________________
Jain Education International
का ये संसाराशी रुकास्तेषां संसारः सुतर एव एतदुपरि काव्यमाहूअश्चंत पावोदय संजवार्ड, जे जीरुषो जवगणा जवा ।
तेसिं सुहाणं सुलहो जवार्ड, नो संजविका नवसंनिवार्य ॥ ५५ ॥
व्याख्या– अत्यन्तं सर्वाधिक्येन यः पापोदयस्तस्य संभवो जन्म यस्मादिति तथा तस्मात् इत्थंभूतानवाद्ये जीवो व्यगणाः पापोदयकारणात्संसारात्सदा जीव एव जवन्ति तेषां जव्यानां सुखानां सुखन एवोपायः, नो जवेत्संपद्येत जवे संनिपतनं नवसंनिपातः संसारगर्त्तान्तर्न पतत्येव प्रायः पुमान् पापनी रुरिति ॥ चत्रार्थे विमखनायोदाहरणमुत्कीर्त्यते -
अत्रैव चार वर्षे सोत्कर्षे सौख्यसंपदा । श्रास्ते कुशस्थलपुरं कुशस्थलजखोज्ज्वलम् ॥ १ ॥ नित्यं कुवलयानन्दी मन्दीकृतद्वखः । श्रासीत् कुवलयचन्धः श्रेष्ठ श्रेष्ठगुणोच्चयः ॥ २ ॥ दिवानिशमखएम श्री राजते यद्यशः शशी । द्विषत्प्रताप सूर्येण यत्प्रकाशो न हीयते ॥ ३ ॥ सदानन्द श्रियोपेताऽऽनन्दश्रीरिति तत्प्रिया । दूरोज्जितसमस्ताश्रीः श्रीरिवाच्युतसद्मनि ॥ ४ ॥ विमलः सहदेवश्च जज्ञाते तत्सुतध्यम् । प्रथमः पापनीजी रुर्विपर्यस्तो द्वितीयकः ॥ ५ ॥ श्रगातां तावयोद्याने कदाचित्क्रमितुं मुदा । अपश्यतां मुनिं तच्च साक्षात् पुण्यमिवोदितम् ॥ ६ ॥ नेमतुस्तमुपागत्य सत्यन - क्तिसमन्वितौ । धर्मखाना शिषा साघुरन्यनन्ददिमौ मुदा ॥ 9 ॥ उपविष्टौ पुरस्तुष्टौ वीक्ष्य नेत्रसुखं मुखम् । मुनिदिदेश सद्धर्ममशर्मजरनेदकम् ॥ ८ ॥ देवः सेव्यः सदैवाईन् श्रयणीयो गुरुः शुनः । धर्मः सर्वविदोद्दिष्ट एतषक्षत्रयं स्मृतम् ॥ ए ॥ गृहस्थोचितमादाय धर्म सम्यक् सहोदरौ। तौ तु पादशधा शुद्धं स्वं धाम समुपागतौ ॥ १० ॥ आर
363
For Private & Personal Use Only
www.jainelibrary.org