SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ उपदेश ॥१०६॥ Resour%25** अब गृहस्थानां दानधर्मप्राधान्यख्यापनार्थ दृष्टान्तमाह सप्ततिका शिववधिलसवृषनं वृषनपुरं नाम पत्तनमिहास्ति । गोरसखाखसहृदया यत्र प्राज्ञाश्च गोपाखाः॥१॥ स्तुपकरएमकनामोद्यानं गानं सृजन्ति यत्र जनाः । यत्रानेके सरखाः सरखाः सजानसमास्तरवः ॥२॥ तत्रास्ति पूर्णयक्षायतनं नतन- दिवृद्धिसंजननम् । यद्यात्रागतलोकाः शोकार्तिजरान्न पश्यन्ति ॥३॥ वनमिव मालाकारस्तत्प्रतिपाखयति पत्तनं नृप-18 तिः। राज्यसमृधिधनावहधनावहाख्यः प्रथितनामा ॥४॥अस्खलितशीखनीतिस्तत्पत्नी मालतीति संजज्ञे । शुचिशी-1 सपरिमलगुणैर्याऽजिनवा मालतीवाजात् ॥ ५॥ साऽऽधिव्याधिविमुक्ता मुक्तावतिके व निर्मवगुणान्या । सुखनिजासंसुप्ता पुनरीषजाग्रती किञ्चित् ॥६॥ अन्यत्र दिने प्रातः प्रायः क्षणदाक्षणे नरेन्बजनी । मुखकमलमनिविशन्तं शान्तं हेर्य माक्षीत् ॥ ७॥ युग्मम् ॥ नूपतिमुपेत्य साख्यत्साक्षाद्राक्षाकिरा गिरा राशी । तं स्वममात्मदृष्टं राज्ञोद्दिष्टं मनोऽनीटम् ॥ ॥ राज्यधुरीणोऽरीको महाप्रवीणो जवद्गृहे सूनुः। जावीति तन्निशम्य जगाम निजधाम वामाही ॥ए॥रजनीशेषं गमयामास महामोदमेरमनस्का । देवगुरुस्फुरफुरुतरगीतैर्गीतैर्निजसखीजिः ॥१०॥ प्रातरखतदेहस्तूर्णमखइत्य विष्टरं नूपः । स्वमविचारणचतुरान्नरान् समाहूय तानूचे ॥ ११॥ कथयत जोः प्राशनराः स्वमस्यैतस्य किं फलं जावि । तेऽप्यालोच्य मिथस्तं तदाहुरवधारय स्वामिन् ॥ १२॥ स्याता श्रस्मन्बाख्ने चत्वारिंशयीयुताः (शुज) स्वमाः । त्रिंशत्तेषु महान्तः प्राप्ताः प्राइखोकेन ॥ १३ ॥ जिनचक्रधरजनन्यः पश्यन्ति चतुर्दश घिपप्रवृतीन् । तेषु च सप्तचतु१ जनी-पत्नी. २ सिंहम्. ३ अबद्धः 212 *% % Jain Education inte For Private & Personal use only Kaw.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy