________________
प्रबलानिमानवनवहिः । । वसुधाधीशः प्राज्यं राज्यं कुरुते सुखेनैव ॥ २ ॥ सत्कुसुममाखिकावत्सुकुमाला शशधरार्षदखजाखा । सुकुमारिकेति राज्ञी तस्यासीद्रूपसंपन्ना ॥ ३ ॥ रमयेव रमारमणः स्मर इवे रत्या शचीवरः शच्या । सार्धं स्वकीयपल्या विलखास सुखान्यसानि ॥ ४ ॥ सर्वातिशायिनीठा तस्याः सुकुमारदेह संस्पर्शे । तर्तुरभूद्वाढं गाढं | प्रेमानुवन्धेन ॥ २ ॥ क्षणमपि तया विनाऽसौ स्थातुं शक्नोति न वहिरन्तर्वा । किं कापि जलविहीनो मीनो मुदमावहेचि ॥ ६ ॥ अत्यन्ततदासक्त्या मुक्ता चिन्ता ह्यनेन राज्यस्य । कस्य न विषयव्याप्तिर्मतिवैकल्याय जायेत ॥ ७ ॥ सचिवैरेकत्र कृतालोचैरौचित्यवस्तुनिष्णातैः । सवधूकः पृथिवीशः पाशैर्बद्धा व्यमोचि वने ॥ ८ ॥ तन्नन्दनाय सकला राज्यसमृद्धिः प्रमोदतः प्रददे । निजसन्ततिमिव मोहात् प्रतिपालयति प्रजां सोऽपि ॥ ए ॥ श्रटतोर्विकटाटव्यामनयोरनयोदयेन दुःखितयोः । क्वापि न सुखसामग्री मिलति स्वस्थान विच्युतयोः ॥ १० ॥ पचि गठन्ती व्यथया व्याप्ता तृषिता बभूव नृपपली । गन्तुं शशाक पुरतः पतिर्न तामेकिकां मुक्त्वा ॥ ११ ॥ एकत्र क्वापि वने स निर्जने स्वं कखत्रमवमुच्य । बज्राम जलं पश्यन्न पुनर्लजते यथा धनं दुःस्थः ॥ १२ ॥ तृष्णातुरा वराकी मैषा योषा म्रियेत जलहीना । तत्प्रेमापूर्णमनास्तावत्सुरिकाप्रहारवशात् ॥ १३ ॥ निष्कास्य बाहुशोणितमेतचिक्षेप पत्रपुटिकायाम् । क्षेपेण मूखिकायाः स्वयं कृत्वा स्म पाययति ॥ १४ ॥ अशनायिता ततोऽभूद्देवी नोज्याद्यलाजवैगुण्यात् । तच्चिन्तातुरचेता नान्नं प्रविलोकयन् प्राप ॥ १५ ॥ तदजावेऽथ निजोर्वोरामिषमाचिद्य सद्य एवासौ । संरोहिण्यौषध्या ब्रासजी जावमासूत्र्य ॥ १६ ॥ पक्त्वा दवाग्निना वहशामिषं ह्येतदित्युदित्वैनाम् । जोजयति स्म महीशस्तरावर्त्ती दहा मोहः ॥ १७ ॥ स्थाने स्थाने
359
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org