________________
Jain Education International
श्रकार्याकार्यपरा पृष्टा स्पष्टाक्षरेण मृदुवचसा । जूस्थायिन्याऽथ तया न्यगादि नीचैः कृताननया ॥ ३४ ॥ पितृदैवजूमिदेवैः प्रसद्य पतिरेष एव मे प्रददे । शीलं प्रपालयन्ती पतिव्रताऽहं भ्रमन्त्यस्मि ॥ ३५ ॥ श्राचख्यौ कोणिपतिबांहो रुधिरं प्रपीतमुर्वोश्च । पलम शितमात्मजर्ता गङ्गापूरे प्रवाहयाञ्चक्रे || ३६ || साधु पतिव्रतके त्वं किं ब्रूमोऽतः परं जव, च्चरितम् । मद्दृष्टेरपसर लघु प्रोच्येति चकार निर्विषयाम् ॥ ३७ ॥ एवं स्पर्शनमिन्द्रियं ह्यनिगृहीतं स्यात्पदं व्यापदांयत्तस्य नरेश्वरस्य तदनु प्राणप्रियाया नृशम् । मत्वैतत्किल तात्त्विकं सुवचनं नव्या जवानी रुकाः, कुवध्वं वशवर्त्ति नृत्यति यथा कीर्तिर्भुवः प्राङ्गणे ॥ ३८ ॥
॥ इति स्पर्शनेन्द्रियनिग्रहे सुकुमाखिकाज्ञातम् ॥ चैतदिपाकमेवाह
sat fasst and उदिन्नो, दुखं असंखं दलई पवन्नो ।
जे सबड़ा पंचसु तेसु बुद्धा, मुद्धा तेसिं सुगई निसिद्धा ॥ ५२ ॥
व्याख्या - एकोऽप्येको विषयः शब्दादिरुदीर्ण उदयं प्रातः सन् दुःखमसातमसत्यं सङ्ख्यातीतं ददाति प्रपन्नः स्वात्मनि निश्रां गतः सन् । अथ च ये सर्वथा सर्वप्रकारेण पञ्चसु तेषु शब्दादिविषयेषु लुब्धा खाम्पव्यमाजः स्युः, मुग्धानां तेषां सुगतिर्निषिद्धा प्रतिषिद्धैव सर्वशास्त्रेष्विति काव्यार्थः ॥ ५२ ॥
361
For Private & Personal Use Only
6/967
www.jainelibrary.org