________________
उपदेश
॥ १८२ ॥
Jain Education Int
राध विशुद्धात्मा ज्येष्ठः शश्वन्मुनेर्वचः । द्वितीयः शिथिखत्वेन न धर्मे दृढतामधात् ॥ ११ ॥ श्रन्यदाऽऽदाय वस्तूनि विक्रयार्थमिमौ पुरात् । चेलतुः सह सार्थेन पूर्वदेशं प्रति स्फुटम् ॥ १२ ॥ श्रर्धवर्त्मनि केनापि पान्थेनाथ समीयुषा । विमल विमलप्रज्ञः पृष्टः पंथानमञ्जसा ॥ १३ ॥ मत्पुरस्तात्समाख्याहि सरलं वर्त्म सर्वथा । समिखतरुचायासङ्कलं
नोचितम् ॥ १४ ॥ सोऽनर्थदएमजीरुः सन्नाहं वेद्मीत्यवीवदत् । भूयोऽध्वन्यः समाचख्यौ कुत्र ग्रामे पुरेऽथवा ॥ १५॥ त्वया गन्तव्यमाकर्यैतदाचष्ट विशिष्टधीः । विक्रयो यत्र वस्तूनां तत्रास्माजिः प्रयास्यते ॥ १६ ॥ पुनः पान्यस्तमूचेऽथ स्वं पुरं समुदीरय । कुत्रास्ते ते निवासो जो राजधान्यां वसाम्यहम् ॥ १७ ॥ न ह्यस्माकं पुरं किञ्चिदास्ते वासोचितं चिरम् । ततः स विमलं प्राद समया ते ( त्वां ) समेम्यहम् ॥ १८ ॥ तेनोक्तं स्वेच्छयाssग के वयं जो जवत्पुरः । पुरासन्नमथागत्य विमलः स्वार्थमुक्तये ॥ १९ ॥ यावत्प्रज्वालयामास ज्वलनं संज्वखद्यशाः । तावत् पथिक आख्यत्तं ५ मे समर्पय पावकम् ॥ २० ॥ तावत्तेनोकमत्रैव नुदव किं जोः पृथक्किया । वह्नेः समर्पणं सूत्रप्रतिषिद्धं हि तद्यथा ॥ ११ ॥ "हुमतमंसजेसथूल सत्य ग्गिजंतमंताई । न कयाऽवि हुदायवं सढेहिं पावनी रूहिं” ॥ २२ ॥ अन्यत्राप्युक्तं"न ग्राह्यापि न देयानि पञ्च द्रव्याणि परिमतैः । अग्निर्विषं तथा शस्त्रं मद्यं मांसं च पञ्चमम् ॥ २३ ॥ ततः स रुष्टो दुष्टात्मन् रे रे घृष्ट निकृष्ट रे । अधर्मिष्ठ पुरस्त्वं मे ज्ञातृत्वं ज्ञापयस्यहो ॥ २४ ॥ इत्येष तं तिरस्कुर्वन्निष्ठुरैर्वचनोत्तरैः । वपुषा वृद्धिमायासी तमस्तोमासितत्विषा ॥ २५ ॥ जयंकरेण व्योमामलग्नशीर्षेण तत्क्षणात् । देहि रे दहनं घृष्ट बाढं छुपी मितोऽस्म्यहम् ॥ २६ ॥ न दास्यसि यदाऽङ्गीक तदा ते नास्ति जीवितम् । यमसद्मनि पान्यत्वं नजि
364
For Private & Personal Use Only
10
सघविका.
॥ १०२ ॥
www.jainelibrary.org