SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Jain Education International व्यसि विसंशयम् ॥ २७ ॥ इत्युक्ते सति सोऽवोचत् प्राणाः सत्वरगत्वराः । कस्तत्कृते स्वनियमत्रतखरमनमाचरेत् ॥ २८ ॥ चञ्चलैर्निश्चलस्याप्तिः समलैर्यदि निर्मलः । प्राणैर्धर्मः समयेत किं न प्राप्तं तदाङ्गिभिः ॥ २ ॥ योचते नवश्चित्ते तदाचर रयान्मथि । नाहं निःस्वार्थमत्यर्थमेतत्पापं सृजाम्यहो ॥ ३० ॥ ततः संहृत्य तद्रूपमुपभ्श्लोकयति स्म तम् । विमलात्माऽसि विमल श्लाघ्योऽसि त्वं महीतले ॥ ३१ ॥ त्वं सपुण्यः सकारुण्यस्त्वं च पुष्यास्पदं परम् । जवतः पापनीरुत्वं शक्रोऽपि स्तौति यत्स्वयम् ॥ ३२ ॥ प्रतिपन्नस्व नियमप्रतिपालनतत्पर । श्रहो वृणु वरं तूर्ण यथा संपादयेऽखिलम् ॥ ३३ विमलेन ततोऽजाणि दर्शनं ददता निजम् । किं न दत्तमहो मह्यमसह्यनुजविक्रम ॥ ३४ ॥ श्रई में मयाऽवाप्ते दुर्लने जवकोटिनिः । समस्तमपि जो लब्धमतः परमिह त्वया ॥ ३५ ॥ निवेश्यं स्वमनो धर्मे निर्जरोत्तम धर्मिणि । साहाय्यं सर्वदा कार्य वार्य विनकदम्बकम् ॥ ३६ ॥ तस्मिन्नतिनिरीहेऽसौ विषद्विषनाशकम् । मणिं चेलासेवा सुरः स्वर्धाम जग्मिवान् ॥ ३७ ॥ सहदेवादयः सार्थात्तेनाहूयन्त तेऽञ्जसा । पान्धव्यतिकरः सर्वस्तत्पुरस्तानिवेदितः ॥ ३८ ॥ तैरप्येष स्तुतः प्रीत्या ततो भ्रातृघयं स्वयम् । नुक्त्वाऽईगुरुसन्नामस्मृतिपूर्वमगात् पुरम् || ३ || यावत्पुरं प्रविष्टौ तौ हृष्टौ तुष्टौ स्वमानसे । विसंस्थुलो वणिग्वर्गः स्वापणश्रेणिमात्मनः ॥ ४० ॥ पिदधानस्त्वरा दृष्टस्ताभ्यां जीरुकमानसः । नश्यन्नितस्ततश्चापि कान्तारे मृगयूथवत् ॥ ४१ ॥ पिधीयन्ते प्रतोखीनां धाराणि सुदृढार्गलम् । बंज्रमीति चमूचक्रं सर्वतः समरोन्मुखम् ॥ ४२ ॥ विहस्तं नगरं प्रेक्ष्य पृष्टः कोऽपि नरस्ततः । ताच्यां न किमी कं व्याकुखं सकखं पुरम् ॥ ४३ ॥ कर्णाभ्यर्णमुपागत्य सोऽजयत् पुरुषोत्तमः । पुरुषोत्तमवधाजाऽत्रास्ते गोपाखशेखरः ॥४४॥ 369 For Private & Personal Use Only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy