________________
उपदेश
मतिका
॥१७॥
%
%
%
मुक्तस्ततः प्राणैः॥७॥तुष्टा हृदये उष्टा पापिष्ठा सा सपलिका जननी । निजनन्दनराजपदप्राप्त्या व्याता सुखश्रेण्या ॥७॥ स यथा गन्धाघ्राणप्रबसम्राणः परासुरत्रासीत् । तदिहान्योऽपि जनो मुत्कखनासेन्धियोऽत्यसुखजाक् स्यात् ॥ ए॥ एवमवेत्य जना जो प्राणेन्जियनिग्रहं कुरुत येन । स्यादत्र परत्रापि हि सर्वत्र च शर्मसंजारः ॥१०॥
॥इति प्राणदोषे नरवर्मकया ॥ अथ स्पर्शनेन्जियव्याप्तिदोषमाहफासिंदियं जो न हु निग्गहेई, सो बंधणं मुझमई लहे।
दप्पुकरंगो जह सो करिंदो, खिवेश अप्पं वसणम्मि मंदो ॥ १ ॥ व्याख्या स्पर्शनोपलक्षितमिन्ज्यिं स्पर्शनेन्धियं निजं वपुः यः पुमान्न निगृह्णीयात् हुरित्यवधारणे स बन्धनं मुग्धमतिर्खनेत । दृष्टान्तमाह-दर्पणोद्धरमङ्गं यस्य स तादृक् सन् यथा करीन्छो हस्ती क्षिपति आत्मानं व्यसने महासङ्कटे मन्दो विज्ञानविकखः स्पर्शनेन्धियस्य यो निग्रहं न कुर्वीत स स्तम्बेरमवत् श्रात्मानं दुर्गरोधबन्धनादिषुःखे पातयतीति काव्यार्थः॥
श्रयैतदर्थसमर्थक दृष्टान्तमाहथस्तीह स्वस्तीहापरनरनारीसहस्ररमणीयम् । नृमणीयन्ते यत्रानेके सहिता विवेकेन ॥१॥ तत्र श्रीजितशत्रः शत्रु१ कल्याणेच्छातत्परनरनारीणां सहसै रमणीयम्. २ रमणीयं नाम नगरम्.
358
4%95
*
॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org