SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ परिधणे वणे, समारु नोवसमं उवेश। एविदियग्गी विपगामजोश्यो, न बंजयारिस्स हियाय कस्सई ॥एएवमिहेजियतरपि रसने सरसाऽशनैस्तरां (बहु) प्रीते । बहुन्निर्विकारकुसुमैः पुष्पति पापैः फखत्यपि च ॥१०॥ तस्मादजय्यमिदमेव हि देहे देहिनां रसननाम । अस्मिन् विजिते शेषाएयप्यक्षाणीह विजितानि ॥११॥अत्रोदाहरणं शृणु सद्यः कृत्वाऽवधानमवनीश । जूवखयनाम्नि नगरे पतिरजनिष्ट शिवकर्मा ॥ १२॥ पल्यौ तस्य स्तः शुनसुन्दर्यशुजसुन्दरीनाम्यौ। नामोचितपरिणामे जाते धौ सुतावनयोः ॥ १३ ॥ प्रथमाङ्गजोऽस्ति विबुधः सुधीश्च सरखः कृतातोपेतः। श्रन्यस्याश्चाङ्गरुहो जज्ञे धाऽपि मतिविकलः ॥ १४ ॥ स च समजूषसखोखः खाद्याखाद्यादिलक्षणप्रवणः । पेयापेयं गणयति न हि बहिरटति प्रलुब्धश्च ॥ १५॥ अत्यन्तं रसगारोधिषमामयजाजन वपुरमुष्य । वीक्ष्याजुहाव वैद्यानेतकानका क्षमाधीशः। ॥१६॥श्त्याचख्युर्जिषजः करोति योष लानानि तदा । रोगोधेगा सकखस्तूर्ण प्रलयं प्रयात्येव ॥ १७ ॥ रसखोलुपतादोपादाकस्पोऽनप एष संपन्नः । रसखोख इति ख्यातिोककृता सत्यतां नीता ॥ १०॥ इत्युकेऽपि हि वैद्यैर्न विधत्ते बहानानि चैप पुनः। ववृधे महोपतापस्तृष्णाजर श्व निदाघतौ ॥ १५॥ चातुर्वचसाऽन्येार्निरन्न एवैष खड्डनायास्थात् । तं प्रेक्ष्य खएमखाद्यकमोदककूरादि जुञ्जानम् ॥२०॥ चिन्तयति धिग्धिगेनं स्वकीयजठरप्रपूरणव्यग्रम् । यो दुष्टनिकृष्टात्मा जोतारं नापरं सहते ॥२१॥ जानाति स्वयमेव हि नुञ्जे मधुरानमोदकाद्यपि च । परमेष सपत्नीजो त्राता हितकारणं नहि मे ॥ २॥ निश्चित्यैवं चेतसि 5ष्टमनाषिष्ट झटिति रसखोखः ।रे मामनार्य जोज्यानिवार्य मिष्टालमत्सीह ॥ २३॥ क्रोधविरोधेनान्धीनूतः प्रेतावतारमिव खब्ध्वा । ANSAGACASSOCK है 3SS Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy