SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ अथ तुर्यविषयसेवनप्रतिषेधकाव्यमाहगईंदकुंजत्थलगंधयुको, इंदिंदिरो घाणरसेण गिझो। हहा मुहा मन्चमुई उवेई, को गंधगिळि हियए वहेई ॥१०॥ व्याख्या-गजेन्धस्य कुम्नस्थलं तस्य गन्धस्तत्र खुब्धः इन्दिन्दिरो जमरो घाणरसेन नासिकया गन्धाप्राणरसेन गृजः सन् हहा इति खेदे मुधा वृथैव मृत्युमुखं मरणमुखमुपैति प्रामोति, एतच्छ्रुत्वा कः सकर्णः पुमान गन्धगाय सुर-8 जिगन्धगाय समन्धलोलुपत्वं हृदये वहेदिति काव्यार्थः॥ अर्थतदाघ्राणे यो दोवस्तमुद्दिश्य निदर्शनमाहअत्रैव वसन्तपुरे नरसिंहाख्यः क्षितीश्वरः समजूत् । तस्य ज्येष्ठगुणाब्यस्तनयो ज्येष्ठोऽस्ति नरवर्मा ॥ १॥ परिमखमाय मनोइंस चैकवारं हि जिघति प्रसनम् । न हि वारितोऽपि तिष्ठति स मातृपित्रादिजिरपीतः ॥२॥ नान्येषां 4 विषयाणां व्याप्तिस्तस्यास्ति तादृशी ह्यधिका । यादृगनून्नासायाः सौरजखोजाधिकत्वमहो ॥ ३॥ तस्यान्यदा सपत्नी।। माता निजतनयराज्यतृष्णार्ता । मञ्जषायामुज्ज्वलविषपुटिकामक्षिपत कुधिया ॥४॥ तस्यान्यदा निदाघे नदीजले दीव्यतः प्रमोदार्थम् । उपरितनेऽम्नःपूरे हरे गत्वा व्यमुञ्चदसौ ॥५॥ तत्राययौ तरन्ती यत्रास्ते राजनन्दनः स तरन् । नूतनवस्त्रनिबज्या कुतुकात्तेनाथ सा जगृहे ॥६॥ दृष्टा हृष्टेन हदा तामुन्मुद्यैष गन्धमादत्ते । तस्याघ्राणवशेन वपन १आप्येति प्रयोगश्चिन्त्यः गन्धं प्राप्येति साधुः 357 GARCARRIAAAAAM Jan Education For Private & Personal Use Only M w.iainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy