________________
उपदेश
॥ १०० ॥
Jain Education Inter
चाम्यन्नेवं गङ्गापगातटस्यायि । किञ्चिन्नगरं भेजे सह देव्या सपदि नरदेवः ॥ १८ ॥ विक्रीयाजरणानि स्वर्णमयानि स्वकीयगेहिन्याः । वाणिज्यं कुरुतेऽसावन्यस्यन् सन् वणिग्वृत्तिम् || १७ || प्राहान्यदाऽस्य देवी स्वामिन् पूर्व सखीजनान्तः| स्था । गीतविनोदकथानिर्गतमपि नो कालमविदमदम् ॥ २० ॥ साम्प्रतमेकाकिन्याः प्रयात्यनेहा श्रतीवकष्टेन । तत्क मपि मानुषं मे प्रयक्ष सद्यः सखायमहो ॥ २१ ॥ श्राकयैतवचनं गीतकखावानवेत्य पङ्गुनरः । सद्मन्यरक्षि निजके पत्नी मनसः प्रमोदकृते ॥ २२ ॥ न पुनरिदं विज्ञातं न निरालम्बा वनेषु वक्ष्योऽपि । आश्रित्यासन्नस्थं निम्बमथाखं च तिष्ठन्ति ॥ २३ एवं वामाः कामानुरूपमश्रवा विरूपमत्यन्तम् । श्रासन्नमेव पुरुषं स्मरार्दिताः खलु निषेवन्ते ॥ २४ ॥ पङ्गोः सङ्गममात्रादमात्रगीतादिमोहिता राज्ञी । तेनैव समं जोगान् बुभुजे रागो हि दुर्जेयः ॥ २५ ॥ विकलयति कलाकुशलं, इसति शुचिं पंक्तिं विरुम्बयति । श्रधरयति धीरपुरुषं, क्षणेन मकरध्वजो देवः ॥ २६ ॥ अत्रान्तरे विनोदाजगाम गङ्गा विलोकनार्थमसौ । संप्रेर्य सलिलमध्येऽ पित्तथा स्वं नरकगर्त्ते ॥ 29 ॥ पुण्यात् क्वापि विलग्नस्तटे स्फुटे| नात्मनीनजाग्येन । श्रान्तः सुध्वाप तरोश्छायायामेष निश्चिन्तः ॥ २८ ॥ अपसरति चैव वृक्षछाया माया यथाऽङ्गनाकायात् । तस्याश्रयप्रभावादचिन्त्यशक्तीह यत्पुण्यम् ॥ २ए ॥ तत्पुरपतिरस्तगतः सुतही नस्तदनु मन्त्रिनिर्दिव्यैः । अधिवासितैः स राज्ञः पदवीमारोपयाञ्चक्रे ॥ ३० ॥ सुकुमालिकाऽथ तेनामी कामाननुजवन्त्यपास्तधना । चोल्लकमध्ये दिवा | जिद्दार्थ भ्रमति दीनास्या ॥ ३१ ॥ पङ्घर्मधुरध्वनिनाऽध्वन्यानपि मोहयन् प्रतिग्रामम् । गीतानि गायति स्म प्रमोदिनः | स्युर्यतो लोकाः ॥ ३२ ॥ जितशत्रुनृपतिनगरे दैववशादागता गतानन्दा । दृष्टा कष्टापन्ना वातायनवर्तिना राज्ञा ॥ ३३ ॥
360
For Private & Personal Use Only
सप्ततिका
॥ १८० ॥
jainelibrary.org