________________
+
%
उपदेश
%Akhtarnak
।
%
जलम्मि मीणो रसणारसेणं, विमोहि नो गहि नएणं ।
सप्ततिका. पावाल पावेश स तालुवेहं, रसाणुरा श्य पुरस्कगेहं ॥ ४ ॥ व्याख्या- जसे सखिले मीनो मकरो रसनारसेन जिह्वारसेन विमोहितो रञ्जितमनस्कः, नो गृहीतो जयेन, एतावता निजयः पापात् पातकतो रसहादोषोनवात् आमोति स तालुनो वेधस्तालुवेधस्तं रसस्य रसे वाऽनुरागः स्नेहः कृतःका सन् इत्यमुना प्रकारेण दुःखगृहमसातहेतुः स्यात् । एतावता रसनेत्रियं रसलोलुनं न विधातव्यमिति काव्यार्थः॥ अत्रार्थेऽप्युदाहरणमुन्नाव्यते। अतिपृथुखा मिथिलाख्या नगरी शिथिलाऽस्ति यान दौस्थ्येन । तस्यां बनूव राजा विमखयशाचविमखयशाः॥१॥
तत्परिसरप्रदेशोद्याने ध्याने निविष्टशिष्टमनाः । समवसृतः केवलजणभणपरिकरेण सह ॥२॥ तत्पदकमलप्रणति४ प्रहमना जूधनाग्रिमः प्रययौ । नत्वा स्थित्वा पुरतस्तजदितं धर्ममश्रौषीत् ॥३॥ अदाणां रसनं हि उर्जयमयो दुष्कर्म
हामष्टके, पुष्टं मोहनमोहनीयमुदितं ब्रह्मव्रतेषु व्रतम् । गुप्तिष्वादिमगुप्तिरेव विषमा जेतुं जगद्देहिनां, चत्वारोऽपि हि पुर्जया निगदिता एते जिनस्वामिना ॥४॥ऊचे च महीमघवा जगवन् शेषेन्जियेन्य एतेच्यः । कस्माहुर्जयमुकं युक्तं विनिवेदयाम इदम् ॥ ५॥ कुत्परिपीमितजन्तोर्न मधुरगेयानि नापि रूपाणि । न मनोमोहनमोहनमपि चेतस्तो
॥१७॥ पपोषकृते ॥६॥न हि वन्दनप्रखेपनमने तुङ्गे स्थितिं न चावासे । किश्चित्सुखायते खलु न हि कुधार्तस्य सघस्तु ॥७॥ मूखे यथाम्बुसिकस्तरुः फखत्यतुखपुष्पसंजारः । मूखे शुष्यति शुष्यत्फलप्रसूनः स एव स्यात् ॥ ॥ यतः-जहा दवग्गी
354
%%%
4%
Jain Education inte
For Private & Personal Use Only
www.iainelibrary.org