ મૂળાકાર શ્રી ગુણચન્દ્ર ગણિ શ્રી વિનયચંદ્ર સૂરિ શ્રી વર્ધમાન સૂરિ મહા. શ્રી વિનય વિજય મ. જ્ઞાનભૂષણ શ્રી જિનમંડન ગણિ શ્રી હેમચન્દ્ર સૂ. મ. ગંભીર વિ. ગણિ મહા. શ્રીયશ વિ. મ. મૂળ-આપ્તમીમાંસા-સમંતભદ્ર ભાષ્ય – અકલંક દેવ વૃત્તિ - વિધાનંદસૂમહે. શ્રી મેઘ વિ. મ. શ્રી જિનભદ્રગણિક્ષમાશ્રમણ પૂર્વાચાર્ય ૨૬. યુક્તિપ્રબોધ સટીક ર૭. વિશેષણુવતી - વંદન પ્રતિક્રમણ અવરી ૨૮ પ્રવ્રજ્યા વિધાન કુલક સટીક ૨૯. ચૈત્યવંદન ભાષ્ય (સંધાચાર ભાગ) સટીક ૩૦/૩૧. વર્ધમાન દેશના પદ્ય ભાગ ૧/૨ યજ્ઞ રત્નશેખર સૂરિ મ. શ્રી પ્રદ્યુમ્ન સૂ: મ. શ્રી ધર્મઘોષ સૂ. મ. શ્રી દેવેન્દ્ર સૃ. મ. શ્રી શુભવર્ધન ગણિ ૩૨. વ્યવહાર શુદ્ધિપ્રકાશ છે શ્રી રત્નશેખર સૂરિ www iniyong Page #503 -------------------------------------------------------------------------- ________________ ૩૩. અનેકાન્ત વ્યવસ્થા પ્રકરણ ૩૪. પયરણ સંદેહ : ૩૫. ઉપાદાદિ સિદ્ધિ પ્રકરણ સટીક ૩૬. હારિભદ્રીય આવશ્યક ટીપ્પનક પન્ન મહા શ્રી યશ વિ. મ. પૂર્વાચાર્ય શ્રી ચન્દ્રસેન સૂ. મ. ટીપ્પણ-મલ. શ્રી હેમચંદ્ર સૂ, મ. શ્રી હેમચંદ્ર સૂ. મ. કૃત અભિયાન ચિંતામણિ ટીકાનું અકારાદિકને સંકલન શ્રી સેન સૂ મ. શ્રી જગશેખર સૂ. મ. શ્રી હરિભદ્ર સૂ મ શ્રી જયશેખર સૂ. મ. શ્રી હરિભદ્ર સૂ. મ. શ્રી રત્નશખર સૂ. મ. પૂર્વાચાર્યો શ્રી જ્ઞાનસાગર શ્રી સોમધમંગણિ શ્રી મુનિસુંદર સૂરિ મ. શ્રી ચંદ્રસૂ- સંકલિત ૩૭/૩૮. અભિધાનયુત્પત્તિપ્રક્રિયાશ ભાગ ૧/૨ ૩૯ પ્રશ્નોત્તર રત્નાકર (સેન પ્રશ્નો) ૪૦. સંબંધસપ્તતિ સટીક ૪૧. પંચવસ્તુ સટીક ૪૨. જંબુસ્વામી ચરિત્ર ૪૩. શ્રી સમ્યકૃત્વ સપ્તતિ સટીક ૪૪. ગુરુગુણ ત્રિશત્રિશિકા સટીક ૪૫. સ્તોત્ર રત્નાકર ૪૬. વિમલનાથ ચરિત્ર (ગદ્ય) ૪૭. ઉપદે સપ્તતિ ૪૮. ઉપદેશ રત્નાકર ૪૯. સુબધા સામાચારી શ્રી ગુણવિનય ગણિ પન્ન શ્રી સંધતિલકાચાર્ય પર For Private & Personal use only www.ainelibrary.org Page #504 -------------------------------------------------------------------------- ________________ ટીકાકાર મૂવીકાર મહા. શ્રી કીતિ વિ. ગણિ શ્રી દેવભદ્ર સૂરિ શ્રી દેવભદ્ર સૂરિ શ્રી ભાવચંદ્ર સૂરિ શ્રી હેમવિજય ગણિ ઉપા. શ્રી યશદેવ મ. સ્વપજ્ઞ ક્રમાંક નામ ૫૦. વિચાર રત્નાકર ૫૧/૫૨. નવપદ પ્રકરણ બૃહદ્રવૃતિ ભા-૧-૨ ૫૩. નવપદ પ્રકરણ લઘુવૃતિ ૫૪. શાંતિનાથ ચરિત્ર (ગદ્ય) ૫૫. શ્રી પાર્શ્વનાથ ચરિત્ર (પદ્ય) ૫૬. શ્રાદ્ધ પ્રતિક્રમણ વૃત્તિ (વન્દાવૃત્તિ) ૫૭. વિજય પ્રજ્ઞસ્તિ કાવ્ય (સેનસૂરિ ચરિત્ર) ૫૮/૫૯. ધર્મરત્ન પ્રકરણ ભાગ ૧-૨ ૬૦ કુમારપાલ (મહાકાવ્ય) દ્વયાશ્રય ૬૧. દેવેન્દ્ર નરકેન્દ્ર પ્રકરણ ૬૨. પુષ્પ પ્રકરણ માળા. વિવિધ પ્રકરણે સંગ્રહ મુળ ભાષાંતર) ૬૩/૬૪. ઉપદેશપદ ભા. ૧-૨ ૬૫. ઉપદેશ સપ્તતિકા (નવ્યા) ૬૬/૬૭. શ્રી શ્રાદ્ધદિન કૃત્ય-ભા. ૧/૨ હેમવિમલ ગણિ શાંતિ સૂરિ હેમચંદ્રસૂરિ પૂર્વાચાય yવચાર્યું શ્રી દેવેન્દ્ર સુ. દેવેન્દ્ર સૂરિ પુર્ણકલશગણિ મુનિચંદ્ર સૂરિ મુનિચંદ્ર સૂરિ હરિભદ્રસૂરિ ક્ષેમરાજમુનિ શ્રી દેવેન્દ્ર સૂરિ ( પજ્ઞ) www inyong Page #505 -------------------------------------------------------------------------- ________________ | નમો નમ: શ્રી કૂવે | कम्ममसंखिज्जभवं । खवेइ अणुसमयमेव आउत्तो ॥ अन्नयरंमि वि जागे। सज्झायंमि विसेसेण ॥ જિનશાસનના કોઈપણ રોગમાં પ્રવૃત્તિ કરનાર અસંખ્યભવના બાંધેલા કર્મોને ખપાવે છે. પરંતુ સ્વાધ્યાયમાં પ્રવૃત્ત આત્મા વિશેષપણે કર્મ ખપાવે છે. – મલધારી હેમચંદ્રસૂરિપુષ્પમાળા શ્રી જિનશાસન આરાધના ટ્રસ્ટ * ૭, ત્રીજો ભઇવાડ, ભુલેશ્વર, મુંબઈ-૨. For Private & Personal use only Page #506 -------------------------------------------------------------------------- ________________ For Private & Personal use only