________________
परिधणे वणे, समारु नोवसमं उवेश। एविदियग्गी विपगामजोश्यो, न बंजयारिस्स हियाय कस्सई ॥एएवमिहेजियतरपि रसने सरसाऽशनैस्तरां (बहु) प्रीते । बहुन्निर्विकारकुसुमैः पुष्पति पापैः फखत्यपि च ॥१०॥ तस्मादजय्यमिदमेव हि देहे देहिनां रसननाम । अस्मिन् विजिते शेषाएयप्यक्षाणीह विजितानि ॥११॥अत्रोदाहरणं शृणु सद्यः कृत्वाऽवधानमवनीश । जूवखयनाम्नि नगरे पतिरजनिष्ट शिवकर्मा ॥ १२॥ पल्यौ तस्य स्तः शुनसुन्दर्यशुजसुन्दरीनाम्यौ। नामोचितपरिणामे जाते धौ सुतावनयोः ॥ १३ ॥ प्रथमाङ्गजोऽस्ति विबुधः सुधीश्च सरखः कृतातोपेतः। श्रन्यस्याश्चाङ्गरुहो जज्ञे धाऽपि मतिविकलः ॥ १४ ॥ स च समजूषसखोखः खाद्याखाद्यादिलक्षणप्रवणः । पेयापेयं गणयति न हि बहिरटति प्रलुब्धश्च ॥ १५॥ अत्यन्तं रसगारोधिषमामयजाजन वपुरमुष्य । वीक्ष्याजुहाव वैद्यानेतकानका क्षमाधीशः। ॥१६॥श्त्याचख्युर्जिषजः करोति योष लानानि तदा । रोगोधेगा सकखस्तूर्ण प्रलयं प्रयात्येव ॥ १७ ॥ रसखोलुपतादोपादाकस्पोऽनप एष संपन्नः । रसखोख इति ख्यातिोककृता सत्यतां नीता ॥ १०॥ इत्युकेऽपि हि वैद्यैर्न विधत्ते बहानानि चैप पुनः। ववृधे महोपतापस्तृष्णाजर श्व निदाघतौ ॥ १५॥ चातुर्वचसाऽन्येार्निरन्न एवैष खड्डनायास्थात् । तं प्रेक्ष्य खएमखाद्यकमोदककूरादि जुञ्जानम् ॥२०॥ चिन्तयति धिग्धिगेनं स्वकीयजठरप्रपूरणव्यग्रम् । यो दुष्टनिकृष्टात्मा जोतारं नापरं सहते ॥२१॥ जानाति स्वयमेव हि नुञ्जे मधुरानमोदकाद्यपि च । परमेष सपत्नीजो त्राता हितकारणं नहि मे ॥ २॥ निश्चित्यैवं चेतसि 5ष्टमनाषिष्ट झटिति रसखोखः ।रे मामनार्य जोज्यानिवार्य मिष्टालमत्सीह ॥ २३॥ क्रोधविरोधेनान्धीनूतः प्रेतावतारमिव खब्ध्वा ।
ANSAGACASSOCK
है
3SS
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org