SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ का छपदेश सप्ततिका %A A अथ तेषामेव पुर्जयत्वमाहअईव का विसया विसाउँ, पछा नवे जेहि महाविसाउं । जेहिं पया हुँति परबसाउँ, न सेवणिजा खलु ते रसा ॥ ५३॥ व्याख्या-अतीवाधिक्येन मुष्टा दु:खकर्तारः विषयाः विषादपि पूर्व सेव्यमानाः अतीव सुखदाः पश्चात्सेवनानन्तरं नवेत् येमहान् विषादश्चित्तविप्लवः । श्रथ च यैर्षिषयासेघनैः प्रजा खोका जवन्ति परवशाः पारवश्यजाजः श्रतो देतोर्न सेवनीयाः, खस्विति निश्चयेन ते रसतो मनोरञ्जेनेति काव्यार्थः ॥ ५३॥ अब ये सार्वज्ञानामेतपचो मन्यन्ते त एव धन्या वर्ण्यन्तेतित्थंकराणं निउणा पमाणं, कुणंति जे उनिय चित्तमाएं । सवं पि तेर्सि किरियाविहाणं, संजायई उस्कसहस्सताणं ॥ ५४॥ __ व्याख्या-तीर्थकराणामाशा निर्देशस्तीर्थकराशा तां विषयासेवात्यागरूपां निपुणाः प्राज्ञाः प्रपद्य प्रमाणं कुर्वन्ति तथैव प्रपद्यन्ते ये, किं कृत्वा त्यक्त्वा चेतोऽहर्ति, तेषां किं फलं स्यादित्याह-सर्वमपि तेषां क्रियाविधानं कष्टानुष्ठानादि संजायते कुःखसहनत्रालसहस्सरहकं तत्कृतं क्रियाकखापादिमुःखेन्योरक्षकं स्यात् सर्वतत्कृतं सफखं स्यादिति काव्यार्थान _ 2/2 %AXCI ॥११॥ %AA%XX Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy